You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Ajātaśatrukaukṛtyavinodanāsūtra
BSMC I 63–64, 167–216; BSMC II 45–50
2378/1/28
recto
1 /// [kū]mārabhūto cintyasann[ā]hasannaddho bhijñabalapāra
2 /// + .. atha khalu ye te tasya bhagavataḥ raśmirā
3 /// + + śākyamunes tathāgatasya darśanāya ta
4 /// + + + .. .. .o .. .. .o .. + .. .iṃ .. .o ..

verso
1 /// ...
2 /// + + [ca] śaikṣāṇāṃ bhikṣūṇāṃ sā prabhā kāye nipātitā
3 /// + .[ti] hi tasya raśmirājasya tathāgatasya buddhakṣe
4 /// śr. yaṃ ca kumārabhūtaṃ sarvabodhisatvān saśrāvakān* 
2378/1/38a
recto
1 /// nāṃ gacchati śākyaṃ tena kaś cid dharmo vi + ///
2 /// .. [e]d evaṃ brūyāt* aham imam ākāśa[dh]. ///
3 /// .[im]am ākāśadhā[t].ṃ [vi] + + + + + ///
4 /// + + .e + ..ṃ .. + + + + + + + ///

verso
2 /// ++ tat ka[s]m[ā]d dh[et]. + + + + + + + ///
3 /// .. hārāja sarvadharmāḥ bh[ā]vav. g. ta .. ///
4 /// tvāt* asaṃkkrāṃtavigatā mahārā[ja] /// 
2378/1/18, 2378/1/14; fol. 532
recto
1 evaṃ te taṃ duṣyayugaṃ gṛhṇīyām* [a] .. ◯ khalu rājā ajātaśatruḥ saddharmavikurvaṇarājasya bodhisatvasya kāye taṃ duṣya[y]. + + + ///
2 kāyaṃ paśyasi tasyedaṃ [du]ṣyayugaṃ dada ◯ .. iti hi rājā ajātaśatruḥ sarveṣāṃ teṣāṃ bodhisatvānāṃ taṃ duṣyayugaṃ niryātayām a .. + ///
3 dṛśyaṃti | atha khalu rājā ajātaśatruḥ ◯ sthaviramahākāśyapam etad avocat* pratigṛhṇātu bhadanta mahākāśyapaḥ idaṃ duṣya[y]. ///
4 mahākāśyapa āha | paśya mama mahārāja ◯ na rāgaḥ prahīṇo na dveṣaḥ na mohaḥ nāham etad duṣyayugam arhāmi | na ma[m]. + + ///

verso
1 duḥkhaṃ parijñātaṃ na samudayaḥ prahīṇaḥ ◯ na nirodhaḥ sakṣātkṛtaḥ na margo bhavitaḥ na maya mahārāja buddho drṣtaḥ na dharmaḥ .. +///
2 najñānaṃ vigataṃ | na mama mahārāja cakṣuḥ ◯ visuddhaḥ napy ahaṃ jñānakṛtāni karmāṇi karomi | nājñānakṛtāni |na ca mama mahārā[j]. ///
3 nāpi mama dakṣiṇā dattā śuddhyati | na ca na śu ◯ dhyati | sacet tvaṃ mahārāja evaṃ dharmasamanvāgato bhaviṣyasi evaṃ te duṣyayugaṃ prat[i] ///
4 kāye taṃ duṣyayugaṃ kṣipati so py aṃta[r].i .o ◯ na dṛśyati evaṃ cāntarīkṣāc chabdo niścarati yasya mahārāja kāyaṃ paśyasi ta[sy]e + + + /// 
2378/1/20; fol. 533
recto
1 na dṛśyaṃti sarveṣāṃ cāsan[a]ni śūṇya[k]ān[i] .[ṛ] ◯ ///
2 tas tāṃ na paśyati | evaṃ sarvam aṃtaḥpura ◯ ///
3 rāṇī vā anyatra svakāyasaṃjñā eva pra ◯ ///
4 sa sarvarūpasaṃjñāvigataḥ evaṃrūpaṃ ◯ ///

