You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Sarvadharmāpravṛttinirdeśa
BSMC I 63–64, 81–166
2378/1/44; fol. (397)
recto
1 /// [gṛ]he harati sma gṛdhrakūṭe parvvate mahatā bhikṣusaṃghena sārdhaṃ paṃcabhiḥ bh[i]kṣuśataiḥ dvānavatibhiś ca bodhisatvāsahasraiḥ syād yathīdaṃ viyūhapra
2 /// [ra]śminirdhautaprabhātejarāśīś ca nāma bodhisatvāḥ girisi[kh]arameru[svara]raja[s ca na]ma bodhisatvāḥ priyaprahasitavimalaprabhaś ca nāma bodhi
3 /// paṭṭadhāriś ca nāma bodhisatvāḥ niścaritatejapadumapraphullitagātraś ca nāma bodhisatvo mahāsatvāḥ brahmasvaranirghoṣasvaraś ca nā
4 /// mahāsatvāḥ kanakārciśuddhavimalatejaś ca nāma bodhisatvo mahāsatvāḥ mṛdutalunasparśagatraś ca nāma bodhisatvo mahāsatvāḥ

verso
1 /// mārabalapramardiś ca nāma bodhisatvo mahāsatvāḥ śāntindrīyeryāpathapraśāṃtagāmī ca [nā]ma bodhisatvo mahāsatvāḥ dharaṇīndha[rā]tyu
2 /// ma bodhisatvo mahāsatvāḥ sarvadharmeśvaravaśavikkrāṃtagāmiś ca bodhisatvo mahāsatvāḥ śrītejavimalagātraś ca nāma bodhisatvo
3 /// r bodhisatvāsahasraiḥ sārdham atha siṃhavikkrāṃtagāmī bodhisatvo mahāsatvāḥ idam eva rūpaṃ bodhisatvāsaṃnipātaṃ viditvā saṃnipati
4 /// vyāṃ pratiṣṭhāpya yena bhagavāṃ tenāṃjaliṃ praṇāmya bhagavaṃtaṃ gāthābhir gītena praśnaṃ paripṛcchate sma · ‖ nirātma nirjīva niṣpudgala dharmā 
2378/1/4; fol. 398
recto
1 deśehi nāyaka anaṃtayaśāḥ ◯ śāntaḥ praśā ◯ nta upaśāṃta śatā ayam īdṛśa parṣa agravarāl dṛṣtīgatāna katha bodhi bhave mānaṃ ca krodha tathā īrṣyam api | rāgasvabhāva katha bodhi bhave deśehi nāyaka anaṃtayaśāḥ 2
2 nirvāṇa yatra na bhave anigha saṃskāradhātu ka ◯ tha bodhi bhave | ya[thā] dharma advaya bhaveyu jina pravyāharāhi gira kāruṇika 3 atyaṃtamukta katha dharma bhave nirvāṇasadṛśa vimuktisamā | ākāśasādṛśa bhaveya kathaṃ saṃ
3 ge asakta na ca baddha kvaci 4 karad eka brahma ◯ rutadevarutā vimalaprabhā kanakavarṇanibhā | śuddhaprabhasvara anaṃtaguṇā deśehi dharmata atyaṃta mune 5 kathaṃ bodhi samabhāva nīvaraṇa bodhisvabhāva katha kāma bhave | dharmā
4 adharma katham ekanayā khagasādṛśā vi ◯ malā ś[u]ddha + .. | 6 yatrā na saṃ[khya na a] saṃkhya bhave parinirvṛta dharma bhaveya katham* | bodhiṃ pi yatra na bhave anighā sarvajñatā pi na bhaveya katham* 7 kkriya akkriyā

