You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
Majjhima-Nikāya Vol.III 
Continue from M II 
In DEVADAHAVAGGO PAṬHAMO 
(001) 107. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Atha kho Gaṇaka-Moggallāno brāhmaṇo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṃ etad avoca: Seyyathāpi, bho Gotama, imassa Migāramātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ yāva pacchimā sopānakaḷebarā; imesam pi hi, bho Gotama, brāhmaṇānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ ajjhene; imesam pi hi, bho Gotama, issāsānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ issatthe; amhākam pi hi, bho Gotama, gaṇānaṃ gaṇānājīvānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṃ saṃkhāne. 
Mayaṃ hi, bho Gotama, antevāsī labhitvā paṭhamaṃ evaṃ gaṇāpema: Ekaṃ ekakaṃ, dve dukā, tīṇi tikā, cattāri catukkā, pañca pañcakā, cha chakkā, satta sattakā, aṭṭha aṭṭhakā, nava navakā, dasa dasakā ti; satam pi mayaṃ, bho Gotama, gaṇāpema. 
Sakkā nu kho, bho Gotama, imasmiṃ pi dhammavinaye evam eva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetun ti? 
(002) Sakkā, brāhmaṇa, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuṃ. 
Seyyathāpi, brāhmaṇa, dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhamen’ eva mukhādhāne kāraṇaṃ karoti, atha uttariṃ kāraṇaṃ karoti;-- evam eva kho, brāhmaṇa, Tathāgato purisadammaṃ labhitvā paṭhamaṃ evaṃ vineti: Ehi tvaṃ, bhikkhu, sīlavā hohi, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesūti. 
Yato kho, brāhmaṇa, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto hoti ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi cakkhunā rūpaṃ disvā mā nimittaggāhī mā 'nubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja, rakkha cakkhundriyaṃ, cakkhundriyasaṃvaraṃ āpajja; sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja, rakkha manindriyaṃ, manindriyasaṃvaraṃ āpajjāti. 
Yato kho, brāhmaṇa, bhikkhu indriyesu guttadvāro hoti, tam enaṃ Tathāgato uttariṃ vineti:-- Ehi tvaṃ, bhikkhu, bhojane mattaññū hohi, paṭisaṅkhā yoniso āhāraṃ āhāreyyāsi n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiya brahmacariyānuggahāya: Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi, navañ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. 
Yato kho (003) brāhmaṇa, bhikkhu bhojane mattaññū hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, jāgariyaṃ anuyutto viharāhi, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accadhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehīti. 
Yato kho, brāhmaṇa, bhikkhu jāgariyaṃ anuyutto hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saṃghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti. 
Yato kho, brāhmaṇa, satisampajaññena samannāgato hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, vivittaṃ senāsanaṃ bhaja araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjan ti. 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
(004) So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodhibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati; pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Ye kho te, brāhmaṇa, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesu me ayaṃ evarūpī anusāsanī hoti. 
Ye pana te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tesaṃ ime dhammā diṭṭhadhammasukhavihārāya c’ eva saṃvattanti satisampajaññāya cāti. 
Evaṃ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṃ etad avoca: Kin nu kho bhoto Gotamassa sāvakā bhotā Gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā sabbe va accantaniṭṭhaṃ nibbānaṃ ārādhenti udāhu ekacce n' ārādhentīti? 
Appekacce kho, brāhmaṇa, mama sāvakā evaṃ ovadiyamānā evaṃ anusāsiyamānā accantaniṭṭhaṃ nibbānaṃ ārādhenti; ekacce n’ ārādhentīti. 
Ko nu kho, bho Gotama, hetu ko paccayo yan tiṭṭhat' eva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhati bhavaṃ Gotamo samādapetā, atha ca pana bhoto Gotamassa sāvakā bhotā Gotamena evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti, ekacce n’ ārādhentīti? 
Tena hi, brāhmaṇa, tañ ñev’ ettha paṭipucchissāmi. 
Yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim (005) maññasi, brāhmaṇa? 
Kusalo tvaṃ Rājagaha-gāmissa maggassāti? 
Evaṃ, bho; kusalo ahaṃ Rājagaha-gāmissa maggassāti. 
Taṃ kim maññasi, brāhmaṇa? 
Idha puriso āgaccheyya Rājagahaṃ gantukāmo; so taṃ upasaṃkamitvā evaṃ vadeyya: Icchām’ ahaṃ, bhante, Rājagahaṃ gantuṃ; 
tassa me Rājagahassa maggaṃ upadisāti. 
Tam enaṃ tvaṃ evaṃ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaṃ gacchati, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno ummaggaṃ gahetvā pacchāmukho gaccheyya. 
Atha dutiyo puriso āgaccheyya Rājagahaṃ gantukāmo, so taṃ upasaṃkamitvā evaṃ vadeyya: Icchām 'ahaṃ, bhante, Rājagahaṃ gantuṃ, tassa me Rājagahassa maggaṃ upadisāti. 
Tam enaṃ tvaṃ evaṃ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaṃ gacchati, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ, tena muhuttaṃ gaccha; tena muhuttaṃ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno sotthinā Rājagahaṃ gaccheyya. 
-- Ko nu kho, brāhmaṇa, hetu ko paccayo yan tiṭṭhat’ eva Rājagahaṃ tiṭṭhati Rājagahagāmimaggo tiṭṭhasi tvaṃ samādapetā, atha ca pana tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno eko puriso ummaggaṃ gahetvā pacchāmukho gaccheyya, eko sotthinā Rājagahaṃ gaccheyyāti? 
(006) Ettha kvāhaṃ, bho Gotama, karomi? 
-- Maggakkhāyī 'haṃ, bho Gotamāti. 
Evam eva kho, brāhmaṇa, tiṭṭhat’ eva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhām’ ahaṃ samādapetā. 
Atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce n’ ārādhenti. 
Ettha kvāhaṃ, brāhmaṇa, karomi? 
-- Maggakkhāyī, brāhmaṇa, Tathāgato ti. 
Evaṃ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṃ etad avoca: Ye 'me, bho Gotama, puggalā asaddhā jīvikatthā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino uddhatā unnalā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekhavanto sikkhāyā na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā elamūgā, na tehi bhavaṃ Gotamo saddhiṃ saṃvasati. 
Ye pana kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnalā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto anelamūgā, tehi bhavaṃ Gotamo saddhiṃ saṃvasati. 
Seyyathāpi, bho Gotama, ye keci mūlagandhā kāḷānusārikaṃ tesaṃ aggam akkhāyati, ye keci sāragandhā lohitacandanaṃ tesaṃ aggam akkhāyati, ye keci pupphagandhā (007) vassikaṃ tesaṃ aggam akkhāyati, -- evaṃ eva kho bhoto Gotamassa ovādo paramajjadhammesu. 
Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama. 
Seyyathāpi, bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭichannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam evā bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca; upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
GAṆAKAMOGGALLĀNASUTTAṂ SATTAMAṂ. 
108. Evam me sutaṃ. 
Ekaṃ samayaṃ Ānando Rājagahe viharati Veḷuvane Kalandakanivāpe aciraparinibbute Bhagavati. 
Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Rājagahaṃ paṭisaṃkhārāpeti rañño Pajjotassa āsaṃkamāno. 
Atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. 
Atha kho āyasmato Ānandassa etad ahosi: Atippago kho tāva Rājagahaṃ piṇḍāya carituṃ; yannūnāhaṃ yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten’ upasaṃkameyyan ti. 
Atha kho āyasmā Ānando yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten' upasaṃkami. 
Addasā kho Gopaka-Moggallāno brāhmaṇo āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ, disvā āyasmantaṃ Ānandaṃ etad avoca: Etu kho bhavaṃ Ānando, svāgataṃ bhoto Ānandassa, cirassaṃ kho bhavaṃ Ānando imaṃ pariyāyam akāsi yadidaṃ idh’ āgamanāya. 
Nisīdatu bhavaṃ Ānando, idam āsanaṃ paññattan ti. 
Nisīdi kho āyasmā Ānando paññatte āsane. 
Gopaka-(008)Moggallāno pi kho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Gopaka-Moggallāno brāhmaṇo āyasmantaṃ Ānandaṃ etad avoca:-- Atthi kho, Ānanda, ekabhikkhu pi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhavaṃ Gotamo ahosi arahaṃ sammāsambuddho ti? 
Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaṃ sammāsambuddho. 
So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. 
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. 
Ayañ ca hi idaṃ āyasmato Ānandassa Gopaka-Moggallānena brāhmaṇena saddhiṃ antarākathā vippakatā hoti. 
Atha Vassakāro brāhmaṇo Magadhamahāmatto Rājagahe kammante anusaññāyamāno yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantā Ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantam nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantam Ānandam etad avoca: 
Kāya nu 'ttha, Ānandam etarahi kathāya sannisinnā ti? 
Kā ca pana vo antarākathā vippakatā ti? 
Idha maṃ, brāhmaṇa, Gopaka-Moggallāno brāhmaṇo idam āha: Atthi nu kho, bho Ānanda,ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so bhavam Gotamo ahosi arahaṃ sammāsambuddho ti? 
Evaṃ vutte ahaṃ, brāhmaṇa, Gopaka-Moggallānaṃ brāhmaṇaṃ etad avoca: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaṃ sammāsambuddho. 
So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā (009) asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. 
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. 
-- Ayaṃ kho no, brāhmaṇa, Gopaka-Moggallānena brāhmaṇena saddhiṃ antarākathā vippakatā. 
Atha tvaṃ anuppatto ti. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti. 
Atthi pana kho, Ānanda, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti. 
Evaṃ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti? 
Na kho mayaṃ, brāhmaṇa, appaṭisaraṇā; sappaṭisaraṇā mayaṃ, brāhmaṇa, dhammapaṭisaraṇā ti. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Atthi pana vo, bho Ānanda, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi patidhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṃghena sammato samabahulehi therehi (010) bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Evaṃ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti? 
-- Iti puṭṭho samāno: Na kho mayaṃ, brāhmaṇa, appaṭisaraṇā: sappaṭisaraṇā mayaṃ, brāhmaṇa, dhammapaṭisaraṇā; ti vadesi. 
Imassa pana, bho Ānanda, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṃ sikkhāpadaṃ paññattaṃ pātimokkhaṃ uddiṭṭhaṃ. 
Te mayaṃ tadahuposathe yāvatikā ekaṃ gāmakkhettaṃ upanissāya viharāma, te sabbe ekajjhaṃ sannipatāma, sannipatitvā yassa taṃ vattati, taṃ ajjhesāma. 
Tasmiṃ ce bhaññamāne hoti bhikkhussa āpatti hoti vītikkamo, taṃ mayaṃ yathādhammaṃ yathāsatthaṃ kāremāti. 
Na kira no bhavanto kārenti; 
dhammo no {kāretīti}. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi yaṃ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti? 
Atthi kho, brāhmaṇa, ekabhikkhu pi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Atthi pana vo, bho Ānanda, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭi-(011)dhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi yaṃ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti? 
-- Iti puṭṭho samāno: Atthi kho, brāhmaṇa, ekabhikkhu pi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti vadesi. 
Imassa pana, bho Ānanda, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. 
Yasmiṃ no ime dhammā saṃvijjanti, taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāma. 
Katame dasa? 
Idha, brāhmaṇa, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. 
Bahussuto hoti sutadharo sutasannicayo; ye te dhammā ādikalyāṇā majjhimakalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā 'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 
Santuṭṭho hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. 
Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, anekavihitaṃ iddhividhaṃ paccanubhoti. 
Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaṃ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ, ākāse pi (012) pallaṅkena caṅkamati seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaṃ vatteti; dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca; parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, -- sarāgaṃ vā cittaṃ: Sarāgam cittan ti pajānāti, vītarāgaṃ vā cittaṃ: Vītarāgaṃ cittan ti pajānātī, sadosaṃ vā cittam: Sadosaṃ cittan ti pajānāti, vītadosaṃ vā cittaṃ: 
Vītadosaṃ cittan ti pajānāti, samohaṃ vā cittaṃ: Samohaṃ cittan ti pajānāti, vītamohaṃ vā cittaṃ: Vītamohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ: Saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ: Vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ: Mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ: Amahaggataṃ cittan ti pajānāti, sa-uttaraṃ vā cittaṃ: Sa-uttaraṃ cittan ti pajānāti, anuttaraṃ vā cittaṃ: Anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittaṃ: Samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ: Asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ: Vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ: Avimuttaṃ cittan ti pajānāti. 
Anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: 
Ekam pi jātiṃ dve pi jātiyo . . . anekavihitaṃ pubbenivāsaṃ anussarati. 
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ime kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. 
Yasmiṃ no ime dhammā saṃvijjanti, taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. 
(013) Evaṃ vutte Vassakāro brāhmaṇo Magadhamahāmatto Upanandaṃ senāpatiṃ āmantesi: Taṃ kim maññasi? 
Evaṃ, senāpati, yad’ ime bhonto sakkātabbaṃ sakkaronti, garukātabbaṃ garukaronti, mānetabbaṃ mānenti, pūjetabbaṃ pūjenti, taggh’ ime bhonto sakkātabbaṃ sakkaronti garukātabbaṃ garukaronti mānetabbaṃ mānenti pūjetabbaṃ pūjenti. 
Imañ ca hi te bhonto na sakkareyyuṃ na garukareyyuṃ, na māneyyuṃ na pūjeyyuṃ, atha kiñcarahi te bhonto sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyun ti. 
Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantaṃ Ānandaṃ etad avoca: Kahaṃ pana bhavaṃ Ānando etarahi viharatīti? 
Veḷuvane kho ahaṃ, brāhmaṇa, etarahi viharāmīti. 
Kacci, bho Ānanda, Veḷuvanaṃ ramaṇīyañ c’ eva appasaddañ ca appanigghosañ ca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppan ti? 
Taggha, brāhmaṇa, Veḷuvanaṃ ramaṇīyañ c’ eva appasaddañ ca appanigghosañ ca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ, yathā taṃ tumhādisehi rakkhehi gopakehīhi. 
Taggha, bho Ānanda, Veḷuvanaṃ ramaṇīyañ c’ eva appasaddañ ca appanigghosañ ca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathā taṃ bhavantehi jhāyībhi jhānasīlībhi. 
Jhāyino c’ eva bhavanto jhānasīlino ca. 
Ekamidāhaṃ, bho Ānanda, samayaṃ so bhavaṃ Gotamo Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Atha kho ahaṃ, bho Ānanda, yena Mahāvanaṃ Kūṭāgārasālā yena so bhavaṃ Gotamo ten’ upasaṃkamiṃ. 
Tatra ca so bhavaṃ Gotamo anekapariyāyena jhānakathaṃ kathesi. 
Jhāyī c’ eva so bhavaṃ Gotamo ahosi jhānasīlī ca; sabbañ ca pana so bhavaṃ Gotamo jhānaṃ vaṇṇesīti. 
Na kho, brāhmaṇa, so Bhagavā sabbaṃ jhānaṃ vaṇṇesi, nāpi so Bhagavā sabbaṃ jhānaṃ na vaṇṇesi. 
Kathaṃrūpañ (014) ca, brāhmaṇa, so Bhagavā jhānaṃ na vaṇṇesi? 
Idha, brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti; so kāmarāgaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhayati apajjhāyati. 
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So byāpādaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So thīnamiddhaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So uddhaccakukkuccaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So vicikicchaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Evarūpaṃ kho, brāhmaṇa, so Bhagavā jhānaṃ na vaṇṇesi. 
Kathaṃrūpañ ca, brāhmaṇa, so Bhagavā jhānaṃ vaṇṇesi? 
Idha, brāhmaṇa, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādhanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ upasampajja viharati. 
Evarūpaṃ kho, brāhmaṇa, so Bhagavā jhānaṃ vaṇṇesīti. 
Gārayhaṃ kira, bho Ānanda, bhavaṃ Gotamo jhānaṃ garahi, pāsaṃsaṃ pasaṃsi. 
Handa ca dāni mayaṃ, bho Ānanda, gacchāma. 
Bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, brāhmaṇa, kālaṃ maññasīti. 
(015) Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmato Ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmi. 
Atha kho Gopaka-Moggallāno brāhmaṇo acirapakkante Vassakāre brāhmaṇe Magadhamahāmatte āyasmantaṃ Ānandaṃ etad avoca: Yan no mayaṃ bhavantaṃ Ānandaṃ apucchimha, tan no bhavaṃ Ānando na byākāsīti. 
Api nu te, brāhmaṇa, avocumha: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi dhammehi samannāgato so Bhagavā ahosi arahaṃ sammāsambuddho? 
So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido. 
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. 
GOPAKAMOGGALLĀNASUTTAṂ AṬṬHAMAṂ. 
109. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho aññataro bhikkhu uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjalim paṇāmetvā Bhagavantaṃ etad avoca: Puccheyyāhaṃ, bhante, Bhagavantaṃ kiñcid eva desaṃ, sace me Bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti. 
Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yad ākaṅkhasīti. 
Atha kho so bhikkhu sake āsane nisīditvā Bhagavantaṃ etad avoca: Ime nu kho, bhante, pañc’ upādānakkhandhā, 
(016) seyyathīdam -- rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho ti? 
Ime kho, bhikkhu, {pañc'} upādānakkhandhā, seyyathīdaṃ -- rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho ti. 
Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ uttariṃ pañhaṃ apucchi: Ime pana, bhante, pañc’ upādānakkhandhā kiṃmūlakā ti? 
Ime kho, bhikkhu, pañc’ upādānakkhandhā chandamūlakā ti. 
Taṃ yeva nu kho, bhante, upādānaṃ te pañc’ upādānakkhandhā? 
Udāhu aññatara pañc’ upādānakkhandhehi upādānan ti? 
Na kho, bhikkhu, taṃ yeva upādānaṃ te pañc’ upādānakkhandhā, na pi aññatra pañc’ upādānakkhandhehi upādānaṃ. 
Yo kho, bhikkhu, pañc’ upādānakkhandhesu chandarāgo, taṃ tattha upādānan ti. 
Siyā pana, bhante, pañc’ upādānakkhandhesu chandarāgavemattatā ti? 
Siyā bhikkhūti Bhagavā avoca: Idha, bhikkhu, ekaccassa evaṃ hoti: evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṃkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyām anāgatamaddhānan ti. 
Evaṃ kho, bhikkhu, pañc’ upādānakkhandhesu chandarāgavemattatā ti. 
Kittāvatā pana, bhante, khandhānaṃ khandhādhivacanaṃ hotīti? 
Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ rūpakkhandho. 
(017) Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṃ vedanākkhandho. 
Yā kāci saññā atītānāgatapaccuppannā . . . santike vā, ayaṃ saññākkhandho. 
Ye keci saṃkhārā . . . santike vā, ayaṃ saṃkhārakkhandho. 
Yaṃ kiñci viññāṇaṃ . . . santike vā, ayaṃ viññāṇakkhando. 
Ettāvatā kho, bhikkhu, khandhānaṃ khandhādhivacanaṃ hotīti. 
Ko nu kho, bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? 
Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? 
Ko hetu ko paccayo saññākkhandhassa paññāpanāya? 
Ko hetu ko paccayo saṃkhārakkhandhassa paññāpanāya? 
Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti? 
Cattāro kho, bhikkhu, {mahābhūtā} hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. 
Phasso hetu phasso paccayo vedanākkhandhassa paññāpanāya. 
Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya. 
Phasso hetu phasso paccayo saṃkhārakkhandhassa paññāpanāya. 
Nāmarūpaṃ kho, bhikkhu, hetu nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyāti. 
Kathaṃ pana, bhante, sakkāyadiṭṭhi hotīti? 
Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, -- rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ: saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ; 
viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, 
(018) attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Evaṃ kho, bhikkhu, sakkāyadiṭṭhi hotīti. 
Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotīti? 
Idha, bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, -- na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, nāttani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ attato samanupassati, na vedanāvantaṃ . . . na vedanāya vā attānaṃ; na saññaṃ . . . na saññāya vā attānaṃ; na saṃkhāre . . . na saṃkhāresu vā attānaṃ; 
na viññāṇaṃ . . . na viññāṇasmiṃ vā attānaṃ. 
Evaṃ kho, bhikkhu, sakkāyadiṭṭhi na hotīti. 
Ko nu kho, bhante, rūpe assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko saṃkhāresu assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko viññāṇe assādo ko ādīnavo kiṃ nissaraṇan ti? 
Yaṃ kho, bhikkhu, rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpe assādo. 
Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpe ādīnavo. 
Yo rūpe chandarāgavinayo chandarāgapahānaṃ, idaṃ rūpe nissaraṇaṃ. 
Yaṃ kho, bhikkhu, vedanaṃ paṭicca -- pe2 -- saññaṃ paṭicca -- pe2 -- saṃkhāre paṭicca -- pe2 -- viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇe assādo. 
Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇe ādīnavo. 
Yo viññāṇe chandarāgavinayo chandarāgapahānaṃ, idaṃ viññāṇe nissaraṇan ti. 
Kathaṃ pana, bhante, jānato kathaṃ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā na hontīti? 
Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ (019) vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ: N’ etaṃ mama, n’ eso 'ham asmi, na me so attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya passati. 
Yā kāci vedanā --pe-- yā kāci saññā --pe-- ye keci saṃkhārā --pe-- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ . . . sabbaṃ viññāṇaṃ; N’ etaṃ . . . attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya passati. 
Evaṃ kho, bhikkhu, jānato evaṃ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā na hontīti. 
Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: Iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, anattakatāni kammāni kam attānaṃ phusissantīti? 
Atha kho Bhagavā tassa bhikkhuno cetasā ceto parivitakkaṃ aññāya bhikkhū āmantesi:-- Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ idh’ ekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā Satthu sāsanaṃ atidhāvitabbaṃ maññeyya: Iti kira, bho, rūpaṃ anattā, vedanā anattā saññā anattā saṃkhārā anattā viññāṇaṃ anattā anattakatāni kammāni kam attānaṃ phusissantīti? 
Paṭicca vinītā kho me tumhe, bhikkhave, tatra tatra tesu tesu dhammesu. 
Taṃ kim maññatha, bhikkhave? 
Rūpaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ samanupassitaṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kiṃ maññatha, bhikkhave? 
Vedanā --pe-- saññā -- pe -- saṃkhārā --pe-- viññāṇaṃ niccaṃ vā ti? 
Aniccaṃ, bhante. 
(020) Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā . . . sabbaṃ rūpaṃ: N’ etaṃ . . . attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Yā kāci vedanā, yā kāci saññā, ye keci saṃkhāra, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ . . . sabbaṃ viññāṇaṃ: N’ etaṃ . . . attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṃkhāresu nibbindati, viññāṇasmiṃ nibbindati; nibbindaṃ virajjati, virāgā vimuccati; vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. 
MAHĀPUṆṆAMASUTTAṂ NAVAMAṂ. 
110. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya (021) puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhutaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi:-- Jāneyya nu kho, bhikkhave, asappuriso asappurisaṃ: 
Asappuriso ayaṃ bhavan ti? 
No h’ etaṃ, bhante. 
Sādhu, bhikkhave; aṭṭhānam etaṃ, bhikkhave, anavakāso yaṃ asappuriso asappurisaṃ jāneyya: Asappuriso ayaṃ bhavan ti. 
Jāneyya pana, bhikkhave, asappuriso sappurisaṃ: Sappuriso ayaṃ bhavan ti? 
No h’ etaṃ, bhante. 
Sādhu, bhikkhave; etam pi kho, bhikkhave, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya: Sappuriso ayaṃ bhavan ti. 
Asappuriso, bhikkhave, asaddhammasamannāgato hoti, asappurisabhattī hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhī hoti, asappurisadānaṃ deti. 
Kathañ ca, bhikkhave, asappuriso asaddhammasamannāgato hoti? 
Idha, bhikkhave, asappuriso asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti;-- evaṃ kho, bhikkhave, asappuriso asaddhammasamannāgato hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisabhattī hoti? 
Idha, bhikkhave, asappurisassa ye te samaṇabrāhmaṇā asaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā, tyāssa mittā honti te sahāyā:-- evaṃ kho, bhikkhave, asappuriso asappurisabhattī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisacintī hoti? 
Idha, bhikkhave, asappuriso attabyābādhāya pi ceteti, parabyābādhāya pi ceteti, ubhayabyābādhāya pi ceteti;-- evaṃ kho, bhikkhave, asappuriso asappurisacintī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisamantī hoti? 
Idha, bhikkhave, asappuriso attabyābādhāya pi manteti, parabyābādhāya pi manteti, ubhaya-(022)byābādhāya pi manteti;-- evaṃ kho, bhikkhave, asappuriso asappurisamantī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisavāco hoti? 
Idha, bhikkhave, asappuriso musāvādo hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti;-- evaṃ kho, bhikkhave, asappuriso asappurisavāco hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisakammanto hoti? 
Idha, bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti;-- evaṃ kho, bhikkhave, asappuriso asappurisakammanto hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisadiṭṭhī hoti? 
Idha, bhikkhave, asappuriso evaṃdiṭṭhī hoti: Na 'tthi dinnaṃ, na 'tthi yiṭṭhaṃ, na 'tthi hutaṃ, na 'tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na 'tthi ayaṃ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti;-- evaṃ kho, bhikkhave, asappuriso asappurisadiṭṭhī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisadānaṃ deti? 
Idha, bhikkhave, asappuriso asakkaccadānaṃ deti, asahatthā dānaṃ deti, acittikatvā dānaṃ deti, apaviddhaṃ dānaṃ deti, anāgamanadiṭṭhiko dānaṃ deti;-- evaṃ kho, bhikkhave, asappuriso asappurisadānaṃ deti. 
Sa kho so, bhikkhave, asappuriso evaṃ asaddhammasamannāgato, evaṃ asappurisabhattī, evaṃ asappurisacintī, evaṃ asappurisamantī, evaṃ asappurisavāco, evaṃ asappurisakammanto, evaṃ asappurisadiṭṭhī, evaṃ asappurisadānaṃ datvā kāyassa bhedā param maraṇā yā asappurisānaṃ gati, tattha uppajjati. 
Kā ca, bhikkhave, asappurisānaṃ gati? 
-- Nirayo vā tiracchānayoni vā. 
Jāneyya nu kho, bhikkhave, sappuriso sappurisaṃ: 
Sappuriso ayaṃ bhavan ti? 
(023) Evaṃ bhante. 
Sādhu bhikkhave; ṭhānam etaṃ, bhikkhave, vijjati yaṃ sappuriso sappurisaṃ jāneyya: Sappuriso ayaṃ bhavan ti. 
Jāneyya pana, bhikkhave, sappuriso asappurisaṃ: Asappuriso ayaṃ bhavan ti? 
Evaṃ bhante. 
Sādhu, bhikkhave, etam pi kho, bhikkhave, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya: Asappuriso ayaṃ bhavan ti. 
Sappuriso, bhikkhave, saddhammasamannāgato hoti, sappurisabhattī hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhī hoti, sappurisadānaṃ deti. 
Kathañ ca, bhikkhave, sappuriso saddhammasamannāgato hoti? 
Idha, bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasatī hoti, paññavā hoti;-- evaṃ kho, bhikkhave, sappuriso saddhammasamannāgato hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisabhattī hoti? 
Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto, tyāssa mittā honti te sahāyā honti;-- evaṃ kho, bhikkhave, sappuriso sappurisabhattī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisacintī hoti? 
Idhā, bhikkhave, sappuriso n’ ev' attabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti; evaṃ kho, bhikkhave, sappuriso sappurisacintī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisamantī hoti? 
Idha, bhikkhave, sappuriso n’ ev’ attabyābādhāya manteti, na parabyābādhāya manteti, na ubhayabyābādhāya manteti;-- evaṃ kho, bhikkhave, sappuriso sappurisamantī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisavāco hoti? 
Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāvācāya paṭivirato hoti, pharusāvācāya paṭivirato hoti, samphappalāpā paṭivirato hoti;-- evaṃ kho, bhikkhave, sappuriso sappurisavāco hoti, Kathañ ca, bhikkhave, sappuriso sappurisakammanto hoti? 
Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā (024) paṭivirato hoti, kāmesu micchācārā paṭivirato hoti;-- evaṃ kho, bhikkhave, sappuriso sappurisakammanto hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisadiṭṭhī hoti? 
Idha, bhikkhave, sappuriso evaṃdiṭṭhī hoti: Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikātvā pavedentīti;-- evaṃ kho, bhikkhave, sappuriso sappurisadiṭṭhī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisadānaṃ deti? 
Idha, bhikkhave, sappuriso sakkaccadānaṃ deti sahatthā, cittikatvā dānaṃ deti, parisuddhaṃ dānaṃ deti, āgamanadiṭṭhiko dānaṃ deti;-- evaṃ kho, bhikkhave, sappuriso sappurisadānaṃ deti. 
Sa kho so, bhikkhave, sappuriso evaṃ saddhammasamannāgato evaṃ sappurisabhattī evaṃ sappurisacintī evaṃ sappurisamantī evaṃ sappurisavāco evaṃ sappurisakammanto evaṃ sappurisadiṭṭhī evaṃ sappurisadānaṃ datvā kāyassa bhedā param maraṇā yā sappurisānaṃ gati, tattha uppajjati. 
Kā ca, bhikkhave, sappurisānaṃ gati? 
-- Devamahattatā vā manussamahattatā vā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
CŪḶAPUṆṆAMASUTTAṂ DASAMAṂ 
DEVADAHAVAGGO PAṬHAMO. 
 
(025) 111. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Paṇḍito, bhikkhave, Sāriputto; mahāpañño, bhikkhave,* Sāriputto; puthupañño, bhikkhave, Sāriputto; hāsupañño, bhikkhave, Sāriputto; javanapañño, bhikkhave, Sāriputto; 
tikkhapañño, bhikkhave, Sāriputto; nibbedhikapañño, bhikkhave, Sāriputto. 
Sāriputto bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassi. 
Tatr’ idaṃ, bhikkhave, Sāriputtassa anupadahammavipassanāya hoti. 
Idha, bhikkhave, Sāriputto vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Ye ca paṭhamajjhāne dhammā vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira me dhammā ahutvā sambhonti, hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati; So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev'4 assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ (026) avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. 
Ye ca dutiyajjhāne dhammā ajjhattasampasādo ca pīti ca sukhañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upāṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evam pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttaraṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti, yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti, tatiyajjhānaṃ upasampajja viharati. 
Ye ca tatiyajjhāne dhammā upekhā ca sukhañ ca sati ca sampajaññañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evam pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t' ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhaṃ catutthajjhānaṃ upasampajja viharati. 
Ye ca catutthajjhāne dhammā upekhā adukkhamasukhā vedanā passi vedanā cetaso anābhogo sati pārisuddhi {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, 
(027) viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca {cittekaggatā} 
ca phasso ca vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso ākāsānañcāyatanaṃ samatikkamā: Anantaṃ viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ye ca viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca {cittekaggatā} 
phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
(028) Puna ca paraṃ, bhikkhave, Sāriputto sabbaso viññāṇañcāyatanaṃ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhāmanasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso ākiñcaññāyatanaṃ samatikkamā nevasaññānāsaññāyatanaṃ upasampajja viharati. 
So tāya samāpattiyā sato vuṭṭhahati. 
So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamā saññāvedayitanirodhaṃ upasampajja viharati. 
Paññāya c’ assa disvā āsavā parikkhīṇā honti. 
So tāya samāpattiyā sato vuṭṭhahati. 
So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Na 'tthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā na 'tthi t’ ev’ assa hoti. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: 
Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto (029) pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya saññāya, vasippatto pāramippatto ariyāya vimuttiyā ti, -- Sāriputtam eva taṃ sammā vadamāno vadeyya: Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyā paññāya, vasippatto {pāramippatto} 
ariyāya vimuttiyā ti. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: 
Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti, -- Sāriputtam eva taṃ sammā vadamāno vadeyya: Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti. 
Sāriputto, bhikkhave, Tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammad eva anuppavattetīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
ANUPADASUTTAṂ PAṬHAMAṂ. 
112. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Idha, bhikkhave, bhikkhu aññaṃ byākaroti: Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti. 
Tassa, bhikkhave, bhikkhuno bhāsitaṃ n' eva abhinanditabbaṃ nappaṭikkositabbaṃ; anabhinanditvā appaṭikkositvā pañho pucchitabbo: Cattāro 'me, āvuso, vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Katame cattāro. 
Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte (030) viññātavāditā. 
Ime kho, āvuso, cattāro vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Kathaṃ jānato pan’ āyasmato kathaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Diṭṭhe kho ahaṃ, āvuso anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharāmi; sute kho ahaṃ avuso --pe-- mute kho ahaṃ āvuso --pe-- viññāte kho ahaṃ, āvuso, anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Pañca kho ime, āvuso, upādānakkhandhā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhāta. 
Katame pañca? 
Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhando; ime kho, āvuso, pañc’ upādānakkhandā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Kathaṃ jānato pan’ āyasmato kathaṃ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassas ayam anudhammo hoti veyyākaraṇāya:-- Rūpaṃ kho ahaṃ, āvuso, abalaṃ virāgaṃ anassāsikaṃ viditvā ye rūpe upāyupādānā (031) cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi; 
vedanaṃ kho ahaṃ āvuso --pe-- saññaṃ kho ahaṃ, āvuso -- pe -- saṃkhāre kho ahaṃ, avuso --pe-- viññāṇaṃ kho ahaṃ, āvuso, abalaṃ virāgaṃ anassāsikaṃ viditvā ye viññāṇe upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ: Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Cha -- y -- imā, āvuso, dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Katamā cha? 
Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu: imā kho, āvuso, cha dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Kathaṃ jānato pan’ āyasmato kathaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Paṭhavīdhātuṃ kho ahaṃ, āvuso, anattato upagacchiṃ, na ca paṭhavīdhātunissitaṃ attānaṃ; ye ca paṭhavīdhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi. 
Āpodhātuṃ kho ahaṃ, āvuso --pe-- tejodhātuṃ kho ahaṃ, āvuso --pe-- vāyodhātuṃ kho ahaṃ, āvuso --pe-- ākāsadhātuṃ kho ahaṃ, āvuso --pe-- viññāṇadhātuṃ kho ahaṃ, āvuso, anattato upagacchiṃ, na ca viññāṇadhātunissitaṃ attānaṃ; ye ca viññāṇadhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhā-(032)sitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Cha kho pan’ imāni, āvuso, ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. 
Katamāni cha? 
-- Cakkhu c' eva rūpā ca, sotaṃ ca saddā ca, ghānaṃ ca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca;-- imāni kho, āvuso, cha ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. 
Kathaṃ jānato pan' āyasmato kathaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Cakkhusmiṃ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. 
Sotasmiṃ, āvuso, sadde sotaviññāṇe; ghānasmiṃ, āvuso, gandhe ghānaviññāṇe; 
jivhāya, āvuso, rase jivhāviññāṇe; kāyasmiṃ, āvuso, phoṭṭhabbe kāyaviññāṇe; manasmiṃ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Kathaṃ jānato pan’ āyasmato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānānusayā susamūhatā ti? 
(033) Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya:-- Pubbe kho ahaṃ, āvuso, agāriyabhūto samāno aviddasu ahosiṃ; tassa me Tathāgato vā Tathāgatasāvako vā dhammaṃ desesi; tāhaṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhiṃ; so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhim:-- Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ; yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So kho ahaṃ, āvuso, aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosiṃ, nihitadaṇḍo ninitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī vihāsim. {Adinnādānaṃ} pahāya adinnādānā paṭivirato ahosiṃ dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā vihāsiṃ. 
Abrahmacariyaṃ pahāya brahmacārī ahosiṃ ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato ahosiṃ saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato ahosiṃ, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya; 
iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ, yā sā vācā nelā kaṇṇasukhā (034) pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosiṃ. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosiṃ, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamārambhā paṭivirato ahosiṃ. 