verso
1 [y]ena ca paśyasi [taṃ] ca vipa[ś]ya tathā ca vipaśya ◯ ///
2 rāja saṃmyakpaśya[nāyām] e[ta]d adhivacanam* ◯ ///
3 thaiva gṛhaṃ sarvanagaraṃ ca | atha [khalu] rā ◯ ///
4 tat tava kaukṛtyam abhūt* tatraivaiṣā [pa].. ◯ /// 
2378/1/7a, 2378/1/7b; fol. 534
recto
1 tathaiveyaṃ parṣat paśyāmi | āha [k]. + + ◯ nas tvaṃ mahārāja taṃ kaukṛtyaṃ paśyasi | āha yathaiva maṃjuśrīr iyaṃ parṣat* pūrve cakṣu .. + + ///
2 mahārāja tathāgatena ānaṃtaryakāriṇaḥ ◯ ānāṃtaraṃ narakagatiḥ tat kiṃ tvaṃ maṃjuśrīr narakaṃ gamiṣyasi | āha tat kiṃ ca maṃjuśrī ta[thā] ///
3 lv ayaṃ nirvāṇagāmi | āha no hīdaṃ mahā ◯ rāja āha tathābhisaṃbuddhe maṃjuśri sarvadharmaiḥ tad apy ahaṃ dharmaṃ na samanupaśyāmi + + ///
4 dharmadhātugatīya na ca dharmadhātur apāyagā ◯ mī | na svargagāmī | na nirvāṇagāmi | abhīta maṃjuśrīḥ sar[va]dharmā dharmadhātugati ///

verso
1 ānāṃtaryagatir maṃjuśrī dharmadhātuḥ ānāṃtarya ◯ tāyām etad adhivacānāṃ | dharmadhātuprakṛtikāny ānaṃtaryāṇi yā ānaṃtaryaprakṛtiḥ tatpra .ṛ ///
2 yaṃ na yaṃti [na] svargaṃ | na nirvāṇaṃ ḥ ◯ maṃjuśrīr āha taṃ śāstārasya tvaṃ mahārāja vacānāṃ vilomayiṣyasi | rājāha nāhaṃ maṃ .. ///
3 tmyakoṭī | [bh]ūtakoṭī | dar[ś]itā yā ca [nairā] ◯ tmyatā na tatra kā cit satvatā | asaṃtā maṃjuśrī satvasya na tatra kaś cid yo bhisaṃ[skaret]. .. ///
4 tyaṃtavi[no]di[ta] .. .. tvā[ṃ] maṃjuśrī | prahī[ṇ]. + ◯ mahārāja kāmkṣā | āha tadatyaṃtaprahīṇatvān maṃjuśrī | āha tat kathaṃ te mahāra[j]. + /// 
2378/1/11b, 2378/106; fol. (536)
recto
1 jñaḥ [a] + + + + + + + + + /// [saṃ]ghena · rājāpy a[j]ā + + + + parivāraḥ + + ///
2 anyatare[ṇ]. + + + + + + /// puruṣaś carimabhavik[ḥ] + + taraṃ vṛkṣamūl. sth. ///
3 mi sa ca puruṣo vi .. + + .. + /// mārabhūto bhikṣusaṃgha .y. + + tasya mātṛ + + ///
4 ..ṃ [mā]tṛghātakaṃ puruṣaṃ paśye .. /// [a]ho tāta ayaṃ mā[rg]. + + [mā]rga iti sa t. + + ///

verso
1 .. .. mārga [i]ti te tatr. anyo[ny]. /// nāya. mārga iti ·[t]. + + [nirmitena] putre + + + ///
2 ṇa tau nirmitau m. [t]. .i[t]. rau .i /// lu .. .irmitaḥ puruṣo + + + [bhū]ta[ḥ] .. + + + ///
3 tarau jīvitād. .. .o .[i] + + /// ṣasya etad abhūt* im. + [puru]ṣeṅa mātāpi + ///
4 kamaṃ .. .. ṃ + + + + + + + + /// mama bhaviṣyati · + + + + + .irmita[ḥ] + + + /// 
2378/1/13, 2378/1/16; fol. (538)
recto
1 /// yam aṃtareṇopalabhyante | cittaṃ hi bhoḥ puruṣa na nī[l]. /// + + + + + + + + + + + + + + + + [k]. varṇaṃ | cittaṃ hi bhoḥ puruṣa arūpi ani
2 /// m asadṛśaṃ māyopamaṃ cittaṃ bhoḥ puruṣa na ta [rya] /// + [na] mūḍha[m*] citta[ṃ] h[i] bhoḥ puruṣa nābh. sa. skaroti | na karoti | na vedeti | na pratyanubhavati | cittaṃ
3 /// [kli]śyati na viśudhyati | cittaṃ hi bho puruṣa na iha + + + + + + + + [r]. ṇa anyatra ākāśasamaṃ tac cittaṃ asamasadṛsaṃ avijñapanīyaṃ tatra paṇḍitena niveśo na
4 /// pratiṣṭhānaṃ na karaṇīyaṃ | niketo na karaṇīyaḥ + + + + + + + ṇīyaḥ aham iti vā na karaṇīyaṃ mameti vā na karaṇīyaṃ | niśceṣtaṃ bhoḥ puru + +