verso
1 akaraṇā ca bhave graha agrāha eta ubhau na bha ◯ ve | [satva] .. t. + + kadāci bhave dharme hi āraṃbaṇa naiva bhave | 8 yatrā na śīla na ca kṣāṃt i bhave dauśīliyā pi na bhaveya kvacit* dhyānś ca prajñā na bhaveya kathaṃ ajñāna jñāna [na] la[bhe]ya kva
2 cit* 9 vimalā viśuddha katha dharmā bhave niṣkiṃcanā ◯ khagasamā ca bhave | cittaṃ kadāci na ca śleṣa kvacin niścetanā ca kathaṃ dharma bhave 10 yatrā parijña na bhaveya kvacin na ca bhāvanā na pi ca sākṣikṛyā | prahāṇa yatra na bhaveya
3 kvaci ākāśadhātu katha satva bhavet* 11 ekāna ◯ yā yatra dharma bhave yatrā pravṛtti na ca jātu bhave | utpāda jātu na bhaveya kvaci etadṛśā dharmata deśayehi 12 yatrā na saikṣa na bhave arhaṃ pratyekabuddha na bhaveya kvaci |
4 bodhigaveṣa na labheya kvaci na ca āgatā na ◯ gata dharma bhave | 13 yatrā na vāsa na ca sthāna bhave naivāgatā na pi ca āgamanam* na ca āgatā na gata dharma kvaci sthānasthitā acalam ekasamā 14 yatrā na saṃjñā na ca 
2378/1/26, 2378/1/17c, 2378/1/10; fol. 399
recto
1 rūpa bhave rūpasvabhāva katha bodhi bhave | o rūpaṃ ca bodhi bhave advayatā + + + śā dharmata brūhi jina 15 yatrā na buddha na ca dharma bhave saṃghā ca yatrā na bhaveya kvaci | buddhāś ca dharma tathā saṃ[gha]varā ete bhaveya katha
2 m ekanayāḥ 16 yatrā na śuṇya ani ◯ mitta bhave [na] śleṣa naiva aśleṣa bhavet* nāmā anāma katha dharma bhave girighoṣa va lpa tha pratiśrusamā 17 utpāda yatrā na bhaveya nighā anutpāda tatra na bhaveya kvaci |
3 na ca nirvṛtā na ca saṃsaraṇā katha sarvadha ◯ rma bhava ekanayāḥ 18 ya[trā] na deva na ca nāga bhave na ca kiṃnāra na pi ca yakṣa bhave | narakāpi tatra na bhaveya kvaci naivāgatīyu na pi satvā bhave 19 yad bhāṣa
4 se nāyaka dharmavarā yo bhāṣaṃti tīrthika pāpamatī | .. + [u]bhau katha [bha]ve kanayā

verso
1 sadhū sadhū kulaputra āśaryaṃ yāva sarvaloka ◯ vipratyaya[n.] + [e]ṣā praśna[par.]pṛcchā | saṃmohamātra. kulaputra sadevako loka [ā]padyeta alaṃ kulaputra kiṃ tavānena praśnaparipṛcchayā | a[bhū]mir atra ādikarmi
2 kānāṃ bodhisatvānāṃ śuṇyatadṛṣṭīnāṃ āni ◯ mittadṛṣṭīnāṃ apraṇihitadṛṣṭī[nā]ṃ anutpādadṛṣṭīnāṃ | abhāvadṛṣṭīnāṃ | alakṣaṇadṛṣṭīnāṃ | nirvāṇadṛṣṭīnāṃ | buddhadṛṣṭīnāṃ |bodhidṛṣṭīnāṃ | naitaṃ kulaputra dharmadeśana ādi
3 karmikāṇāṃ bodhisatvānāṃ vaktavyā | tat ka ◯ smād dhetoṇ sarveṇa sarva kuśalamūlā na samudāgacchaṃti utpathe ca bhaveya buddhabodhiṇ ucchedaṃ vā śāśvataṃ vā pateyuṇ na ca jāneya kiṃ sandhāya tathāgatena
4 dharmo deśita iti | evaṃm ukte siṃhavi ◯ kkrāṃtagāmī bodhisatvo mahā[s]. .. [ḥ] bhagavaṃtam etad avocat* deśetu bhagavāṃ ye te bhaviṣyaṃti anāgate dhvani bodhisatvā śūṇyatadṛṣṭyā ānimittadṛṣṭyā apraṇi 
2378/1/45; fol. (400)
recto
1 /// [mi]ttabhāṣyagocarāḥ maṃtrapaliguddhāḥ akṣarasodhikāḥ vaṃilkarmaparamāḥ anuśayagurukāḥ nāmagurukāḥ te imāṃ tathāga
2 /// dharmāṇāṃ caikanayaṃ jñāsyaṃti yathādhimuktiyānāṃ ca satvānāṃ tathādhimuktyā dharmaṃ deśayiṣyaṃti | te upāyakauśalye susikṣitā alpeccha
3 /// [n. c. t].na śuddhiṃ pratyenti | saṃllekhakathāṃ kathāyiṣyaṃti na ca tena śuddhiṃ pratyenti | saṃgaṇikadoṣāṃ saṃprakāśiṣyaṃti | apratiṣṭhānā sarvadha[rmā] a
4 /// .ṃti na ca tena te śuddhiṃ pratyenti | bodhicittotpādasya ca varṇaṃ saṃprakāśiṣyaṃti cittasvabhāvatā ca bodhiṃ jñāsyaṃti | vaitulyasūtrāṃtānāṃ ca

