You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Commentary (?) on a hitherto unknown recension of the Mahāsamājasūtra
BMSC III 195–206
2382/272
recto
1 /// caraṃ ‖ yāvac chruṇiṣyāma yathātathaṃ [‖] āgatā abṛhā devā tathaiva a[tap]āgatā sudṛśā . sudarśanā [c]ai[va] akaniṣṭhāś ca āgatā . ṣaṭsu ddiśāsu āyātā eka
2 /// [m]odamānā abhikkrāma bhikṣūṇāṃ samiti[ṃ] vane . haṃta drakṣyāma saṃbuddhaṃ sūryaiva vimalaṃ nabhe . dharmaṃ vīraḥ pra[kā]śentaḥ śruṇiṣyāma yathātathaṃ ‖ tāṃ ca māraṃ samāgamya se
3 /// [ā]maṃtraye śāstā śrāvakān śāsane ratāḥ mārasainyam anuprāptas tāṃ niśāmatha bhikṣavaḥ te ca bhikṣava [ā]tapyaṃ akāri jina aurasāḥ sarve akopyāṃ pṛṣṭā vīdaiśaṃ
4 /// [sa]ṃsparśa⟪ḥ⟫ sukhaduḥkhapṛyānunayapratighapāśavinirmukto pi pitṛnagare mahāsamā ◯ jaśrīvistaram anubhūtavān* kasmāt paṃcabhir evārhacchatair nonair nādhikair daśa
5 /// imā brahmakāyikāḥ kasmāc ca tāṣām etad abhavad eṣa bhagavāṃ śākyānāṃ kapilavastunīty evamādi ‖ kasmāc ca pratyekaṃ gāthābhir abhiṣṭuvuḥ [mah].[sa]mājaparikīrtanena ko
6 /// haṃty īndṛyaguptiṃ cālaṃbire . sātata vihāriṇo pi saṃty atra kāraṇaṃ vaktavyaṃ .cchitvā kīlādayo nigadanīyāḥ kathaṃ ca dāṃ[tā]ḥ kaś ca śiśunāgārthaḥ kasmād devanāmā
7 /// .endracandradhanadavyāḍāsurārkagrahā bhaktyā dharmarasapradānatṛṣitās tyaktvā ratīn īpsitā yasmins te daśalokadhātunilayā devādayo bhyāgatās tad vak[ṣ].ā.i ..

verso
1 /// ..ḥ svapra[ti]jñāśramasāphalyaṃ matur ś.cārthaṃ bhagavān pṛtṛnagare mahāsamājasaṃpadam anubhūtavān* katham ity ucyate · yad bodhisatvabhūtena jīrṇaturamṛ ..
2 /// vālokya śmaśānasaṃjñājanitanirvede[n]ai[ka]bhṛtyaturagānuyātena devatānuyātrājanitābhi[nn]iṣ[k]kramaṇaśrīsamu[daye]na purād aciranirgatena puradevatā saṃjñapya
3 /// .. mapya praṇidher niryātanārthaṃ pi[t]ṛnagar[e] mahāsamājasaṃdarśanam iti syād iyam utpatti atha vā bodhisatvajanmany asitād ity ākaraṇā[n]y u[pa]śrutya rājā cakkravartī bha
4 /// ta · te bodhisatvapravrajanād aparipūrṇamanorathā vikalākṣaturagasamārūḍhā i◯va viṣamamārgasthā viṣādaparā babhūvuḥ samutpannamanyavaś ca bhagavati
5 /// .y. vagata iti teṣāṃ bhagavāṃś cakkravartisukhābhyadhikataraṃ sukham aiśvaryaṃ ca da[rśa]yan mahāsamā[jasanda]rśanena taṃ hṛllekham apanayāmāsaḥ parittaiśvaryaja
6 /// re mahāsamājam upadarśitavā[n*] bhagavatpravrajanāt kapilapuranivāsina śākyavardhanādayo de[va]tāviśeṣāḥ śākyair adhūtāḥ kim ebhiḥ pūjitair yaiḥ kumā
7 /// tṛnagare mahāsamājam upadarśitavān ucitaṃ vā pūrvabuddhānām api pitṛnagare mahāsamāja[san]darśanaṃ kṛtaj[ñ]atā{ṃ}darśanārthaṃ vā pitṛnagaranivāsi