verso
1 /// puruṣa evamadhimuktānāṃ klesaṃ vad[ā]mi na du[r]ga[ti] + + + + + + sya hetoḥ nāhaṃ bhoḥ puruṣa [e]vamadhi[muktān]āṃ klesaṃ vadāmi | na durgatīṣūpapattiḥ tat kasy. +
2 /// na gatīṣu pratisaṃ[dadhāt]i | atha khalu sa nirmi + + + + + + + .. m [e]tad uvāca āścaryam idaṃ bhagavan yāvad idaṃ tathāgatena su[p]rativi[d]dhā dha[r]madh[a] ..ḥ a
3 /// sarvadharmāḥ labhe ahaṃ bhagavato ntikāto [pr]. /// + + + + + + [e]hi bhikṣūti | atha sa nirmitaḥ pravrajita iti saṃdṛśyate | sa avocat* prāp[t]ā[bhijñ]o smi
4 /// gavān āha yasyedānīṃ bhikṣoḥ kālaṃ manyase i .. /// + + .i + + + .. .. + + + + + + + +.. .. .e | svakena ca .ejodhātunā kāyo dhyāpitaḥ 
2378/1/23; fol. (539)
recto
1 /// ānaṃtaryakārī dvitīyaḥ ◯ puruṣaḥ taṃ nirmitaṃ puruṣaṃ parinirvāyaṃtaṃ t. c. [dh]. ///
2 /// [māt]ā jīvitād vyavaropi ◯ tā eṣa ca bhagavatsakāśe pravrajitvā [pa]rini [v]. ///
3 /// ++ .. yāpi bhagavan [m]ā ◯ [tā] jīvitād vyaparopitā | atha khalu bhaga ..ṃ + + ///
4 /// .. yathākāri tvaṃ bho puruṣa ◯ tathāvādi | tena hi tvaṃ .o [p]. [r]. [ṣ]. [p]. + + + ///

verso
1 /// [te] .. utāho prat[yu]tpa[n]n[e]na [|] ◯ yadi [tā]vad atītena tad atī .. + + .[y]. + + + + ///
2 /// + .n. .. [sa]ṃbhūto na vibhū ◯ to animitto apratibhāsaḥ pratyutpa[nn]. + + ///
3 /// + nādhyātme kāye avatiṣṭha ◯ te na bahirdhā viṣayeṣūpatiṣṭhati nobhaya[t]. ///
4 /// kāvarṇaṃ śakyaṃ prajñapanā ◯ ya | cittaṃ hi bhoḥ puruṣa arūpi anidarśānāṃ | [a] /// 
2378/1/21; fol. (540)
recto
1 + + hi bhoḥ puruṣa na rak[ta]ṃ śakyaṃ prajñaptuṃ na ◯ duṣtaṃ na mūḍhaṃ śakyaṃ prajñapanāya | cittaṃ h[i] ///
2 [n]. v. śudhyati cittaṃ hi bhoḥ puruṣa na iha nā ◯ nyatra .. .. nobhayato ntareṇa nānyatra nā ///
3 yā | pratiṣṭhānaṃ na karaṇīyaṃ | nike ◯ to na karaṇīyaḥ adhikāro na karaṇīya ///
4 muktānāṃ kleśaṃ vadāmi na durgatyām u ◯ papattiḥ tat kas[y]. hetoḥ yā cittasya pra ///