verso
1 /// .ṃ na ca pratyekabuddhānāṃ nānātvām adhimucciṣyaṃti | dānasya ca varṇaṃ saṃprakāśayiṣyaṃti | dānasamatā ca neṣyaṃti pratividdhā bhaviṣyaṃti | śīlasya ca
2 /// ti | kṣāntyā ca varṇaṃ saṃprakāśayiṣyaṃti kṣayadharmavyāyadharma anutpādadharmatāṃ ca neṣyaṃti dṛṣṭya bhaviṣyaṃti | āryasatyasya ca varṇaṃ saṃprakā
3 /// v[i]ṣyaṃti | dhyānsamādhisamāpattīnāṃ ca nīhāra upadekṣyaṃti | mukhakoṭīnayutaśatasahasraiḥ prakṛtisamāpanā pi sarvadharmān dra
4 /// kṛtibhāvaṃ ca neṣyaṃti sarvadharmā suviditā bhaviṣyanti | rāgasya ca dveṣasya ca saṃprakāśayiṣyaṃti na ca cittadharmā rakta drakṣyaṃti | 
2378/1/11a, 2378/1/12, 2378/1/17b; fol. 401
recto
1 dveṣasya ca avarṇaṃ saṃprakāśayiṣyaṃti na ca [ka].c[i] dharmaḥ duṣṭā drakṣyaṃ ///
2 yatiryagyoni yamalokam upalabhiṣyaṃti ◯ te yathādhimuktīyā ///
3 anutpādādhimuktyā | abhāvādhimuktyā | ◯ alakṣaṇādhimukt.ā [|] ///
4 satvā.. anyatra gaṃbhārādhimuktyānāṃ ekana[yādhi] ///

verso
1 dhu ca suṣṭhu ca manasikuru bhaṣiṣye haṃ te e ◯ taṃ arthaṃ e ///
2 bodhi {ca} rā sa ca rāgadveṣam api kalpayatu | ◯ rāgasvabhāva sada [s]. ///
3 ti sa bhaveya jinaḥ 2 dṛṣṭyā adṛṣṭi ubha e ◯ kanayā saṃgā a ///
4 tra bodhi na ca satvā bhave eva svabhāva imi sa ◯ r..dharmā 4 bodhi /// 
2378/1/32a, 2378/1/32b; fol. 401
recto
1 ukti b[odh].sv.[bh]. .. ca m[i] sarva[s]./// ~15+ /// [ta] bhaven nar[o]ttama[ḥ] 6 pu ///
2 ta bahu[śa] rāgāś ca doṣa imi /// ~15+ /// majjaṃti bāla ahu rakta[du] ///
3 rmata kalpayitvā dahyaṃti bālā /// ~12+ /// satvā vidyate buddhāś ca ta ///
4 dharmāḥ satvā ca yena na kadāci /// ~12+ /// dṛ[ṣṭ]ā sa bheṣ[y]ati b. ///

verso
1 yena jñātā bhaveya so kṣipra [n]. /// ~12+ /// [ṣ.] śīlaṃ y. ś. lu [paśya] ///
2 ṣo na [ca] istri vidyati kadāci ta[tra] /// ~12+ /// istrī punas tatra [na] jā[n]. ///
3 jānaṃta bhaven narottamaḥ 15 nā.e /// ~15+ /// .[ṃ] hi ajānamānāḥ ya ///
4 nā imi b.[d]. + rmāḥ na teṣu /// ~15+ /// .ṃti 17 skhalite ca sakta /// 
2378/1/46; fol. (404)
recto
1 /// ddho caratīha cārikam* [mā rāga] kalpeya ma cā vikalpaye rāgasvabhāvā ima bodhi paśyathā | · kleśā hi atra na bhuto na bheṣyati adhimucyamānasya na kṣāṃtir durlabhā 32
2 /// kṣarā dharma na ruta[dha]rmam* etādṛśā dharmata śraddadhitvā rāga[doṣaṃ] na ca moha bheṣyati | bodhiṃ ca rāgaṃ ca samāna paśyatha abhāva prajānātha anakṣarā ime | nāmena ete
3 /// bhumiḥ ◊ sarve rutā eka[ru]tā prajanata na bheti nānātva kadācit asya | mayā pi te bhāṣita tīrthadharmā ubhau samā dharmata tulyaprāptāḥ ◊ dharmā ime śāṃtirutena vyāhṛtā na ce
4 /// śata iha dharmata dhṛta .e + lapsyate dharmarahā anuttarāḥ | ma kṣānti kalpetha ma cā vikalpatha mā rāga kalpetha ma cā vikalpatha | anutpādam ete satataṃ vijānata sa bheṣya

