You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Fragments of an early commentary
BMSC II 249–254
2373/1/1
A
w /// + + + + + payati ta[n]mūlatvāt* · śrutvārhe dharmadānaṃ mahābhogasaṃ varttanīkaṃ dānam iti prava[r]ttate d(ā)ne · mahāviṣayatvāt* ·
x /// + + + .[u]k. vipākaṃ dharmadānaṃ paribhogaviśeṣat* dharmadānaṃ vinīvaraṇamānasaḥ śruṇoti kāyamanasaḥ sukhopadhānāt*
y /// .. m utpādayataḥ anunayapratighaṃ asādhāraṇaphalatvāt* · pañca sādhāraṇam āmiṣadānaphalaṃ dharmadānaphalam asādhāraṇaṃ ◊ agraphala
z /// lanivarttakaṃ dharmmadānaṃ punaḥ amṛtatvavimuktīphalam iti · ‖ ❀ lavaṇapalopamam* yo bhikṣavaḥ evaṃ vadeyā yathā yathā ka[rma]

B
1 /// .. yathā yatheti yena samudraparvvatanavānagarajanapadādiṣu deśeṣu yad yat karmaṃ kṛta[ṃ] kuśalam akuśalaṃ vā ◊ sa teṣv eva deseṣu
2 /// ry[y]āvakāśo na bhavati ◊ taddeśagamanavigamād iti · kāla iti · yena hemantagṛṣme varṣā rātrabālavṛddhayuvakāle karmmaṃ
3 /// + + + .i evaṃ sati brāhmacaryyavāso na prajñāyati tatkālapratikṣaṇaviniyamād iti · avasthād iti yena devabhūtena
4 /// + + + + va[ranṛ]pacaṃḍālabrāhmaṇakṣat[r]iyavaiśyaśudrastrīpuruṣavipuruṣāvasthe .. .. .. ṃ + .. + + bhūta eva p[ra]ti 
2373/1/3
A
1 /// + + (pa)[r](i)hārārtham evam āheti · apare sa bhikṣuḥ devadattapakṣe ◊ abh[i]jñālābh. ///
2 /// + + + paryyāyam abhidhātte yathā vairaṃjasya brāhmaṇasya ◊ asty eṣa brāh[ma]ṇ. + + ///
3 /// + [k](e)n(a)eid eva paryyāyeneti ◊ tatra sarvacetaseti tasya santāna[m]. + + + + + ///
4 /// v. sti yas tasyā ya dvāraḥ prabhavo mūlaṃ ◊ tad upacchin. .. + + + + + + + ///
5 /// .i prāptaṃ bhagavatā tṛbhiḥ pudgalaiḥ yad ānandaḥ pa[r]i .i .. + + + + + + + + ///

B
1 /// .. [saṃ]kleśa[v]yavadānam aha ◊ apare ye prathamena trikena nā + + + + + + + + ///
2 /// [na] tirthiyā bhagavantam anubaddhā āmiṣalābhā śayaṃ [sa]ṃ[vi]bhāgī [ś]r. + + + + ///
3 /// + + [vi]pannatvāc ca durāgatāgattvāc ca apriyaḥ bhagavataḥ avaṇṇaṃ [bhāṣ]. + + + ///
4 /// + + māṇavaḥ śiṣya prativacanaṃ karoti ◊ nirasravas tasya na eṣa doṣaḥ pū(r)va[vat*] /// 
2373/1/4
A
1 /// + [bh]āvanābhiniveśavighātārthaṃ pṛcchat[i] paśyatha kaḥ kasyopa
2 /// + [n]. ti pṛcchati · aparaḥ kalpaḥ iha dṛṣṭaṃ aśiṣyeṇapi ca
3 /// (b)[u]ddh[i]r utpānnā śiṣyaśāsakayoḥ kaḥ prativiśiṣta iti buddho
4 /// .. se kim prayojanam iti tatraiva hy etad uktaṃ | kāmeṣu nābhigṛ
5 /// [ka]tham[u]◊pap[a]d(y)e[d] iti buddhapratyekabuddhaśrāvakānā[m] i(t)i

B
1 /// to tāṃ bhūmīm avatāritaḥ yenasya pratibhāti yenasya prat[i]bh[ā]
2 /// .. ṇṭhāpiyati evam anavabhāsena visthito pracārata iti
3 /// .. cchāyevānapagāminīti ◊ na me ācariyo asti arāḷāca
4 /// + + [p]taloke tamapaṃmṛṣātiḥ yo atmanaḥ śīlavratāni jantuḥ
5 /// + kham āhā taṃ ca syānānibhojanā[m*] na cāyaṃ [k]āyo yuṣmā[ka] .. 
2373/4
A
a /// [va]n* ta evādhipateyaṃ skan[dh]. ///
b /// .[i] .titi | ucyate ābhidharm[m]i ///
c /// + + + + + + + [l]. .. .ā + .a ///

B
a /// + + + + + + + [ābh](ā)[va] + ///
b /// saṃjñāvyāpārāparihārārtha[m i] ///
c /// [ti] avyāvadhya[p]aramā i(t)[i] /// 
2373/7
A
a /// ha ◊ tṛṣṇāpratityaparyye ///
b /// .. .. .. .. tvagvekā .. ///
c /// + + + + + .. .. + + ///

B
a /// + + .. + .r. ma e[v]. ///
b /// [m]ānaḥ duḥkhena viśle[ṣ]. ///
c /// (tṛ)ṣṇā evaṃ vedānapra ◊ .. ///