verso
1 sa atrāṇ[o] duḥkhārdito bhagavaṃtam etad avo ◯ cat* dahyāmi bhaga[v]an* tr[ā]yas[v]a [m]. suga .. ///
2 pratiṣṭhāpite tasya śirasi pāṇau bhaga ◯ vatā | atha tasya puruṣasya sarvā duḥkha ///
3 .i[ṣy]e haṃ bhagavan* pravrajāhi me suga ◯ ta | tarn evaṃ bhagavān āha ehi bhikṣūti pra + ///
4 + + khanirodhaḥ mārgaḥ tasya [v]i[raj]o ◯ viga[t]amalaṃ dharmeṣu dharmacakṣur viśud. /// 
2378/1/22; fol. (541)
recto
1 /// + + āha parinirvāyiṣye bhagavan * ◯ parinirvāṇakālasamayo me bhagavan * āha [y]. ///
2 /// + dahyataḥ na chavikā na maṣiḥ pra ◯ jñāyate devatāśatasahasrāṇi cāsya pūjā a ///
3 /// .. gavaṃ tathāgatapraveditasya dharma ◯ vinayasya svākhyātasya mahātmatā yatra hi nāma [ā] ///
4 /// samyaksaṃbuddhasya | maṃjuśriyaḥ ku ◯ mārabhūtasya | evaṃ sannāhasaṃnaddhānāṃ ca bo[dh]i .. + ///

verso
1 /// caryāvimuktau ca bhagavān āha | eva ◯ m etac chāriputra yathā vadas[i] | .u .dh. .. + + + + ///
2 /// .. jānītha | āhaṃ tān nirvāṇadharmān i ◯ ti saṃjānāmi | saṃti śāriputra pudgalaḥ dhutagu .. .. ///
3 /// + .. | ahaṃ tān nairayikān iti pa ◯ śyāmi | cittavigatā yūyaṃ śāriputra satvānāṃ ca .. + ///
4 /// + + .. d vyavaropitā imāṃ ca dharmade ◯ śanāṃ śrutvā parinirvṛtaḥ āha dṛṣṭo bhagavan* ā + /// 
2378/1/19; fol. 543
recto
1 gaṃbhīrān dharmadeśanām āgamya kṣī[ṇ]aṃ ◯ vipariṇataṃ anutpādadharmam iti .. ///
2 deveṣu trayastṛṃśeṣu devaputraḥ ◯ divye ratnamaye kūṭāgare ni[l]. ///
3 upapatsyati | utkasati ca | na cā ◯ sya kāye duḥkhasya vedana [a] ///

verso
1 avedanīyaṃ kṛtaṃ | bhagavān āha ta ◯ thā hi śāriputra rājñā ajāta[śa] ///
2 ttarāyāṃ saṃmyaksaṃbodhau pariṇāmitaṃ ◯ paśyasi tvaṃ śāriputra maṃju[śr]i ///
3 dīrghāyuvanatāyāḥ asthānaṃ śā ◯ riputra anavakāśaḥ saced eta[sya] /// 
2378/1/5; fol. (544)
recto
1 /// ◯ + paripācaḥ punaḥ punar aneneyaṃ gaṃbhīrā dharmadeśanā śru[ta] asyaiva sākāśat* ta i[me] .. te śāriputa pa .. yeṇa evaṃ veditavyaṃ | yasyai yasyai ca [bo] + + + + ///
2 /// ◯ eṣa śāriputra rājā ajātaśatruḥ tataḥ piṇḍorīye mahānarakād udgamyā ūrdhvadiśābhāge upapatsyate ito buddhakṣetrāc catuścatvāriṃśad buddhakṣetraśa + + + + ///
3 /// ◯ [na]ma tathāgato rhān saṃmyaksaṃbuddhaḥ etarhi dharmaṃ deśeti eṣa tatra kṣetre upapannaḥ punar eva maṃjuśriyaṃ kumārabhūtaṃ drakṣyati imaṃ ca gaṃbhīrāṃ dharmad. [ś]. + .r. ///
4 /// ◯ ṣu kṣāntiṃ pratilapsyate | yadā ca maitreyeṇa bodhisatvena bodhiḥ prāptā bhaviṣyati tatra eṣa punar eva [ta]tas sahāyāṃ lokadhātau upapadyiṣyati [ā]khyātāvī .. ///