verso
1 /// . paścimāsu yathaiva gaṃgāya [na]dīya vālukā | etaṃttaka kṣetra anaṃtakṣetrā ratnebhi pūritvāā dadeta dānam* tatottarībahutarakalpakoṭyaḥ śrutvā tu yo gacchati dharmakāmaḥ
2 /// pramāṇam asti / bodhārthikena iha pravrajitvā sūtrāṃ taṃ etaṃ tu adhiṣṭhihāmi | kṣipraṃ laṃbhe kṣāntiparo hy anuttaro ya uddiśet sūtram idaṃ viśuddham* na durlabhās tasya bhāvaṃti [dha]
3 /// tibhāna so lapsyati tīkṣṇaprajña durghaṭṭitajñaḥ paṭuko bhaveta | pratisaṃvidāṃ so labhate hy anantāṃ buddhā pi tasya pratibhāna denti | anaṃtasūtraṃ ratanaṃ udāraṃ pratibhāntu tasyā imu
4 /// 42 ‖ 
2378/1/41a, 2378/1/42a, 2378/1/40a, 2378/1/42b, 2378/uf2/1a, 2378/1/33; fol. 405
recto
1 /// .āmī bodhi[sa]tvo mahāsatvo bhagavaṃtam e[tad]. ///
2 nirdeśśṃ + + rthaḥ kṛtaḥ evam ukte bhaga ◯ vān si.[ha] + + + + + + [b].[dh].[s]. .[v]. /// /// ṇ[ḍ]alaṃ | āha paśyāmi bhagavan* gaṇanā[pagat]. ///
3 pa .i + + + .. .ṃ bhagavaṃ antarīkṣaṃ [deva] ◯ nāgaya[kṣagandha] + + + + + [ḍa]kinnaramahora /// /// maṃ dharmadeśanaṃ srutvā | āha iha kulaputra a ///
4 + + + + anutpattikadharmakṣśnti pr[a] ◯ [t]ilabdhā | dvānava + + + + + + + .ṃ /// /// [ta] paṃcabhikṣuśatā adhimānikā abhūvan* prāpta[s]. ///

verso
1 + + + + nāṃ śrutvā ekanayasarvadharma ◯ adhimucya ca a /// /// [dvā]ṣaṣṭibhiḥ bodhisatvasahasraiḥ sarvadha[rma] .. .. ///
2 dha + + + p[ra]tilabdhā | tat kasmād dhe[to] + + ◯ ca prāpta kulapu[tra] + + + + + [i]yaṃ dharmade[śa] /// /// syāntikā ekanaya[dha]rmadeśanām adhimuktaḥ [s]. ///
3 yac c. + + + tra sarve ṣaṭpāramitānaṃ pra ◯ tilābha[ḥ] + + + + + + [pt].. taṃ tulyam eta /// /// sarve ṣaṭ[p]āramitānāṃ pratilābhaṃ vadāmi | sa .e ///
4 vāluk. + [māṃ] kalpāṃ tiṣṭhāṃtaḥ dānaṃ dadyā ◯ .ī .. ṃ /// /// + ye | punar api sa upalaṃbhadṛṣṭipati[t]o .o .i /// 
2378/1/31, 2378/1/34a, 2378/1/37a, 2378/1/8; fol. (406)
recto
1 imā[ṃ] dham1adeśanām a + + + + + + ◯ kulaputra deva[d].///
2 mūlasamucchinnā nira[y]. + + + + + ◯ bhūtapūrvaṃ kulaputra atīte ///
3 [rā]jaṃ nāma tathāgato + + + + + + ◯ + + + + + + gavān* ta[sya] /// ~36+ /// [tasya] kanakā[rc.s]. + + + +
4 + lokadhātum a + + + + ◯ + + + + + t* trīhy eva yā /// ~35+ /// .āṇāṃ evaṃrūpaś śabdo [n]i + + +