Ekabhattiko ahosiṃ rattūparato, paṭivirato vikālabhojanā. 
Naccagītavāditavisūkadassanā paṭivirato ahosim. 
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato ahosiṃ. 
Uccāsayanamahāsayanā paṭivirato ahosiṃ. 
Jātarūparajatapaṭiggahaṇā paṭivirato ahosiṃ. 
Āmakadhaññapaṭiggahaṇā paṭivirato ahosiṃ. 
Āmakamaṃsapaṭiggahaṇā paṭivirato ahosiṃ. 
Itthikumārikapaṭiggahaṇā paṭivirato ahosiṃ. 
Dāsidāsapaṭiggahaṇā paṭivirato ahosiṃ. 
Ajeḷakapaṭiggahaṇā paṭivirato ahosiṃ. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṃ. 
Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato ahosiṃ. 
Khettavatthupaṭiggahaṇā paṭivirato ahosiṃ. 
Dūteyyapahiṇagamanānuyogā paṭivirato ahosiṃ. 
Kayavikkayā paṭivirato ahosiṃ. 
Tulākūṭakaṃsakūṭamānakūṭā paṭivirato ahosiṃ. 
Ukkoṭanavañcananikatisāciyogā paṭivirato ahosiṃ. 
Chedanavadhabandhanaviparāmosa -- ālopasahasākārā paṭivirato ahosiṃ. 
So santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamiṃ samādāy’ eva pakkamiṃ. 
Seyyathāpi nāma pakkhī sakuṇo yena yen’ eva ḍeti sapattabhāro va ḍeti, evam eva kho ahaṃ, āvuso, santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamiṃ, samādāy’ eva pakkamiṃ. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedesiṃ. 
So cakkhunā rūpaṃ disvā na nimittaggāhī ahosiṃ nānubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya (035) paṭipajjiṃ, rakkhiṃ cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjiṃ. 
Sotena saddaṃ sutvā -- pe1 -- ghānena gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya na nimittaggāhī ahosiṃ nānubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ manindriyam, manindriye saṃvaraṃ āpajjiṃ. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedesiṃ. 
So abhikkante paṭikkante sampajānakārī ahosiṃ, ālokite vilokite sampajānakārī ahosiṃ, sammiñjite pasārite sampajānakārī ahosiṃ, saṃghāṭipattacīvaradhāraṇe sampajānakārī ahosiṃ, asite pīte khāyite sāyite sampajānakārī ahosiṃ, uccārapassāvakamme sampajānakārī ahosiṃ, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṃ. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajiṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdiṃ pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā vihāsiṃ, abhijjhāya cittaṃ parisodhesiṃ, byāpādapadosaṃ pahāya abyāpannacitto vihāsiṃ sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodhesiṃ; thīnamiddhaṃ pahāya vigatathīnamiddho vihāsiṃ ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodhesiṃ; uddhaccakukkuccaṃ pahāya anuddhato vihāsiṃ ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodhesiṃ; vicikiccham pahāya tiṇṇavicikiccho vihāsiṃ akathaṃkathī, kusalesu dhammesu vicikicchāya cittaṃ parisodhesiṃ. 
(036) Ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja vihāsiṃ. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ, avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihāsiṃ. 
Pītiyā ca virāgā ca upekhako ca vihāsiṃ, sato ca sampajāno sukkañ ca kāyena paṭisaṃvedesiṃ, yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja vihāsiṃ. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihāsiṃ. 
Evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āṇañjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. 
So: Idaṃ dukkhan ti yathābhūtaṃ abbhaññāsiṃ; 
Ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ dukkhanirodho ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; 
Ime āsavā ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ āsavasamudayo ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. 
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam iti ñāṇaṃ ahosi: khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. 
Evaṃ kho me, āvuso, jānato evaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānānusayā susamūhatā ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā evam assa vacanīyo: Lābhā no, āvuso, sulad-(037)dhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāmāti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
CHABBISODHANASUTTAṂ DUTIYAṂ. 
113. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Sappurisadhammañ ca vo, bhikkhave, desissami asappurisadhammañ ca. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Katamo ca, bhikkhave, sappurisadhammo? 
Idha, bhikkhave, asappuriso uccā kulā pabbajito hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi uccā kulā pabbajito; ime pan' aññe bhikkhū na uccā kulā pabbajitā ti. 
So tāya uccākulīnatāya attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi uccā kulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudham-(038)macārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tāya uccākulīnatāya n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayaṃ, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso mahākulā pabbajito hoti -- pe1 -- heṭṭhimanayena vitthāretabbaṃ --; mahābhogakulā pabbajito hoti; uḷārabhogakulā pabbajito hoti. 
So iti paṭisañcikkhanti: Ahaṃ kho 'mhi uḷārabhogakulā pabbajito; ime pan’ aññe bhikkhū na uḷārabhogakulā pabbajitā ti. 
So tāya uḷārabhogatāya attān’ ukkaṃseti paraṃ vambheti. 
Ayaṃ, pi bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave iti, paṭisañcikkhati: Na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi uḷārabhogakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃsoti. 
So paṭipadaṃ yeva antaraṃ karitvā tāya uḷārabhogatāya n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso ñāto hoti yasassī. 
So iti paṭisañcikkhati: Ahaṃ kho ’ mhi ñāto yasassī, ime pan’ aññe bhikkhū appaññātā appesakkhā ti. 
So tena ñātattena attān" ukkaṃseti param vamheti. 
Ayam pi, bhikkhave, assappurisadhammo. 
Sappuriso ca kho, bhikkhave,iti paṭisañcikkhati: Na kho ñātattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi ñāto hoti yasassī, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena ñātattena n’ ev' attān’ ukkaṃseti na paraṃ vambheti. 
Ayaṃ pi, bhikkhave, sappurisadhammo. 
(039) Puna ca paraṃ, bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, ime pan’ aññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. 
So tena lābhena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti, no ce pi lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena lābhena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso bahussuto hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi bahussuto, ime pan’ aññe bhikkhū na bahussutā ti. 
So tena bāhusaccena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho bāhusaccena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti, no ce pi bahussuto hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena bāhusaccena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso vinayadharo hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi vinayadharo, ime pan’ aññe bhikkhū na vinayadharā ti. 
So tena vinayadharattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho vinayadharattena (040) lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā va parikkhayaṃ gacchanti, no ce pi vinayadharo hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena vinayadharattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso dhammakathiko hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi dhammakathiko, ime pan’ aññe bhikkhū na dhammakathikā ti. 
So tena dhammakathikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho dhammakathikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi dhammakathiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena dhammakathikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso āraññako hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi āraññako, ime pan' aññe bhikkhū na āraññakā ti. 
So tena āraññakattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho āraññakattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi āraññako hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena āraññakattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso paṃsukūliko hoti. 
(041) So iti paṭisañcikkhati: Aham kho 'mhi paṃsukūliko, ime pan’ aññe bhikkhū na paṃsukūlikā ti. 
So tena paṃsukūlikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi paṃsukūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena paṃsukūlikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso piṇḍapātiko hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi piṇḍapātiko, ime pan’ aññe bhikkhū na piṇḍapātikā ti. 
So tena piṇḍapātikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi piṇḍapātiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena piṇḍapātikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso rukkhamūliko hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi rukkhamūliko, ime pan’ aññe bhikkhū na rukkhamūlikā ti. 
So tena rukkhamūlikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi rukkhamūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacāri, so tattha pujjo so tattha pāsaṃso ti. 
So (042) paṭipadaṃ yeva antaraṃ karitvā tena rukkhamūlikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso sosāniko hoti -- pe1 -- abbhokāsiko hoti --pe-- nesajjiko hoti --pe-- yathāsanthatiko hoti --pe-- ekāsaniko hoti. 
So iti paṭisañcikkhati: 
Ahaṃ kho 'mhi ekāsaniko, ime pan’ aññe bhikkhū na ekāsanikā ti. 
So tena ekāsanikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi ekāsaniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena ekāsanikattena n' ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso vivicc’ eva kāmehi vivicc’ akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi paṭhamajjhānasamāpattiyā lābhī, ime pan’ aññe bhikkhū na paṭhamajjhānasamāpattiyā lābhino ti. 
So tāya paṭhamajjhānasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti {patisañcikkhati}: Paṭhamajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṃ hoti aññathā ti. 
So (043) atammayataṃ yeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ -- tatiyajjhānaṃ -- catutthajjhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi catutthajjhānasamāpattiyā lābhī, ime pan’ aññe bhikkhū catutthajjhānasamāpattiyā na lābhino ti. 
So tāya catutthajjhānasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Catutthajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā: yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi ākāsānañcāyatanasamāpattiyā lābhī, ime pan’ aññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino ti. 
So tāya ākāsānañcāyatanasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca, bhikkhave, iti paṭisañcikkhati: Ākāsānañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā n' ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso ākāsānañcāyatanaṃ samatikkamā: Anantaṃ viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi viññāṇañcāyatanasamāpattiyā lābhī, ime pan’ aññe (044) bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino ti. 
So tāya viññāṇañcāyatanasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Viññāṇañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; 
yena yena hi maññanti tato taṃ hoti annathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi ākiñcaññāyatanasamāpattiyā labhī, ime pan’ aññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino ti. 
So tāya ākiñcaññāyatanasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Ākiñcaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; 
yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya ākiñcaññāyatanasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso ākiñcaññāyatanaṃ samatikkamā nevasaññānāsaññāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime pan’ aññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino ti. 
so tāya nevasaññānāsaññāyatanasamāpattiyā attān’ ukaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Nevasaññānāsaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
(045) Puna ca paraṃ, bhikkhave; sappuriso sabbaso nevasaññānāsaññāyatanaṃ samatikkamā saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhayāpenti. 
Ayam pi, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SAPPURISASUTTAṂ TATIYAṂ. 
114. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthi yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Sevitabbāsevitabbaṃ vo, bhikkhave, dhammapariyāyaṃ desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam bhante ti kho te bhikkhū Bhagavato paccassosum. 
Bhagavā etad avoca: 
Kāyasamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbaṃ pi, tañ ca aññamaññaṃ kāyasamācāraṃ; vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ vacīsamācāraṃ; manosamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ manosamācāraṃ; cittuppādaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca (046) aññamaññaṃ cittuppādaṃ. 
Saññāpaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ saññāpaṭilābhaṃ. 
Diṭṭhipaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ diṭṭhipaṭilābhaṃ. 
Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ attabhāvapaṭilābhan ti. 
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: 
Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:-- "Kāyasamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ kāyasamācāran ti" -- iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpam, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo. 
Yathārūpañ ca kho, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. 
Kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco pāṇātipātī hoti, luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Adinnādāyi kho pana hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṃkhātaṃ ādātā hoti. 
Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. 
Evarūpaṃ, bhante, (047) kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṃkhātaṃ na ādātā hoti. 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṃ na āpajjitā hoti. 
Evarūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Kāyasamācāraṃ, {p’ ahaṃ}, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ kāyasamācāran ti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ vacīsamācāran ti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo. 
Yathārūpañ ca kho, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo vacīsamācāro sevitabbo. 
Kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante ekacco musāvādī hoti sabhāgato vā parisāgato vā (048) ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho: Evam bho purisa yaṃ jānāsi taṃ vadehīti. 
So ajānaṃ vā āha Jānāmīti, jānaṃ vā āha Na jānāmīti; apassaṃ vā āha Passāmīti, passaṃ vā āha Na passāmīti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. 
Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppādātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusavāco kho pana hoti; yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, aniddhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. 
-- evarūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaddhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco musāvādam pahāya musāvādā paṭivirato hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho: Evam bho purisa, yañ jānāsi taṃ vadehīti; 
so ajānaṃ vā āha Na jānāmīti, jānaṃ vā āha Na jānāmīti, apassaṃ vā āha Na passāmīti, passaṃ vā āha (049) Passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya; iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācam bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṃgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācam bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti; 
kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
Evarūpaṃ. 
bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ tañ c’ aññamaññaṃ vacīsamācāran ti," iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Manosamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ manosamācāran ti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo manosamācāro na sevitabbo. 
Yathārūpañ ca kho, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā dhammā abhivaḍḍhanti, evarūpo manosamācāro sevitabbo. 
Kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco abhijjhālū hoti; yan taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti: Aho vato yaṃ parassa taṃ mama assāti. 
Vyāpannacitto kho pana hoti paduṭṭhamana-(050)saṃkappo: Ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā ahesuṃ vā ti, I iti vā evarūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacca anabhijjhālū hoti, yan taṃ parassa paravittūpakaraṇaṃ, taṃ nābhijjhitā hoti: Aho vata yaṃ parassa taṃ mama assāti. 
Avyāpannacitto kho pana hoti appaduṭṭhamanasaṃkappo: Ime sattā averā avyāpajjhā anīghā sukhī attānaṃ pariharantūti. 
Evarūpaṃ, bhante, manosamacāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Manosamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ manosamācāran ti," iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Cittuppādaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ cittuppādan ti" -- iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo cittuppādo na sevitabbo. 
Yathārūpañ ca kho, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo. 
Kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco abhijjhālū hoti abhijjhāsahagatena cetasā viharati, vyāpādavā hoti vyāpādasahagatena cetasā viharati, vihesāvā hoti vihesāsahagatena cetasā viharati. 
Evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti (051) kusalā dhammā abhivaḍḍhanti? 
Idha bhante ekacco anabhijjhālū hoti anabhijjhāsahagatena cetasā viharati, avyāpādavā hoti avyāpādasahagatena cetasā viharati, avihesāvā hoti avihesāsahagatena cetasā viharati. 
Evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Cittuppādaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ cittuppādan ti" -- iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Saññāpaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ saññāpaṭilābhan ti" -- iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo. 
Yathārupañ ca kho, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo saññāpaṭilābho sevitabbo. 
Kathaṃrūpaṃ, bhante, saññā paṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco abhijjhalū hoti abhijjhāsahagatāya saññāya viharati, vyapādavā hoti vyāpādasahagatāya saññāya viharati, vihesāvā hoti vihesāsahagatāya saññāya viharati. 
Evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco anabhijjhālū hoti anabhijjhāsahagatāya saññāya viharati, avyāpādavā hoti avyāpādasahagatāya saññāya viharati, avihesāvā hoti avihesāsahagatāya saññāya viharati. 
Evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Saññāpaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ saññāpaṭilābhan ti" -- iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
(052) "Diṭṭhipaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ diṭṭhipaṭilābhan ti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo diṭṭhipaṭilābho na sevitabbo. 
Yathārūpañ ca kho, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo diṭṭhipaṭilābho sevitabbo. 
Kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco evaṃdiṭṭhiko hoti: Na 'tthi dinnaṃ na 'tthi yiṭṭhaṃ, na 'tthi hutam na 'tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na 'tthi ayaṃ loko na 'tthi paro loko, na 'tthi mātā na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco evaṃdiṭṭhiko hoti: Atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipako, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
Diṭṭhipaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ diṭṭhipaṭilābhan ti iti yan taṃ vuttaṃ bhagavatā idam etaṃ paṭicca vuttaṃ. 
Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ attabhāvapatilābhan ti iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, atta-(053)bhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo attabhāvapaṭilābho na sevitabbo. 
Yathārupañ ca kho, bhante,attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo attabhāvapaṭilābho sevitabbo Kathaṃrūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Savyāpājjhaṃ, bhante, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Avyāpajjhaṃ, bhante, attabhāvapaṭilābhaṃ abhinibbattayato parintiṭṭhitabhāvāya akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ attabhāvapaṭilābhan ti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vittārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. 
Sādhu sādhu, Sāriputta; sādhu kho tvaṃ, Sariputta, imassa mayā saṃkhittena bhāsitassa vittārena atthaṃ avibhattassa evaṃ vittārena atthaṃ ājānāsi. 
"Kāyasamācāraṃ p’ ahaṃ, bhikkhave,duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ kāyasamācāran ti" iti kho pan’ etam vuttaṃ mayā. 
Kiñ c’ etam paṭicca vuttaṃ? 
Yathārūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo. 
Yathārūpañ ca kho, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. 
(054) Kathaṃrūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, Sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Adinnādāyī kho pana hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṃkhātaṃ ādātā hoti. 
Kāmesu micchācārī kho pana hoti; yā tā māturakkhitā piturakkhitā bhāturakkhita bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. 
Evarūpaṃ, Sariputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, Sāriputta, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṃkhātam na ādātā hoti. 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti; yā tā māturakkhitā piturākkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpasu cārittaṃ na āpajjitā hoti. 
Evarūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. "Kāyasamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ kāyasamācāran ti" iti yan taṃ vuttaṃ mayā idam etaṃ paṭicca vuttaṃ. 
"Vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena (055) vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ vacīsamācāran ti" iti kho pan’ etaṃ vuttaṃ mayā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, Sāriputta, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo. 
Yathārūpañ ca kho, Sāriputta, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. 
Kathaṃrūpaṃ, Sāriputta, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, Sāriputta, ekacco musāvādī hoti sabhāgato vā . . . (&c. as above page 47, last line, to page 53 line 15) . . . "Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ attabhāvapaṭilābhan ti" iti yan taṃ vuttaṃ mayā idaṃ etaṃ paṭicca vuttaṃ. 
Imassa kho, Sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. 
Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; sotaviññeyyaṃ saddaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; ghānaviññeyyaṃ gandhaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; 
jivhāviññeyyaṃ rasaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; kāyaviññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; manoviññeyyaṃ dhammaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti. 
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānami:-- "Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvi-(056)dhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ. 
Yathārūpañ ca kho, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. "Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Sotaviññeyyaṃ saddaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttam Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, sotaviññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo sotaviññeyyo saddo na sevitabbo. 
Yathārūpañ ca kho, bhante, sotaviññeyaṃ saddhiṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo sotaviññeyyo saddo sevitabbo." Sotaviññeyyaṃ saddaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Ghānaviññeyyaṃ gandhaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, 
(057) evarūpo ghānaviññeyyo gandho na sevitabbo. 
Yathārūpañ ca kho, bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
evarūpo ghānaviññeyyo gandho sevitabbo. "Ghānaviññeyyaṃ gandhaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Jivhāviññeyyaṃ rasaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, jivhāviñeyyaṃ rasaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo jivhāviññeyyo raso na sevitabbo. 
Yathārūpañ ca kho, bhante, jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo jivhāviññeyyo raso sevitabbo. "Jivhāviññeyyaṃ rasaṃ p' ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Kāyaviññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo. 
Yathārūpañ ca kho, bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. "Kāyaviññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Mavoviññeyyaṃ dhammaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, 
(058) evarūpo manoviññeyyo dhammo na sevitabbo. 
Yathārūpañ ca kho, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo manoviññeyyo dhammo sevitabbo. "Manoviññeyyaṃ dhammaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vittārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. 
Sādhu sādhu, Sāriputta; sādhu kho tvaṃ, Sāriputta, imassa mayā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāsi. 
"Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan etaṃ vuttaṃ mayā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ . . . (&c. as above) . . . "Manoviññeyyaṃ dhammaṃ {p’ ahaṃ}, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ mayā idam etaṃ paṭicca vuttaṃ. 
Imassa kho, Sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. 
Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; piṇḍapātaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; senāsanaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; gāmaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; nigamaṃ p’ ahaṃ. 
Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; 
nagaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; janapadaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; puggalaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti. 
(059) Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ajānāmi:-- "Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṃ cīvaraṃ na sevitabbaṃ. 
Yathārūpañ ca kho, bhante, cīvaraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṃ cīvaraṃ sevitabbaṃ. "Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" 
iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Piṇḍapātaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi . . . etaṃ paṭicca vuttaṃ. 
"Senāsanaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi . . . etaṃ paṭicca vuttaṃ. 
"Gāmaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Nigamaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Nagaraṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Janapadaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Puggalaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ." Imassa kho ahaṃ, bhante, Bhagavatā, saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. 
Sādhu sādhu, Sāriputta; sādhu kho tvaṃ, Sāriputta, imassa mayā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāsi. 
"Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevi-(060)tabbam pi asevitabbam pīti" iti kho pan’ etam vuttaṃ mayā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, Sāriputta, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti . . . idam etaṃ paṭicca vuttaṃ. 
"Piṇḍapātaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbaṃ asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ mayā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
. . . idam etaṃ paṭicca vuttaṃ. 
Senāsanaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbaṃ asevitabbam pīti --pe-- evarūpaṃ senāsanaṃ na sevitabbaṃ --pe-- evarūpaṃ senāsanaṃ sevitabbaṃ -- pe -- evarūpo gāmo na sevitabbo --pe-- evarūpo gāmo sevitabbo --pe-- evarūpaṃ nagaraṃ na sevitabbaṃ --pe-- evarūpaṃ nagaraṃ sevitabbaṃ --pe-- evarūpo janapado na sevitabbo --pe-- evarūpo janapado sevitabbo --pe--. "Puggalaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ mayā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpam, Sāriputta, . . . idam etaṃ paṭicca vuttaṃ. 
Imassa kho, Sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. 
Sabbe pi ce, Sāriputta, khattiyā imassa mayā saṃkhittena bhāsitassa evaṃ vittārena atthaṃ ājāneyyuṃ, sabbesānaṃ1 p’ assa khattiyānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe pi ce, Sāriputta, brāhmaṇā -- pe2 -- vessā --pe-- sabbe pi ce, Sāriputta, suddā imassa maya saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sabbesānaṃ1 p’ assā suddānaṃ dīgharattaṃ hitāya sukhāya. 
Sadevako ce pi, Sāriputta, loko samārako sabbrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sadevakassa lokassa samārakassa sabbrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti. 
(061) Idaṃ avoca Bhabavā. 
Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandīti. 
SEVITABBA-ASEVITABBASUTTAṂ CATUTTHAṂ. 
115. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhabavā etad avoca:-- Yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. 
Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggimukko kūṭāgārāni pi dahati ullittāvalittāni nivātāni phussitaggaḷāni pihitavātapānāni, -- evam eva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato; ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato; ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; 
sa-upaddavo bālo, anupaddavo paṇḍito; sa-upasaggo bālo, anupasaggo paṇḍito. 
Na 'tthi, bhikkhave, paṇḍitato bhayaṃ, na 'tthi paṇḍitato upaddavo, na 'tthi paṇḍitato upasaggo. 
Tasmātiha, bhikkhave,paṇḍitā bhavissāma vīmaṃsakā ti6; evaṃ hi vo, bhikkhave,sikkhitabban ti. 
(062) Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
-- Kittāvatā nu kho, bhante, paṇḍito bhikkhu vīmaṃsako ti alaṃ vacanāyāti? 
Yato kho, Ānanda, bhikkhu, dhātukusalo ca hoti āyatanakusalo ca hoti paṭiccasamuppādakusalo ca hoti ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, Ānanda, paṇḍito bhikkhu vīmaṃsako ti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, bhikkhu dhātukusalo ti alaṃ vacanāyāti? 
Aṭṭhārasa kho imā, Ānanda, dhātuyo:-- Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu; sotadhātu, saddadhātu, sotaviññāṇadhātu; ghānadhātu, gandhadhātu, ghānaviññāṇadhātu; jivhādhātu, rasadhātu, jivhāviññāṇadhātu; 
kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu; manodhātu, dhammadhātu, manoviññāṇadhātūti. 
Imā kho, Ānanda, aṭṭhārasa dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Cha-y-imā, Ānanda, dhātuyo: Paṭhavīdhātu, āpodhātu, vāyodhātu, tejodhātu, ākāsadhātu, viññāṇadhātu. 
Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Cha-y-imā, Ānanda, dhātuyo: Sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekhādhātu, avijjādhātu. 
Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Cha-y-imā, Ānanda, dhātuyo: Kāmadhātu, nekkhammadhātu, vyāpādadhātu, avyāpādadhātu, 
(063) vihesādhātu, avihesādhātu. 
Imā kho, Ānanda, dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Tisso imā, Ānanda, dhātuyo: Kāmadhātu, rūpadhātu, arūpadhātu. 
Imā kho, Ānanda, tisso dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Dve imā, Ānanda, dhātuyo: Saṃkhatā ca dhātu asaṃkhatā ca dhātu. 
Imā kho, Ānanda, dve dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, āyatanakusalo bhikkhūti alaṃ vacanāyāti? 
Cha kho pan’ imāni, Ānanda, ajjhattikabāhirāni āyatanāni: Cakkhuñ2 c’ eva rūpañ ca, sotañ ca saddo ca, ghānañ ca gandho ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbo ca, mano ca dhammā ca. 
Imāni kho, Ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati, ettāvatā kho, Ānanda, āyatanakusalo bhikkhūti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti? 
Idh', Ānanda, bhikkhu evaṃ jānāti. 
Imasmiṃ sati, idaṃ hoti; imass’ uppādā idaṃ uppajjati: imasmiṃ asati, idaṃ na hoti; imassa nirodhā idaṃ nirujjhati;-- yadidaṃ avijjāpaccayā saṃkhārā, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā (064) bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā {sambhavanti}. 
Evam etassa kevalassa dukkhakkhandhassa samudayo hoti -- avijjāya tveva asesavirāganirodhā saṃkhāranirodho, saṃkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. 
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Ettāvatā kho, Ānanda, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, ṭhānāṭṭhānakusalo bhikkhūti alaṃ vacanāyāti? 
Idh', Ānanda, bhikkhu: Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci saṃkhāraṃ niccato upagaccheyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti: Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano kiñci saṃkhāraṃ niccato upagaccheyya, ṭhānam etaṃ vijjatīti pajānāti: Aṭṭhānaṃ etaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci saṃkhāraṃ sukhato upagaccheyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano kiñci saṃkhāraṃ sukhato upagaccheyya, ṭhānaṃ etam vijjatīti pajānāti; Aṭṭhānaṃ etaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci dhammaṃ attato upagaccheyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano kiñci dhammaṃ attato upagaccheyya ṭhānaṃ etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, n' etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ (065) diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya -- pe1 -- arahantaṃ jīvitā voropeyya2 --pe--; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo duṭṭhacitto Tathāgatassa lohitaṃ uppādeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano duṭṭhacitto Tathāgatassa lohitaṃ uppādeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo saṃghaṃ bhindeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Thānañ ca kho etaṃ vijjati yaṃ puthujjano saṃghaṃ bhindeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ Satthāraṃ uddiseyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Thānañ ca kho etaṃ vijjati yaṃ puthujjano aññaṃ Satthāraṃ uddiseyya, thānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto Sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, n' etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ, ca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ Sammāsambuddho uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavatī uppajjeyya, ṭhānam etaṃ vijjantīti pajānāti; Aṭṭhānam etaṃ anavakāso yam itthi arahaṃ assa Sammāsambuddho, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso arahaṃ assa Sammāsambuddho, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānām etaṃ anavakāso yaṃ itthi rājā assa cakkavattī, n’ etaṃ ṭhānaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso rājā assa cakkavattī, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ itthi Sakkattaṃ (066) kareyya, n’ taṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso Sakkattaṃ kareyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ itthi Mārattaṃ kareyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yaṃ puriso Mārattaṃ kareyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ itthi Brahmattaṃ kareyya, n’ etaṃ ṭhānaṃ vijjatīti, pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso Brahmattaṃ kareyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ vacīduccaritassa -- pe2 -- yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānāñ ca kho etaṃ vijjati yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānām etaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānāñ ca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ vacīsucaritassa -- pe2 -- yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānāñ ca kho etaṃ vijjati yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etam vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggam lokaṃ uppajjeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yaṃ kāyaduccari-(067)tasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ vacīduccaritasamaṅgī --pe-- yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yam manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Thānañ ca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ vacīsucaritasamaṅgī --pe-- yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, n’ etaṃ {ṭhānaṃ} 
vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ manosucaritasamaṅgī tannidāna tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti. 
-- Ettāvatā kho, Ānanda, ṭhānāṭṭhānakusalo bhikkhūti alaṃ vacanāyāti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
Acchariyaṃ, bhante; abbhuttaṃ, bhante. 
Konāmo ayaṃ, bhante, dhammapariyāyo ti? 
Tasmātiha tvaṃ, Ānanda, imaṃ dhammapariyāyaṃ Bahudhātuko ti pi naṃ dhārehi, Catuparivaṭṭo ti pi naṃ dhārehi, Dhammādāso ti pi naṃ dhārehi, Amatadundubhīti pi naṃ dhārehi, Anuttaro Saṃgāmavijayo ti pi naṃ dhārehīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
BAHUDHĀTUKASUTTAṂ PAÑCAMAṂ. 
(068) 116. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Isigilismiṃ pabbate. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Passatha no tumhe, bhikkhave, etaṃ Vebhāraṃ pabbatan ti? 
Evaṃ, bhante. 
Etassa pi kho, bhikkhave, Vebhārassa pabbatassa aññā va samaññā ahosi aññā paññatti. 
Passatha no tumhe, bhikkhave, etaṃ Paṇḍavaṃ pabbatan ti? 
Evaṃ, bhante. 
Etassa pi kho, bhikkhave, Paṇḍavassa pabbatassa aññā va samaññā ahosi añña paññatti. 
Passatha no tumhe, bhikkhave, etaṃ Vepullaṃ pabbatan ti? 
Evaṃ, bhante, Etassa pi kho, bhikkhave, Vepullassa pabbatassa aññā va samaññā ahosi aññā paññatti. 
Passatha no tumhe, bhikkhave, etaṃ Gijjhakūṭaṃ pabbatan ti? 
Evaṃ, bhante. 
Etassa pi kho, bhikkhave, Gijjhakūṭassa pabbatassa aññā va samaññā ahosi aññā paññatti. 
Passatha no tumhe, bhikkhave, imaṃ Isigiliṃ pabbatan ti? 
Evaṃ, bhante. 
Imassa kho, bhikkhave, Isigilissa pabbatassa esā va samaññā ahosi esā paññatti. 
Bhūtapubbaṃ, bhikkhave, pañca Paccekabuddhasatāni imasmiṃ Isigilismiṃ pabbate ciranivāsino ahesuṃ. 
Te imaṃ pabbataṃ pavisantā dissanti paviṭṭhā na dissanti. 
Tam enaṃ manussā disvā eva, āhaṃsu: Ayaṃ pabbato ime isī gilatīti Isigili Isigili tveva samaññā udapādi. 
Ācikkhissāmi, bhikkhave, Paccekabuddhānaṃ nāmāni; kittayissāmi, bhikkhave, Paccekabuddhānaṃ nāmāni; desissāmi, 
(069) bhikkhave, Paccekabuddhānaṃ nāmāni. 
Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Ariṭṭho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi; Upariṭṭho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Tagarasikhī nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Yasassī nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Sudassano nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Piyadassī nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Gandhāro nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Piṇḍolo nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Upāsabho nāmā, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Nītho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Tatho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Sutavā nāma, bhikkhave, paccekabuddho inasmiṃ Isigilismiṃ ciranivāsī ahosi; Bhāvitatto nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi. 
Ye sattasārā anighā nirāsā paccekam ev’ ajjhagamuṃ subodhiṃ, Tesaṃ visallānaṃ naruttamānaṃ nāmāni me kittayato suṇātha. 
Ariṭṭho Upariṭṭho Taggarasikhī Yasassī Sudassano Piyadassī ca buddho Gandhāro Piṇḍolo Upāsabho ca Nītho Tatho Sutavā Bhāvitatto (070) Sumbho Subho Methulo Aṭṭhamo ca Athassumegho Anigho Sudāṭho 
Paccekabuddhā bhavanettikhīṇā Hiṅgū ca Hiṅgo ca mahānubhāvā Dve Jālino munino Aṭṭhako ca atha Kosalo buddho atho Subāhu 
Upanemi so Nemi so Santacitto sacco tatho virajo paṇḍito ca 
Kāḷūpakāḷā Vijito Jito ca Aṅgo ca Paṅgo ca Gutijjito ca. 
Passī jahī upadhiṃ dukkhamūlaṃ Aparājito Mārabalaṃ ajesi. 
Satthā Pavattā Sarabhaṅgo Lomahaṃso Uccaṅgamāyo Asito Ānāsavo Manomayo mānacchido ca Bandhumā Tadādhimutto vimalo ca Ketumā Ketuṃbarāgo ca Mātaṅgo Ariyo ath’ Accuto Accutagāma-- Byāmako Sumaṅgalo Dabbilo Supatiṭṭhito Asayho Khemābhirato ca Sorato 
Durannayo Saṃgho atho pi Ujjayo aparo munī Sayho anomanikkamo 
Ānanda-Nando Upanando dvādasa Bhāradvājā antimadehadhārī Bodhi-Mahānāmo atho pi uttaro kesī sikhī sundaro Bhāradvājo Tissūpatissā bhavabandhanacchidā Upasīdarī taṇhacchido ca Sīdarī Buddho ahu Maṅgalo vītarāgo Usabh’ acchidā jāliniṃ dukkhamūlaṃ 
Santaṃ padaṃ ajjhagam’ Upaṇīto Uposatho Sundaro Saccanāmo Jeto Jayanto Padumo Uppalo ca Padumuttaro Rakkhito Pabbato ca (071) Mānatthaddho Sobhito Vītarāgo Kaṇho ca Buddho suvimuttacitto. 
Ete ca aññe ca mahānubhāvā paccekabuddhā bhavanettikhīṇā. 
Te sabbasaṅgātigate mahesī parinibbute vandatha appameyye ti. 
ISIGILISUTTAṂ CHATTHAṂ. 
117. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissamīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Katamo ca, bhikkhave, ariyo sammāsamādhi sa-upaniso saparikkhāro? 
Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati. 
Yā kho, bhikkhave, imehi sattaṅgehi cittassa ekaggatā parikkhatā, ayaṃ vuccati, bhikkhave, ariyo sammāsamādhi sa-upaniso iti pi, saparikkhāro iti pi. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchādiṭṭhiṃ: Micchāditthīti pajānāti, sammādiṭṭhiṃ: 
Sammādiṭṭhīti pajānāti. 
Sā 'ssa hoti sammādiṭṭhi. 
Katamā ca, bhikkhave, micchādiṭṭhi? 
Na 'tthi dinnaṃ, na 'tthi yiṭṭhaṃ, na 'tthi hutaṃ, na ’ tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na 'tthi ayaṃ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na (072) 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ sayaṃ abhiññā sacchikatvā pavedentīti; ayaṃ, bhikkhave, micchādiṭṭhi. 
Katamā ca, bhikkhave, sammādiṭṭhi? 
Sammādiṭṭhiṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā; atthi, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. 
Katamā ca, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiya upadhivepakkā? 
Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti; ayaṃ, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā. 
Katamā ca, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaṃ bhāvayato paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgā, -- ayaṃ, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. 
Yo micchādiṭṭhiyā pahānāya vāyamati sammādiṭṭhiyā upasampadāya, sāssa hoti sammāvāyāmo. 
So sato micchādiṭṭhiṃ pajahati, sato sammādiṭṭhiṃ upasampajja viharati; sāssa hoti sammāsati. 
Itissime tayo dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: sammādiṭṭhi sammāvāyāmo sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchāsaṃkappaṃ: Micchāsaṃkappo ti pajānāti, sammāsaṃkappaṃ: Sammāsaṃkappo ti pajānāti -- sā 'ssa hoti (073) sammādiṭṭhi. 
Katamo ca, bhikkhave, micchāsaṃkappo? 
Kāmasaṃkappo, vyāpādasaṃkappo, vihiṃsāsaṃkappo, ayaṃ, bhikkhave, micchāsaṃkappo. 
Katamo ca, bhikkhave, sammāsaṃkappo? 
Sammāsaṃkappaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammāsaṃkappo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammāsaṃkappo ariyo anāsavo lokuttaro maggaṅgo. 
Katamo ca, bhikkhave,sammāsaṃkappo sāsavo puññābhāgiyo upadhivepakko? 
Nekkhammasaṃkappo, avyāpādasaṃkappo avihiṃsāsaṃkappo, -- ayaṃ, bhikkhave sammāsaṃkappo sāsavo puññābhāgiyo upadhivepakko. 