verso
1 /// ◯ ṣ[o] vandiṣyati | pūrvayogasaṃprayuktaṃ dharmaṃ de[ś]. [yi]ṣyati | ayam ākhyātāvī bodhisatvaḥ bhagavataḥ śākya[mun].s tathāgatasya pr[avacane] rājā abhū .. jataśatru .. ///
2 /// ◯ na[pa]rādhī jivitād vyavaropitaḥ tena maṃjuśriyasya kumārabhūtasya saṃtikād dharmadeśanā śrutā anulomikeṣu dharmeṣu .. ntiḥ pratilabdhā tac ca karmāvaraṇaṃ niravaśe[ṣ]. .. ///
3 /// ◯ naṃ bodhisatvam ārabhya tathā tathā dharmaṃ [de] .. yati yathāṣṭāṇāṃ bodhisatvasahasrāṇām anulomikadharmakṣāntipratilābho bhavet* caturaśītānāṃ ca bodhisa + + + + ///
4 /// ◯ + yiṣyati sa eṣa śāriputra rājā ajātaśatruḥ tataḥ paścād aṣṭau asaṃkhyeyakalpāṃś [ca]riṣyati satvaparipākāya | buddhakṣetrapariśodhanatā[yā]ṃ + + + + /// 
2378/1/6; fol. (545)
recto
1 /// [ri]pācitā ◯ bhaviṣyaṃti ḥ śrāvakay[āne]na vā pratyekabuddhayānena vā mahāyane⟨na⟩ vā na teṣāṃ satvānāṃ karmavaraṇaṃ bhaviṣyati | na kleśāvaraṇaṃ bhaviṣyati | sarve [t]. satvās t. [kṣṇ]. + + + + ///
2 /// [tha]ṃkathī ◯ yāḥ sa eṣa śāriputra rājā ajātaśatruḥ aṣṭabhir asaṃkhyeyakalpebhiḥ anuttarāṃ saṃmyaksaṃbodhim abhisaṃbotsyate pṛyadarśane kalpe + + + + ///
3 /// + thāga ◯ to rha saṃmyaksaṃbuddho loke bhaviṣyati | catvāriṃśac cāsya kalpā āyuṣpramāṇaṃ bhaviṣyati sapta ca śatasahasrāṇi śravakāṇāṃ mahāsaṃnipāto + + + + ///
4 /// + m aṣṭa ◯ vimokṣadhyāyīnāṃ | dvādaśa ca bodhisatvakoṭyaḥ mahāsaṃnipāto bhaviṣyati sarveṣāṃ prajñopāyaniryātānāṃ parinirvṛtasya ca paripurṇaṃ varṣa[k]. .. [s]. .dh. .. ///

verso
1 /// + .. cit sa ◯ tvāḥ [kau]krtyaparyavasthitāḥ kālaṃ kariṣya[ṃ]ti na ca tata[ḥ] cyutā durgat[i]ṣūpapatsyanti [su]viśu[ddha]viṣayasya śāriputra tathāga .. .[y]. .. dh. rmadeśanāṃ śroṣyaṃti sarve te viśud[dh]yi ..ṃti sa[rvakle] ///
2 /// + + vicini ◯ tavyaḥ kṣiṇoti pudgala ātmānaṃ pudgalaṃ pravicinvan* ahaṃ śāriputra pudgalaṃ pravicunuyāṃ yo vā syān madṛśāḥ atha khalv āyuṣmāñ chāriputraḥ sarvāvartī ca parṣā + + + + ///
3 /// .. .. dāgreṇa va ◯ yaṃ bhagavan na kaṃ cit satvaṃ nairayikaṃ vyākariṣyāmaḥ tat kasmad dhetoḥ acintyā bhagavan satvānāṃ caryā | asmin khalu rājño jātaśatror vyākaraṇe bhāṣyamāṇe dvātṛṃ[ś]. + + + ///
4 /// .. ny utpā ◯ ditāni | tatra ca buddha[kṣ]e[tr]e praṇidhiṃ kṛta[vaṃ]taḥ yadā tena [bhagavatā] viśuddhaviṣayeṇa tathāgatena bodhiḥ prāptā bhavet tadā vayaṃ tatra buddhakṣetre [u]pa .. + + + /// 
2378/21; fol. (549)
recto
1 /// hāpṛthivyāṃ [āpaḥ]skandham u +///
2 /// yac ca gṛhapate tas[mā] ///
3 /// + .. .. .. .. ste kulaputra .. ///
4 /// + + y. na bhadra[d]evo nāma ///

verso
1 /// + .. bhikṣuṇyo vā upāsakā ///
2 /// + .... [sa]tvānāṃ caityabhū .[o] ///
3 /// [ha]sramahāsāhasrāṃ lo[k]. ///
4 /// śatruparivartaṃ dharmapa ///