verso
1 + + .. [sūṇyatāśabdaḥ] + + + + + + ◯ + + + + + nutpādaśabdaḥ /// ~34+ /// [sya] parinirvṛtasya va + + +
2 + [sa]ddharmaḥ asthāsi | . + + + + + ◯ + + + + + te śabdā na bh[ū] /// ~32+ /// ha adhyeṣitvā parinir[v]ṛ + + + +
3 khalu kulaputra kālena te[na] + + + + + ◯ ritravaī nāma bh[ikṣu]r abhūt* lūhā /// ~37+ /// .i + + + + + +
4 pravṛttam abhūt* ugrata[pā] + + + + ◯ r abhū .. [s]a vihāraṃ [pra] + + + .i /// 
2378/1/43, 2378/1/36a; fol. (407)
recto
1 /// [dhi]satvānāṃ [tatra] + + + + + + [ya]ti sma | tatreryāpath. + .r. ///
2 /// lasaṃpan[n]aḥ sa bhikṣur abhūt* viśuddhacāritraṃ khalu puna(r) dha(r)m. ///

verso
3 /// y. + + + .uśalo abhūt* atha khalu viśuddhacāritro dharmabhā[ṇ]. ///
4 /// [dhi]satvānāṃ ap.asāda[cit].am .tpādayati aprasannacittam a /// 
2378/1/40b; fol. (408)
recto
1 /// ◯ ka[ṃ] sarvakarmāvaraṇa ///
2 /// ◯ .. .. .. [k]. lap[u]t .. .. ///

verso
3 /// ◯ + + + + .y. .k. .. ///
4 /// ◯ nvāgato bhavet* yaś ce /// 
2378/1/24
recto
1 /// ◯ .[uś]r.ḥ kumārabhūt[o] bhaga ///
2 /// ◯ yaṛ,t sarvatraidhātukaṃ na smarati ///
3 /// ◯ [jñ].ndriyaṃ | evaṃ hi maṃjuśiri ///
4 /// ◯ yo sarvadharmān vicinaṃto ni ///

verso
1 /// ◯ pasthānaṃ yena na kuśalaḥ nā[ku]śa ///
2 /// ◯ .a [adva]yāḥ advitīkāraḥ e ///
3 /// ◯ sarvadharmān paśyati eṣa samyakka ///
4 /// ◯ [sarva]dharmān na manasikaro /// 
2378/1/9, 2378/1/30, 2378/1/25
recto
1 /// bījapādam* vāyavadhat[u] maṃjuśrī bījapādaṃ | āha kenedaṃ bījapādaṃ āha asatta maṃju[śr]. ///|
2 /// [va].[dha] .. [māḥ] [a]nubaddha anānubaddhāvasāna aniruddhāḥ tenedaṃ bījapādaṃ | dharmo maṃjuśrī bījapādam* āha keneda[ṃ] b. ///
3 /// saṃgho maṃjuśrī kālapa[da]ṃ | āha kenedaṃ kīlapādaṃ | āha susthito hi maṃjuśri saṃghaḥ tathātāyā dharmadhāto ///
4 /// [i]daṃ kīlapādaṃ | āha kenedaṃ [k]īlapādaṃ | āha agam[ya].i[ṣa]ya hi maṃjuśri sarvadharmāḥ acint[y]aviṣayā ///

verso
1 /// [ḥ] idaṃ kīlapādaṃ | āha kenedaṃ [k].lapadam* aprahīṇā [m]..[ju]śri sarvadharmā asaṃniḥścataḥ te na kiṃcid ālaṃbante na [vi] ///
2 /// r[m]ā idaṃ kīlapadaṃ | āha kenedaṃ kīlapadaṃ | āha adreśyā hi maṃjuśri sarvadharmāḥ arūpiṇaḥ adreśyatvāt* [na] ///
3 /// [rmā]ḥ idaṃ kīlapadaṃ | āha kenedaṃ bhagavan kīlapadaṃ āha tathatā samavasaraṇā hi maṃjuśri sarvadharmāḥ dharmadhā ///
4 /// [te]nedaṃ kīlapadaṃ | niraṃgaṇā maṃjuśri sarvadharmāḥ idaṃ kīlapadaṃ | āha kenedaṃ kīla[padaṃ] ///