Katamo ca, bhikkhave, sammāsaṃkappo ariyo anāsavo lokuttaro maggaṅgo? 
Yo kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaṃ bhāvayato takko vitakko saṃkappo appanāvyappanā cetaso abhiniropanā vācāsaṃkhāro, ayaṃ, bhikkhave, sammāsaṃkappo ariyo anāsavo lokuttaro maggaṅgo. 
So micchāsaṃkappassa pahānāya vāyamati sammāsaṃkapassa upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchāsaṃkappaṃ pajahati, sato sammāsaṃkappaṃ upassampajja viharati. 
sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammāsaṃkappaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: 
sammādiṭṭhi sammāvāyāmo sammāsati. 
Tatra, bhikkhave,sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchāvācaṃ: Micchāvācā ti pajānāti; sammāvācaṃ: 
Sammāvācā ti pajānāti; sā 'ssa hoti sammādiṭṭhi. 
Katamā ca, bhikkhave, micchāvācā? 
Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo;-- ayaṃ, bhikkhave, micchāvācā. 
Katamā ca, bhikkhave, sammāvācā? 
Sammāvācaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkhā; atthi, 
(074) bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. 
Katamā ca, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā? 
Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, -- ayaṃ, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā. 
Katamā ca, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhi pi vacīduccaritehi ārati virati paṭivirati veramaṇī, -- ayaṃ, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. 
So micchāvācāya pahānāya vāyamati, sammāvācāya upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchāvācaṃ pajahati, sato sammāvācaṃ upasampajja viharati; sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammāvācaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchākammantaṃ: Micchākammanto ti pajānāti; sammākammantaṃ: Sammākammanto ti pajānāti; sā 'ssa hoti sammādiṭṭhi. 
Katamo ca, bhikkhave, micchākammanto? 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, -- ayaṃ, bhikkhave, micchākammanto. 
Katamo ca, bhikkhave, sammākammanto? 
Sammākammantaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo. 
Katamo ca, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko? 
Atthi, bhikkhave, pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī; ayaṃ, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko. 
Katamo ca, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi pi kāyaduccaritehi ārati virati paṭivirati veramaṇī; ayaṃ bhikkhave, sammākammanto (075) ariyo anāsavo lokuttaro maggaṅgo. 
So micchākammantassa pahānāya vāyamati sammākammantassa upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchākammantaṃ pajahati, sato sammākammantaṃ upasampajja viharati; sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammākammantaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: 
sammādiṭṭhi, sammāvāyāmo, sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchā-ājīvaṃ: Micchā-ājīvo ti pajānāti; sammā-ājīvaṃ: 
Sammā-ājīvo ti pajānāti; sā 'ssa hoti sammādiṭṭhi. 
Katamo ca, bhikkhave, micchā-ājīvo? 
Kuhanā lapanā nemittakatā nippesikatā lābhena lābhaṃ nijigiṃsanatā, -- ayaṃ, bhikkhave, micchā-ājīvo. 
Katamo ca, bhikkhave, sammā-ājīvo? 
Sammā-ājīvaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo. 
Katamo ca, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko? 
Idha, bhikkhave, ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvikaṃ kappeti; ayaṃ, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko. 
Katamo ca, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchā-ājīvā ārati virati paṭivirati veramaṇī; ayaṃ, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo. 
So micchā-ājīvassa pahānāya vāyamati sammā-ājīvassa upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchā-ājīvaṃ pajahati, sato sammā-ājīvaṃ upasampajja viharati; sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammā-ājīvaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
(076) Sammādiṭṭhissa, bhikkhave, sammāsaṃkappo pahoti; 
sammāsaṃkappassa sammāvācā pahoti; sammāvācassa sammākammanto pahoti; sammākammantassa sammā-ājīvo pahoti; sammā-ājīvassa sammāvāyāmo pahoti; sammāvāyāmassa sammāsati pahoti; sammāsatissa sammāsamādhi pahoti; sammāsamādhissa sammāñāṇaṃ pahoti; sammāñāṇassa sammāvimutti pahoti. 
Iti kho, bhikkhave, aṭṭhaṅgasamannāgato sekho paṭipado dasaṅgasamannāgato arahā hoti. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Sammādiṭṭhissa bhikkhave, micchādiṭṭhi nijjiṇṇā hoti; 
ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāsaṃkappassa, bhikkhave, micchāsaṃkappo nijjiṇṇo hoti4; ye ca micchāsaṃkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti; sammāsaṃkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti; ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti; ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammākammantapaccayā aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammā-ājīvassa, bhikkhave, micchā-ājīvo nijjiṇṇo hoti; ye ca micchā-ājīvapaccayā aneke (077) pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammā-ājīvapaccayā aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti; ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti; ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇā hoti; ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāñāṇassa, bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti; ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāvimuttassa bhikkhave, micchāvimutti nijjiṇṇā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Iti, kho, bhikkhave, vīsati kusalapakkhā vīsati akusalapakkhā. 
Mahācattārīsako dhammapariyāyo pavattito appativattiyo samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā, imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭhe va dhamme dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Sammādiṭṭhiñ ce bhavaṃ garahati, ye ca micchādiṭṭhī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. 
Sammāsaṃkappañ ce bhavaṃ (078) garahati, ye ca micchāsaṃkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. 
Sammāvācañ ce bhavaṃ garahati, ye cā . . . pāsaṃsā. 
Sammākammantañ ce . . . pāsaṃsā. 
Sammā-ājīvañ ce . . . pāsaṃsā. 
Sammāvāyāmañ ce . . . pāsaṃsā. 
Sammāsatiñ ce . . . pāsaṃsā. 
Sammāsamādhiñ ce . . . pāsaṃsā. 
Sammāñāṇañ ce . . . pāsaṃsā. 
Sammāvimuttiñ ce bhavaṃ garahati, ye ca micchāvimuttī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. 
Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭhe va dhamme ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Ye pi te, bhikkhave, ahesuṃ Okkalā Vassa-Bhaññā ahetuvādā akiriyavādā natthikavādā, te pi mahācattārīsakaṃ dhammapariyāyaṃ na garahitabbaṃ na paṭikkositabbaṃ maññeyyuṃ. 
Taṃ kissa hetu? 
Nindābyārosa-upārambhabhayā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀCATTĀRĪSAKASUTTAṂ SATTAMAṂ. 
118. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Savatthiyaṃ viharati Pubbārāme Migāramātu pāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ, -- āyasmatā ca Sāriputtena, āyasmatā ca Mahā-Moggallānena, āyasmatā ca Mahā-Kassapena, āyasmatā ca Mahā-Kaccāyanena, āyasmatā ca Mahā-Koṭṭhitena, āyasmatā ca MahāKappinena, āyasmatā ca Mahā-Cundena, āyasmatā ca (079) Anuruddhena, āyasmatā ca Revatena, āyasmatā ca Ānandena, -- aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. 
Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. 
Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsam pi bhikkhū ovadanti anusāsanti. 
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā annusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi: Āraddho 'smi, bhikkhave, imāya paṭipadāya, āraddhacitto 'smi, bhikkhave, imāya paṭipadāya. 
Tasmātiha, bhikkhave, bhiyyosomattāya viriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, idh’ evāhaṃ Sāvatthiyaṃ Komudiṃ cātumāsiniṃ āgamissāmīti. 
Assosuṃ kho jānapadā bhikkhū: Bhagavā kira tatth’ eva Sāvatthiyaṃ Komudiṃ cātumāsiniṃ āgamissatīti. 
Te ca jānapadā bhikkhū Sāvatthiṃ osaranti Bhagavantaṃ dassanāya. 
Te ca therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. 
Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti; appekacce therā bhikkhū tiṃsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārisam pi bhikkhū ovadanti anusāsanti. 
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā (080) uḷāraṃ pubbenāparaṃ visesaṃ jānanti. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase Komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi: Apalāpā 'yaṃ, bhikkhave, parisā, nippalāpā 'yaṃ, bhikkhave, parisā, suddhā, sāre patiṭṭhitā. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho, tathārūpā 'yam, bhikkhave, parisā yathārūpā parisā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo: Anuttaraṃ puññakkhettaṃ lokassāti. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho tathārūpā 'yaṃ, bhikkhave, parisā yathārūpāya parisāya appaṃ dinnaṃ bahuṃ hoti bahuṃ dinnaṃ bahutaraṃ. 
Tathārūpo ayaṃ, bhikkhave bhikkhusaṃgho tathārūpā 'yaṃ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho tathārūpā 'yaṃ, bhikkhave, parisā, yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho, tathārūpā 'yaṃ, bhikkhave, parisā. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā; 
-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakid eva imaṃ lokaṃ āgantvā (081) dukkhass’ antaṃ karissanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā;-- evarūpā pi, bhikkhave,santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe catunnaṃ sammappadhānānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe catunnaṃ iddhipādānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe pañcannaṃ indriyānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave,bhikkhū imasmiṃ bhikkhusaṃghe pañcannaṃ balānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe sattanaṃ bojjhaṅgānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave,{santi bhikkhū 
imasmiṃ bhikkhūsaṃgheṣanti bhikkhave,} bhikkhū imasmiṃ bhikkhusaṃghe ariyassa aṭṭhaṅgikassa maggassā bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, imasmiṃ bhikkhusaṃghe mettābhāvanānuyogam anuyuttā viharanti; -- evarūpā pi, bhikkhave, santi bhikkhū (082) imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe karuṇābhavanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe muditābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe upekhābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe asubhabhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe aniccasaññābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe ānāpānasatibhāvanānuyogam anuyuttā viharanti. 
Ānāpānasati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā; 
ānāpānasati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti; cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti; satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti. 
Kathaṃ bhāvitā ca, bhikkhave, ānāpānasati? 
Kathaṃ bahulīkatā? 
Kathaṃ mahapphalā hoti mahānisaṃsā? 
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upatthapetvā. 
So sato va assasati, sato passasati; 
dīghaṃ vā assasanto: Dīghaṃ passasāmīti pajānāti; dīghaṃ vā passasanto: Dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: Rassaṃ assasāmīti pajānāti; rassaṃ vā passasanto: Rassaṃ passasāmīti-pajānāti; Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ passasissamīti sikkhati; Pītipaṭisaṃvedī assasissāmītī sikkhati; Pītipaṭisaṃvedī passasissāmīti sikkhati; Sukhapaṭisaṃvedī assasis-(083)sāmīti sikkhati; Sukhapaṭisaṃvedī passasissāmīti sikkhati; 
Cittasaṃkhārapaṭisaṃvedī assasissāmīti sikkhati; Cittasaṃkhārapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ cittasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ cittasaṃkhāraṃ passasissāmīti sikkhati; Cittapaṭisaṃvedī assasissāmīti sikkhati; Cittapaṭisaṃvedī passasissāmīti sikkhati; Abhippamodayaṃ cittaṃ assasissāmīti sikkhati; Abhippamodayaṃ cittaṃ passasissāmītī sikkhati; 
Samādahaṃ cittaṃ assasissāmīti sikkhati; Samādahaṃ cittaṃ passasissāmīti sikkhati; Vimocayaṃ cittaṃ assasissāmīti sikkhati; Vimocayaṃ cittaṃ passasissāmīti sikkhati; 
Aniccānupassī assasissāmīti sikkhati; Aniccānupassī passasissāmīti sikkhati; Virāgānupassī assasissāmīti sikkhati; 
Virāgānupassī passasissāmīti sikkhati; Nirodhānupassī assasissāmīti sikkhati; Nirodhānupassī passasissāmīti sikkhati; 
Paṭinissaggānupassī assasissāmīti sikkhati; Paṭinissaggānupassī passasissāmīti sikkhati;-- evaṃ bhāvitā kho, bhikkhave, ānāpānasati, evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. 
Kathaṃ bhāvitā ca, bhikkhave, ānāpānasati? 
Kathaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti? 
Yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto: Dīghaṃ assasāmīti pajānāti; dīghaṃ vā passasanto: Dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: Rassaṃ assasāmīti pajānāti; rassaṃ vā passasanto: Rassaṃ passasāmīti pajānāti; Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ passasissāmīti sikkhati;-- kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Kāyesu kāyaññatarāhaṃ, bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsaṃ. 
Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Yasmiṃ samaye, bhikkhave, 
(084) bhikkhu: Pītipaṭisaṃvedī assasissāmīti sikkhati, Pītipaṭisaṃvedī passasissāmīti sikkhati, Sukhapaṭisaṃvedī assasissāmīti sikkhati, Sukhapaṭisaṃvedī passasissāmīti sikkhati, Cittasaṃkhārapaṭisaṃvedī assasissāmīti sikkhati, Cittasaṃkhārapaṭisaṃvedī passasissāmīti sikkhati, Passambhayaṃ cittasaṃkhāraṃ assasissāmīti sikkhati, Passambhayaṃ cittasaṃkhāraṃ passasissāmīti sikkhati;-- vedanāsu vedanānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Vedanāsu vedanāññatarāhaṃ, bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. 
Tasmātiha, bhikkhave, vedanāsu vedānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhu: Cittapaṭisaṃvedī assasissāmīti sikkhati, Cittapaṭisaṃvedī passasissāmīti sikkhati, Abhippamodayaṃ cittaṃ assasissāmīti sikkhati, Abhippamodayaṃ cittaṃ passasissāmīti sikkhati, Samādahaṃ cittaṃ assasissāmīti sikkhati, Samādahaṃ cittaṃ passasissāmīti sikkhati, Vimocayaṃ cittaṃ assasissāmīti sikkhati, Vimocayaṃ cittam passasissāmīti sikkhati; 
-- citte cittānupassī, bhikkhave,tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatibhāvanaṃ vadāmi. 
Tasmātiha, bhikkhave, citte cittānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampājāno satimā, vineyya loke abhijjhādomanassaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhu: Aniccānupassī assasissāmīti sikkhati, Aniccānupassī passasissāmīti sikkhati, Virāgānupassī . . ., Nirodhānupassī . . ., Paṭinissagānupassī assasissāmīti sikkhati, Paṭinissaggānupassī passasissāmīti sikkhati, -- dhammesu dhammānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
So yaṃ taṃ abhijjhādomanas-(085)sānaṃ pahānaṃ taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti. 
Tasmātiha, bhikkhave, dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Evaṃ bhāvitā kho, bhikkhave, ānāpānasati, evaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti. 
Kathaṃ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti? 
Yasmiṃ samaye, bhikkhave,bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ, -- upaṭṭhit’ assa tasmiṃ samaye sati hoti asammuṭṭhā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti; satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti; satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati. 
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati, tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Āraddhaviriyassa upajjati pīti nirāmisā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati (086) pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Pītimanassa kāyo pi passambhati, cittam pi passambhati. 
Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Passaddhakāyassa sukhino cittaṃ samādhiyati. 
Yasmiṃ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. 
Yasmiṃ samaye, bhikkhave, bhikkhuno tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Yasmiṃ samaye, bhikkhave, bhikkhu vedanāsu --pe-- citte1 --pe-- dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ, upaṭṭhit’ assa tasmiṃ samaye sati hoti asammuṭṭhā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati. 
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicaya-(087)sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Āraddhaviriyassa uppajjati pīti nirāmisā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Pītimanassa kāyo pi passambhati, cittam pi passambhati. 
Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye, bhikkhave, bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Passaddhakāyassa sukhino cittaṃ samādhiyati. 
Yasmim samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. 
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Evaṃ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā, evaṃ bahulīkatā satta sambojjhaṅge paripūrenti. 
(088) Kathaṃ bhāvitā ca, bhikkhave, satta bojjhaṅgā? 
Kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti? 
Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ; dhammavicayasambojjhaṅgaṃ bhāveti -- pe1 -- viriyasambojjhaṅgaṃ bhāveti --pe-- pītisambojjhaṅgaṃ bhāveti --pe-- passaddhisambojjhaṅgaṃ bhāveti --pe-- samādhisambojjhaṅgaṃ bhāveti --pe-- upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Evaṃ bhāvitā kho, bhikkhave, satta bojjhaṅgā, evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
ĀNĀPĀNASATISUTTAṂ AṬṬHAMAṂ. 
119. Evam me sataṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayaṃ antarākathā udapādi: Acchariyaṃ āvuso, abbhutaṃ āvuso yāvañ c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā ti. 
Ayañ ca h’ idaṃ tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti. 
Atha kho Bhabavā sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yen’ upaṭṭhānasālā ten’ upasaṃkami upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
(089) Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: Acchariyaṃ āvuso, abbhutaṃ āvuso yāvañ c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulikatā mahapphalā vuttā mahānisaṃsā ti. 
Ayaṃ no, bhante, antarākathā vippakatā, atha Bhagavā anuppatto ti. 
Kathaṃ bhāvitā ca, bhikkhave, kāyagatā sati, kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? 
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So sato va assasati sato passasati. 
Dīghaṃ vā assasanto: Dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: Dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: Rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: Rassaṃ passasāmīti pajānāti. 
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ passasissāmīti sikkhati. 
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu gacchanto vā Gacchāmīti pajānāti; ṭhito vā Thito 'mhīti pajānāti; nisinno vā Nisinno 'mhīti pajānāti; sayāno vā Sayāno 'mhīti pajānāti; 
yathā yathā vā pan’ assa kāyo paṇihito hoti, tathā tathā naṃ pajānāti. 
Tassa evaṃ appamattasa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam evā cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
(090) Puna ca paraṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṃghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave; bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. 
Seyyathāpi, bhikkhave, ubhato mukhā mūtoḷī pūrā nānāvihitassa dhaññassa seyyathīdaṃ, -- sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ; tam enaṃ cakkhumā puriso muñcitvā paccavekkheyya: Ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā ti;-- evam eva kho, bhikkhave, imam eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. 
Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
(091) Puna ca paraṃ, bhikkhave, bhikkhu imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. 
Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe bilaso paṭibhajitvā nisinno assa, -- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. 
Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhaveti. 
Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ; 
so imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evamanatīto ti. 
Tessa eva, appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ sataṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ suvaṇehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ; so imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto ti. 
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
(092) Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ aṭṭhikasaṃkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ aṭṭhikasaṃkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ aṭṭhikasaṃkhalikaṃ apagatamaṃsalohitam nahārusambandhaṃ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ. 
So imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto ti. 
Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni aṭṭhikāni puñjakajātāni aṭṭhikāni terovassikāni pūtīni cuṇṇakajātāni. 
So imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evamanatīto ti. 
Tassa evam appamattassa . . . kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, dakkho nahāpako vānahāpakantevāsī vā kaṃsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniyapiṇḍī snehānugatā snehapparetā santarabāhirā phutā snehena, na ca paggharinī; -- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ vivekajena pītisu-(093)khena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samadhijena pītisukhena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, udakarahado ubbhidodako, tassa n’ ev’ assa puratthimāya disāya udakass' āyamukhaṃ, na pacchimāya disāya udakass’ āyumukhaṃ, na uttarāya disāya udakass’ āyumukhaṃ, na dakkhiṇāya disāya udakass’ āyumukhaṃ, devo ca kālena kālaṃ sammādhāraṃ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam eva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedeti, yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ nippītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake samvaddhāni udakā 'nuggatāni antonimug-(094)gaposīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni, {nāssa kiñci} 
sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā vārinā apphutaṃ assa;-- evaṃ eva kho, bhikkhave, bhikkhu imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsam pārupitvā nisinno assa, nāssa kiñci sabbāvato odātena vatthena apphutaṃ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā. 
Seyyathāpi, bhikkhave, yassa kassaci mahāsamuddo cetasā phuto antogadhā tassa kunnadiyo yā kāci samuddaṅgamā, -- evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā. 
Yassa kassaci, bhikkhave, bhikkhuno kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, puriso garukaṃ silāguḷaṃ allamattikāpuñje pakkhipeyya, taṃ kim maññatha, bhikkhave? 
Api nu taṃ garukaṃ silāguḷaṃ allamattikāpuñje labhetha otāran ti? 
Evam, bhante. 
(095) Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇam. 
Seyyathāpi, bhikkhave, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: Aggiṃ abhinibbattessāmi tejo pātukarissāmīti; taṃ kim maññatha, bhikkhave? 
Api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti? 
Evam, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhito, atha puriso āgaccheyya udakabhāraṃ ādāya; taṃ kim maññatha, bhikkhave? 
Api nu so puriso labhetha udakassa nikkhepanan ti? 
Evam, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇaṃ. 
Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, puriso lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake pakkhipeyya; 
taṃ kim maññatha, bhikkhave? 
Api nu taṃ lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake labhetha otāran ti? 
No h’ etaṃ, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkata, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, allaṃ kaṭṭhaṃ sasnehaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: Aggiṃ abhinibbattessāmi tejo pātukarissāmīti; taṃ (096) kim maññatha, bhikkhave? 
Api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo; pātukareyyāti? 
No h’ etaṃ, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṃ ādāya;-- {taṃ} kim māññatha, bhikkhave? 
Api nu so puriso labhetha udakassa nikkhepanan ti? 
No h’ etaṃ, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā1-sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pānuṇāti sati sati-āyatane. 
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, tam enaṃ balavā puriso yato yato āvajjeyya, -- āgaccheyya udakan ti? 
Evam, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pāpuṇāti sati sati āyatane, Seyyathāpi same bhūmibhāge caturassā pokkharaṇī aḷībaddhā pūrā udakassa samatittikā kākapeyyā, tam enaṃ balavā puriso yato yato āḷiṃ muñceyya,7 -- āgaccheyya udakan ti? 
(097) Evam bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pāpuṇāti sati sati āyatane. 
Seyyathāpi, bhikkhave, subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam enaṃ dakkho yogācariyo assa -- dammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ sāreyya; -- evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pāpuṇāti sati sati-āyatane. 
Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaṃsā pāṭikaṅkhā. 
Katame dasa? 
Aratiratisaho hoti, na ca taṃ arati sahati, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati. 
Bhayabheravasaho hoti, na ca taṃ bhayabheravaṃ sahati, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati. 
Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānan tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. 
Catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhamma-(098)sukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
Anekavihitaṃ iddhividhaṃ paccanubhoti, -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaṃ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaṃmadhiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaṃ vatteti. 
Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre ca santike ca. 
Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti;-- sarāgaṃ vā cittaṃ Sarāgaṃ cittan ti pajānāti, vītarāgaṃ va cittaṃ Vītarāgaṃ cittan ti pajānāti, sadosaṃ vā cittaṃ Sadosaṃ cittan ti pajānāti, vītadosaṃ vā cittaṃ Vītadosaṃ cittan it pajānāti, samohaṃ vā cittaṃ Samohaṃ cittan ti pajānāti, vītamohaṃ vā cittaṃ Vītamohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ Saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ Vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ Mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ Amahaggataṃ cittan ti pajānāti. 
sa-uttaraṃ vā cittaṃ Sa-uttaraṃ cittan ti pajānāti, anuttaraṃ vā cittaṃ Anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittam Samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ Asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ Vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ Avimuttaṃ cittan ti pajānāti Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekam (099) pi jātim dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. 
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaṃsā pāṭikaṅkhā ti. 
Idam avoca Bhagavā. 
Attamana te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
KĀYAGATĀSATISUTTAṂ NAVAMAṂ. 
120. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Saṃkhāruppattiṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 
Tassa evam hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ (100) bhāveti; tassa te saṃkhārā ca vihāro1 c’ evaṃ bhāvitā bahulīkatā tatr’ uppattiyā saṃvattanti. 
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ vā --pe-- gahapatimahāsālānaṃ vā sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti; tassa te saṃkhārā ca vihāro ca evaṃ bhāvitā evaṃ bahulīkatā tatr' uppattiyā saṃvattanti. 
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatr uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti; tassa te saṃkhārā ca vihāro ca . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Tāvatiṃsā devā --pe-- Yāmā devā -- pe3 -- Tusitā devā --pe-- Nimmānaratī devā --pe-- Paranimmitavasavattino devā dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Paranimmitavasavattīnaṃ devānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya saman-(101)nāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Sahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Sahasso, bhikkhave, Brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Sahasso Brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Tassa evaṃ hoti: 
Aho vatāhaṃ kāyassa bhedā parammaraṇā Sahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Dvisahasso Brahmā --pe-- Tisahasso Brahmā --pe-- Catusahasso Brahmā --pe-- Pañcasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Pañcasahasso pi, bhikkhave, Brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍam hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Pañcasahasso Brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Tassa evam hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Pañcasahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti --pe-- sīlena --pe-- sutena --pe-- cāgena -- pe1 -- paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Dasasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Dasasahasso, bhikkhave, Brahmā dasasahassīlokadhātuṃ pharitvā (102) adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca virocati ca, evam eva kho, bhikkhave, Dasasahasso Brahmā dasasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Dasasahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Satasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Satasahasso, bhikkhave, Brahmā satasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, nekkhaṃ jambonadaṃ dakkhakammāraputta-ukkāmukhe sukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsati ca tapati ca virocati ca, evam eva kho, bhikkhave, Satasahassassa Brahmuno satasahassīlokadhātuṃ pharitvā . . . viharati. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Satasahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So tam cittaṃ dahati . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya sammannāgato hoti. 
Tassa sutaṃ hoti: Abhā devā --pe-- Parittābhā devā; Appamāṇābhā devā; Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Subhā devā; 
Parittasubhā devā; Appamāṇasubhā devā; Subhakiṇṇā deva dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . (103) Tassa sutaṃ hoti: Vehapphalā devā; Avihā devā; Atappā devā; Sudassī devā; Akaniṭṭhā deva dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Akaniṭṭhānaṃ devānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya.. 
paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Viññāṇañcāyatanūpagā devā; Ākiñcāyatanūpagā devā; Nevasaññānāsāññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa evaṃ hoti. 
Aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan ti. 
So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ayam, bhikkhave, bhikkhu na katthaci uppajjati na kuhiñci uppajjatīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SAṂKHĀRUPPATTISUTTAṂ DASAMAṂ. 
ANUPADAVAGGO DUTIYO. 
 
(104) 121. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Atha kho āyasmā Ānando sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: Ekamidaṃ, bhante, samayaṃ Bhagavā Sakkesu viharati. 
Nagarakaṃ nāma Sakyānaṃ nigamo. 
Tattha me, bhante, Bhagavato sammukhā sutaṃ sammukhā paṭiggahītaṃ: Suññatāvihārenāhaṃ, Ānanda, etarahi bahulaṃ viharāmīti. 
Kacci me taṃ, bhante, sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritan ti? 
Taggha te etaṃ, Ānanda, sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritaṃ. 
Pubbe cāhaṃ, Ānanda, etarahi ca suññatāvihārena bahulaṃ viharāmi. 
Seyyathāpi ayaṃ Migāramātu pāsādo suñño hatthigavāssavaḷavena, suñño jātarūparajatena, suñño itthipurisasannipātena; atthi c' ev’ idaṃ asuññataṃ yadidaṃ bhikkhusaṃghaṃ paṭicca ekattaṃ;-- evam eva kho, Ānanda, bhikkhu amanasikaritvā gāmasaññaṃ amanasikaritvā manussasaññaṃ araññasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa araññasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā gāmasaññaṃ paṭicca, te 'dha na santi; ye assu darathā manussasaññaṃ paṭicca, te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ araññasaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ gāmasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ manussasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ yadidaṃ araññasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yaṃ pana tattha (105) avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā manussasaññaṃ amanasikaritvā araññasaññaṃ paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa paṭhavisaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
Seyyathāpi, Ānanda, usabhacammaṃ saṃkusatena suvihataṃ vigatavasikaṃ; -- evam eva kho, Ānanda, bhikkhu yam imissā paṭhaviyā ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhāraṃ pabbatavisamaṃ, taṃ sabbaṃ amanasikaritvā paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa paṭhavīsaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā manussasaññaṃ paṭicca te 'dha na santi; ye assu darathā araññasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā, yadidaṃ paṭhavīsaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ manussasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ araññasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ paṭhavīsaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; 
yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā araññasaññaṃ amanasikaritvā paṭhavīsaññaṃ ākāsānañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tass ākāsānañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti; Ye assu darathā araññasaññaṃ paṭicca te 'dha na santi; ye assu darathā (106) paṭhavīsaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ ākāsānañcāyatanaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ araññasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ paṭhavīsaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ ākāsānāñcāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā paṭhavīsaññaṃ amanasikaritvā ākāsānañcāyatanasaññaṃ viññāṇañcāyatanaṃ paṭicca manasikaroti ekattaṃ. 
Tassa viññāṇañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evam pajānāti: Ye assu darathā paṭhavīsaññaṃ paṭicca te 'dha na santi; ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattan ti. 
So: Suññam idam saññāgataṃ paṭhavīsaññāyāti pajānāti; Suññam idaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; 
yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhaccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ amanasikaritvā viññāṇañcāyatanasaññaṃ ākiñcaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa ākiñcaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca te 'dha na santi; 
ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā, yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti: Suññam (107) idaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pi tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ amanasikaritvā ākiñcaññāyatanasaññaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa nevasaññānāsaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evam pajānāti: Ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca, te 'dha na santi; ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā, yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti; Suññam idam saññāgataṃ ākiñcaññāsaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pi tattha avasitthaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. 
Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca, te 'dha na santi; ye assu darathā nevasaññānāsaññāyatanasaññaṃ paṭicca, te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ (108) jīvitapaccayā ti. 
So: Suññam idaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ nevasaññānāsaññāyatanasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. 
Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ayam pi kho animitto cetosamādhi abhisaṃkhato abhisañcetayito. 
Yaṃ kho pana kiñci abhisaṃkhataṃ abhisañcetayitaṃ, tad aniccaṃ nirodhadhamman ti pajānāti. 
Tassa evaṃ jānato evam passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. 
So evaṃ pajānāti: Ye assu darathā kāmāsavaṃ paṭicca, te 'dha na santi; ye assu darathā bhavāsavaṃ paṭicca, te 'dha na santi; ye assu darathā avijjāsavaṃ paṭicca, te 'dha na santi; 
atthi cevāyaṃ darathamattā, yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā ti. 
So: Suññam idaṃ saññāgataṃ kāmāsavenāti pajānāti; Suññam idaṃ saññāgataṃ bhavāsavenāti pajānāti; Suññam idaṃ saññāgataṃ avijjāsavenāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam assa esā, Ānanda, yathābhuccā (109) avipallatthā parisuddhā paramānuttarā suññatāvakkan ti bhavati. 
Ye hi keci, Ānanda, atītamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu. 
Ye hi keci, Ānanda, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti. 
Ye hi keci, Ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti. 
Tasmātiha, Ānanda, Parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissāmīti, -- evaṃ hi vo, Ānanda, sikkhitabban ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
CŪḶASUÑÑATASUTTAṂ PAṬHAMAṂ. 
122. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kapilavatthuṃ piṇḍāya pāvisi. 
Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Kāḷakhemakassa Sakkassa vihāro ten’ upasaṃkami divāvihārāya. 
Tena kho pana samayena Kāḷakhemakassa Sakkassa vihāre sambahulāni senāsanāni paññattāni honti. 
Addasā kho Bhagavā Kāḷakhemakassa Sakkassa vihāre sambahulāni (110) senāsanāni paññattāni; disvāna Bhagavato etad ahosi: 
Sambahulāni kho Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. I Sambahulā nu kho idha bhikkhū viharantīti? 
Tena kho pana samayena āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ Ghaṭāya-Sakkassa vihāre cīvarakammaṃ karoti. 
Atha kho Bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito yena Ghaṭāya-Sakkassa vihāro ten’ upasaṃkami upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: Sambahulāni kho, Ānanda, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. 
Sambahulā nu kho ettha bhikkhū viharantīti? 
Sambahulāni, bhante, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni; sambahulā ettha bhikkhū viharanti. 
Cīvarakārasamayo no, bhante, vattatīti. 
Na kho, Ānanda, bhikkhu sobhati saṃgaṇikārāmo saṃgaṇikārato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito. 
So vat', Ānanda, bhikkhu saṃgaṇikārāmo saṃgaṇikārato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito, yan taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, -- n’ etaṃ ṭhānaṃ vijjati. 
Yo ca kho so, Ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaṃ bhikkhuno pāṭikaṃkhaṃ, yan taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, -- ṭhānam etaṃ vijjati. 
So vat', Ānanda, bhikkhu saṃgaṇikārāmo saṃgaṇikārato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppan ti, -- n’ etaṃ ṭhānaṃ vijjati: Yo ca kho so, Ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaṃ bhikkhuno pāṭikaṅkhaṃ sāmāyikaṃ vā kantaṃ (111) cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppan ti, -- ṭhānam etaṃ vijjati. 
Nāhaṃ, Ānanda, ekaṃ rūpam pi samanupassāmi, yattha rattassa yatthābhiratassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Ayaṃ kho pan',3 Ānanda, vihāro Tathāgatena abhisambuddho, yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharituṃ. 
Tatra ce, Ānanda, Tathāgataṃ iminā vihārena viharantaṃ bhavanti upasaṃkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā, -- tatr', Ānanda, Tathāgato vivekaninnen’ eva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammabhiratena byantibhūtena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojaniyapaṭisaṃyuttaṃ yeva kathaṃ kattā hoti. 
Tasmātih', Ānanda, bhikkhu ce pi ākaṅkheyya: Ajjhattaṃ suññataṃ upasampajja vihareyyan ti, ten', Ānanda, bhikkhunā ajjhattam eva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodikātabbaṃ samādahātabbaṃ. 
Kathāñ ca, Ānanda, bhikkhu ajjhattam eva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati? 
Idh' Ānanda, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukham paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ -- tatiyajjhānaṃ -- catutthajjhānaṃ upasampajja viharati. 
Evaṃ kho, Ānanda, bhikkhu ajjhattam eva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati. 
(112) So ajjhattaṃ suññataṃ manasikaroti; tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evam pajānāti: 
Ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. 
Itiha tattha sampajāno hoti. 
So bahiddhā suññataṃ manasikaroti; so ajjhattabahiddhā suññataṃ manasikaroti; so āṇañjaṃ manasikaroti; tassa āṇañjaṃ manasikaroto āṇañje cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evam pajānāti: Āṇañjaṃ kho me manasikaroto āṇañje cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. 
Itiha tattha sampajāno hoti. 
Ten', Ānanda, bhikkhunā tasmiṃ yeva purimasmiṃ samādhinimitte ajjhattam eva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodikātabbaṃ samādahātabbaṃ. 
So ajjhattaṃ suññataṃ manasikaroti; tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evam pajānāti: Ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti. 
Itiha tattha sampajāno hoti. 
So bahiddhā suññataṃ manasikaroti; so ajjhattabahiddhā suññataṃ manasikaroti; so āṇañjaṃ manasikaroti; tassa āṇañjaṃ manasikaroto āṇañje cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Āṇañjaṃ kho me manasikaroto āṇañje cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti. 
Itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaṃ namati, so caṅkamati: Evaṃ maṃ caṅkamantaṃ nābhijjhādomanassā pāpakā akusalā dhammā (113) anvāssavissantīti,1 -- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaṃ namati so tiṭṭhati: Evaṃ maṃ tiṭṭhantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti; 
-- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno, iminā vihārena viharato nisajjāya cittaṃ namati, so nisīdati: 
Evaṃ maṃ nisinnaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato sayanāya cittaṃ namati, so sayati: Evaṃ maṃ sayantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato bhāsāya cittaṃ namati, so: Yāyaṃ kathā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, -- seyyathīdaṃ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā sūrakathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā iti evarūpiṃ kathaṃ na kathessāmīti. 
Itiha tattha sampajāno hoti. 
Yā ca kho ayaṃ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, 
-- seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā iti evarūpiṃ kathaṃ kathessāmīti. 
Itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato (114) vitakkāya cittaṃ namati, so: Ye 'me vitakkā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti, -- seyyathīdaṃ: kāmavitakko byāpādavitakko vihiṃsāvitakko iti evarūpe vitakke na vitakkessāmīti;-- itiha tattha sampajāno hoti. 
Ye ca kho ime, Ānanda, vitakkā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya, seyyathīdam:-- nekkhammavitakko abyāpādavitakko avihiṃsāvitakko iti evarūpe vitakke vitakkessāmīti;-- itiha tattha sampajāno hoti. 
Pañca kho ime, Ānanda, kāmaguṇā. 
Katame pañca? 
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā iṭṭha kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, Ānanda, pañca kāmaguṇā. 
Yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ: Atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti? 
Sace, Ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti: 
Atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti, -- evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so appahīno ti. 
Itiha tattha sampajāno hoti. 
Sace pan', Ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti: Na 'tthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti, -- evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so me pahīno ti. 
Itiha sampajāno hoti. 
Pañca kho 'me, Ānanda, upādānakkhandhā. 
Yattha bhikkhunā udayabyayānupassinā vihātabbaṃ. 
Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthagamo; iti vedanā iti (115) vedanāya samudayo iti vedanāya atthagamo; iti saññā . . .; iti saṃkhārā . . .; iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthagamo ti. 
Tassa imesu pañcasu upādānakkhandhesu udayabyayānupassino viharato yo pañcas’ upādānakkhandhesu asmimāno so pahīyati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Yo kho me pañcas' upādānakkhandhesu asmimāno, so me pahīno ti. 
Itiha tattha sampajāno hoti. 
Ime kho te, Ānanda, dhammā ekantakusalāyatikā ariyā lokuttarā anavakkantā pāpimatā Taṃ kiṃ maññasi, Ānanda? 
Kaṃ atthavasaṃ sampassamāno arahati sāvako satthāraṃ anubandhituṃ api {payujjamāno} ti? 
Bhagavaṃ-mūlakā no, bhante, dhammā Bhagavaṃnettikā Bhagavaṃ-paṭisaraṇā; sādhu vata, bhante, Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho; Bhagavato sutvā bhikkhū dhāressantīti. 
Na kho, Ānanda, arahati sāvako satthāraṃ anubandhituṃ yadidaṃ suttaṃ geyyaṃ veyyākaraṇassa hetu. 
Taṃ kissa hetu? 
Dīgharattassa hi vo, Ānanda, dhammā sutā dhatā vacasā paricitā manasā 'nupekkhitā diṭṭhiyā suppaṭividdhā. 
Yā ca kho ayaṃ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, 
-- seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, -- evarūpiyā kho, Ānanda, kathāya hetu arahati sāvako satthāraṃ anubandhituṃ api payujjamāno. 
Evaṃ sante kho, Ānanda, ācariyūpaddavo hoti; evaṃ sante antevāsūppadavo hoti; evaṃ sante brahmacariyūpaddavo hoti. 
Kathañ c', Ānanda, ācariyūpaddavo hoti? 
Idh' Ānanda, ekacco satthā vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ (116) vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca mucchati kāmayati gedhiṃ āpajjati āvaṭṭati bāhullāya. 
Ayaṃ vuccat', Ānanda, upadduto ācariyo; ācariyūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho, Ānanda, ācariyūpaddavo hoti. 
Kathañ c', Ānanda, antevāsūpaddavo hoti? 
Tass’ eva kho pan', Ānanda, satthu sāvako tassa satthu vivekam anubrūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaram giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca mucchati kāmayati gedhiṃ āpajjati āvaṭṭati bāhullāya. 
Ayaṃ vuccat', Ānanda, upadduto antevāsī; antevāsupaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho, Ānanda, antevāsūpaddavo hoti. 
Kathañ c', Ānanda, brahmacariyūpaddavo hoti? 
Idh', Ānanda, Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; 
so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca na mucchati kāmayati na gedhiṃ āpajjati na (117) āvaṭṭati bāhullāya. 
Tass’ eva kho pan', Ānanda, Satthu sāvako tassa Satthu vivekam anuyutto brūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; 
so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca mucchati kāmayati gedhiṃ āpajjati āvaṭṭati bāhullāya. 
Ayaṃ vuccat', Ānanda, uppadduto brahmacārī; 
brahmacārūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho, Ānanda, brahmacārūpaddavo hoti. 
Tatr', Ānanda, yo c’ evāyaṃ ācariyūpaddavo yo ca antevāsūpaddavo ayan tehi brahmacārūpaddavo dukkhavipākataro c’ eva kaṭukavipākataro ca api ca vinipātāya saṃvattati. 
Tasmātiha maṃ, Ānanda, mittavatāya samudācaratha, mā sapattavatāya; taṃ vo bhavissati dīgharattaṃ hitāya sukhāya. 
Kathañ c', Ānanda, satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya? 
Idh', Ānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa sāvakā na sussūsanti na sotaṃ odahanti aññaṃ cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. 
Evaṃ kho, Ānanda, satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya. 
Kathañ c', Ānanda, satthāraṃ sāvakā mittavatāya samudācaranti no sapattavatāya? 
Idh', Ānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa sāvakā sussūsanti sotaṃ odahanti na aññaṃ cittaṃ upaṭṭhapenti na vokkamma ca satthu sāsanā vattanti. 
Evaṃ kho, Ānanda, satthāraṃ sāvakā mittavatāya samudācaranti no sapattavatāya. 
Tasmā-(118)tiha maṃ, Ānanda, mittavatāya samudācaratha mā sapattavatāya. 
Taṃ vo bhavissati dīgharattaṃ hitāya sukhāya. 
Na vo ahaṃ, Ānanda, tathā parakkamissāmi yathā kumbhakāro āmake āmakamatte; niggayha niggayhāhaṃ, Ānanda, vakkhāmi, pavayha pavayha. 
Yo sāro so ṭhassatīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAHĀSUÑÑATASUTTAṂ DUTIYAṂ. 
123. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi:-- Acchariyaṃ, āvuso, abbhutaṃ, āvuso, Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati: Evaṃ-jaccā te Bhagavanto ahesuṃ iti pi, evaṃnāmā te Bhagavanto ahesuṃ iti pi, evaṃ-gottā te Bhagavanto ahesuṃ iti pi, evaṃ-sīlā . . . evaṃ-dhammā . . . evaṃ-paññā . . . evaṃ-vihārī . . . evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti. 
Evaṃ vutte, āyasmā Ānando te bhikkhū etad avoca:-- Acchariyā c’ eva, āvuso, Tathāgatā acchariyadhammasamannāgatā ca; abbhutā8 c’ eva, āvuso, Tathāgatā abbhutadhammasamannāgatā cāti. 
(119) Ayañ ca h’ idan tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti. 
Atha Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yen’ upaṭṭhānasālā ten’ upasaṃkami upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi:-- Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: 
Acchariyaṃ, āvuso, . . . (etc. as above, down to) . . . evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti. 
Evaṃ vutte, bhante, āyasmā Ānando amhe etad avoca: Acchariyā . . . abbhutadhammasamannāgatā cāti. 
Ayaṃ kho no, bhante, antarākathā vippakatā. 
Atha Bhagavā anuppatto ti. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:-- Tasmātiha taṃ, Ānanda, bhiyyosomattāya paṭibhantu Tathāgatassa acchariyā abbhutadhammā ti. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ, sammukhā paṭiggahītaṃ: Sato sampajāno uppajjamāno, Ānanda, Bodhisatto Tusitaṃ kāyaṃ uppajjīti; yam pi, bhante, sato sampajāno Bodhisatto Tusitaṃ kāyaṃ uppajji, idam ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ; Sato sampajāno, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, sato sampajano Bodhisatto Tusite kāye aṭṭhāsi, idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yāvatāyukaṃ, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, yāvatāyukaṃ Bodhisatto Tusite kāye aṭṭhāsi, idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Sato sampajāno, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkamīti; yam pi, (120) bhante, sato sampajāno Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkami, idam p’ ahaṃ Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sataṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkami, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikkamm’ eva devānaṃ devānubhāvaṃ. 
Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yattha p’ ime candimasuriyā evaṃ-mahiddhikā evaṃ-mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikamm’ eva devānaṃ devānubhāvaṃ; ye pi tattha sattā upapannā, te pi ten’ obhāsena aññamannaṃ sañjānanti: Aññe pi kira bho santi sattā idh’ upapannā. 
Ayañ ca dasasahassīlokadhātu saṃkampati sampakampati sampavedhati, appamāṇo ca uḷāro obhāso loke pātubhavati atikkamm’ eva devānaṃ devānubhāvan ti. 
Yam pi, bhante, . . . idaṃ p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammakhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, cattāro nan devaputtā catuddisārakkhāya upagacchanti: Mā naṃ kho Bodhisattaṃ vā Bodhisattamātaraṃ va manusso vā amanusso vā koci vā viheṭhesīti. 
Yam pi, bhante, . . . idam; p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammakhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, pakatiyā sīlavatī Bodhisattamātā hoti, viratā pāṇātipātā viratā adinnādānā viratā kāmesu micchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā ti. 
Yam pi, bhante, . . . idam; ’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
(121) Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ, anatikkamanīyā ca Bodhisattamātā hoti kenaci purisena rattacittenāti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante,acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, lābhinā Bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ, sa pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivāretīti. 
Yam pi, bhante . . . idam p' ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭigghītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī Bodhisattamātā hoti akilantakāyā, Bodhisattañ ca Bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ abhinindriyaṃ. 
Seyyathāpi, Ānanda, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato; tatr’ assa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā; taṃ enaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: Ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pīta. 
vā lahitaṃ vā odātaṃ vā paṇḍusuttaṃ vā ti;-- evam eva kho, Ānanda, yadā Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī sattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ abhinindriyaṃ. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
(122) Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Sattāhajāte, Ānanda, Bodhisatte Bodhisattamātā kālaṃ karoti, Tusitaṃ kāyaṃ uppajjatīti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yathā kho pan', Ānanda aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti, na h’ evaṃ Bodhisattaṃ Bodhisattamātā vijāyati; das’ eva māsāni Bodhisattaṃ Bodhisattamātā kucchinā pariharitvā vijāyatīti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yathā kho pan', Ānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti, na h’ evaṃ Bodhisattaṃ Bodhisattamātā vijāyati; ṭhitā va Bodhisattaṃ Bodhisattamātā vijāyatīti. 
Yam pi, bhante, . . . idam p' ahaṃ, bhante, acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, devā paṭhamaṃ paṭiggaṇhanti pacchā manussā ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, appatto va Bodhisatto paṭhaviṃ hoti; 
cattāro nan devaputtā paṭiggahetvā mātu purato ṭhapenti: 
Attamanā devī hohi, mahesakkho te putto upapanno ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito (123) kenaci asucinā suddho visado. 
Seyyathāpi, Ānanda, maṇiratanaṃ kāsike vatthe nikkhittaṃ, n’ eva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti;-- taṃ kissa hetu? 
ubhinnaṃ suddhattā; -- evam eva kho, Ānanda, yadā Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti, ekā sītassa ekā uṇhassa, yena Bodhisattassa udakakiccaṃ karonti4 {mātucāti.} Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Sampatijāto, Ānanda, Bodhisatto samehi pādehi paṭiṭṭhahitvā uttarābhimukho sattapadavītihāre gacchati, setamhi chatte anubhiramāne sabbā ca disā viloketi, āsabhiñ ca vācaṃ bhāsati; Aggo 'ham asmi lokassa, seṭṭho 'ham asmi lokassa, jeṭṭho 'ham asmi lokassa, ayam antimā jāti, na 'tthi dāni punabbhavo ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikamm’ eva devānaṃ devānubhāvaṃ; yā pi tā lokantarikā aghā asaṃvutā andhakāra andhakāratimisā, yatthā p’ ime candimasuriyā evaṃ mahiddhikā evaṃ mahānubhāvā ābhāya nānubhonti, tattha (124) pi appamāṇo uḷāro obhāso pātubhavati atikamm’ eva devānaṃ devānubhāvaṃ; ye pi tattha sattā upapannā te pi ten’ obhāsena aññamaññaṃ sañjānanti: Aññe pi kira bho santi sattā idhūpapannā ti. 
Ayam pi ca dasasahassīlokadhātu saṃkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikamm’ eva devānaṃ devānubhāvan ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti. 
Tasmātiha tvaṃ, Ānanda, idam pi Tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehi. 
Idh', Ānanda, Tathāgatassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Idam pi kho tvaṃ, Ānanda, Tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehīti. 
Yam pi, bhante, Bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, -- idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti. 
Idam avoca āyasmā Ānando. 
Samanuñño Satthā ahosi. 
Attamanā te bhikkhū āyasmato Ānandassa bhāsitaṃ abhinandun ti. 
ACCHARIYABBHUTADHAMMASUTTAṂ TATIYAṂ. 
124. Evam me sutaṃ. 
Ekaṃ samayaṃ āyasmā Bakkulo Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Acela-Kassapo āyasmato Bakkulassa purāṇagihīsahāyo (125) yen’ āyasmā Bakkulo ten’ upasaṃkami, upasaṃkamitvā āyasmatā Bakkulena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Acela-Kassapo āyasmantaṃ Bakkulaṃ etad avoca: Kīvacīraṃ pabbajito si, āvuso Bakkulāti? 
Asīti me, āvuso, vassāni pabbājitassāti. 
Imehi pana te, āvuso Bakkula, asītiyā vasehi katikkhattuṃ methuno dhammo paṭisevito ti? 
Na kho maṃ, āvuso Kassapa, evaṃ pucchitabbaṃ: 
Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevito ti? 
Evañ ca kho maṃ, āvuso Kassapa, pucchitabbaṃ: Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā ti? 
Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā ti?1 Asīti me, āvuso Kassapa, vassāni pabbajitassa nābhijānāmi kāmasaññaṃ uppannapubbaṃ. 
(Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti kāmasaññaṃ uppannapubbaṃ, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.2) 
Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṃ vihiṃsāsaññaṃ uppannapubbaṃ. 
(Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti byāpādasaññaṃ vihiṃsāsaññaṃ uppannapubbaṃ, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.) Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi kāmavitakkaṃ uppannapubbaṃ. 
Yam p’ āyasmā . . . dhārema. 
Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi byāpādavitakkaṃ, vihiṃsāvitakkaṃ uppannapubbaṃ, Yam p’ āyasmā . . . dhārema. 
(126) Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gahapaticīvaraṃ sāditā. 
Yam p’ āyasmā . . . dhārema. 
Asīti . . . nābhijānāmi satthena cīvaraṃ chinditā. 
Yam p’ . . . dhārema. 
Asīti . . . nābhijānāmi sūciyā cīvaraṃ sibbitā. 
Yam p’ . . . dhārema. 
Asīti . . . nābhijānāmi rajanāya cīvaraṃ rajitā. 
Yam p’ . . . dhārema. 
Asīti . . . kaṭhine cīvaraṃ sibbitā. 
Yam p’ . . . dhārema. 
Asīti . . . nābhijānāmi sabrahmacārīcīvarakamme byāpāritā4 . . . nimantanaṃ sāditā . . . evarūpaṃ cittaṃ uppannapubbaṃ: Aho vata maṃ koci nimanteyyāti. 
Yam p’ . . . dhārema. 
Asīti . . . antaraghare nisīditā . . . antaraghare bhuñjitā . . . mātugāmassa anubyañjanaso nimittaṃ gahetā . . . mātugāmassa dhammaṃ desitā, antamaso catuppadam pi gāthaṃ . . . bhikkhunūpassayaṃ upasaṃkamitā . . . bhikkhuniyā dhammaṃ desitā --pe-- nābhijānāmi sikkhimānāya dhammaṃ desitā, nābhijānami sāmaṇerāya dhammaṃ desitā. 
Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti sāmaṇerāya dhammaṃ desitā, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema. 
Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi pabbājetā7 -- pe8 -- upasampādetā -- nābhijānāmi nissayaṃ detā; 
nābhijānāmi sāmaṇeraṃ upaṭṭhāpetā . . . jantāghare nahāyitā . . . cuṇṇena nahāyitā . . . sabrahmacārīgattaparikam-(127)me byāpajjitā1 . . . ābādhaṃ uppannapubbaṃ, antamaso gaddūhanamattam pi . . . bhesajjaṃ pariharitā antamaso harītakīkhaṇḍam pi . . . apassenakaṃ apassetā4 . . . seyyaṃ kappetā . . . gāmantasenāsane vassaṃ upagantā. 
Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṃ upagantā, idam pi . . . dhārema. 
Sattāham eva kho ahaṃ, āvuso, sāṇo raṭṭhapiṇḍaṃ bhuñjiṃ, atha aṭṭhamiyaṃ aññā udapādi. 
Yam p’ āyasmā Bakkulo sattāham eva sāṇo raṭṭhapiṇḍaṃ bhuñji atha aṭṭhamiyaṃ aññā udapādi, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema. 
Labheyyāhaṃ, āvuso Bakkula, imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampadan ti. 
Alattha kho AcelaKassapo imasmiṃ dhammavinaye pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass’ atthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; 
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Kassapo arahataṃ ahosi. 
Atha kho āyasmā Bakkulo aparena samayena apāpuraṇaṃ ādāya vihārena vihāraṃ upasaṃkamitvā evam āha: 
Abhikkamath’ āyasmanto, abhikkamath’ āyasmanto; ajja me parinibbānaṃ bhavissatīti. 
Yam p’ āyasmā Bakkulo apāpuraṇaṃ ādāya vihārena vihāraṃ upasaṃkamitvā evam āha: Abhikkamath’ āyasmanto, abhikkamath’ āyasmanto; ajja me parinibbānaṃ bhavissatīti, -- idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema. 
(128) Atha kho āyasmā Bakkulo majjhe bhikkhusaṃghassa nisinnako parinibbāyi. 
Yam p’ āyasmā Bakkulo majjhe bhikkhusaṃghassa nisinnako parinibbāyi, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhāremāti. 
BAKKULASUTTAṂ CATUTTHAṂ. 
125. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena Aciravato samaṇuddeso Araññakuṭikāyaṃ viharati. 
Atha kho Jayaseno rājakumāro jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno, yena Aciravato samaṇuddeso ten' upasaṃkami, upasaṃkamitvā Aciravatena samaṇuddesena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jayaseno rājakumāro Aciravataṃ samaṇuddesaṃ etad avoca:-- Sutam me tam, bho Aggivessana: Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. 
Evam etaṃ, rājakumāra; evam etaṃ, rājakumāra. 
Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. 
Sādhu me bhavaṃ Aggivessano yāthāsutaṃ yathāpariyattaṃ dhammaṃ desetīti. 
Na kho te ahaṃ. 
rājakumāra, sakkomi yathāsutaṃ yathāpariyattaṃ dhammaṃ desetuṃ. 
Ahañ carahi te, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ deseyyaṃ; tvañ ca me bhāsitassa atthaṃ na ājāneyyāsi. 
So mam’ assa kilamatho, sā mam’ assa vihesā ti. 
(129) Desetu maṃ bhavaṃ Aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. 
Appeva nām’ {ahaṃ} bhoto Aggivessanassa bhāsitassa atthaṃ ājāneyyan ti. 
Deseyyaṃ kho te ahaṃ, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ. 
Sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, icc'1 etaṃ kusalaṃ; no ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, yathāsake tiṭṭheyyāsi; na maṃ tattha uttariṃ paṭipuccheyyāsīti. 
Desetu me bhavaṃ Aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. 
Sace ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi, icc’ etaṃ kusalaṃ; no ce ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi, yathāsake tiṭṭhissāmi; nāhaṃ tattha bhavantaṃ Aggivessanaṃ uttariṃ paṭipucchissāmīti. 
Atha kho Aciravato samaṇuddeso Jayasenassa rājakumārassa yathāsutaṃ yathāpariyattaṃ dhammaṃ desesi. 
Evaṃ vutte Jayaseno rājakumāro Aciravataṃ samaṇuddesaṃ etad avoca: Aṭṭhānam etaṃ, bho Aggivessana, anavakāso yaṃ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. 
Atha kho Jayaseno rājakumāro Aciravatassa samaṇuddesassa aṭṭhānañ ca anavakāsañ ca pavedetvā uṭṭhāy’ āsanā pakkāmi. 
Atha kho Aciravato samaṇuddeso, acirapakkante Jayasene rājakumāre, yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Aciravato samaṇuddeso yāvatako ahosi Jayasenena rājakumārena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā Aciravataṃ samaṇuddesaṃ etad avoca:-- Taṃ kut’ ettha, Aggivessana, labbhā? 
Yan taṃ nekkhammena ñātabbaṃ, nekkhammena daṭṭhabbaṃ, nekkhammena pattabbaṃ, nekkhammena sacchikātabbaṃ, taṃ vata Jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapa-(130)riyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi 'ssu, Aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā: dve hatthidammā vā assadammā vā godammā vā adantā avinītā. 
Taṃ kim maññasi, Aggivessana? 
Ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantā dantakāraṇaṃ gaccheyyaṃ, dantā va dantabhūmiṃ sampāpuṇeyyun ti? 
Evam, bhante. 
Ye pan’ ete dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantā va dantakāraṇaṃ gaccheyyaṃ, adantā va dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā ti? 
No h’ etaṃ, bhante. 
Evam eva kho, Aggivessana, yan taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti, n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi, Aggivessana, gāmassa vā nigamassa vā avidūre mahā pabbato; tam enaṃ dve sahāyakā tamhā gāmā vā nighā mā vā nikkhamitvā hatthavilaṅghakena yena so pabbato ten’ upasaṃkameyyuṃ, upasaṃkamitvā eko sahāyako heṭṭhāpabbatapāde tiṭṭheyya eko sahāyako uparipabbataṃ āroheyya; 
tam enaṃ heṭṭhāpabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya: Yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito? 
So evaṃ vadeyya: Passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So evaṃ vadeyya: Aṭṭhānaṃ kho etaṃ, 
(131) samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
Tam enaṃ uparipabbate ṭhito sahāyako heṭṭhāpabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāya gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya: Yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito ti? 
So evaṃ vadeyya: Passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So evaṃ vadeyya: Idān’ eva kho te, samma, bhāsitaṃ mayaṃ evaṃ ājānāma: Aṭṭhānaṃ kho etaṃ, samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ . . . pokkharaṇirāmaṇeyyakan ti. 
Idān' eva ca pana te bhāsitaṃ mayaṃ evaṃ ājānāma: Passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ . . . pokkharaṇirāmaṇeyyakan ti. 
So evaṃ vadeyya: 
Tathā hi panāhaṃ, samma, iminā mahatā pabbatena āvaṭo daṭṭheyyaṃ nāddasan ti. 
Evam eva kho ato mahantatarena kho. 
Aggivessana, avijākhandhena Jayaseno rājakumāro āvaṭo nivuṭo ovuṭo pariyonaddho. 
So vata yan taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n’ etaṃ ṭhānaṃ vijjati. 
Sace kho taṃ, Aggivessana, Jayasenassa rājakumārassa ime dve upamā paṭibhāseyyuṃ, anacchariyaṃ te Jayaseno rājakumāro pasīdeyya pasanno ca te passannākāraṃ kareyyāti. 
Kuto pana maṃ, bhante, Jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā seyyathāpi Bhagavantan ti? 
(132) Seyyathāpi, Aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṃ āmanteti: Tvaṃ, samma nāgavanika, rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhāhīti. 
Evaṃ devāti kho, Aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhati; tam enaṃ rañño nāgo abbhokāsaṃ nīharati; ettāvatā ca kho, Aggivessana, āraññako nāgo abbhokāsaṃ gato hoti; etagedhā hi, Aggivessana, āraññako nāgo yadidaṃ nāgavanaṃ; tam enaṃ nāgavaniko rañño khattiyassa muddhāvasittassa āroceti; Abbhokāsagato kho, deva, āraññako nāgo ti; 
tam enaṃ rājā khattiyo muddhāvasitto hatthidamakaṃ āmanteti: Ehi tvaṃ, samma hatthidamaka, āraññakaṃ nāgaṃ damayāhi āraññakānañ c’ eva sīlānaṃ abhinimmadanāya āraññakānañ c’ eva sarasaṃkappānaṃ abhinimmadanāya āraññakānañ c’ eva darathakilamathapariḷāhānaṃ. 
abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyāti. 
Evaṃ devāti kho, Aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṃ thambaṃ paṭhaviyaṃ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c’ eva sīlānaṃ abhinimmadanāya āraññakānañ c’ eva sarasaṃkappānaṃ abhinimmadanāya āraññakānañ c’ eva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya; tam enaṃ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācarati. 
Yato kho, Aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nela kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā (133) bahujanamanāpā tathārūpāhi vācāhi samudācariyamāno sussusati sotaṃ odahati aññā cittaṃ upaṭṭhapeti, tam enaṃ hatthidamako uttariṃ tiṇaghāsodakaṃ anuppavecchati. 
Yato kho, Aggivessana, āraññako nāgo hatthidamakassa tiṇaghāsodakaṃ paṭigaṇhāti, tattha hatthidamakassa evaṃ hoti: Jīvissati kho dāni rañño nāgo ti; tam enaṃ hatthidamako uttariṃ kāraṇaṃ karoti2: Ādissa bho, nikkhipa bho ti. 
Yato kho, Aggivessana, rañño nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapaṭikaroti, tam enaṃ hatthidamako uttariṃ kāraṇaṃ karoti: Abhikkama bho, paṭikkama bho ti. 
Yato kho, Aggivessana, rañño nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro hoti ovādapaṭikaroti, tam enaṃ hatthidamako uttariṃ kāraṇaṃ karoti: Uṭṭhaha bho, nisīda bho ti. 
Yato kho, Aggivessana, rañño nāgo hatthidamakassa uṭṭhānanisajjāya vacanakaro hoti ovādapaṭikaroti, tam enaṃ hatthidamako uttariṃ ānejjaṃ nāma kāraṇaṃ karoti. 
Mahantassa phalakaṃ soṇḍāya upanibandhati, tomarahattho ca puriso upari gīvāya nisinno hoti, samantato ca tomarahatthā purisā parivāretvā ṭhitā honti, hatthidamako ca dīghatomarayaṭṭhiṃ gahetvā purato ṭhito hoti. 
So ānejjakāraṇaṃ kāriyamāno n’ eva purime pāde copeti na pacchime pāde copeti na purimaṃ kāyaṃ copeti na pacchimaṃ kāyaṃ copeti na sīsaṃ copeti na kaṇṇaṃ copeti na dante copeti na naṅguṭṭhaṃ copeti na soṇḍaṃ copeti. 
So hoti rañño nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ parasattuppahārānaṃ bheripaṇava12 -- saṅkhatinava13 -- ninnādasaddānaṃ sabbavaṅkadosanihitaninnītakasāvo rājāraho rājabhoggo rañño aṅgan t’ eva saṃkhaṃ gacchati. 
(134) Evam eva kho, Aggivessana, idha Tathāgato loke uppajjati arahaṃ sammāsambuddho . . . (&c., as Vol. I.p.179, lines 2-20) . . . agārasmā anagāriyaṃ pabbajati. 
Ettāvatā kho, Aggivessana, ariyasāvako abbhokāsagato hoti. 
Etagedhā hi, Aggivessana, devamanussā yadidaṃ pañca kāmaguṇā. 
Tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhāhi sikkhāpadesūti. 
Yato kho, Aggivessana, ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi. 
Cakkhunā rūpa, disvāna mā nimittaggāhī mā 'nubyañjanaggāhī, yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaṃ, tassa saṃvarāya paṭipajja rakkha cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajja. 
Sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaṃ tassa saṃvarāya paṭipajja rakkha manindriyaṃ manindriye saṃvaraṃ āpajjāti. 
Yato kho. 
Aggivessana, ariyasāvako indriyesu guttadvāro hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, bhojane mattaññū hohi paṭisaṅkhā yoniso āhāraṃ āhāreyyāsi n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya,. 
vihiṃsūparatiyā brahmacariyānuggahāya: Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na-v-uppādessāmi, yatrā ca me bhavissati anavajjatā ca phāsuvihāro cati. 
Yato (135) kho, Aggivessana, ariyasāvako bhojane mattaññū hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, jāgariyaṃ anuyutto viharāhi, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehīti. 
Yato kho, Aggivessana, ariyasāvako jāgariyaṃ anuyutto hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṃghāṭipattacīvaradhārane sampajānakārī asite pīte khāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hohīti. 
Yato kho, Aggivessana, ariyasāvako satisampajaññena samannāgato hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu vivittaṃ senāsanaṃ bhaja araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjan ti. 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamulaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ; so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ abhujitvā ujaṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā; so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittam parisodheti byāpādapadosam pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti, vici-(136)kiccham pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu --pe--; citte dhammesu dhammānupassī viharati ātāpi sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Seyyathāpi, Aggivessana, hatthidamako mahantaṃ thambhaṃ paṭhaviyaṃ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c’ eva sīlānaṃ abhinimmadanāya āraññakānañ c’ eva saṃkappānaṃ abhinimmadanāya āraññakānañ c’ eva darathakilamathapariḷāhāmaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya, -- evam eva kho, Aggivessana, ariyasāvakassa ime cattāro satipaṭṭhāna cetaso upanibandhanā honti gehasittānañ c’ eva sīlānaṃ abhinimmadanāya gehasitānañ c’ eva saṃkappānaṃ abhinimmadanāya gehasitānañ c’ eva darathakilamathapariḷāhānaṃ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. 
Tam enaṃ Tathāgato uttarim vineti: Ehi tvaṃ, bhikkhu, kāye kāyānupassī viharāhi mā cā kāyūpasaṃhitaṃ vitakkam vitakkesi, vedanāsu vedaṇānupassī viharāhi mā ca vedanūpasaṃhitaṃ vitakkaṃ vitakkesi, citte cittānupassī viharāhi mā ca cittūpasaṃhitaṃ vitakkaṃ vitakkesi, dhammesu dhammānupassī viharāhi mā ca dhammūpasaṃhitaṃ vitakkam vitakkesīti. 
So vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ, tatiyajjhānaṃ upasampajja viharati. 
So evaṃ samāhite citte . . . (&c. as Vol. I. p.347,1.24 to p.348, l.34.) . . . nāparaṃ itthattāyāti pajānāti. 
So bhikkhu khamo sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ upapannānaṃ sārīrikā-(137)naṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānam kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti sabbarāgadosamohanihitaninnītakasāvo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. 
Mahallako ce pi, Aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, Adantamaraṇaṃ mahallako rañño nāgo kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, Adantamaraṇaṃ daharo rañño nāgo kālakato tveva saṅkhaṃ gacchati. 
-- Evam eva kho, Aggivessana, thero ce pi bhikkhu akhīṇāsavo kālaṃ karoti, Adantamaraṇaṃ thero bhikkhu kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu akhīṇāsavo kālaṃ karoti, Adantamaraṇaṃ navo bhikkhu kālakato tveva saṅkhaṃ gacchati. 
Mahallako ce pi, Aggivessana, rañño nāgo sudanto suvinīto kālaṃ karoti, Dantamaraṇaṃ mahallako rañño nāgo kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivesanna, rañño nāgo sudanto suvinīto kālaṃ karoti, Dantamaraṇaṃ daharo rañño nāgo kālakato tveva saṅkhaṃ gacchati. 
-- Evam eva kho, Aggivessana, thero ce pi bhikkhu khīṇāsavo kālaṃ karoti, Dantamaraṇaṃ thero bhikkhu kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu khīṇāsavo kālaṃ karoti, Dantamaraṇaṃ navo bhikkhu kālakato tveva saṅkhaṃ gacchatīti. 
Idam avoca Bhagavā. 
Attamano Aciravato samaṇuddeso Bhagavato bhāsitaṃ abhinandīti. 
DANTABHŪMISUTTAṂ PAÑCAMAṂ. 
(138) 126. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho āyasmā Bhūmijo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Jayasenassa rājakumārassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Jayaseno rājakumāro yen’ āyasmā Bhūmijo ten’ upasaṃkami, upasaṃkamitvā āyasmatā Bhūmijena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jayaseno rājakumāro āyasmantaṃ Bhūmijaṃ etad avoca:-- Santi, bho Bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Āsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāyāti. 
Idha bhoto Bhūmijassa satthā kiṃvādī kimakkhāyī ti? 
Na kho me taṃ, rājakumāra, Bhagavato sammukhā sutaṃ sammukhā paṭiggahītaṃ. 
Ṭhānañ ca kho etaṃ vijjati yaṃ Bhagavā evaṃ vyākareyya:-- Āsañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya; anasañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya. 
Āsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa (139) adhigamāya; anāsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa adhigamāyāti. 
Na kho me taṃ, rājakumāra, Bhagavato sammukhā sutaṃ sammukhā paṭigghītaṃ, ṭhānañ ca kho etaṃ vijjati yaṃ Bhagavā evaṃ vyākareyyāti. 
Sace kho bhoto Bhūmijassa satthā evaṃvādī evamakkhāyī, addhā bhoto Bhūmijassa satthā sabbesaṃ yeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti. 
Atha kho Jayaseno rājakumāro āyasmantaṃ Bhūmijaṃ saken’ eva thālipākena parivisi. 
Atha kho āyasmā Bhūmijo pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Bhūmijo Bhagavantaṃ etad avoca:-- Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Jayasenassa rājakumārassa nivesanaṃ ten’ upasaṃkamiṃ upasaṃkamitvā paññatte āsane nisīdiṃ. 
Atha kho, bhante, Jayaseno rājakumāro yenāhaṃ ten' upasaṃkami upasaṃkamitvā mama saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho, bhante, Jayaseno rājakumāro maṃ etad avoca: Santi, bho Bhūmija, eke . . . satthā kiṃvādī kimakkhāyī ti? 
Evaṃ vutte ahaṃ, bhante, Jayasenaṃ rājakumāraṃ etad avoca: Na kho me taṃ, rājakumāra, Bhagavato sammukhā . . . maññe āhacca tiṭṭhatīti. 
Kacci, bhante, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c’ eva Bhagavato homi, na ca Bhagavantam abhūtena abbhācikkhāmi dhammassa cānudhammaṃ vyākaromi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti? 
(140) Taggha tvaṃ, Bhūmija, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c’ eva Bhagavato hosi na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ vyākarosi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. 
Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā micchāditthino micchāsaṃkappā micchāvācā micchākammantā micchā-ājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsavañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; 
āsañ ca anāsañ ce pi . . . adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi . . . adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya; āsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; anāsañ ce karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; 
n’ ev’ āsaṃ nānāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā Bhūmija, telassa, adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā va micchādiṭṭhī micchāsaṃkappā . . . micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti. 
abhabbā phalassa adhigamāya; 
anāsañ ce pi . . . adhigamāya; āsañ ca anāsañ ce pi . . . adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi . . . adhigamāya. 
(141) Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñjeyya; āsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya; anāsañ ce pi karitvā --pe-- n’ ev’ āsaṃ nānāsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, khīrassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-- micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso nonitatthiko nonītagavesī nonītapariyesanañ caramāno udakaṃ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā udakaṃ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā udakaṃ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, nonītassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-- micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; 
n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarā-(142)raṇiṃ ādāya abhimattheyya, āsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimattheyya, abhabbo aggissa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimattheyya, abhabbo aggissa adhigamāya. 
Taṃ kissa hetu? 
Ayoni hi esā, Bhūmija, aggissa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-- micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsañ ca nānāsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhī sammāsaṃkappā sammāvācā sammākammantā sammā-ājīvā sammāvāyāmā sammāsatī sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; n’ ev' āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, āsañ ce pi karitvā tilapiṭṭhiṃ ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyyā, bhabbo telassa adhigamāya; anāsañ ce pi karitvā; 
āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi . . . telassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, telassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī --pe-- sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, 
(143) bhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviṃ taruṇavacchaṃ thanato āviñjeyya, āsañ ce karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya, bhabbo khīrassa adhigamāya; anāsañ ce pi karitvā; 
āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā . . . khīrassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esa, Bhūmija, khīrassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -- pe -- sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā; 
āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esa, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso nonītatthiko nonītagavesī nonītapariyesanañ caramāno dadhiṃ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, nonītassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -- pe -- sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimattheyya, bhabbo aggissa adhigamāya; anāsañ ce pi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ (144) uttarāraṇiṃ ādāya abhimattheyya, bhabbo aggissa adhigamāya; āsañ ca anāsañ ce pi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimattheyya, bhabbo aggissa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimatthāyya, bhabbo aggissa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, aggissa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī . . . sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya, n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Sace kho, Bhūmija, Jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuṃ. 
anacchariyaṃ te Jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyāti. 
Kuto pana maṃ, bhante, Jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti anacchariyā pubbe assutapubbā, seyyathāpi Bhagavantan ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Bhūmijo Bhagavato bhāsitaṃ abhinandīti. 
BHŪMIJASUTTAṂ CHAṬṬHAṂ. 
127. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Pañcakaṅgo thapati aññataraṃ purisaṃ āmantesi: Ehi tvaṃ, ambho purisa, yen’ āyasmā Anuruddho ten’ upasaṃkama, upasaṃkamitvā mama vacanena āyasmato Anu-(145)ruddhassa pāde sirasā vandāhi evañ ca vadehi:-- Pañcakaṅgo, bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; 
yena ca kira, bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. 
Evaṃ bhante ti kho so puriso Pañcakaṅgassa thapatissa paṭissutvā yen’ āyasmā Anuruddho ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Anuruddhaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso āyasmantaṃ Anuruddhaṃ etad avoca: 
Pañcakaṅgo thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; yena ca kira, bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. 
Adhivāsesi kho āyasmā Anuruddho tuṇhībhāvena. 
Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Pañcakaṅgassa thapatissa nivesanaṃ ten' upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho Pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ etad avoca:-- Idha, bhante, therā bhikkhū upasaṃkamitvā evam āhaṃsu: 
Appamāṇaṃ, gahapati, cetovimuttiṃ bhāvehīti; ekacce therā evam āhaṃsu: Mahaggataṃ, gahapati, cetovimuttiṃ bhāvehīti. 
Yā cāyam, bhante, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, -- ime dhammā nānaṭṭhā5 c’ eva (146) nānābyañjanā ca? 
udāhu ekaṭṭhā, byañjanam eva nānan ti? 
Tena hi, gahapati, taṃ yev’ ettha paṭibhātu, apaṇṇakan te ito bhavissatīti. 
Mayhaṃ kho, bhante, evaṃ hoti: Yā cāyaṃ appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā ekaṭṭhā byañjanam eva nānan ti. 
Yā cāyaṃ, gahapati, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca. 
Tad aminā p’ etaṃ, gahapati, pariyāyena veditabbaṃ, yathā ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca. 
Katamā ca, gahapati, appamāṇā cetovimutti? 
Idha, gahapati, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ iti uddhamadhotiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati; karuṇāsahagatena cetasā; muditāsahagatena cetasā; upekhāsahagatena cetasā ekaṃ disaṃ pharitvā . . . viharati. 
-- Ayaṃ vuccati, gahapati, appamāṇā cetovimutti. 
Katamā, gahapati, mahaggatā cetovimutti? 
Idha, gahapati, bhikkhu yāvatā ekaṃ rukkhamūlaṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayaṃ vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, (147) gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayaṃ vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Iminā kho etaṃ, gahapati, pariyāyena veditabbaṃ yathā ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca. 
Catasso kho imā, gahapati, bhavūppattiyo. 
Katamā catasso? 
Idha, gahapati, ekacco parittābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parittabhānaṃ devānaṃ sahavyataṃ uppajjati. 
Idha, gahapati, ekacco appamāṇā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Appamāṇābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Idha, gahapati, ekacco saṃkiliṭṭhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Saṃkiliṭṭhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Idha, gahapati, ekacco parisuddhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parisuddhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Imā kho, gahapati, catasso bhavūppattiyo. 
Hoti kho so, gahapati, samayo yā tā devatā ekajjhaṃ sannipatanti, tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati no ca ābhānānattaṃ. 
Seyyathāpi, gahapati, puriso sambahulāni telappadīpāni ekaṃ gharaṃ paveseyya, tesaṃ gharaṃ pavesesitānaṃ accinānattaṃ hi kho paññāyetha, no ca ābhānānattaṃ;-- evam eva kho, gahapati, hoti so samayo yā tā devatā ekajjhaṃ sanni-(148)patanti, tāsam ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati, no ca ābhānānattaṃ. 
Hoti kho so, gahapati, samayo yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattaṃ c’ eva paññāyati ābhānānattañ ca. 
Seyyathāpi, gahapati, puriso tāni sambahulāni telappadīpāni tamhā gharā nīhareyya, tesaṃ tato nīharantānaṃ accinānattañ c’ eva paññāyetha ābhānānattañ ca;-- evam eva kho, gahapati, hoti so samayo yā tā devatā tato vipakkamanti tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattañ c’ eva paññāyati ābhānānattañ ca. 
Na kho, gahapati, tāsaṃ devatānaṃ evaṃ hoti: Idaṃ amhākaṃ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth’ eva tā devatā abhinivisanti, tattha tatth’ eva tā devatā abhiramanti. 
Seyyathāpi, gahapati, makkhikānaṃ kājena vā piṭakena vā harīyamānānaṃ na evaṃ hoti: Idaṃ amhākaṃ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth’ eva tā makkhikā abhinivisanti tattha tatth’ eva tā makkhikā abhiramanti;-- evam eva kho, gahapati, tāsaṃ devatānaṃ na evaṃ hoti: Idaṃ amhākaṃ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth’ eva tā devatā abhinivisanti tattha tatth’ eva tā devatā abhiramantīti. 
Evaṃ vutte āyasmā Abhiyo Kaccāno āyasmantānaṃ Anuruddhaṃ etad avoca: Sādhu, bhante Anuruddha; atthi ca me ettha uttariṃ paṭipucchitabbaṃ. 
Yā tā, bhante, devatā ābhā, sabbā tā parittābhā? 
udāhu sant’ ettha ekaccā devatā appamāṇābhā ti? 
Tadaṅgena kho, āvuso Kaccāna, sant'8 ettha ekaccā devatā parittābhā, santi pan’ etth’ ekaccā devatā appamāṇābhā ti. 
Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' (149) etth’ ekaccā devatā parittābhā santi pan’ etth’ ekaccā devatā appamāṇābhā ti? 
Tena, āvuso Kaccāna, taṃ yev’ ettha paṭipucchissāmi. 
Yathā te khameyya, tathā naṃ vyākareyyāsi. 
Taṃ kim maññasī, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā ekam rukkhamūlaṃ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, {bhikkhu} yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyam bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, {bhikkhu} yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā (150) adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati, 
-- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ bhikkhu, bhante, yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Ayaṃ kho, āvuso Kaccāna, hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' etth’ ekaccā devatā parittābhā santi pan’ etth’ ekaccā devatā appamāṇābhā ti. 
Sādhu, bhante Anuruddha; atthi ca me ettha uttariṃ paṭipucchitabbaṃ. 
Yāvatā, bhante, devatā ābhā, sabbā tā saṃkiliṭṭhābhā? 
udāhu sant’ etth’ ekaccā devatā parisuddhābhā ti? 
(151) Tadaṅgena kho, āvuso Kaccāna, sant’ etth’ ekaccā devatā saṃkiliṭṭhābhā, santi pan’ etth’ ekaccā devatā parisuddhābhā ti. 
Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' etth’ ekaccā devatā saṃkiliṭṭhābhā, santi pan’ etth’ ekaccā devatā parisuddhābhā ti? 
Tena, āvuso Kaccāna, upaman te karissāmi. 
Upamāya p’ idh’ ekacco viññū puriso bhāsitassa atthaṃ ājānāti. 
Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi aparisuddham vaṭṭi pi aparisuddhā; so telassa pi aparisuddhattā vaṭṭiyā pi aparisuddhattā andhandhaṃ viya jhāyati, 
-- evam eva kho, āvuso Kaccāna, idh’ ekacco bhikkhu saṃkiliṭṭhābham pharitvā adhimuccitvā viharati; tassa kāyaduṭṭhullam pi na suppaṭippasaddhaṃ hoti, thīnamiddham pi na susamūhataṃ hoti, uddhaccakukkuccam pi na suppaṭivinītaṃ hoti; so kāyaduṭṭhullassa pi na suppaṭippassaddhattā thīnamiddhassa pi na susamūhatattā uddhaccakukkuccassa pi na suppaṭivinītattā andhandhaṃ viya jhāyati. 
So kāyassa bhedā param maraṇā Saṃkiliṭṭhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi parisuddhaṃ vaṭṭi pi parisuddhā, so telassa pi parisuddhattā vaṭṭiyā pi parisuddhattā na andhandhaṃ viya jhāyati, -- evam eva kho, āvuso Kaccāna, idh’ ekacco bhikkhu parisuddhābhāni pharitvā adhimuccitvā viharati, tassa kāyaduṭṭhullam pi suppaṭippassaddhaṃ hoti, thīnamiddham pi susamūhataṃ hoti, uddhaccakukkuccam pi suppaṭivinītaṃ hoti; so kāyaduṭṭhullassa pi suppaṭippassaddhattā thīnamiddhassa pi susamūhatattā uddhaccakukkuccassa pi suppaṭivinītattā na andhandhaṃ viya jhāyati. 
So kāyassa bhedā param maraṇā parisuddhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
(152) Ayaṃ kho, āvuso Kaccāna, hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' etth’ ekaccā devatā saṃkiliṭṭhābhā, santi pan’ etth’ ekaccā devatā parisuddhābhā ti. 
Evaṃ vutte āyasmā Abhiyo Kaccāno āyasmantaṃ Anuruddhaṃ etad avoca:-- Sādhu, bhante Anuruddha; 
na, bhante, āyasmā Anuruddho evam āha: Evam me sutan ti vā, evaṃ arahati bhavitun ti vā; atha ca pana, bhante, āyasmā Anuruddho: Evam pi tā devatā iti pi devatā tveva bhāsati. 
Tassa mayhaṃ, bhante, evaṃ hoti: Addhā āyasmatā Anuruddhena tāhi devatāhi saddhiṃ sannivutthapubban c’ eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti. 
Addhā kho te ayaṃ, āvuso Kaccāna, āsajja upanīyavācā bhāsitā; api ca te ahaṃ vyākarissāmi. 
Dīgharattaṃ vo me, āvuso Kaccāna, tāhi devatāhi saddhiṃ sannivutthapubbañ c’ eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti. 
Evaṃ vutte āyasmā Abhiyo Kaccāno Pañcakaṅgaṃ thapatiṃ etad avoca: Lābhā te, gahapati, suladdhan te, gahapati, yaṃ tvañ c’ eva taṃ kaṅkhādhammaṃ pahāsi yam p’ imaṃ dhammapariyāyaṃ alatthamhā savanāyāti. 
ANURUDDHASUTTAṂ SATTAMAṂ. 
12. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Tena kho pana samayena Kosambiyaṃ Bhikkhū bhaṇḍanajātā kalahajātā vivādāpanā aññamaññaṃ mukhasattīhi vitudantā viharanti. 
Atha kho aññataro bhikkhu yena Bhagavā ten’ upasaṃkami upasaṃ-(153)kamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so bhikkhu Bhagavantaṃ etad avoca: Idha, bhante, Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpānnā aññamaññaṃ mukhasattīhi vitudantā viharanti. 
Sādhu, bhante, Bhagavā yena te bhikkhū ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Bhagavā yena te bhikkhū ten’ upasaṃkami upasaṃkamitvā te bhikkhū etad avoca: Alaṃ, bhikkhave; mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. 
Dutiyam pi kho Bhagavā te bhikkhū etad avoca: Alaṃ, bhikkhave; mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti. 
Dutiyam pi kho so bhikkhu Bhagavantaṃ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. 
Tatiyam pi kho Bhagavā te bhikkhū etad avoca: Alaṃ, bhikkhave; mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti. 
Tatiyam pi kho so bhikkhu Bhagavantaṃ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kosambiṃ piṇḍāya pāvisi, Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya ṭhitako va imā gāthā abhāsi:-- (154) Puthusaddo samajano na bālo koci maññatha, Saṃghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaruṃ Parimuṭṭhā paṇḍitā bhāsā vācā gocarabhāṇino Yāv’ icchanti mukhāyāmaṃ yena nītā na taṃ vidū. 
Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, -- Ye taṃ upanayhanti veraṃ tesaṃ na sammati. 
Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, -- Ye taṃ na upanayhanti veraṃ tesūpasammati. 
Na hi verana verāni sammantīdha kudācanaṃ, Averena ca sammanti; -- esa dhammo sanantano. 
Pare ca na vijānanti Mayam ettha yamāmase; Ye ca tattha vijānanti tato sammanti medhagā. 
Aṭṭhicchidā pāṇaharā gavāssadhanahārino Ratthaṃ vilumpamānānaṃ tesam pi hoti saṃgati; 
Kasmā tumhāka no siyā? 
Sace labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ, Abhibhuyya sabbāni parissayāni careyya ten’ attamano satīmā. 
No ce labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ, Rājā va raṭṭhaṃ vijitam pahāya eko care mātaṅg’ araññe va nāgo. 
Ekassa caritaṃ seyyo, na 'tthi bāle sahāyatā; 
Eko care na ca pāpāni kayirā appossukko mātaṅg’ araññe va nāgo ti. 
Atha kho Bhagavā ṭhitako va imā gāthā bhāsitvā yena Bālakaloṇakāragāmo ten’ upasaṃkami. 
Tena kho pana (155) samayena āyasmā Bhagu Bālakaloṇakāragāme viharati, Addasā kho āyasmā Bhagu Bhagavantaṃ dūrato va āgacchantaṃ, disvāna āsanaṃ paññāpesi udakañ ca pādānaṃ. 
Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. 
Āyasmā pi kho Bhagu Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaguṃ Bhagavā etad avoca: Kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamasīti? 
-- Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, na cāhaṃ bhante, piṇḍakena kilamāmīti. 
-- Atha kho Bhagavā āyasamantaṃ Bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy’ āsanā yena Pācīnavaṃsadāyo ten’ upasaṃkami. 
Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kiṃbilo Pācīnavaṃsadāye viharanti. 
Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad avoca: Mā, samaṇa, etaṃ dāyaṃ pāvisi; sant' ettha tayo kulaputtā attakāmarūpā viharanti; mā tesaṃ aphāsum akāsīti. 
Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etad avoca: Mā, āvuso dāyapāla, Bhagavantaṃ vāresi; satthā no Bhagavā anuppatto ti. 
Atha kho āyasmā Anuruddho yen’ āyasmā ca Nandiyo āyasmā ca Kimbilo ten' upasaṃkami, upasaṃkamitvā āyasmantañ ca Nandiyaṃ āyasmantañ ca Kimbilaṃ etad avoca: Abhikkamath' āyasmanto, abhikkhamath’ āyasmanto; satthā no Bhagavā anuppatto ti. 
Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ paccuggantvā eko Bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññāpesi, eko pādodakaṃ upaṭṭhapesi. 
Nisīdi Bhagavā paññatte āsana; nisajja pāde pakkhālesi. 
Te pi kho āyasmanto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Anuruddhaṃ Bhagavā etad avoca: Kacci vo, Anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathāti? 
(156) Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, na ca mayaṃ, bhante, piṇḍakena kilamāmāti. 
Kacci pana vo, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti? 
Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
Yathākathaṃ pana tumhe, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti? 
Idha mayhaṃ, bhante, evaṃ hoti: Lābhā vata me suladdhaṃ vata me yo 'haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. 
Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ vacīkammaṃ, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca. 
Tassa mayhaṃ, bhante, evaṃ hoti: Yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan ti. 
So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. 
Nānā hi kho no, bhante, kāyā, ekañ ca pana maññe cittan ti. 
Āyasmā pi kho Nandiyo, āyasmā pi Kimbilo Bhagavantaṃ etad avocuṃ: Mayham pi kho, bhante, evam hoti: 
Lābhā vata me suladdhaṃ vata me yo 'haṃ . . . &c. as above . . . ekañ ca pana maññe cittan ti. 
Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
Sādhu sādhu, Anuruddhā. 
Kacci pana vo, Anuruddhā, appamattā ātāpino pahitattā viharathāti? 
(157) Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmāti. 
Yathākatham pana tumhe, Anuruddhā, appamattā ātāpino pahitattā viharathāti? 
Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti, avakkārapātiṃ [upaṭṭhapeti. 
Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti; so āsanāni paṭisāmeti, pāṇīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ] 1 dhovitvā paṭisāmeti bhattaggaṃ sammajjati. 
Yo passati pānīyaghataṃ vā paribhojanīyaghataṃ vā rittaṃ tucchaṃ, so upaṭṭhapeti; 
sac’ assa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapema. 
Na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. 
Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiyaṃ dhammiyā kathāya sannisīdāma. 
-- Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmāti. 
Sādhu sādhu, Anuruddhā. 
Atthi pana vo, Anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti? 
Idha mayaṃ, bhante, appamattā ātāpino pahitattā viharantā obhāsañ c’ eva sañjānāma dassanañ ca rūpānaṃ. 
So kho pana no obhāso na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ; tañ ca nimittaṃ na paṭivijjhāmāti. 
Taṃ kho pana vo, Anuruddhā, nimittaṃ paṭivijjhitabbaṃ. 
Aham pi sudaṃ, Anuruddhā, pubbe va sambodhā anabhisambuddho Bodhisatto va samāno obhāsañ c’ eva sañjānāmi dassanañ ca rūpānaṃ. 
So kho pana me obhāso (158) na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Vicikicchā kho me udapādi, vicikicchādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ; 
so 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatīti. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c’ eva sañjānāmi dassanañ ca rūpānaṃ. 
So kho pana me obhāso na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Amanasikāro kho me udapādi, amanasikārādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro ti. 
So kho ahaṃ, Anuruddhā, 
--pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Thīnamiddhaṃ kho me udapādi, thīnamiddhādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. 
So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhan ti. 
So kho ahaṃ, Anuruddhā, --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Chambhitattaṃ kho me udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. 
(Seyyathāpi, Anuruddhā, puriso addhānamaggapaṭipanno, tassa ubhatopasse vadhakā uppateyyuṃ, tassa ubhatonidānaṃ chambhitattaṃ uppajjeyya, -- evam eva kho me, Anuruddhā, chambhitattaṃ udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ.) So 'haṃ tathā karis-(159)sāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattan ti. 
So kho ahaṃ, Anuruddhā, --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: 
Ubbillaṃ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. (Seyyathāpi, Anuruddhā, puriso ekaṃ nidhimukhaṃ gavesanto sakideva pañca nidhimukhāni adhigaccheyya, tassa tatonidānaṃ ubbillaṃ uppajjeyya, -- evam eva kho, Anuruddhā, ubbillaṃ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ.) So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillan ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Duṭṭhullaṃ kho me udapādi, duṭṭhullādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rupānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullan ti. 
So kho ahaṃ, Anuruddhā -- pe -- tassa mayhaṃ, Anuruddhā, etad ahosi: Accāraddhaviriyaṃ kho me udapādi, accāraddhaviriyādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. (Seyyathāpi, Anuruddhā, puriso ubhohi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya, so tatth' eva matameyya,3 -- evam eva kho, Anuruddhā, accāraddhaviriyaṃ udapādi accāraddhaviriyādhikaraṇañ ca . . . dassanañ ca rūpānaṃ.) So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullaṃ na accāraddhaviriyan ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Atilīnaviriyaṃ kho me (160) udapādi atilīnaviriyādhikaraṇañ ca . . . dassanañ ca rūpānaṃ. (Seyyathāpi, Anuruddhā, puriso vaṭṭakaṃ sithilaṃ gaṇheyya, so tassa hatthato uppateyya, -- evam eva kho me, Anuruddhā, atilīnaviriyaṃ udapādi . . . dassanañ ca rūpānaṃ.) So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro . . . na accāraddhaviriyaṃ na atilīnaviriyan ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Abhijappā kho me udapādi abhijappādhikaraṇañ ca pana . . . dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati . . . na atilīvaviriyaṃ na abhijappā ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Nānattasaññā kho me udapādi . . . dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati . . . na abhijappā na nānattasaññā ti. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c’ eva sañjānāmi dassanañ ca rūpānaṃ. 
So kho pana me obhāso na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: 
Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rupānan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Atinijjhāyitattaṃ kho me rūpānaṃ udapādi . . . dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati . . . na nānattasaññā na atinijjhāyitattaṃ rūpānan ti. 
So kho ahaṃ, Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ; Amanasikāro cittassa upakkileso ti iti viditvā amanasikāraṃ cittassa upakkilesaṃ pajahiṃ; Thīnamiddhaṃ cittassa upakkileso ti . . . pajahiṃ; 
Chambhitattaṃ . . . pajahiṃ; Ubbillaṃ . . . pajahiṃ; 
Duṭṭhullaṃ . . . pajahiṃ; Accāraddhaviriyaṃ . . . pajahiṃ; Atilīnaviriyaṃ . . . pajahiṃ; Abhijappā . . . pajahiṃ; 
Nānattasaññā . . . pajahiṃ; Atinijjhāyitattaṃ rūpānaṃ (161) cittassa upakkileso ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahiṃ. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi; 
rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haṃ obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi, rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Yasmiṃ kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasikaromi, obhāsaṃ hi kho tamhi samaye sañjānāmi na ca rūpāni passāmi. 
Yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasikaritvā rūpanimittaṃ manasikaromi, rūpāni hi kho tamhi samaye passāmi na ca obhāsaṃ sañjānāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto parittañ c’ eva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi, appamāṇañ ca obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haṃ parittañ c’ eva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi appamāṇañ c’ eva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Yasmiṃ kho samaye paritto samādhi hoti, parittam me tamhi samaye cakkhu hoti; so 'haṃ parittena cakkhunā parittañ c’ eva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi. 
Yasmiṃ pana samaye apparitto me samādhi hoti, appamāṇaṃ me tamhi samaye cakkhu hoti; 
so 'ham appamāṇena cakkhunā appamāṇañ c’ eva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti. 
Yato kho (162) me, Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi; 
Amanasikāro cittassa upakkileso ti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi; Thīnamiddhaṃ . . . pahīno ahosi; Chambhitattaṃ . . . pahīno ahosi; Ubbillaṃ . . . pahīno ahosi; Duṭṭhullaṃ . . . pahīno ahosi; Accāraddhaviriyaṃ . . . pahīno ahosi; Atilīnaviriyaṃ . . . pahīno ahosi; Abhijappā . . . pahīno ahosi; Nānattasaññā . . . pahīno ahosi; Atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso pahīno ahosi. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ye kho me cittassa upakkilesā, te me pahīnā. 
Handa dānāhaṃ tividhena samādhiṃ bhāvemīti. 
So kho ahaṃ, Anuruddhā, savitakkam pi savicāraṃ samādhiṃ bhāvesiṃ, avitakkam pi vicāramattaṃ samādhiṃ bhāvesiṃ, avitakkam pi avicāraṃ samādhim bhāvesiṃ, sappītikam pi samādhiṃ bhāvesiṃ, nippītikam pi samādhiṃ bhāvesiṃ, sātasahagatam pi samādhiṃ bhāvesiṃ, upekhāsahagatam pi samādhiṃ bhāvesiṃ. 
Yato kho me, Anuruddhā, savitakko savicāro samādhi bhāvito ahosi, avitakko vicāramatto samādhi bhāvito ahosi, avitakko avicāro samādhi bhāvito ahosi, sappītiko pi samādhi bhāvito ahosi, nippītiko pi samādhi bhāvito ahosi, upekhāsahagato samādhi bhāvito ahosi, ñāṇañ ca pana me dassanaṃ udapādi: Akuppā me vimutti, ayam antimā jāti, na 'tthi dāni punabbhavo ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Anuruddho Bhagavato bhāsitaṃ abhinandīti. 
UPAKKILESASUTTAṂ AṬṬHAMAṂ. 
(163) 129. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Tīṇ’ imāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālapadānāni. 
Katamāni tīṇi? 
Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī. 
No ce taṃ, bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī dukkatakammakārī, kena naṃ paṇḍitā jāneyyum: Bālo ayaṃ bhavaṃ asappuriso ti? 
Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī, tasmā naṃ paṇḍitā jānanti: Bālo ayaṃ bhavaṃ asappuriso ti. 
Sa kho so, bhikkhave, bālo tividhaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Sace, bhikkhave, bālo sabhāyaṃ vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti, sace, bhikkhave, balo pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti, tatra, bhikkhave, bālassa evaṃ hoti: Yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti, saṃvijjante te ca dhammā mayi ahañ ca tesu dhammesu sandissāmīti. 
-- Idaṃ, bhikkhave, bālo paṭhamaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente kasāhi pi (164) tāḷente, vettehi pi tāḷente, addhadaṇḍakehi pi tāḷente, hattham pi chindante, pādam pi chindante, hatthapādam pi chindante, kaṇṇam pi chindante, nāsam pi chindante, kaṇṇanāsam pi chindante, bilaṅgathālikam pi karonte, saṅkhamuṇḍikam pi karonte, Rāhumukham pi karonte, jotimālikam pi karonte, hatthapajjotikam pi karonte, erakavattikam pi karonte, cīrakavāsikam pi karonte, eṇeyyakam pi karonte, baḷisamaṃsikam pi karonte, kahāpaṇakam pi karonte, khārāpatacchikam pi karonte, palighaparivattikam pi karonte, palālapiṭhakam pi karonte, tattena pi telena osiñcante, sunakhehi khādāpente, jīvantam pi sūle uttāsente, asinā pi sīsaṃ chindante. 
Tatra, bhikkhave, bālassa evaṃ hoti: Yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti kasāhi pi tāḷenti, vettehi pi tāḷenti addhadaṇḍakehi pi tāḷenti, hattham pi chindanti, pādam pi chindanti, hatthapādam pi . . . asinā pi sīsaṃ chindanti, -- vijjante te ca dhammā mayi, ahañ ca tesu dhammesu sandissāmi. 
Mañ ce pi rājāno jāneyyuṃ, mam pi rājāno gahetvā vividhā kammakāraṇā kāreyyuṃ, kasāhi pi tāḷeyyuṃ, vettehi pi tāḷeyyuṃ,2 . . . asinā pi chindeyyun ti. 
-- Idam pi, bhikkhave, bālo dutiyaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, balām pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe pāpakāni kammāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. 
Seyyathāpi, bhikkhave, mahantānaṃ pabbatakūṭānaṃ chāyā sāyaṇhasamayaṃ paṭhaviyā olambanti ajjholambanti abhippalambanti, -- evam eva kho, bhikkhave, bālaṃ pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe pāpa-(165)kāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. 
Tatra, bhikkhave, bālassa evaṃ hoti: Akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ; 
yāvatā hoti akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati, taṃ gatiṃ pecca gacchāmīti. 
So socati kilamati paridevati, urattāḷiṃ kandati sammohaṃ āpajjati. 
-- Idaṃ kho, bhikkhave, bālo tatiyaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Sa kho so bhikkhu bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: {Ekantaṃ} aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan ti nirayam eva etaṃ sammā vadamāno vadeyya: {Ekantaṃ} aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan ti. 
Yāvañcidaṃ, bhikkhave, upamā pi na sukarā yāva dukkhā nirayā ti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: Sakkā pana me, bhante, upamā kātun ti? 
Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ: Ayan te, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti; tam enaṃ rājā evaṃ vadeyya: Gacchatha bho imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathāti; tam enaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. 
Atha rājā majjhantikaṃ samayaṃ evaṃ vadeyya: Ambho kathaṃ so puriso ti? 
-- Tath’ eva deva jīvatīti. 
-- Tam enaṃ rājā evaṃ vadeyya: 
Gacchatha bho taṃ purisaṃ majjhantikaṃ samayaṃ sattisatena hanathāti; tam enaṃ majjhantikaṃ samayaṃ sattisatena haneyyuṃ. 
Atha rājā sāyaṇhasamayaṃ evaṃ vadeyya: 
Ambho kathaṃ so puriso ti? 
-- Tath’ eva deva jīvatīti. 
-- Tam enaṃ rājā evaṃ vadeyya: Gacchatha bho taṃ purisaṃ sāyaṇhasamayaṃ sattisatena hanathāti; tam enaṃ sāyaṇ-(166)hasamayaṃ sattisatena haneyyuṃ. 
Taṃ kim maññatha, bhikkhave? 
Api nu so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethāti? 
Ekissā pi, bhante, sattiyā haññamāno so puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha; ko pana vādo tīhi sattisatehīti? 
Atha kho Bhagavā parittaṃ pāṇimattaṃ {pāsāṇaṃ} 
gahetvā bhikkhū āmantesi: Taṃ kim maññatha, bhikkhave? 
Katamo nu kho mahantataro, -- yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti? 
Appamatto kho ayaṃ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaṃ pabbatarājānaṃ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti. 
Evam eva kho, bhikkhave, yaṃ so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, taṃ nerayikassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti. 
Tam enaṃ, bhikkhave, nirayapālā pañcavidhabandhanan nāma kāraṇaṃ karonti: tattaṃ ayokhīlaṃ hatthe gamenti tattaṃ ayokhīlaṃ dutiye hatthe gamenti tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yā va na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ nirayapālā saṃvesetvā kūṭhārīhi tacchanti. 
So tattha dukkhā tippa kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā uddhaṃ pādaṃ adho siraṃ ṭhapetvā vāsīhi tacchanti. 
So tattha6 --pe-- yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sañjotibhūtāya sārenti pi (167) paccāsārenti pi. 
So tattha --pe-- yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropenti pi oropenti pi. 
So tattha dukkhā tippā kaṭuka vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. 
So tattha pheṇuddehakaṃ paccati. 
So tattha pheṇuddehakaṃ paccamāno sakim pi uddhaṃ gacchati, sakim pi adho gacchati, sakim pi tiriyaṃ. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. 
So kho pana, bhikkhave, Mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso mito ayopākārapariyanto ayasā paṭikujjito; tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. I Anekapariyāyena pi kho ahaṃ, bhikkhave, nirayakathaṃ katheyyaṃ, yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā nirayā. 
Santi, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā. 
Te allāni pi tiṇāni sukkāni dantullahakaṃ khādanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā? 
-- Assā goṇā gadrabhā ajā migā, ye vā pan’ aññe pi keci tiracchānagatā pāṇā tiṇabhakkhā. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kāmmāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā tiṇabhakkhā. 
Santi, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā; 
te dūrato va gūthagandhaṃ ghāyitvā dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti. 
Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti, -- evam eva kho, bhikkhave, santi tiracchānagatā pāṇā gūṭhabhakkhā; te dūrato va gūtha-(168)gandhaṃ ghāyitvā dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā? 
-- Kukkuṭā sūkarā soṇā sigālā, ye vā pan’ aññe pi keci tiracchānagatā pāṇā gūthabhakkhā. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā gūthabhakkhā. 
Santi, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti? 
-- Kīṭā puḷavā gaṇḍuppādā ye vā pan’ aññe pi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. 
Santi, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti? 
-- Macchā kacchapā suṃsumārā ye vā pan’ aññe pi keci tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajati ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. 
Santi, bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti? 
-- Ye te, bhikkhave, sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti; pūtikuṇape vā; pūtikummāse vā; candanikāya vā; oḷigalle vā jāyanti -- pe2 --. 
Sa kho so, bhikkhave, (169) bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti. 
Anekapariyāyena pi kho ahaṃ, bhikkhave, tiracchānayonikathaṃ katheyyaṃ, yāvañ c’ idaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayoni. 
Seyyathāpi puriso, bhikkhave, ekacchigaḷaṃ yugaṃ samudde pakkhipeyya, tam enaṃ puratthimo vāto pacchimena saṃhareyya pacchimo vāto puratthimena saṃhareyya uttaro vāto dakkhiṇena saṃhareyya dakkhiṇo vāto uttarena saṃhareyya; tatr’ assa kāṇo kacchapo; so vassasatassa accayena sakiṃ ummujjeyya. 
-- Taṃ kim maññatha, bhikkhave? 
Api nu so kāṇo kacchapo amukasmiṃ ekacchiggaḷe yuge gīvaṃ paveseyyāti? 
Yadi nūna, bhante, kadāci karahaci dīghassa addhuno accayenāti. 
Khippataraṃ kho so, bhikkhave, kāṇo kacchapo amukasmiṃ ekacchiggaḷe yuge gīvaṃ paveseyya, ato dullabhatarāhaṃ, bhikkhave, manussattaṃ vadāmi sakiṃ vinipātagatena bālena. 
Taṃ kissa hetu? 
Na h’ ettha, bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā, aññamaññakhādikā ettha, bhikkhave, vattati dubbalamārikā. 
Sa kho so, bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni nīcakulāni -- caṇḍālakulaṃ vā nesādakulaṃ vā veṇakulaṃ vā rathakārakulaṃ vā pukkusakulaṃ vā -- tathārūpe kule paccājāyati daḷidde appannapāṇabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. 
So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kunī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vat-(170)thassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa; so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati; so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Seyyathāpi, bhikkhave, akkhadhutto paṭhamen’ eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha, uttarim pi anubandhaṃ nigaccheyya Appamattako so, bhikkhave, kaliggaho yaṃ so akkhadhutto paṭhamen’ eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha uttarim pi anubandhaṃ nigaccheyya. 
Atha kho ayam eva mahantataro kaliggaho yaṃ so bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ uppajjati. 
Ayam pi, bhikkhave, kevalaparipūrā bālabhūmi. 
Tiṇ’ imāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitapadānāni. 
Katamāni tīṇi? 
Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī. 
No ce taṃ, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī sukatakammakārī, kena naṃ paṇḍitā jāneyyaṃ: Paṇḍito ayaṃ bhavaṃ sappuriso ti? 
Yasmā ca kho. 
bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī, tasmā naṃ paṇḍitā jānanti: Paṇḍito ayaṃ bhavaṃ sappuriso it. 
Sa kho so, bhikkhave, ayaṃ paṇḍito tividhaṃ diṭṭhe va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti, Sace, bhikkhave, paṇḍito sabhāya vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti, sace, bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchā-(171)cārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti, -- tatra, bhikkhave, paṇḍitassa evaṃ hoti: Yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti, saṃvijjante te dhammā mayi ahañ ca tesu dhammesu sandissāmīti. 
-- Idaṃ, bhikkhave, paṇḍito paṭhamaṃ diṭṭhe va dhammo sukhaṃ somanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente kasāhi pi tāḷente vettehi pi tāḷente . . . (&c., as page 164) . . . asinā pi sīsaṃ chindante. 
Tatra, bhikkhave, paṇḍitassa evaṃ hoti: 
Yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti, -- kasāhi pi tāḷenti vettehi pi tāḷenti . . . asinā pi sīsaṃ chindanti, -- na te dhammā mayi saṃvijjante, ahañ ca na tesu dhammesu sandissāmīti. 
-- Idaṃ, bhikkhave, paṇḍito dutiyaṃ diṭṭhe va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, paṇḍitaṃ pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. 
Seyyathāpi, bhikkhave, mahantānaṃ pabbatakūṭānaṃ chāyā sāyaṇhasamayaṃ paṭhaviyā olambanti ajjholambanti abhippalambanti, 
-- evam eva kho, bhikkhave, paṇḍitaṃ pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe kalyāṇāni . . . ajjholambanti abhippalambanti. 
Tatra, bhikkhave, paṇḍitassa evaṃ hoti: Akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ, kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ; yāvatā hoti akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati, taṃ gatiṃ pecca gacchāmīti. 
So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. 
-- Idaṃ, bhikkhave, paṇḍito tatiyaṃ diṭṭhe va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. 
Sa kho so, bhikkhave, paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa (172) bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: Ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan ti, saggam eva taṃ sammā vadamāno vadeyya: Ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan ti. 
Yāvañcidaṃ, bhikkhave, upamā pi na sukarā yāva sukhā saggā ti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: Sakkā pana, bhante, upamā kātun ti? 
Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, rājā cakkavattī sattahi ratanehi samannāgato catuhi ca iddhīhi, tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti. 
Katamehi sattahi? 
Idha, bhikkhu, rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ; 
disvāna rañño khattiyassa muddhāvasittassa evaṃ hoti:-- Sutaṃ kho pana me taṃ: Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. 
Assan nu kho ahaṃ rājā cakkavattīti? 
Atha kho, bhikkhave, rājā khattiyo muddhāvasitto uṭṭhāy’ āsanā vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati: Pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratanan ti. 
Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavattati, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti, tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. 
Ye kho pana, (173) bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: Ehi kho mahārāja; svāgataṃ mahārāja; sakan te mahārājā; anusāsa mahārājāti. 
Rājā cakkavattī evam āha: Pāṇo na hantabbo adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañ ca bhuñjathāti. 
Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā bhavanti. 
Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattati --pe-- dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttaritvā pacchimaṃ disaṃ pavattati --pe-- pacchimaṃ samuddaṃ paccuttaritvā uttariṃ disaṃ pavattati, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti. 
tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. 
Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam {āhaṃsu}: 
Ehi kho mahārāja; svāgatam mahārājā; sakan te mahārāja; anusāsa mahārājāti. 
Rājā cakkavattī evam āha: Pāṇo na hantabbo . . . bhuñjathāti. 
Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyutta bhavanti. 
Atha kho taṃ, bhikkhave, cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijinitvā tam eva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre akkhāhataṃ maññe tiṭṭhati, rañño cakkavattissa antepuradvāraṃ upasobhayamānaṃ Rañño, bhikkhave, cakkavattissa evarūpaṃ cakkaratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa hatthiratanaṃ pātubhavati, sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo Uposatho nāma nāgarājā. 
Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyāti. 
Atha kho taṃ, bhikkhave, (174) hatthiratanaṃ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṃ suparidanto, evam eva damathaṃ upeti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tam eva rājadhāniṃ paccāgantvā pātarāsam akāsi. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ hatthiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa assaratanaṃ pātubhavati, sabbaseso kākasīso muñjakeso iddhimā vehāsaṅgamo Valāho nāma assarājā. 
Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyāti. 
Atha kho taṃ, bhikkhave, assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto, evaṃ eva dhamathaṃ upeti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tam eva rājadhāniṃ paccāgantvā pātarāsam akāsi. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ assaratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa maṇiratanaṃ pātubhavati. 
So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato. 
Tassa kho pana, bhikkhave, maṇiratanassa ābhā samantā yojanaṃ phuṭā hoti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva maṇiratanaṃ vīmaṃsamāno caturaṅginaṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāyam pāyāsi. 
Ye kho pana, bhikkhave, samantā gāmā ahesuṃ, te ten' obhāsena kammante payojesuṃ Divā ti maññamānā. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ maṇiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati, abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nāti-(175)kisā nātithūlā nātikāḷī nāccodāta atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ. 
Tassa kho pana, bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. 
Tassa kho pana, bhikkhave, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni gattāni honti. 
Tassa kho pana, bhikkhave, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho vāyati. 
Taṃ kho pana, bhikkhave, itthiratanaṃ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī. 
Taṃ kho pana, bhikkhave, itthiratanaṃ rājānaṃ cakkavattiṃ manasā pi no aticarati kuto kāyena. 
Rañño. 
bhikkhave, cakkavattissa evarūpaṃ itthiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa gahapatiratamaṃ pātubhavati. 
Tassa kammavipākajaṃ dibbaṃ cakkhu pātubhavati yena nidhiṃ passati sassāmikam pi assāmikam pi. 
So rājānaṃ cakkavattiṃ upasaṃkamitvā evam āha: Appossukko tvaṃ, deva, hohi; ahan te dhanena dhanakaraṇīyaṃ karissāmīti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhirūhitvā majjhe Gaṅgāya nadiyā sotaṃ ogahetvā gahapatiratanaṃ etad avoca: Attho me, gahapati, hiraññasuvaṇṇenāti. 
-- Tena hi, mahārāja, ekaṃ tīraṃ nāvā upetūti. 
-- Idh’ eva me, gahapati, attho hiraññasuvaṇṇenāti. 
-- Atha kho naṃ, bhikkhave, gahapatiratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakkavattiṃ evam āha: Alam ettāvatā mahārāja; katam ettāvatā mahārāja; pūjitam ettāvatā mahārājāti. 
Rājā cakkhavattī evam āha: Alam ettāvatā gahapati; katam ettāvatā gahāpati; pūjitam ettāvatā gahapatīti. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ gahapatiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa pariṇā-(176)yakaratanaṃ pātubhavati, paṇḍito vyatto medhāvī paṭibalo rājānaṃ cakkavattiṃ upaṭṭhapetabbaṃ upaṭṭhapetuṃ apayāpetabbaṃ apayāpetuṃ ṭhapetabbaṃ ṭhapetuṃ. 
So rājānaṃ cakkavattiṃ upasaṃkamitvā evam āha: Appossukko tvaṃ, deva, hohi; aham anusāsissāmīti. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ pariṇāyakaratanaṃ pātubhavati. 
Rājā, bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti. 
Katamāhi catuhi iddhīhi? 
Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. 
Rājā, bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti. 
Puna ca paraṃ, bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. 
Rājā, bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti. 
Puna ca paraṃ, bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. 
Rājā, bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti. 
Puna ca paraṃ, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṃ piyo hoti manāpo. 
Seyyathāpi, bhikkhave, pitā puttānam piyo hoti manāpo, evam eva kho, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānam piyo hoti manāpo. 
Rañño pi, bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. 
Seyyathāpi, bhikkhave, pitu puttā piyā honti manāpā, evam eva kho, bhikkhave, rañño cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. 
Atha kho, bhikkhave, brāhmaṇagahapatikā rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: 
Ataramāno, deva, yāhi yathā tam mayaṃ cirataram passeyyāmāti. 
Rājā pi, bhikkhave, cakkavattī sārathiṃ āmantesi: 
(177) Ataramāno, sārathi, pesehi yathā 'haṃ brāhmaṇagahapatike cirataraṃ passeyyan ti. 
Rājā, bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti. 
Rājā, bhikkhave, cakkavattī imāhi catuhi iddhīhi samannāgato hoti. 
Taṃ kim maññatha, bhikkhave? 
Api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catuhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethāti? 
Ekamekena pi tena, bhante, ratanena samannāgato rājā cakkavattī tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha; ko pana vādo sattahi ratanehi catuhi ca iddhīhīti. 
Atha kho Bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi:-- Taṃ kim maññatha, bhikkhave? 
Katamo nu kho mahantataro? 
Yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti? 
Appamattako ayaṃ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaṃ pabbatarājānaṃ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti. 
Evam eva kho, bhikkhave, yaṃ rājā cakkavattī sattahi ratanehi catuhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti, taṃ dibbassa sukhassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti. 
Sa kho so, bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni uccākulāni -- khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā -- tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahutajātarūparajate pahutavittūpakaraṇe pahutadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. 
So kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati; so (178) kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Seyyathāpi, bhikkhave, akkhadhutto paṭhamen’ eva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. 
Appamattako so, bhikkhave, kaṭaggaho yaṃ so akkhadhutto paṭhamen’ eva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. 
Atha kho ayam eva tato mahantataro kaṭaggaho yaṃ so paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā param maraṇa sugatiṃ saggaṃ lokaṃ uppajjati. 
Ayaṃ, bhikkhave, kevalaparipūrā paṇḍitabhūmīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
BĀLAPAṆḌITASUTTAṂ NAVAMAṂ. 
130. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Seyyathāpi, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi, -- evam eva kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte passāmi:-- Ime vata bhonto sattā kāyasucaritena samannāgatā vacī --pe-- manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā. 
Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacī --pe-- manosucaritena samannāgatā ariyā-(179)naṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā manussesu upapannā. 
Ime vata bhonto sattā kāyaduccaritena samannāgatā vacī --pe-- manoduccaritena ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā pettivisayaṃ upapannā. 
Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacī --pe-- manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā tiracchānayoniṃ upapannā. 
Ime vā pana bhonto sattā kāyaduccaritena . . . te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ti. 
Tam enaṃ, bhikkhave, nirayapālā nānābāhāsu gahetvā Yamassa rañño dassenti [: Ayaṃ, deva, puriso ametteyyo asāmañño abrahmañño na kule jeṭṭhāpaccayī; imassa devo daṇḍaṃ paṇetūti.] 2 Tam enaṃ, bhikkhave, Yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ semānan ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jātidhammo jātiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ, bhante; 
pamādassaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā. 
Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā (180) kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva etassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
Ambho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā asītikam vā navutikaṃ vā vassasatikaṃ vā jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitaṃsiraṃ valīnaṃ tilakāhatagattan ti? 
-- So evam āha: Addasam bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jarādhammo jaraṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ, bhante; pamādassam, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pāmattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva etassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
(181) Ambho purisa, na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānan ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi byādhidhammo byādhiṃ anatīto; handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ bhante; pamādassaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva tassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
Ambho purisa, na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: 
Ambho purisa, na tvaṃ addasa manussesu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente, -- kasāhi pi tāḷente vettehi pi tāḷente addhadaṇḍakehi pi . . . (&c., as p.164) . . . asinā pi sīsaṃ chindante ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Ye kira bho pāpakāni kammāni karonti, te diṭṭh’ eva dhamme evarūpā vividhā kammakāraṇā karīyanti, kimaṅga pana (182) parattha; handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ bhante; pamādassaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ . . . na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; 
tvañ ñeva tassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā, pañcamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
Ambho purisa, na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūtan ti? 
So evaṃ āha: Nāddasaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātan ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: 
Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi maraṇadhammo maraṇaṃ anatīto; 
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ bhante, pamādassaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; 
taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ . . . na devatāhi kataṃ; 
tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva tassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā sumanugāhitvā samanubhāsitvā tuṇhī hoti. 
Tam enaṃ, bhikkhave, nirayapālā pañcavidhābandha-(183)nan nāma kāraṇaṃ karonti, tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā saṃvesitvā kuṭhārīhi tacchanti; so tattha dukkhā --pe--.1 Tam enaṃ, bhikkhave, nirayapālā uddhapādaṃ adhosiraṃ ṭhapetvā vāsīhi tacchenti; so tattha dukkhā --pe--. 
Tam enaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjilitāya sañjotibhūtāya sārenti pi paccāsārenti pi; so tattha dukkhā --pe--. 
Tam enaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropenti pi oropenti pi; so tattha dukkhā --pe--. 
Tam enaṃ, bhikkhave, nirayapālā uddhapādaṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. 
So tattha pheṇuddehakaṃ paccati, so tattha pheṇuddehakaṃ paccamāno sakim pi uddhaṃ gacchati sakim pi adho gacchati sakim pi tiriyaṃ gacchati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. 
So kho pana, bhikkhave, Mahānirayo -- Catukkaṇṇo catudvāro vibhatto bhāgaso mito Ayopākārapariyanto ayasā paṭikujjito. 
Tassa ayomayā bhūmi jalitā tejasā yutā Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. 
Tassa kho pana, bhikkhave, Mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati; pacchimāya bhittiya acci uṭṭhahitvā puratthimāya (184) bhittiyā paṭihaññati; I uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati; dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati; heṭṭhā acci uṭṭhahitvā upari paṭihaññati; uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraṃ apāpurīyati. 
So tattha sīghena javena dhāvati; 
tassa sīghena javena dhāvato chavim pi ḍayhati, cammam pi ḍayhati, maṃsam pi ḍayhati, nahārum pi ḍayhati, aṭṭhīni pi sampadhūmāyanti, ubbhataṃ tādisam eva hoti. 
Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṃ dvāram pithīyati. 
So tattha dukkhā tippā kāṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa pacchimadvāraṃ apāpurīyati --pe-- uttaradvāraṃ apāpurīyati --pe-- dakkhiṇadvāraṃ apāpurīyati. 
So tattha sīghena javena dhāvati; tassa sīghena javena dhāvato chavim pi ḍayhati . . . dvāraṃ pithīyati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraṃ apāpurīyati. 
So tattha sīghena javena dhāvati . . . ubbhataṃ tādisam eva hoti. 
So tena dvārena nikkhamati. 
Tassa kho pana, bhikkhave, Mahānirayassa samanan-(185)tarā sahitam eva mahanto Gūthanirayo. 
So tattha papatati. 
Tasmiṃ kho pana, bhikkhave, Gūthaniraye sūcimukhā pāṇā chaviṃ chindanti, chaviṃ chetvā cammaṃ chindanti, cammaṃ chetvā maṃsaṃ chindanti, maṃsaṃ chetvā nahāruṃ chindanti, nahāruṃ chetvā aṭṭhiṃ chindanti, aṭṭhiṃ chetvā atthimiñjaṃ khādanti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Gūthanirayassa samanantarā sahitam eva mahanto Kukkuḷanirayo. 
So tattha papatati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Kukkuḷanirayassa samanantarā sahitam eva mahantaṃ Simbalivanaṃ uddhaṃ yojanam uggataṃ soḷasaṅgulakaṇṭakaṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ. 
Taṃ tattha āropenti pi oropenti pi. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Simbalivanassa samanantarā sahitam eva mahantaṃ Asipattavanaṃ. 
So tattha pavisati. 
Tassa vāteritāni pattāni hattham pi chindanti pādam pi chindanti hatthapādam pi chindanti kaṇṇam pi chindanti nāsam pi chindanti kaṇṇanāsam pi chindanti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Asipattavanassa samanantarā sahitam eva mahatī Khārodakā nadī. 
So tattha papatati. 
So tattha anusotam pi vuyhati paṭisotam pi vuyhati anusotapaṭisotam pi vuyhati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā baḷisena uddha-(186)ritvā thale paṭiṭṭhāpetvā evam āhaṃsu: Ambho purisa, kiṃ icchasīti? 
-- So evam āha: Jighacchito 'smi, bhante ti. 
-- Tam enaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṃ lohaguḷaṃ mukhe pakkhipanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ. 
Tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antam pi antaguṇam pi ādāya adhobhāgā nikkhamati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā evam āhaṃsu: Ambho purisa, kiṃ icchasīti? 
-- So evam āha: Pipāsito 'smi, bhante ti. 
-- Tam enaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ. 
Taṃ tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antaṃ pi antaguṇam pi ādāya adhobhāgā nikkhamati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā puna Mahāniraye pakkhipanti. 
Bhūtapubbaṃ, bhikkhave, Yamassa rañño etad ahosi: 
Ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti:-- Aho vatāhaṃ manussattaṃ labheyyaṃ, Tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho, tañ cāhaṃ Bhagavantaṃ payirupāseyyaṃ, so ca me Bhagavā dhammaṃ deseyya, tassa cāhaṃ Bhagavato dhammaṃ ājāneyyan ti. 
Taṃ kho pana ahaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi; api ca yad eva me sāmañ ñātaṃ, sāmaṃ diṭṭhaṃ, sāmaṃ viditaṃ, -- tam evāhaṃ vadāmīti. 
(187) Idam avoca Bhagavā. 
Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
Coditā devadūtehi ye pamajjanti māṇavā, Te dīgharattaṃ socanti hīnakāyūpagā narā. 
Ye ca kho devadūtehi santo sappurisā idha Coditā nappamajjanti, ariyadhamme kudācanaṃ Upādāne bhayaṃ disvā jātimaraṇasambhave Anupādā vimuccanti jātimaraṇasaṃkhaye Te khemapattā sukhino diṭṭhadhammābhinibbutā Sabbaverabhayātītā sabbadukkhaṃ upaccagun ti. 
DEVADŪTASUTTAṂ DASAMAṂ 
SUÑÑATAVAGGO TATIYO. 
 
131. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmi. 
Taṃ suṇātha manasikarotha, bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
Yad atītam pahīnan taṃ, appattañ ca anāgataṃ. 
Paccuppannañ ca yo dhammaṃ tattha tattha vipassati, Asaṃhīraṃ asaṃkuppaṃ taṃ vidvā manubrūhaye. 
Ajj’ eva kiccam ātappaṃ; ko jaññā maraṇaṃ suve? 
Na hi no saṃgaran tena mahasenena maccunā. 
Evaṃvihārim ātāpiṃ ahorattam atanditaṃ Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
(188) Kathañ ca, bhikkhave, atītaṃ anvāgameti? 
-- Evarūpo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; 
evaṃvedano ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; evaṃsañño ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; evaṃsaṃkhāro ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti, evaṃviññāṇo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti. 
-- Evaṃ kho, bhikkhave, atītaṃ anvāgameti. 
Kathañ ca, bhikkhave, atītaṃ nānvāgameti? 
Evarūpo ahosiṃ atītam addhānan ti tattha nandiṃ na samanvāneti; 
evaṃvedano ahosiṃ atītam addhānan ti tattha nandiṃ na samanvāneti; evaṃsañño . . . {evaṃviññāṇo} ahosiṃ atītam addhānan ti tattha nandiṃ na samanvāneti. 
-- Evaṃ kho, bhikkhave, atītaṃ nānvāgameti. 
Kathañ ca, bhikkhave, anāgataṃ paṭikaṅkhati? 
Evarūpo siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti; evaṃvedano siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti; evaṃsañño . . . evaṃviññāṇo siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti. 
-- Evaṃ kho, bhikkhave, anāgataṃ paṭikaṅkhati. 
Kathañ ca, bhikkhave, anāgataṃ nappaṭikaṅkhati? 
Evarūpo siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti; evaṃvedano siyaṃ --pe--; evaṃsañño siyaṃ --pe--; evaṃsaṃkhāro siyaṃ --pe--; evaṃviññāṇo siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti. 
-- Evaṃ kho, bhikkhave, anāgataṃ paṭikaṅkhati. 
Kathañ ca, bhikkhave, paccuppannesu dhammesu saṃhīrati? 
Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; 
vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ; saṃkhāre attato samanupassati, 
(189) saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ; viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
-- Evaṃ kho, bhikkhave, paccuppannesu dhammesu saṃhīrati. 
Kathañ ca, bhikkhave, paccuppannesu dhammesu na saṃhīrati? 
Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme vinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme vinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ --pe--; na saññaṃ --pe--; na saṃkhāre --pe--; na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. 
-- Evaṃ kho, bhikkhave, paccuppannesu dhammesu na saṃhīrati. 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ . . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttan ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
BHADDEKARATTASUTTAṂ PAṬHAMAṂ. 
132. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Ānando upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samut-(190)tejesi sampahaṃseti; bhaddekaratassa uddesañ ca vibhaṅgañ ca bhāsati. 
Atha kho Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti? 
Āyasmā, bhante, Ānando upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
Yathākathaṃ pana tvaṃ, Ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; 
bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti? 
Evaṃ kho ahaṃ, bhante, bhikkhū dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ; 
bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsiṃ:-- Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
Yad atītam pahīnan taṃ, appattañ ca anāgataṃ. 
Paccuppannañ ca yo dhammaṃ tattha tattha vipassati. 
Asaṃhīraṃ asaṃkuppaṃ taṃ vidvā-m-anubrūhaye. 
Ajj’ eva kiccam ātappaṃ; ko jaññā maraṇaṃ suve? 
Na hi no saṃgaran tena mahāsenena maccunā. 
Evaṃvihārim ātāpiṃ ahorattam atanditaṃ Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Kathañ c', āvuso, atītaṃ anvāgameti? 
Evarūpo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; evaṃvedano ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti, . . . (&c., as in foregoing Sutta1) . . . 
Evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati. 
(191) Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
. . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Evaṃ kho ahaṃ, bhante, bhikkhū dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ; 
bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsin ti. 
Sādhu sādhu, Ānanda; sādhu kho tvaṃ, Ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsi. 
Atītaṃ nānvāgameyya . . . --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Kathañ c', Ānanda, atītaṃ anvāgameti? 
--pe--. 
Evaṃ kho, Ānanda, atītaṃ anvāgameti. 
Kathañ c', Ānanda, atītaṃ nānvāgameti? 
--pe--. 
Evaṃ kho, Ānanda, atītam nānvāgameti. 
Kathañ c', Ānanda, anāgataṃ paṭikaṅkhati? 
--pe--. 
Evaṃ kho, Ānanda, anāgataṃ paṭikaṅkhati. 
Kathañ c', Ānanda, anāgataṃ nappaṭikaṅkhati? 
--pe--. 
Evaṃ kho, Ānanda, anāgataṃ na paṭikaṅkhati. 
Kathañ c', Ānanda, paccuppannesu dhammesu saṃhīrati? 
--pe--. 
Evaṃ kho, Ānanda, paccuppannesu dhammesu saṃhīrati. 
Kathañ c', Ānanda, paccuppannesu dhammesu na saṃhīrati? 
--pe--. 
Evaṃ kho, Ānanda, paccuppannesu dhammesu na saṃhirati. 
Atītaṃ nānvāgameyya . . . --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
ĀNANDABHADDEKARATTASUTTAṂ DUTIYAṂ. 
(192) 133. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Tapodārāme. 
Atha kho āyasmā Samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena Tapodo ten' upasaṃkami gattāni parisiñcituṃ. 
Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Tapodaṃ obhāsetvā yen' āyasmā Samiddhi ten’ upasaṃkami upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ Samiddhiṃ etad avoca: Dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ cāti? 
Na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Tvaṃ pan', āvuso, dhāresi bhaddekarattassa uddesañ ca vibhaṅgañ cāti? 
Aham pi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā ti? 
Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. 
Tvaṃ pan', āvuso, dhāresi bhaddekarattiyo gāthā ti? 
Aham pi kho, bhikkhu, na dhāremi bhaddekarattiyo gāthā. 
Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; 
atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako ti. 
Idam avoca sā devatā; idaṃ vatvā tatth’ ev’ antaradhāyi. 
Atha kho āyasmā Samiddhi tassā rattiyā accayena yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Samiddhi Bhagavantaṃ etad avoca: 
Idhāhaṃ, bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena Tapodo ten’ upasaṃkamiṃ gattāni parisiñcituṃ. 
(193) Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. 
Atha kho, bhante, aññatarā devatā abhikkantāya rattiyā . . . (&c., as above) . . . ādibrahmacariyako ti. 
Idam avoca, bhante, sā devatā; 
idaṃ vatvā tatth’ ev’ antaradhāyi. 
Sādhu me, bhante, Bhagavā bhaddekarattassa uddesañ ca vibhaṅgañ ca desetūti. 
Tena hi, bhikkhu, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bhante ti kho āyasmā Samiddhi Bhagavato paccassosi. 
Bhagavā etad avoca: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
Yad atītam pahīnan taṃ, appattañ ca anāgataṃ. 
Paccuppannañ ca yo dhammaṃ tattha tattha vipassati, Asaṃhīraṃ asaṃkuppam taṃ vidvā-m-anubrūhaye. 
Ajj’ eva kiccaṃ ātappaṃ; ko jaññā maraṇaṃ suve? 
Na hi no saṃgaran tena mahāsenena maccunā. 
Evaṃvihārim ātāpiṃ ahorattam atanditaṃ Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Idam avoca Bhagavā. 
Idaṃ vatvā Sugato uṭṭhāy' āsanā vihāram pāvisi. 
Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa Bhagavato etad ahosi:-- Idaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgatam. 
. . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Ko nu kho imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajjeyyāti? 
(194) Atha kho tesaṃ bhikkhūnaṃ etad ahosi: Ayaṃ kho āyasmā Mahā-Kaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti c’ āyasmā Mahā-Kaccāno imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. 
Yan nūna mayaṃ yen’ āyasmā MahāKaccāno ten’ upasaṃkameyyāma upasaṃkamitvā āyasmantaṃ Mahā-Kaccānaṃ etam atthaṃ paṭipuccheyyāmāti? 
Atha kho te bhikkhū yen’ āyasmā Mahā-Kaccāno ten' upasaṃkamiṃsu, upasaṃkamitvā āyasmatā Mahā-Kaccānena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahā-Kaccānaṃ etad avocuṃ:-- Idaṃ kho no, āvuso Kaccāna, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Tesan no, āvuso Kaccāna, amhākaṃ acirapakkantassa Bhagavato etad ahosi: Idaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Ko nu kho imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? 
Tesan no, āvuso Kaccāna, amhākaṃ etad ahosi: Ayaṃ kho āyasmā Mahā-Kaccāno Satthu c’ eva saṃvaṇṇito . . . paṭipuccheyyāmāti? 
Vibhajat' āyasmā Mahā-Kaccāno ti. 
Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanañ caramāno mahato rukkhassa tiṭṭhato sāravato (195) atikamm’ eva mūlaṃ atikamma khandhaṃ sākhapalāse sāram pariyesitabbaṃ maññeyya, -- evaṃ sampadam idaṃ. 
-- Āyasmantānaṃ Satthari sammukhībhūte taṃ Bhagavantaṃ atisitvā amhe etam atthaṃ paṭipucchitabbaṃ maññetha So h', āvuso, Bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato. 
So c’ eva pan’ etassa kālo hoti yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyātha. 
Yathā vo Bhagavā byākareyya, tathā naṃ dhāreyyathāti. 
Addhā, 'vuso Kaccāna, Bhagavā jānaṃ jānāti . . . kālo hoti yaṃ Bhagavantaṃ etam atthaṃ paṭipuccheyyāma. 
Yathā no Bhagavā byākareyya, tathā naṃ dhāreyyāma. 
Api c’ āyasmā Mahā-Kaccāno Satthu c’ eva saṃvannito saṃbhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena attham avibhattassa vitthārena atthaṃ vibhajituṃ. 
Vibhajat’ āyasmā MahāKaccāno agarukaritvā ti. 
Tena h', āvuso, suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
-- Evam āvuso ti kho te bhikkhū āyasmato Mahā-Kaccānassa paccassosuṃ. 
-- Āyasmā Mahā-Kaccāno etad avoca:-- Yaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
-- imassa kho ahaṃ, āvuso, Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. 
Kathañ c', āvuso, atītaṃ anvāgameti? 
-- Iti me cak-(196)khuṃ ahosi atītam addhānaṃ iti rūpā ti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto atītaṃ anvāgameti. 
Iti me sotaṃ ahosi atītam addhānaṃ iti saddo ti -- pe --. 
Iti me ghānaṃ ahosi atītam addhānaṃ iti gandhā ti --pe--. 
Iti me jivhā ahosi atītam addhānaṃ iti rasā ti -- pe --. 
Iti me kāyo ahosi atītam addhānaṃ iti me phoṭṭhabbā ti --pe--. 
Iti me mano ahosi atītam addhānaṃ iti dhammā ti chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto atītaṃ anvāgameti. 
-- Evaṃ kho, āvuso, atītaṃ anvāgameti. 
Kathañ c', āvuso, atītaṃ nānvāgameti? 
-- Iti me cakkhun ahosi atītam addhānaṃ iti rūpā ti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto atītaṃ nānvāgameti. 
Iti me sotaṃ ahosi atītam addhānaṃ iti saddā ti --pe--. 
Iti me ghānaṃ ahosi atītam addhānaṃ iti gandhā ti --pe--. 
Iti me jivhā ahosi atītam addhānaṃ iti rasā ti --pe--. 
Iti me kāyo ahosi atītam addhānaṃ iti phoṭṭhabbā ti --pe--. 
Iti me mano ahosi atītam addhānaṃ iti dhammā ti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto atītaṃ nānvāgameti. 
-- Evaṃ kho, āvuso, atītaṃ nānvāgameti. 
Kathañ c', āvuso, anāgataṃ paṭikaṅkhati? 
-- Iti me cakkhuṃ siyā anāgatam addhānaṃ iti rūpā ti appaṭiladdhassa patilābhāya cittaṃ paṇidahati; cetaso paṇidhānapaccayā tad abhinandati; tad abhinandanto anāgataṃ paṭikaṅkhati. 
Iti me sotaṃ siyā anāgatam addhānaṃ iti saddā ti --pe--. 
Iti me ghānaṃ siyā anāgatam addhānaṃ iti gandhā ti -- pe. 
Iti me jivhā siyā anāgatam addhābaṃ iti rasā ti --pe--. 
Iti me kāyo siyā anāgatam addhānaṃ iti phoṭṭhabbā ti --pe--. 
Iti me mano siyā anāgatam addhānaṃ (197) iti dhammā ti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati; cetaso paṇidhānapaccayā tad abhinandati; tad abhinandanto anāgataṃ paṭikaṅkhati. 
-- Evaṃ kho, āvuso, anāgataṃ paṭikaṅkhati. 
Kathañ c', āvuso, anāgataṃ na paṭikaṅkhati? 
-- Iti me cakkhuṃ siyā anāgatam addhānaṃ iti rūpā ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appaṇidhānapaccayā na tad abhinandati; na tad abhinandanto anāgataṃ na paṭikaṅkhati. 
Iti me sotaṃ . . . Iti me mano siyā anāgatam addhānaṃ iti dhammā ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appaṇidhānapaccayā na tad abhinandati; na tad abhinandanto anāgataṃ na paṭikaṅkhati. 
-- Evaṃ kho, āvuso, anāgataṃ na paṭikaṅkhati. 
Kathañ c', āvuso, paccuppannesu dhammesu saṃhīrati? 
-- Yañ c', āvuso, cakkhuṃ ye ca rūpā ubhayam etaṃ paccuppannaṃ; tasmiṃ yeva paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto paccuppannesu dhammesu saṃhīrati. 
Yañ c', āvuso, sotaṃ ye ca saddā --pe--. 
Yañ c', āvuso, ghānaṃ ye ca gandhā --pe--. 
Yā c', āvuso, jivhā ye ca rasā --pe--. 
Yo c', āvuso, kāyo ye ca phoṭṭhabbā -- pe --. 
Yo c', āvuso, mano ye ca dhammā ubhayam etaṃ paccuppannaṃ . . . paccuppannesu dhammesu saṃhīrati. 
-- Evaṃ kho, āvuso, paccuppannesu dhammesu saṃhīrati. 
Kathañ c', āvuso, paccuppannesu dhammesu na saṃhīrati? 
-- Yañ c', āvuso, cakkhuṃ ye ca rūpā ubhayam etaṃ paccuppannaṃ; tasmiṃ yeva paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto paccuppannesu dhammesu na saṃhīrati. 
Yañ c', āvuso, sotaṃ ye ca saddā --pe--. 
Yañ c', āvuso, ghānaṃ ye ca gandhā -- pe --. 
Yā c', āvuso, jivhā ye ca rasā --pe--. 
Yo c', āvuso, kāyo ye ca phoṭṭhabbā --pe--. 
Yo c', āvuso, mano ye ca dhammā ubhayam etaṃ paccuppannaṃ; tasmiṃ yeva (198) paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; 
na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; 
na tad abhinandanto paccuppannesu dhammesu na saṃhīrati. 
-- Evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati. 
Yaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti imassa kho 'haṃ, āvuso, Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. 
Ākaṅkhamānā ca pana tumhe, āyasmanto, Bhagavantaṃ yeva upasaṃkamitvā etam atthaṃ paṭipuccheyyātha. 
Yathā vo Bhagavā byākaroti tathā naṃ dhāreyyāthāti. 
Atha kho te bhikkhū āyasmato Mahā-Kaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: Yaṃ kho no, bhante, Bhagavā saṃkhittena uddesam uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti tesan no, bhante, amhākaṃ acirapakkantassa Bhagavato. 
etad ahosi: Idaṃ kho no, āvuso, Bhagavā saṃkhittena uddesam uddisitvā vitthārena atthaṃ avibhajitvā vihāram paviṭṭho: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ . . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti (199) Ko nu kho imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? 
Tesan no, bhante, amhākaṃ etad ahosi: Ayaṃ kho, āvuso, Mahā-Kaccāno Satthu c’ eva saṃvaṇṇito . . . etam atthaṃ paṭipuccheyyāmāti. 
Atha kho mayaṃ, bhante, yen’ āyasmā Mahā-Kaccāno ten' upasaṃkamimhā, upasaṃkamitvā āyasmantaṃ MahāKāccānaṃ etam atthaṃ paṭipucchimhā. 
Tesan no, bhante, āyasmatā Mahā-Kaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti. 
Paṇḍito bhikkhave Mahā-Kaccāno mahāpañño bhikkhave Mahā-Kaccāno. 
Mañ ce pi tumhe, bhikkhave, etam atthaṃ paṭipuccheyyātha, aham pi taṃ evam evaṃ byākareyyaṃ yathā taṃ Mahā-Kaccānena byākataṃ. 
Eso c' eva tassa attho evañ ca naṃ dhārethāti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀKACCĀNABHADDEKARATTASUTTAṂ TATIYAṂ. 
134. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Lomasakaṅgiyo Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Nigrodhārāmaṃ obhāsetvā yen’ āyasmā Lomasakaṅgiyo ten’ upasaṃkami, upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ thito kho Candano devaputto āyasmantaṃ Lomasakaṅgiyaṃ etad avoca: Dhāresi tvam, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ cāti? 
(200) Na kho ahaṃ, āvuso, dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Tvaṃ pan', āvuso, dhāresi Bhaddekarattassa uddesañ ca vibhaṅgañ cati? 
Aham pi kho, bhikkhu, na dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Dhāresi pana tvaṃ, bhikkhu, Bhaddekarattiyo gāthā ti? 
Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. 
Tvam pan’ āvuso, dhāresi Bhaddekarattiyo gathā ti? 
Dhāremi kho 'ham, bhikkhu, Bhaddekarattiyo gāthā ti. 
Yathākatham pana tvaṃ, āvuso, dhāresi Bhaddekarattiyo gāthā ti? 
Ekamidaṃ, bhikkhu, samayaṃ Bhagavā devesu Tāvatiṃsesu viharati Pāricchattakamūle Paṇḍukambalasilāyaṃ. 
Tatra Bhagavā devānaṃ Tāvatiṃsānaṃ Bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsi: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
Yad atītam pahīnan taṃ, appattañ ca anāgataṃ. 
Paccuppannañ ca yo dhammaṃ tattha tattha vipassati, Asaṃhīram asaṃkuppaṃ taṃ vidvā-m-anubrūhaye. 
Ajj’ eva kiccam ātappaṃ; ko jaññā maraṇaṃ suve? 
Na hi no saṃgaran tena mahāsenena maccunā. 
Evaṃvihārim ātāpiṃ ahorattam atanditaṃ Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Evaṃ kho ahaṃ, bhikkhu, dhāremi Bhaddekarattiyo gāthā. 
Uggaṇhāhi tvaṃ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; pariyāpuṇāhi tvaṃ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; dhārehi tvaṃ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; atthasaṃhito, bhikkhu, Bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako ti. 
Idam avoca Candano devaputto, idaṃ vatvā tatth’ ev’ antaradhāyi. 
Atha kho āyasmā Lomasakaṅgiyo tassā rattiyā accayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthī (201) tena cārikaṃ pakkāmi. 
Anupubbena cārikaṃ caramāno yena Sāvatthī Jetavanaṃ Anāthapiṇḍikassa ārāmo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Lomasakaṅgiyo Bhagavantaṃ etad avoca: Ekamidaṃ, bhante, samayaṃ Sakkesu viharāmi Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Nigrodhārāmaṃ obhāsetvā yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho, bhante, so devaputto maṃ etad avoca: Dhāresi tvaṃ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ cāti? 
Evaṃ vutte ahaṃ, bhante, taṃ devaputtaṃ etad avocaṃ: Na kho ahaṃ, āvuso, dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Tvaṃ pan’ āvuso, dhāresi . . . vibhaṅgo ca ādibrahmacariyako ti. 
Idam avoca so, bhante, devaputto, idaṃ vatvā tatth’ ev’ antaradhāyi. 
Sādhu me, bhante, Bhagavā Bhaddekarattassa uddesañ ca vibhaṅgañ ca desetūti. 
Jānāsi pana tvaṃ, bhikkhu, taṃ devaputtan ti? 
Na kho ahaṃ, bhante, jānāmi taṃ devaputtan ti. 
Candano nām’ eso, bhikkhu, devaputto. 
Candano, bhikkhu, devaputto aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti. 
Tena hi, bhikkhu, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bhante ti kho āyasmā Lomasakaṅgiyo Bhagavato paccassosi. 
Bhagavā etad avoca: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
. . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Kathañ ca, bhikkhu, atītaṃ anvāgameti? 
Evaṃrūpo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; 
evaṃvedano ahosiṃ --pe--; evaṃsañño ahosiṃ --pe--; evaṃsaṃkhāro ahosiṃ --pe--; evaṃviññāṇo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti. 
-- Evaṃ kho, bhikkhu, atītaṃ anvāgameti. 
(202) Kathañ ca, bhikkhu, atītaṃ nānvāgameti? 
-- Evaṃrūpo ahosiṃ . . . atītaṃ nānvāgameti. 
Kathañ ca, bhikkhu, anāgataṃ patikaṅkhati? 
. . . (&c., as in No.131, pp.188-9) . . . -- Evaṃ kho, bhikkhu, paccuppannesu dhammesu na saṃhīrati. 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Idaṃ avoca Bhagavā. 
Attamano āyasmā Lomasakaṅgiyo Bhagavato bhāsitaṃ abhinandīti. 
LOMASAKAṄGIYABHADDEKARATTASUTTAṂ CATUTTHAṂ. 
135. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Subho māṇavo Todeyyaputto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Subho māṇavo Todeyyaputto Bhagavantaṃ etad avoca: Ko nu kho, bho Gotama, hetu ko paccayo yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissati hīnappaṇītatā? 
Dissanti hi, bho Gotama, manussā appāyukā, dissanti dīghāyukā; dissanti bavhābādhā, dissanti appābādhā; dissanti dubbaṇṇā, dissanti vaṇṇavanto; dissanti appesakkhā, dissanti mahesakkhā; 
dissanti appabhogā, dissanti mahābhogā; dissanti nīcākulīnā, dissanti uccākulīnā; dissanti duppaññā, dissanti (203) paññāvanto. 
Ko nu kho, bho Gotama, hetu ko paccayo yena manussānaṃ yeva sataṃ manussabhūtānaṃ dissati hīnappaṇītatā ti? 
Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā. 
Kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyāti. 
Na kho ahaṃ imassa bhoto Gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānami. 
Sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu yathā 'haṃ imassa bhoto Gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyan ti. 
Tena hi, māṇava, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bho ti kho Subho māṇavo Todeyyaputto Bhagavato paccassosi. 
-- Bhagavā etad avoca:-- Idha, māṇava, ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohitapāṇī, hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
So tena kammena evaṃ samattena evaṃ samādiṇṇena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati appāyuko hoti. 
Appāyukasaṃvattanikā esā, māṇava, paṭipadā, yadidaṃ pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Idha pana, māṇava, ekacco itthī vā puriso vā pāṇatipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
So tena kammena evaṃ samattena evaṃ samādiṇṇena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
No ce kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati dīghāyuko hoti. 
Dīghāyukasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ pāṇātipātaṃ pahāya pāṇātipātā (204) paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Idha, māṇava, ekacco itthī vā puriso vā sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. 
So tena kammena evaṃ samattena evaṃ samādiṇṇena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
No ce kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati bavhābādho hoti. 
Bavhābādhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ sattānaṃ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. 
Idha pana, māṇava, ekacco itthī vā puriso vā sattānaṃ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. 
So tena kammena evaṃ samattena . . . sugatiṃ . . . appābādho hoti. 
Appābādhasaṃvattanikā esā . . . aviheṭhakajātiko . . . satthena vā. 
Idha, māṇava, ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañ ca dosañ ca appaccayañ ca pātukaroti. 
So tena kammena evaṃ samattena . . . apāyaṃ . . . dubbaṇṇo hoti. 
Dubbaṇṇasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ kodhano . . . appaccayañ ca pātukaroti. 
Idha pana, māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo bahum pi vutto samāno nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañ ca dosañ ca appaccayañ ca pātukaroti. 
So tena kammena evaṃ samattena . . . sugatiṃ . . . pāsādiko hoti. 
Pāsādikasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ akkodhano . . . appaccayañ ca pātukaroti. 
Idha, māṇava, ekacco itthī vā puriso vā issāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. 
So tena kammena evaṃ samattena . . . apāyaṃ . . . appesakkho hoti. 
Appesakkhasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ issāmanako . . . issaṃ bandhati. 
(205) Idha pana, māṇava, ekacco itthī vā puriso vā anissāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. 
So tena kammena . . . sugatiṃ . . . mahesakkho hoti. 
Mahesakkhasaṃvattanikā . . . na issaṃ bandhati. 
Idha, māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yanaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. 
So tena kammena . . . apāyaṃ . . . appabhogo hoti. 
Appabhogasaṃvattanikā . . . seyyāvasathapadīpeyyaṃ. 
Idha pana, māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ . . . seyyāvasathapadīpeyyaṃ. 
So tena kammena . . . sugatiṃ . . . mahābhogo hoti. 
Mahābhogasaṃvattanikā . . . seyyāvasathapadīpeyyaṃ. 
Idha, māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī abhivādetabbaṃ na abhivādeti paccuṭṭhātabbaṃ na paccuṭṭheti āsanārahassa āsanaṃ na deti maggārahassa na maggaṃ deti sakkātabbaṃ na sakkaroti garukātabbaṃ na garukaroti mānetabbaṃ na māneti pūjetabbaṃ na pūjeti. 
So tena kammena . . . apāyaṃ . . . nīcākulīno hoti. 
Nīcākulīnasaṃvattanikā . . . pūjetabbaṃ na pūjeti. 
Idha pana, māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī abhivādetabbaṃ abhivādeti . . . pūjetabbaṃ pūjeti. 
So tena kammena . . . sugatiṃ . . . uccākulīno hoti. 
Uccākulīnasaṃvattanikā . . . pūjetabbaṃ pūjeti. 
Idha, māṇava, itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ upasaṃkamitvā na paripucchitā hoti: Kiṃ, bhante, kusalaṃ? 
Kiṃ akusalaṃ? 
Kim sāvajjaṃ? 
Kiṃ anavajjam? 
Kiṃ sevitabbaṃ? 
Kiṃ na sevitabbaṃ? 
Kiṃ me kayiramānaṃ dīgharattaṃ ahitāya dukkhāya hoti? 
Kiṃ vā pana me kayiramānaṃ dīgharattaṃ hitāya sukhāya hotīti? 
So tena kammena . . . apāyaṃ . . . duppañño hoti. 
Duppaññasaṃvattanikā . . . hitāya sukhāya hotīti? 
(206) Idha pana, māṇava, ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṃkamitvā paripucchitā hoti: Kiṃ, bhante, kusalaṃ? 
. . . hitāya sukhāya hotīti?So tena kammena . . . sugatim . . . mahāpañño hoti. 
Mahāpaññasaṃvattanikā . . . hitāya sukhāya hotīti? 
Iti kho, māṇava, appāyukasaṃvattanikā paṭipadā appāyukattaṃ upaneti, dīghāyukasaṃvattanikā paṭipadā dīghāyukattaṃ upaneti; bavhābādhasaṃvattanikā paṭipadā bavhābādhattaṃ upaneti, appābādhasaṃvattanikā paṭipadā appābādhattaṃ upaneti; dubbaṇṇasaṃvattanikā paṭipadā dubbaṇṇattaṃ upaneti; pāsādikasaṃvattanikā paṭipadā pāsādikattaṃ upaneti, appesakkhasaṃvattanikā paṭipadā appesakkhattaṃ upaneti, mahesakkhasaṃvattanikā paṭipadā mahesakkhattaṃ upaneti; appabhogasaṃvattanikā paṭipadā appabhogattaṃ upaneti, mahābhogasaṃvattanikā paṭipadā mahābhogattaṃ upaneti; nīcākulīnasaṃvattanikā paṭipadā nīcākulīnattaṃ upaneti; uccākulīnasaṃvattanikā paṭipadā uccākulīnattaṃ upaneti; duppaññasaṃvattanikā paṭipadā duppaññattaṃ upaneti, mahāpaññasaṃvattanikā paṭipadā mahāpaññattaṃ upaneti. 
Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā. 
Kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyāti. 
Evaṃ vutte Subho māṇovo Todeyyaputto Bhagavantaṃ etad avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathāpi, bho Gotama, nikkujjitaṃ vā . . . dakkhintīti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca. 
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan ti. 
CŪḶAKAMMAVIBHAṄGASUTTAṂ PAÑCAMAṂ. 
(207) 136. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasamā Samiddhi araññakuṭikāya viharati. 
Atha kho Potaliputto paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yen’ āyasmā Samiddhi ten’ upasaṃkami, upasaṃkamitvā āyasmatā Samiddhinā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Potaliputto paribbājako āyasmantaṃ Samiddhiṃ etad avoca: Sammukhā me taṃ, āvuso Samiddhi, samaṇassa Gotamassa sutaṃ sammukhā paṭiggahītaṃ: Moghaṃ kāyakammaṃ, moghaṃ vacīkammaṃ, manokammam eva saccan ti; atthi ca sā samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti. 
Mā evaṃ, āvuso Potaliputta, avaca; mā evaṃ, āvuso Potaliputta, avaca1; mā Bhagavantaṃ abbhācikkhi; na hi sādhu Bhagavato abhakkhānaṃ; na hi Bhagavā evaṃ vadeyya: Moghaṃ kāyakammaṃ, moghaṃ vacīkammaṃ, manokammam eva saccan ti; atthi ca kho sā, āvuso, samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti. 
Kīvaciraṃ pabbajito si, āvuso Samiddhīti? 
Na ciraṃ, āvuso; tīṇi vassānīti. 
Ettha dāni mayaṃ there bhikkhū kiṃ vakkhāma, yatra hi nām’ evaṃ navo bhikkhu Satthāraṃ parirakkhitabbaṃ maññissati? 
Sañcetanikaṃ, āvuso Samiddhi, kammaṃ katvā kāyena vācāya manasā, kiṃ so vediyatīti? 
Sañcetanikaṃ, āvuso Potaliputta, kammaṃ katvā kāyena vācāya manasā, dukkhaṃ so vediyatīti. 
Atha kho Potaliputto paribbājako āyasmato Samiddhissa bhāsitaṃ n’ eva abhinandi na paṭikkosi, anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkāmi. 
Atha kho āyasmā Samiddhi acirapakkante Potaliputte paribbājake yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃ-(208)kamitvā āyasmatā Ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Samiddhi yāvatako ahosi Potaliputtena paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ āyasmato Ānandassa ārocesi. 
Evaṃ vutte āyasmā Ānando āyasmantaṃ Samiddhiṃ etad avoca: Atthi kho imaṃ, āvuso Samiddhi, kathāpābhataṃ Bhagavantaṃ dassanāya. 
Āyām', āvuso Samiddhi, yena Bhagavā ten' upasaṃkameyyāma, upasaṃkamitvā etam atthaṃ Bhagavato āroceyyāma; yathā no Bhagavā byākarissati, tathā naṃ dhāreyyāmāti. 
Evam āvuso ti kho āyasmā Samiddhi āyasmato Ānandassa paccassosi. 
Atha kho āyasmā ca Ānando āyasmā ca Samiddhi yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Samiddhissa Potaliputtena paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā āyasmantaṃ Ānandaṃ etad avoca: Dassanam pi kho ahaṃ, Ānanda, Potaliputtassa paribbājakassa nābhijānāmi, kuto pan’ evarūpaṃ kathāsallapaṃ. 
Iminā va, Ānanda, Samiddhinā moghapurisena Potaliputtassa paribbājakassa vibhajja byākaraṇīyo pañho ekaṃsena byākato ti. 
Evaṃ vutte āyasmā Udāyi Bhagavantaṃ etad avoca: 
Sace pana, bhante, āyasmatā Samiddhinā idaṃ sandhāya bhāsitaṃ, yaṃ kiñci vedayitaṃ taṃ dukkhasmin ti. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
Passa kho tvaṃ, Ānanda, imassa Udāyissa moghapurisassa ummaggaṃ. 
Aññāsiṃ kho ahaṃ, Ānanda, idān’ evāyaṃ Udāyi moghapuriso ummujjamāno ayoniso ummujjissati; 
ādiso va, Ānanda, Potaliputtena paribbājakena tisso vedanā pucchitā. 
Sacayaṃ, Ānanda, Samiddhi moghapuriso (209) Potaliputtassa paribbājakassa evaṃ puṭṭho evaṃ vyākareyya; 
Sañcetanikaṃ, āvuso Potaliputta, kammaṃ katvā kāyena vācāya manasā sukhavedanīyaṃ, sukhaṃ so vediyati. 
Sañcetanikaṃ, āvuso Potaliputta, kammaṃ katvā kāyena vācāya manasā dukkhavedanīyaṃ, dukkhaṃ so vediyati. 
Sañcetanikaṃ, āvuso Potaliputta, kammaṃ katvā kāyena vācāya manasā adukkhamasukhavedanīyaṃ, adukkhamasukhaṃ so vediyatīti;-- evaṃ vyākaramāno kho, Ānanda, Samiddhi moghapuriso Potaliputtassa paribbājakassa sammā vyākareyya. 
Api c', Ānanda, ke ca aññatitthiyaparibbājakā bālā avyattā ke ca Tathāgatassa mahākammavibhaṅgaṃ jānissanti, sace tumhe, Ānanda, suṇeyyātha Tathāgatassa mahākammavibhaṅgaṃ vibhajantassāti. 
Etassa, Bhagavā, kālo, etassa, Sugata, kālo yaṃ Bhagavā mahākammavibhaṅgaṃ vibhajeyya. 
Bhagavato sutaṃ bhikkhū dhāressantīti. 
Tena h, Ānanda, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evam bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Bhagavā etad avoca: 
Cattāro 'me, Ānanda, puggalā santo saṃvijjamānā lokasmiṃ. 
Katame cattāro? 
Idh', Ānanda, ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇāvāco hoti pharusāvāco hoti samphappalāpī hoti abhijjhālū hoti vyāpannacitto hoti micchādiṭṭhī hoti. 
So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Idha pan', Ānanda, ekacco puggalo idha pāṇātipātī hoti . . . (&c., as in foregoing paragraph) . . . micchādiṭṭhī hoti. 
So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Idh', Ānanda, ekacco puggalo pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāvācā paṭivirato hoti (210) pharusāvācā paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti avyāpannacitto hoti sammādiṭṭhī hoti So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Idha pan', Ānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti . . . (&c., as in foregoing paragraph) . . . sammādiṭṭhī hoti. 
So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Idh', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasikāram anvāya tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisuṇāvāciṃ pharusāvāciṃ samphappalāpiṃ abhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passati apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. 
So evam āha: Atthi kira bho pāpakāni kammāni, atthi duccaritassa vipāko; apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ . . . pisuṇāvāciṃ --pe-- micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannan ti. 
So evam āha:-- Yo kira bho pāṇātipātī adinnādāyī --pe-- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Ye evaṃ jānanti, te sammā jānanti. 
Ye aññathā jānanti, micchā tesaṃ ñāṇan it. 
Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti. 
Idha pan', Ānanda, ekacco samaṇo vā brāhmaṇo vā (211) ātappam anvāya padhānam anvāya . . . amuṃ puggalaṃ passati idha pāṇātipātiṃ adinnādāyim --pe-- micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ. 
So evam āha: Na 'tthi kira bho pāpakāni kammāni; na 'tthi duccaritassa vipāko; apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ --pe-- micchādiṭṭhiṃ, kāyassa bhedā passāmi sugatiṃ saggaṃ lokam upapannan ti. 
So evam āha: Yo kira bho pāṇātipātī adinnādāyī -- pe -- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Ye evaṃ jānanti, te sammā jānanti. 
Ye aññathā jānanti, micchā tesaṃ ñāṇan ti. 
Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti. 
Idh', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya . . . amuṃ puggalaṃ passati idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisuṇāvācā paṭivirataṃ pharusāvācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ. 
So evam āha: Atthi kira bho kalyāṇāni kammāni; atthi sucaritassa vipāko; apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannan ti. 
So evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Ye evaṃ jānanti, te sammā jānanti. 
Ye aññathā jānanti, micchā tesaṃ ñāṇan ti. 
Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññanti. 
Idha pan', Ānanda, ekacco samaṇo vā . . . amuṃ pug-(212)galaṃ passati idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passati apāyaṃ vinipātaṃ nirayaṃ upapannaṃ. 
So evam āha: Na 'tthi kira bho kalyāṇāni kammāni; na 'tthi sucaritassa vipāko; apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā passāmi apāyaṃ duggatiṃ vinipātaṃ upapannan ti. 
So evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṃ . . . mogham aññan ti. 
Tatr', Ānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evam āha: Atthi kira bho pāpakāni kammāni, atthi duccaritassa vipāko ti, idam assa anujānāmi. 
Yam pi so evam āha: 
Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ --pe-- micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ upapannan ti, idam pi ssa anujānāmi. 
Yañ ca kho so evam āha: Yo kira bho pāṇātipātī adinnadāyī --pe-- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatīti, idam assa nānujānāmi. 
Yam pi so evam āha: Ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇan ti, idam pi 'ssa nānujānāmi. 
Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: 
Idam eva saccaṃ mogham aññan ti, -- idam pi 'ssa nānujānāmi. 
Taṃ kissa hetu? 
Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñāṇam hoti. 
Tatr’ Ānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evam āha: Na 'tthi kira bho pāpakāni kammāni na 'tthi duccaritassa vipāko ti, -- idam assa nānujānāmi. 
Yañ ca kho so evam āha: Apāhaṃ puggalaṃ addassaṃ idha pāṇātipātiṃ adinnādāyiṃ --pe-- micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannan ti, idam assa anujānāmi. 
Yañ ca kho so evam āha: Yo kira bho pāṇātipātī adinnādāyī --pe-- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjatīti, -- (213) idam assa nānujānāmi. 
Yam pi so evam āha: Ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇan ti, -- idam pi 'ssa nānujānāmi. 
Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti, -- idam pi 'ssa nānujānāmi. 
Taṃ kissa hetu? 
Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti. 
Tatr', Ānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evam āha: Atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipāko ti, idam assa anujānāmi. 
Yañ ca kho so evam āha: 
Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannan ti, -- idam pi 'ssa anujānāmi. 
Yañ ca kho so evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato pe -- sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatim saggaṃ lokaṃ uppajjatīti, -- idam assa nānujānāmi. 
Yam pi so evam āha: Ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇan ti, -- idam pi 'ssa nānujānāmi. 
Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha tāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti, 
-- idam pi 'ssa nānujānāmi. 
Taṃ kissa hetu? 
Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge nāṇaṃ hoti. 
Tatr', Ānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evam āha: Na 'tthi kira bho kalyāṇāni kammāni na 'tthi sucaritassa vipāko ti, idaṃ assa nānujānāmi. 
Yañ ca kho so evam āha: Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannan ti, -- idam assa anujānāmi. 
Yañ ca kho so evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatīti, -- idam assa nānujānāmi. 
Yam pi so evam āha: 
(214) Ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇan ti, -- idam pi 'ssa nānujānāmi. 
Yam pi so yad eva tassa sāmaṃ ñātaṃ . . . mogham aññan ti, -- idam pi 'ssa nānujānāmi. 
Taṃ kissa hetu? 
Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñaṇaṃ hoti. 
Tatr', Ānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī --pe-- micchadiṭṭhī, kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, pubbe vā 'ssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vā 'ssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vā 'ssa hoti micchādiṭṭhī samattā samādiṇṇā; 
tena so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Yañ ca kho so idha pāṇātipātī hoti adinnādāyī hoti --pe-- micchādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṃ paṭisaṃvedeti uppajjaṃ vā apare vā pariyāye. 
Tatr', Ānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī --pe-- micchādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati, pubbe vā 'ssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, pacchā vā 'ssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, maraṇakāle vā 'ssa hoti summādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Sace kho so idha pāṇātipātī hotī adinnādāyī hoti --pe-- micchādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṃ paṭisaṃvedeti uppajjaṃ apare vā pariyāye. 
Tatr', Ānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati, pubbe vā 'ssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, pacchā vā 'ssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, maraṇakāle vā 'ssa hoti sammādiṭṭhī samattā samādiṇṇā; 
tena so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upajjati. 
Yañ ca kho so idha pāṇātipātā paṭivirato (215) hoti adinnādānā paṭivirato hoti --pe-- sammādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṃ paṭisaṃvedeti uppajjaṃ vā apare vā pariyāye. 
Tatr', Ānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, pubbe vā 'ssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vā 'ssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vā 'ssa hoti micchādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Yañ ca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti --pe-- sammādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṃ paṭisaṃvedeti uppajjaṃ vā apare vā pariyāye. 
Iti kho, Ānanda, atthi kammaṃ abhabbaṃ abhabbābhāsaṃ; atthi kammaṃ abhabbaṃ bhabbābhāsaṃ2; atthi kammaṃ bhabbañ c’ eva bhabbābhāsañ ca; atthi kammaṃ bhabbaṃ abhabbābhāsan ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAHĀKAMMAVIBHAṄGASUTTAṂ CHAṬṬHAṂ. 
137. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Saḷāyatanavibhaṅgaṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- (216) Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni; cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā; aṭṭhādasa manopavicārā veditabbā; 
chattiṃsa sattapadā veditabbā. 
Tatr’ idaṃ nissāya idam pajahatha. 
Tayo satipaṭṭhānā yad ariyo sevati, yad ariyo sevamāno Satthā gaṇam anusāsituṃ arahati. 
So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti. 
Ayam uddeso saḷāyatanavibhaṅgassa. 
Cha ajjhattikāni āyatanāni veditabbānīti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 
Cha ajjhattikāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Cha bāhirāni āyatāni veditabbānīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. 
Cha bāhirāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etam paṭicca vuttaṃ. 
Cha viññāṇakāyā veditabbā ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. 
Cha viññāṇakāyā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Cha phassakāyā veditabbā ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. 
Cha phassakāyā viditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Aṭṭhādasa manopavicārā veditabbā ti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati domanassaṭṭhānīyaṃ rūpaṃ upavicarati upekhaṭṭhānīyaṃ rūpaṃ upavicarati; sotena saddaṃ sutvā --pe--; ghānena gandhaṃ ghāyitvā --pe--; jivhāya rasaṃ sāyitvā --pe--; kāyena (217) phoṭṭhabbaṃ phusitvā --pe--; manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati domanassaṭṭhānīyaṃ dhammaṃ upavicarati upekhaṭṭhānīyaṃ dhammaṃ upavicarati. 
Iti cha somanassupavicārā cha domanassupavicārā cha upekhupavicārā. 
Aṭṭhādasa manopavicārā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Chattiṃsa sattapadā veditabbā ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paticca vuttaṃ? 
Cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni; cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni; cha gehasitā upekhā, cha nekkhammasitā upekhā. 
Tattha katamāni cha gehasitāni somanassāni? 
Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ; yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassaṃ. 
Sotaviññeyyānaṃ saddānaṃ -- pe --; ghānaviññeyyānaṃ gandhānaṃ --pe--; jivhāviññeyyānaṃ rasānaṃ --pe--; kāyaviññeyyānaṃ phoṭṭhabbānaṃ -- pe --; manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ; yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassaṃ. 
Imāni cha gehasitāni somanassāni. 
Tattha katamāni cha nekkhammasitāni somanassāni? 
Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva rūpā etarahi ca sabbe te rūpā anicca dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ; yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ; 
saddānaṃ tveva --pe--; gandhānaṃ tveva --pe--; rasānaṃ tveva --pe--; phoṭṭhabbānaṃ tveva --pe--: dhammānaṃ (218) tvevā aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ; yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. 
Imāni cha nekkhammasitāni somanassāni. 
Tattha katamāni cha gehasitāni domanassāni? 
Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ; yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassaṃ. 
Sotaviññeyyānaṃ saddānaṃ -- pe --; ghānaviññeyyānaṃ gandhānaṃ --pe--; jivhāviññeyyānaṃ rasānaṃ --pe--; kāyaviññeyyānaṃ phoṭṭhabbānaṃ --pe--; manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ; yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassaṃ. 
Imāni cha gehasitāni domanassāni. 
Tattha katamāni cha nekkhammasitāni domanassāni? 
Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokhesu pihaṃ upaṭṭhāpeti: Kadā 'ssu nām’ ahaṃ tad āyatanaṃ upasampajja viharissāmi yad ariyā etarahi āyatanaṃ upasampajja viharantīti, iti anuttaresu vimokhesu pihaṃ uppaṭṭhāpayato uppajjati pihapaccayā domanassaṃ; yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. 
Saddānaṃ tveva --pe--; gandhānaṃ tveva --pe--; rasānaṃ tveva --pe--; phoṭṭhabbānaṃ tveva --pe--; dhammānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadham-(219)mā ti evam etaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokhesu pihaṃ upaṭṭhāhāpeti: Kadā 'ssu nām' ahaṃ tad āyatanaṃ upasampajja viharissāmi yad ariyā etarahi āyatanaṃ upasampajja viharantīti iti anuttaresu vimokhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā {domanassaṃ}; yaṃ evarūpaṃ domanassaṃ. 
idaṃ vuccati nekkhammasitaṃ domanassaṃ. 
Imāni cha nekkhammasitāni domanassāni. 
Tattha katamā cha gehasitā upekhā? 
Cakkhunā rūpaṃ disvā upekhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa; 
yā evarūpā upekhā, rūpaṃ sā nātivattati; tasmā sā upekhā gehasitā ti vuccati. 
Sotena saddaṃ sutvā --pe--; ghānena gandhaṃ ghāyitvā --pe--; jivhāya rasaṃ sāyitvā --pe--; kāyena phoṭṭhabbaṃ phusitvā --pe--; manasā dhammaṃ viññāya uppajjati upekhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa; yā evarūpā upekhā, dhammaṃ sā nātivattati; 
tasmā sā upekhā gehasitā ti vuccati. 
Imā cha gehasitā upekhā. 
Tattha katamā cha nekkhammasitā upekha? 
Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekhā; yā evarūpā upekhā, rūpaṃ sā ativattati; tasmā sā upekhā nekkhammasitā ti vuccati. 
Saddānaṃ tvevā -- pe --; gandhānaṃ tveva --pe--; rasānaṃ tveva --pe--; phoṭṭhabbānaṃ tveva --pe--; dhammānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekhā; yā evarūpā upekhā, dhammaṃ sā ativattati; tasmā sā upekhā nekkhammasitā vuccati. 
Imā cha nekkhammasitā upekhā. 
Chattiṃsa sattapadā veditabbāti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
(220) Tatra idaṃ nissāya idam pajahathāti iti kho pan etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni somanassāni, tāni pajahatha tāni samatikkamatha; evam etesaṃ pahānaṃ hoti; evam etesaṃ samatikkamo hoti. 
Tatra, bhikkhave, yāni cha nekkhammasitāni domanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni domanassāni, tāni pajahatha tāni samatikkamatha; evam etesaṃ pahānaṃ hoti; evam etesaṃ samatikkamo hoti. 
Tatra, bhikkhave, yā cha nekkhammasitā upekhā, tā nissāya tā āgamma, yā cha gehasitā upekhā, tā pajahatha, tā samatikkamatha; evam etesaṃ pahānaṃ hoti; 
evam etesaṃ samatikkamo hoti. 
Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha nekkhammasitāni domanassāni, tāni pajahatha tāni samatikkamatha; evam etesaṃ pahānaṃ hoti; evam etesaṃ samatikkamo hoti. 
Tatra, bhikkhave, yā cha nekkhammasitā upekhā, tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni pajahatha tāni samatikkamatha: 
evam etesaṃ pahānaṃ hoti; evam etesaṃ samatikkamo hoti. 
Atthi, bhikkhave, upekhā nānattā nānattasitā; atthi upekhā ekattā ekattasitā. 
Katamā ca, bhikkhave, upekhā nānattā nāttasitā? 
Atthi, bhikkhave, upekhā rūpesu, atthi saddesu, atthi gandhesu, atthi rasesu, atthi phoṭṭhabbesu. 
Ayaṃ, bhikkhave, upekhā nānattā nānattasitā. 
Katamā ca, bhikkhave, upekhā ekattā ekattasitā? 
Atthi, bhikkhave, upekhā ākāsānañcāyatananissitā; atthi viññāṇañcāyatananissitā; atthi ākiñcaññāyatananissitā; atthi nevasaññānāsaññāyatananissitā. 
Ayaṃ, bhikkhave, upekhā ekattā ekattasitā. 
Tatra, bhikkhave, yāyaṃ upekhā ekattā ekattasitā, taṃ nissāya taṃ āgamma, yāyaṃ upekhā nānattā nānattasitā, taṃ pajahatha taṃ samatikkamatha; evam etissā pahānaṃ hoti; evam etissā samatikkamo hoti. 
Atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma, yāyaṃ upekhā ekattā ekattasitā, taṃ pajahatha taṃ samatikkamatha; evam etissā pahānaṃ hoti; evam etissā samatikkamo hoti. 
Tatr' (221) idaṃ nissāya idaṃ pajahathāti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Tayo satipaṭṭhānā yad ariyo sevati yad’ ariyo sevamāno satthā gaṇam anusāsituṃ arahatīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa sāvakā na sussūyanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhāpenti, vokkamma ca satthu sāsanā vattanti. 
Tatra, bhikkhave, Tathāgato na c’ eva attamano hoti na ca attamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. 
Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ yad ariyo sevati yad ariyo sevamāno satthā gaṇam anusāsituṃ arahati. 
Puna ca paraṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya; Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa ekacce sāvakā na sussūyanti na sotaṃ odahanti na aññā cittaṃ upaṭṭhāpenti, vokkamma ca satthu sāsanā vattanti. 
Ekacce sāvakā sussūyanti sotaṃ odahanti añña cittaṃ upaṭṭhāpenti na ca vokkamma satthu sāsanā vattanti. 
Tatra, bhikkhave, Tathāgato na c’ eva attamano hoti na ca attamanataṃ paṭisaṃvedeti, na ca anattamano hoti na ca anattamanataṃ paṭisaṃvedeti; attamanatañ ca anattamanatañ ca tad ubhayaṃ abhinivajjetvā so upekhako viharati sato sampajāno. 
Idaṃ, bhikkhave, dutiyaṃ satipaṭṭhānaṃ yad . . . arahati. 
Puna ca paraṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti . . . sukhāyāti. 
Tassa sāvakā sussūyanti sotaṃ odahanti aññā cittaṃ upaṭṭhāpenti na ca vokkamma satthu sāsanā vattanti. 
Tatra, bhikkhave, Tathāgato attamano c' eva hoti attamanatañ ca paṭisaṃvedeti anavassuto ca viharati sato sampajāno. 
Idaṃ, bhikkhave, tatiyaṃ satipaṭṭhānaṃ yad . . . arahati. 
(222) Tayo satipaṭṭhānā yad ariyo sevati yad ariyo sevamano satthā gaṇam anusāsituṃ arahatīti iti taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Hatthidamakena, bhikkhave, hatthidammo sārito ekaṃ yeva disaṃ dhāvati, -- puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhīṇaṃ vā. 
Assadammakena, bhikkhave, assadammo sārito ekaṃ yeva disaṃ . . . dakkhiṇaṃ vā. 
Godamakena, bhikkhave, godammo sārito . . . dakkhiṇaṃ vā. 
Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati. 
Rūpī rūpāni passati; ayaṃ paṭhamā disā. 
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati; ayaṃ dutiyā disā. 
Subhan t’ eva adhimutto hoti; ayaṃ tatiyā disā. 
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajjā viharati; ayaṃ catutthā disa. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma: Anantaṃ viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati; ayaṃ pañcamī disā. 
Sabbaso viññāṇañcāyatanaṃ samatikkamma: Na 'tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati; ayaṃ chaṭṭhā disā. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati; ayaṃ sattamī disā. 
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati; ayaṃ aṭṭhamī disā. 
Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito imā aṭṭha disā vidhāvati. 
So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttan ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SAḶĀYATANAVIBHAṄGASUTTAṂ SATTAMAṂ. 
(223) 138. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Uddesavibhaṅgaṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā 'ssa upaparikkhato bahiddhā c’ assa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya; bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato uṭṭhāy’ āsanā vihāraṃ pāvisi. 
Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa Bhagavato etad ahosi:-- Idaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy' āsanā vihāraṃ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā 'ssa upaparikkhato bahiddhā c' assa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya; bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. 
Ko nu kho imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? 
Atha kho tesaṃ bhikkhūnaṃ etad ahosi: Ayaṃ kho āyasmā Mahā-Kaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti c’ āyasmā Mahā-Kaccāno imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ; yannūna mayaṃ yen’ āyasmā Mahā-(224)Kaccāno ten’ upasaṃkameyyāma upasaṃkamitvā āyasmantaṃ Mahā-Kaccānaṃ etam atthaṃ paṭipuccheyyāmāti. 
Atha kho te bhikkhū yen’ āyasmā Mahā-Kaccāno ten' upasaṃkamiṃsu upasaṃkamitvā āyasmatā Mahā-Kaccānena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahā-Kaccānaṃ etad avocuṃ:-- Idaṃ kho no, āvuso Kaccāna, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Tathā tathā . . . na hotīti. 
Tesan no, āvuso Kaccāna, amhākaṃ acirapakkantassa Bhagavato etad ahosi: Idaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: Tathā tathā . . . na hotīti. 
Ko nu kho imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? 
Tesan no, āvuso Kaccāna, amhākaṃ etad ahosi: 
Ayaṃ kho āyasmā Mahā-Kaccāno . . . paṭipuccheyyāmāti. 
Vibhajat’ āyasmā Mahā-Kaccāno ti. 
Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanañ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm’ eva mūlaṃ atikamma khandhaṃ sākhāphalāse sāraṃ pariyesitabbaṃ maññeyya, -- evaṃ-sampadam idaṃ. 
Āyasmantānaṃ Satthari sammukhībhūte taṃ Bhagavantaṃ atisitvā amhe etam atthaṃ paṭipucchitabbaṃ maññatha. 
So h', āvuso, Bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī Tathāgato. 
So c’ eva pan’ etassa kālo ahosi yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyātha; yathā vo Bhagavā byākareyya, tathā naṃ dhāreyyāthāti. 
Addhā, 'vuso Kaccāna, Bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī Tathāgato. 
So c’ eva pan’ etassa kālo yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyāma; yathā no Bhagavā (225) byākareyya, tathā naṃ dhāreyyāma. 
Āpi c’ āyasmā MahāKaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. 
pahoti c’ āyasmā Mahā-Kaccāno imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. 
Vibhajat’ āyasmā Mahā-Kaccāno agarukaritvā ti. 
Tena h', āvuso, suṇātha sādhukaṃ manasikarotha bhāsissāmīti Evam āvuso ti kho te bhikkhū āyasmato Mahā-Kaccānassa paccassosuṃ. 
Āyasmā Mahā-Kaccāno etad avoca:-- Yaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu . . . na hotīti, -- imassa kho ahaṃ, āvuso, Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. 
Kathañ c', āvuso, bahiddhā viññāṇaṃ vikkhittaṃ visaṭan ti vuccati? 
Idh', āvuso, bhikkhuno cakkhunā rūpaṃ disvā rūpanimittānusārī viññāṇaṃ hoti rūpanimittassādagathitaṃ rūpanimittassādavinibaddhaṃ rūpanimittassādasaṃyojanasaṃyuttaṃ, bahiddhā viññāṇaṃ vikkhittaṃ visaṭan ti vuccati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā -- pe kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya dhamanimittānusārī viññāṇaṃ hoti dhammanimittassādagathitaṃ dhammanimittassādavinibaddhaṃ dhammanimittassādasaṃyojanasaṃyuttaṃ, bahiddhā viññāṇaṃ vikkhittaṃ visaṭan ti vuccati. 
-- Evaṃ kho, āvuso, bahiddhā viññāṇaṃ vikkhittaṃ visaṭan ti vuccati. 
Kathañ c', āvuso, bahiddhā viññāṇaṃ avikkhittaṃ avisaṭan ti vuccati? 
Idh', āvuso, bhikkhuno cakkhunā rūpaṃ disvā na rūpanimittānusārī viññāṇaṃ hoti na rūpanimittassādagathitaṃ na rūpanimittassādasaṃyojanosaṃyuttaṃ, bahiddhā viññāṇaṃ avikkhittaṃ avisaṭan ti (226) vuccati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya na dhammanimittānusārī viññāṇaṃ hoti na dhammanimittassādagathitaṃ na dhammanimittassādavinibaddhaṃ na dhammanimittassādasaṃyojanasaṃyuttaṃ, bahiddhā viññāṇaṃ avikkhittaṃ avisaṭan ti vuccati. 
-- Evaṃ kho, āvuso, bahiddhā viññāṇaṃ avikkhittaṃ avisaṭan ti vuccati. 
Kathañ c', āvuso, ajjhattaṃ cittaṃ saṇṭhitan ti vuccati? 
Idh', āvuso, bhikkhu vivicc’ eva kāmehi vivicc akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Tassa vivekajapītisukhānusārī viññāṇaṃ hoti vivekajapītisukhassādagathitaṃ vivekajapītisukhassādavinibaddhaṃ vivekajapītisukhassādasaṃyojanasaṃyuttaṃ, ajjhattaṃ cittaṃ saṇṭhitan ti vuccati. 
Puna ca paraṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. 
Tassa samādhijapītisukhānusārī viññāṇaṃ hoti samādhijapītisukhassādagathitaṃ samādhijapītisukhassādavinibaddhaṃ samādhijapītisukhassādasaṃyojanasaṃyuttaṃ, ajjhattaṃ cittaṃ saṇṭhitan ti vuccati. 
Puna ca paraṃ, āvuso, bhikkhu pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā acikkhanti:-- Upekhako satimā sukhavihārīti, tatiyajjhānaṃ upasampajja viharati. 
Tassa upekhānusārī viññāṇaṃ hoti upekhāsukhassādagathitaṃ upekhāsukhassādavinibaddhaṃ upekhāsukhassādasaṃyojanasaṃyuttaṃ, ajjhattaṃ cittaṃ saṇṭhitan ti vuccati. 
Puna ca paraṃ, āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃasukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Tassa adukkhamasukhānusārī viññāṇaṃ hoti adukkhamasukhassādagathitaṃ adukkhamasukhassādavinibaddhaṃ adukkhamasukhassādasaṃyojanasaṃyuttaṃ, ajjhattaṃ cittaṃ saṇṭhitan ti vuccati. 
-- Evaṃ kho, āvuso, ajjhattaṃ cittaṃ saṇṭhitan ti vuccati. 
(227) Kathañ c', āvuso, ajjhattaṃ cittaṃ asaṇṭhitan ti vuccati? 
Idh', āvuso, bhikkhu vivicc’ eva kāmehi --pe-- paṭhamajjhānaṃ upasampajja viharati. 
Tassa na vivekajapītisukhānusārī viññāṇaṃ hoti na vivekajapītisukhassādagathitaṃ na vivekajapītisukhassādavinibaddhaṃ na {vivekajapītisukhassādasaṃyojanasaṃyuttaṃ}, ajjhattaṃ cittaṃ asaṇṭhitan ti vuccati. 
Puna ca paraṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyajjhānaṃ upasampajja viharati. 
Tassa na samādhijapītisukhānusārī viññāṇaṃ hoti na samādhijapītisukhassādagathitaṃ na samādhijapītisukhassādavinibaddhaṃ na samādhijapītisukhassādasaṃyojanasaṃyuttaṃ, ajjhattaṃ asaṇṭhitan ti vuccati. 
Puna ca paraṃ, āvuso, bhikkhu pītiyā ca virāgā --pe-- tatiyajjhānaṃ upasampajja viharati. 
Tassa na upekhāsukhānusārī viññāṇaṃ hoti na upekhāsukhassādagathitaṃ na upekhāsukhassādavinibaddhaṃ na upekhāsukhassādasaṃyojanasaṃyuttaṃ, ajjhattaṃ cittaṃ asaṇṭhitan ti vuccati. 
Puna ca paraṃ, āvuso, bhikkhu, sukhassa ca pahānā --pe-- catutthajjhānaṃ upasampajja viharati. 
Tassa na adukkhamasukhānusārī viññāṇaṃ hoti na adukkhamasukhassādagathitaṃ na adukkhamasukhassādavinibaddhaṃ na adukkhamasukhassādasaṃyojanasaṃyuttaṃ, ajjhattaṃ cittaṃ asaṇṭhitan ti vuccati. 
-- Evaṃ kho, āvuso, ajjhattaṃ cittaṃ asaṇṭhitan ti vuccati. 
Kathañ c', āvuso, anupādā paritassanā hoti? 
Idh', āvuso, asutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. 
Tassa taṃ rūpaṃ vipariṇāmati aññathā hoti, tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti, tassa rūpaṃ vipariṇāmānuparivatti viññāṇaṃ hoti, tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti, cetaso pariyādānā uttāsavā ca hoti vighātavā ca upekhavā ca anupādāya ca paritassati. 
Vedanaṃ (228) --pe-- saññaṃ --pe-- saṃkhāre --pe-- viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. 
Tassa taṃ viññāṇaṃ vipariṇāmati aññāthā hoti, tassa viññāṇavipariṇāmaññāthābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti, tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti, cetaso pariyādānā uttāsavā ca hoti vighātavā ca upekhavā ca anupādāya ca paritassati. 
-- Evaṃ kho, āvuso, anupādā paritassanā hoti. 
Kathañ c', āvuso, anupādā aparitassanā hoti? 
Idh', āvuso, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ. 
Tassa taṃ rūpaṃ vipariṇāmati aññathā hoti, tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṃ hoti, tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti, cetaso apariyādānā na c’ ev’ uttāsavā hoti na ca vighātavā na ca upekhavā anupādāya ca na paritassati. 
Na vedanaṃ --pe-- na saññaṃ -- pe -- na saṃkhāre --pe-- na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. 
Tassa taṃ viññāṇaṃ vipariṇāmati aññathā hoti, tassa viññāṇavipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti, tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti, cetaso pariyādānā na c’ ev' uttāsavā hoti na ca vighātavā na ca upekhavā anupādāya ca na paritassati. 
-- Evaṃ kho, āvuso, anupādā aparitassanā hoti. 
Yaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: Tathā, tathā, bhikkhave, bhikkhu . . . na hotīti, 
-- imassa kho ahaṃ, āvuso, Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena (229) atthaṃ ājānāmi. 
Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaṃ yeva upasaṃkamitvā etam atthaṃ paṭipuccheyyātha. 
Yathā vo Bhagavā byākaroti, tathā naṃ dhāreyyathāti. 
Atha kho te bhikkhu āyasmato Mahā-Kaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: Yaṃ kho no, bhante, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu . . . na hotīti; tesan no, bhante, amhākaṃ acirapakkantassa Bhagavato etad ahosi: Idaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā . . . vihāraṃ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu . . . na hotīti. 
Ko nu kho imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? 
Tesan no, bhante, amhākaṃ etad ahosi: 
Ayaṃ kho āyasmā Mahā-Kaccāno . . . paṭipuccheyyāmāti. 
Atha kho mayaṃ, bhante, yen’ āyasmā Mahā-Kaccāno ten' upasaṃkamimha upasaṃkamitvā āyasmantaṃ Mahā-Kaccānaṃ etam atthaṃ paṭipucchimha. 
Tesan no, bhante, āyasmatā Mahā-Kaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti. 
Paṇḍito, bhikkhave, Mahā-Kaccāno; mahāpañño, bhikkhave, Mahā-Kaccāno. 
Mañ ce pi tumhe, bhikkhave, etam atthaṃ paṭipuccheyyātha, aham pi taṃ evam evaṃ byākareyyaṃ, yathā taṃ Mahā-Kaccānena byākataṃ. 
Eso c' etassa attho evañ ca naṃ dhārethāti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
UDDESAVIBHAṄGASUTTAṂ AṬṬHAMAṂ. 
(230) 139. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Araṇavibhaṅgaṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Na kāmasukham anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitaṃ; ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n’ ev’ ussādeyya na apasādeyya dhammam eva deseyya. 
Sukhavinicchayaṃ jaññā sukhavinicchayaṃ ñatvā ajjhattaṃ sukham anuyuñjeyya. 
Raho vādaṃ na bhāseyya. 
Sammukhā na khīṇaṃ bhaṇe. 
Ataramāno va bhāseyya, no taramāno. 
Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyāti. 
-- Ayam uddeso araṇavibhaṅgassa. 
Na kāmasukham anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyañjeyya dukkhaṃ anariyaṃ anatthasaṃhitan ti iti pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yo kāmapaṭisandhisukhiṇo somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā. 
Yo kāmapaṭisandhisukhino somanassānuyogaṃ (231) ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. 
Yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā. 
Yo attakilamathānuyogo ananuyogo dukkhaṃ anariyaṃ anatthadukkhaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. 
Na kāmasukham anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na c' attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitan ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā . . . saṃvattatīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n’ ev’ ussādeyya na apasādeyya dhammam eva deseyyāti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Kathañ ca, bhikkhave, ussādanā ca hoti apasādanā ca hoti no ca dhammadesanā? 
"Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaṃ itth’ eke apasādeti. "Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaṃ itth’ eke ussādeti. "Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitam, sabbe te sa-(232)dukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaṃ itth’ eke apasādeti. "Ye attakilamathānuyogaṃ ananuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaṃ itth’ eke ussādeti. "Yesaṃ kesañci bhavasaṃyojanaṃ appahīnaṃ, sabbe te sadukkhā sa-upaghātā sa-upāpāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaṃ itth' eke apasādeti. "Yesaṃ kesañci vibhavasaṃyojanaṃ pahīnaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaṃ itth’ eke ussādeti. 
Evaṃ kho, bhikkhave, ussādanā ca hoti apasādanā ca no ca dhammadesanā. 
Kathañ ca, bhikkhave, n’ ev’ ussādanā hoti na apasādanā dhammadesanā ca? 
"Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" na evam āha. 
"Anuyogo ca kho sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā ti" iti vadaṃ dhammam eva deseti. "Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. "Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā ti" iti vadaṃ dhammam eva deseti. "Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthāsaṃhitaṃ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpatipannā ti" na evam āha. "Anuyogo ca kho sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā ti" iti vadaṃ dhammam eva deseti. "Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. "Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā ti" iti vadaṃ dhammam eva deseti. "Yesaṃ kesañci bhavasaṃyojanaṃ appahīmaṃ, sabbe te sadukkhā sa-upaghātā sa-upāvāsā sapariḷāhā micchāpaṭipannā ti" na (233) evam āha. "Bhavasaṃyojane kho appahīne, bhavo appahīno hotīti" iti vadaṃ dhammam eva deseti. "Yesaṃ kesañci bhavasaṃyojanaṃ pahīnaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. 
"Bhavasaṃyojane ca kho pahīne bhavo pahīno hotīti" iti vadaṃ dhammam eva deseti. 
Evaṃ kho, bhikkhave, n’ ev' ussādanā hoti na apasādanā dhammadesanā ca. 
Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n’ ev’ ussādeyya na apasādeyya dhammam eva deseyyāti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Sukhavinicchayaṃ jaññā sukhavinicchayaṃ ñatvā ajjhattaṃ sukham anuyuñjeyyāti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Pañc’ ime, bhikkhave, kāmaguṇā. 
Katame pañca? 
-- Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā --pe--, jivhāviññeyyā rasā --pe--, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, bhikkhave, pañca kāmaguṇā. 
Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhasomanassaṃ, idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ. 
Na āsevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ bhāyitabbaṃ etassa sukhassāti vadāmi. 
Idha, bhikkhave, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ --pe-- tatiyajjhānaṃ --pe-- catutthajjhānaṃ upasampajja viharati. 
Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ. 
Āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ na bhāyitabbaṃ etassa sukhassāti (234) vadāmi. 
Sukhavinicchayaṃ jāññā sukhavinicchayaṃ ñatvā ajjhattaṃ sukham anuyuñjeyyāti iti yan {taṃ} vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Rahovādaṃ na bhāseyya; sammukhā na khīṇaṃ bhaṇe ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Tatra, bhikkhave, yaṃ jaññā rahovādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sasakkaṃ taṃ rahovādaṃ na bhāseyya; 
yam pi jaññā rahovādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tassa pi sikkheyya avacanāya; yan ca kho jaññā rahovādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū assa tassa rahovādassa vacanāya. 
Tatra, bhikkhave, yaṃ jaññā sammukhā khīṇavādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sasakkaṃ taṃ sammukhā khīṇavādaṃ na bhāseyya; 
yam pi jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tassa pi sikkheyya avacanāya; yañ ca kho jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū assa tassa sammukhā khīṇavādassa vacanāya. 
Rahovādaṃ na bhāseyya; sammukhā na khīṇaṃ bhaṇe ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Ataramāno va bhāseyya no taramāno ti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Tatra, bhikkhave, taramānassa bhāsato kāyo pi kilamati cittam pi upahaññati saro pi upahaññati kaṇṭho pi āturīyati, avissaṭṭham pi hoti aviññeyyaṃ taramānassa bhāsitaṃ. 
Tatra, bhikkhave, ataramānassa bhāsato kāyo pi na kilamati cittam pi na upahaññati saro pi na upahaññati kaṇṭho pi na āturīyati, vissaṭṭham pi hoti viññeyyaṃ ataramānassa bhāsitaṃ. 
Ataramāno va bhāseyya na taramāno ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyāti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Kathañ ca, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro? 
Idha, bhikkhave, tad ev’ ekaccesu janapadesu Pātīti sañjānanti, 
(235) Pattan ti sañjānanti, Vitthan ti sañjānanti, Sarāvan ti sañjānanti, Dhāropan ti sañjānanti, Poṇan ti sañjānanti, Pisīlan ti sañjānanti. 
Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti, tathā tathā thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti. 
Evaṃ kho, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro. 
Kathañ ca, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti samaññāya ca anatisāro? 
Idha, bhikkhave, tad ev’ ekaccesu janapadesu pātī ti sañjānanti, pattan ti sañjānanti, vitthan ti sañjānanti, sarāvan ti sañjānanti, dhāropan ti sañjānanti, poṇan ti sañjānanti, pisīlan ti sañjānanti. 
Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti: 
Idaṃ kira 'me āyasmanto sandhāya vohārantīti, tathā tathā voharati aparāmasaṃ. 
Evaṃ kho, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti samaññaya ca anatisāro. 
Janapadaniruttiṃ nābhiniveseyya, {samaññaṃ} nātidhāveyyāti iti yan taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. 
Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjano anariyo anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭi-(236)padā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yā 'yaṃ majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yā 'yaṃ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā esa dhammo saraṇo. 
Tatra, bhikkhave, yā 'yaṃ n’ ev’ ussādanā na apasādanā dhammadesanā vā, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yam idaṃ kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo sarano. 
Tatra, bhikkhave, yam idaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhamma araṇo. 
Tatra, bhikkhave, yvāyaṃ rahovādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yo pāyaṃ rahovādo bhūto taccho anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yvāyaṃ rahovādo bhūto taccho atthasaṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yvāyaṃ sammukhā khīṇavādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yo pāyaṃ sammukhā khīnavādo bhūto taccho anatthasaṃhito, sadukkho . . 
ṃicchāpaṭipadā . . . saraṇo. 
Tatra, bhikkhave, yo pāyaṃ sammukhā (237) khīṇavādo bhūto taccho atthasaṃhito, adukkho . . . sammāpaṭipadā . . . araṇo. 
Tatra, bhikkhave, yam idaṃ taramānassa bhāsitaṃ, sadukkho eso dhammo . . . micchāpaṭipadā . . . saraṇo. 
Tatra, bhikkhave, yam idaṃ ataramānassa bhāsitaṃ, adukkho . . . sammāpaṭipadā . . . araṇo. 
Tatra, bhikkhave, yvāyaṃ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo sa-upaghāto . . . micchāpaṭipadā . . . saraṇo. 
Tatra, bhikkhave, yvāyaṃ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tasmāt iha, bhikkhave, saraṇañ ca dhammaṃ jānissāma araṇañ ca dhammaṃ jānissāma, saraṇañ ca dhammaṃ ñatvā araṇañ ca dhammaṃ ñatvā araṇapaṭipadaṃ paṭipajjissāmāti, -- evaṃ kho, bhikkhave, sikkhitabbaṃ. 
Subhūti ca pana, bhikkhave, kulaputto araṇapaṭipadaṃ paṭipanno ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
ARAṆAVIBHAṄGASUTTAṂ NAVAMAṂ. 
140. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ caramāno yena Rājagahaṃ tad avasari, yena Bhaggavo kumbhakāro ten’ upasaṃkami, upasaṃkamitvā Bhaggavaṃ kumbhakāraṃ etad avoca:-- Sace te, Bhaggava, agaru, viharām’ āvesane ekarattin ti. 
Na kho me, bhante, garu. 
Atthi c’ ettha pabbajito paṭhamaṃ vāsupagato; sace so anujānāti, vihara, bhante, yathāsukhan ti. 
(238) Tena kho pana samayena Pukkhusāti nāma kulaputto Bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito. 
So tasmiṃ kumbhakārāvesane paṭhamaṃ vāsupagato hoti. 
Atha kho Bhagavā yen’ āyasmā Pukkusāti ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Pukkusātiṃ etad avoca: Sace te, bhikkhu, agaru, vihārām’ āvesane ekarattin ti. 
Ūrundaṃ, āvuso, kumbhakārāvesanaṃ; viharat' āyasmā yathāsukhan ti. 
Atha kho Bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasantharakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
Atha kho Bhagavā bahud eva rattiṃ nisajjāya vītināmeti. 
Āyasmā pi kho Pukkusāti bahud eva rattiṃ nisajjāya vītināmesi. 
Atha kho Bhagavato etad ahosi: 
Pāsādikaṃ nu kho ayaṃ kulaputto iriyati? 
yannūnāhaṃ puccheyyan ti. 
Atha kho Bhagavā āyasmantaṃ Pukkusātiṃ etad avoca:-- Kaṃ si tvaṃ, bhikkhu, uddissa pabbajito? 
Ko vā te satthā? 
Kassa vā tvaṃ dhammaṃ rocesīti? 
Atth', āvuso, samaṇo Gotamo Sakyaputto Sakyakulā pabbajito; taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ Buddho bhagavā ti. 
Tāhaṃ Bhagavantaṃ uddissa pabbajito; so ca me Bhagavā satthā; tassāhaṃ Bhagavato dhammaṃ rocemīti. 
Kahaṃ pana, bhikkhu, etarahi so Bhagavā viharati arahaṃ sammāsambuddho ti? 
Atth', āvuso, uttaresu janapadesu Sāvatthī nāma nagaraṃ; tattha so Bhagavā etarahi viharati arahaṃ sammāsambuddho ti. 
Diṭṭhapubbo pana te, bhikkhu, so Bhagavā? 
Disvā ca pana jāneyyāsīti? 
(239) Na kho me, āvuso, diṭṭhapubbo so Bhagavā; disvā cāhaṃ na jāneyyan ti. 
Atha kho Bhagavato etad ahosi: Maṃ khvāyaṃ kulaputto uddissa pabbajito; yannūn’ assāhaṃ dhammaṃ deseyyan ti. 
Atha kho Bhagavā āyasmantaṃ Pukkusātiṃ āmantesi: Dhamman te, bhikkhu, desissāmi; taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. 
Evam āvuso ti kho āyasmā Pukkusāti Bhagavato paccassosi. 
Bhagavā etad avoca:-- Chadhāturo ayaṃ, bhikkhu, puriso chaphassāyatano aṭṭhādasamanopavicāro caturādhiṭṭhāno (yattha ṭhitaṃ maññussavā nappavattanti, maññassave kho pana nappavattamāne muni santo ti vuccati) 
paññaṃ nappamajjeyya, saccam anurakkheyya, cāgam anubrūheyya, santim eva so sikkheyyāti ayam uddeso chadhātuvibhaṅgassa. 
Chadhāturo ayaṃ, bhikkhu, puriso ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. 
Chadhāturo ayaṃ, bhikkhu, puriso ti iti yan taṃ vuttaṃ idaṃ etaṃ paṭicca vuttaṃ. 
Chaphassāyatano ayaṃ, bhikkhu, puriso ti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhusamphassāyatanaṃ sotasamphassāyatanaṃ ghānasamphassāyatanaṃ jivhāsamphassāyatanaṃ kāyasamphassāyatanaṃ manosamphassāyatanaṃ. 
Chaphassāyatano ayaṃ, bhikkhu, puriso ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Aṭṭhādasamanopavicāro ayaṃ, bhikkhu, puriso ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhumā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhaṭṭhānīyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā --pe-- ghānena (240) gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhaṭṭhānīyaṃ dhammaṃ upavicarati; iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhūpavicārā. 
Aṭṭhādasamanopavicāro ayaṃ, bhikkhu, puriso ti iti yan taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. 
Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso ti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Paññādhiṭṭhāno saccādhiṭṭhāno cāgādhiṭṭhāno upasamādiṭṭhāno. 
Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Paññaṃ nappamajjeyya, saccam anurakkheyya cāgam anubrūheyya, santim eva so sikkheyyāti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Kathañ ca bhikkhu paññaṃ nappamajjati? 
Chayimā dhātuyo:-- paṭhavīdhātu, āpodhātu tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. 
Katamā ca, bhikkhu, paṭhavīdhātu? 
Paṭhavīdhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca, bhikkhu, ajjhattikā paṭhavīdhātu? 
Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ: kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ; yaṃ vā pan’ aññam pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ;-- ayaṃ vuccati, bhikkhu, ajjhatikā paṭhavīdhātu. 
Yā c’ eva kho pana ajjhattikā paṭhavīdhātu, yā ca bāhirā paṭhavīdhātu paṭhavīdhātur’ ev’ esā, taṃ: N’ etaṃ mama, n’ eso 'ham asmi, na me so attā ti, evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti. 
Katamā ca, bhikkhu, āpodhātu? 
Āpodhātu siyā ajjhat-(241)tikā siyā bāhirā. 
Katamā ca, bhikkhu, ajjhattikā āpodhātu? 
Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ; yaṃ vā pan’ aññam pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ; 
-- ayaṃ vuccati, bhikkhu, ajjhattikā āpodhātu. 
Yā c’ eva kho pana ajjhattikā āpodhātu, yā ca bāhirā āpodhātu, āpodhātur’ ev’ esā, taṃ: N’ etaṃ mama, n’ eso 'ham asmi, na me so attā ti, evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti. 
Katamā ca, bhikkhu, tejodhātu? 
Tejodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca, bhikkhu, ajjhattikā tejodhātu? 
Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ: yena ca santappati yena ca janīyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchati; yaṃ vā pan’ aññam pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ;-- ayaṃ vuccati, bhikkhu, ajjhattikā tejodhātu. 
Ya c’ eva kho pana ajjhattikā tejodhātu, yā ca bāhirā tejodhātu, tejodhātur’ ev’ esā,taṃ: 
N’ etaṃ mama, n’ eso 'ham asmi, na me so attā ti, evaṃ etaṃ . . . cittaṃ virājeti. 
Katamā ca, bhikkhu, vāyodhātu? 
Vāyodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca, bhikkhu, ajjhattikā vāyodhātu? 
Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdam: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā aṅgamaṅgānusārino vātā assāso passāso; yaṃ vā pan’ aññam pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ;-- ayaṃ vuccati, bhikkhu, ajjhattikā vāyodhātu. 
Yā c’ eva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu vāyodhātur’ ev’ esā, taṃ . . . cittaṃ virājeti. 
Katamā ca, bhikkhu, ākāsadhātu? 
Ākāsadhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca {bhikkhu}, ajjhattikā (242) ākāsadhātu? 
Yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, seyyathīdaṃ: kaṇṇacchiddam nāsacchiddam mukhadvāraṃ, yena ca asitāpītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgā nikkhamati; yaṃ vā pan' aññam pi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ;-- ayaṃ vuccati bhikkhu, ajjhattikā ākāsadhātu. 
Yā c’ eva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu, ākāsadhātur’ ev’ esā, taṃ . . . cittaṃ virājeti. 
Athāparaṃ viññāṇaṃ yeva avasissati parisuddhaṃ pariyodātaṃ, tena viññāṇena kiñci jānāti. 
-- Sukhan ti pi vijānāti; 
Dukkhan ti pi vijānāti; Adukkhamasukhan ti pi vijānāti. 
Sukhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati sukhā vedanā. 
So sukhaṃ vedanaṃ vediyamāno Sukhaṃ vedanaṃ vediyāmīti pajānāti. 
Tass’ eva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. 
Dukkhavedanīyaṃ. 
bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. 
So dukkhaṃ vedanaṃ vediyamāno Dukkhaṃ vedanaṃ vediyāmīti pajānāti. 
Tass’ eva dukkhavedaṇīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. 
Adukkhamasukhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. 
So adukkhamasukhaṃ vedanaṃ vediyamāno Adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti. 
Tass’ eva adukkhamasukhavedaṇīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. 
Seyyathāpi, bhikkhu, dvinnaṃ kaṭṭhānaṃ samphassasamodhānā usmā jāyati tejo abhinibbattati, tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati sā vūpasammati, -- evam eva kho, bhikkhu, sukha-(243)vedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. 
So sukhaṃ vedanaṃ vediyamāno Sukhaṃ vedanaṃ vediyāmīti pajānāti; tass’ eva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. 
Dukkhavedanīyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. 
So dukkhaṃ vedanaṃ . . . vediyāmīti pajānāti; tass’ eva dukkhacedanīyassa . . . sā vūpasammatīti pajānāti. 
Adukhamasukhavedanīyaṃ, bhikkhu, phassaṃ paṭicca . . . sā vūpasammatīti pajānāti. 
Athāparaṃ upekhā yeva avasissati parisuddhā pariyodāta mudu ca kammaññā ca pabhassarā ca. 
Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, tam enaṃ kālena kālaṃ abhidhameyya kālena kālaṃ udakena paripphoseyya kālena kālaṃ ajjhupekkheyya, taṃ hoti jātarūpaṃ dhantaṃ suddhantaṃ niddhantaṃ nīhaṭaṃ ninnītakasāvaṃ mudu ca kammaññañ ca pabhassarañ ca, yassā yassā va paḷindhanavikatiyā ākaṅkhati yadi pavaṭṭikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañ c’ assa atthaṃ anubhoti; evam eva kho, bhikkhu, athāparaṃ upekhā yeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. 
So evaṃ pajānāti: Imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ, evam me ayaṃ upekhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya; 
imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, evam me ayaṃ upekhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya; imañ ce (244) ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, evam me ayaṃ upekhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya; imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, evam me ayaṃ upekhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyāti. 
So evaṃ pajānāti: Imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, saṃkhatam etaṃ; imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, saṃkhatam etaṃ; imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, saṃkhatam etaṃ; 
imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, saṃkhatam etan ti. 
So n’ eva abhisaṃkharoti nābhisañcetayati bhavāya vā vibhavāya vā. 
So anabhisaṃkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaṃ yeva parinibbāyati: 
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
So sukhañ ce vedanaṃ vedeti, Sā aniccā ti pajānāti; Anajjhositā ti pajānāti; Anabhinanditā ti pajānāti. 
Dukkhañ ce vedanaṃ vedeti, Sā aniccā ti pajānāti; Anajjhositā ti pajānāti; Anabhinanditā ti pajānāti. 
Adukkhamasukhañ ce vedanaṃ vedeti, Sā . . . pajānāti. 
So sukhañ ce vedanaṃ vedeti, visaṃyutto naṃ vedeti; so dukkhaṃ ce vedanaṃ vedeti, visaṃyutto naṃ vedeti; adukkhamasukhañ ce vedanaṃ vedeti, visaṃyutto naṃ vedeti. 
So kāyapariyantikaṃ vedanaṃ vediyamāno Kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. 
Jīvitapa (245) riyantikaṃ vedanaṃ vediyamāno: Jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. 
Kāyassa bhedā uddhaṃ jīvitapariyādānā idh’ eva sabbavedayitāni abhinanditāni sītibhavissantīti pajānāti. 
Seyyathāpi, bhikkhu, telañ ca paṭicca vaṭṭiñ ca paṭicca telappadīpo jhāyati, tass’ eva telassa ca vattiyā ca pariyādānā aññassa ca anupāhārā anāhāro nibbāyati, -- evam eva, bhikkhu, kāyapariyantikaṃ vedanaṃ vediyamāno: Kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti; jīvitapariyantikaṃ vedanaṃ vediyamāno: Jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti; kāyassa bhedā uddhaṃ jīvitapariyādānā idh' eva sabbavedayitā abhinanditāni sītibhavissantīti pajānāti. 
Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. 
Esā hi, bhikkhu, paramā ariyā paññā yadidaṃ sabbadukkhakkhaye ñāṇaṃ. 
Tassa sā vimutti sacce ṭhitā akuppā hoti. 
Taṃ hi, bhikkhu, musā yaṃ mosadhammaṃ, taṃ saccaṃ yaṃ amosadhammaṃ nibbānaṃ; tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. 
Etaṃ hi, bhikkhu, paramaṃ ariyasaccaṃ, yadidaṃ amosadhammaṃ nibbānaṃ. 
Tass’ eva kho pana pubbe aviddasuno upadhī honti samattā samādiṇṇā. 
Tyassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. 
Eso hi, bhikkhu, paramo ariyo cāgo, yadidaṃ sabbūpadhipaṭinissaggo. 
Tass' eva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. 
Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Tass’ eva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Tass’ eva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso, svāssa pahīno hoti ucchin-(246)namūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti. 
Eso hi, bhikkhu, paramo ariyo upasamo yadidaṃ rāgadosamohānaṃ upasamo. 
Paññaṃ nappamajjeyya saccam anurakkheyya cāgam anubrūheyya santim eva so sikkheyyāti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Yattha ṭhitaṃ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santo ti vuccatīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Asmīti bhikkhu maññitam etaṃ; Ayam aham asmīti maññitam etaṃ; Bhavissan ti maññitam etaṃ; Na bhavissan ti maññitam etaṃ; Rūpī bhavissan ti maññitam etaṃ; Arūpī bhavissan ti maññitam etaṃ; Saññī bhavissan ti maññitam etaṃ; 
Asaññī bhavissan ti maññitam etaṃ; Nevasaññīnāsaññī bhavissan ti maññitam etaṃ. 
Maññitaṃ, bhikkhu, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ; sabbamaññitānaṃ tveva, bhikkhu, samatikkamā muni santo ti vuccati. 
Muni kho pana, bhikkhu, santo na jāyati na jiyyati na kuppati nappiheti; tam pi 'ssa bhikkhu na 'tthi yena jāyetha, ajāyamāno kiṃ jiyyissati, ajiyyamāno kiṃ miyyissati, amiyyamāno kiṃ kuppissati, akuppamāno kissa pihessati? 
Yattha ṭhitaṃ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santo ti vuccatīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Imaṃ kho me tvaṃ, bhikkhu, saṃkhittena chadhātuvibhaṅgaṃ dharehīti. 
Atha kho āyasmā Pukkusāti: Satthā kira me anuppatto, Sugato kira me anuppatto, Sammāsambuddho kira me anuppatto ti uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca: 
Accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ (247) yathā-akusalaṃ, yo 'haṃ Bhagavantaṃ āvuso-vādena samudācaritabbaṃ amaññissaṃ; tassa me, bhante, Bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. 
Taggha tvaṃ, bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yaṃ maṃ tvaṃ āvuso-vādena samudācaritabbaṃ amaññittho; yato ca kho tvaṃ, bhikkhu, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, tan te mayaṃ paṭiggaṇhāma. 
Vuddhi h’ esā, bhikkhu, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. 
Labheyyāhaṃ, bhante, Bhagavato santike upasampadan ti? 
Paripuṇṇaṃ pana te, bhikkhu, pattacīvaran ti? 
Na kho me, bhante, paripuṇṇaṃ pattacīvaran ti. 
Na kho, bhikkhu, Tathāgatā aparipuṇṇapattacīvaraṃ upasampādentīti. 
Atha kho āyasmā Pukkusāti Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvarapariyesanaṃ pakkāmi. 
Atha kho āyasmā Pukkusātim pattacīvarapariyesanaṃ carantaṃ bhantagāvī jīvitā voropesi. 
Atha kho sambahulā bhikkhū yena Bhagavā ten' upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:-- Yo so, bhante, Pukkusāti nama kulaputto Bhagavatā saṃkhittena ovādena ovadito so kālakato. 
Tassa kā gati ko abhisamparāyo ti? 
Paṇḍito, bhikkhave, Pukkusāti kulaputto paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭhesi. 
Pukkusāti, bhikkhave, kulaputto pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
DHĀTUVIBHAṄGASUTTAṂ DASAMAṂ. 
(248) 141. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā. 
Bārāṇasiyaṃ viharati Isipatane migadāye. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Tathāgatena, bhikkhave, arahatā sammāsambuddhena Bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena va Brahmunā vā kenaci vā lokasmiṃ, yadidaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. 
Katamesaṃ catunnaṃ? 
-- Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. 
Dukkhasamudayassa ariyasaccassa ācikkhanā . . . uttānīkammaṃ. 
Dukkhanirodhassa ariyasaccassa . . . uttānīkammaṃ. 
Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa . . . uttānīkammaṃ. 
Tathāgatena, bhikkhave, arahatā sammāsambuddhena Bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā . . . kenaci vā lokasmiṃ, yadidaṃ mesaṃ catunnaṃ ariyasaccānaṃ . . . uttānīkammaṃ. 
Sevatha, bhikkhave, Sāriputta-Moggallāne, bhajatha, bhikkhave, Sāriputta-Moggallāne, paṇḍitā bhikkhū anuggāhakā brahmacārīnaṃ. 
-- Seyyathāpi, bhikkhave, janettī, evaṃ Sāriputto; seyyathāpi jātassa āpādeta, evaṃ Moggallāno. 
Sāriputto, bhikkhave, sotāpattiphale vineti, Moggallāno uttamatthe; Sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātun ti. 
Idam avoca Bhagavā, idaṃ vutvā Sugato uṭṭhāy’ āsanā vihāraṃ pāvisi. 
(249) Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: Āvuso bhikkhavo ti. 
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad avoca:-- Tathāgatena, āvuso, arahatā sammāsambuddhena Bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ . . . dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaranā vibhajanā uttānīkammaṃ. 
Katamañ c’ āvuso, dukkhaṃ ariyasaccaṃ? 
-- Jāti pi dukkhā, jarā pi dukkhā, maraṇam pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā. 
Yam p’ icchaṃ na labhati, tam pi dukkhaṃ; saṃkhittena pañcupādānakkhandhā dukkhā. 
Katamā c', āvuso, jāti? 
-- Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti, nibbati abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho; 
-- ayaṃ vuccat', āvuso, jāti. 
Katamā c', āvuso, jarā? 
-- Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhānī indriyānaṃ paripāko; ayaṃ vuccat', āvuso, jarā. 
Katamañ c', āvuso, maraṇaṃ? 
-- Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā, bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā, khandhānaṃ bhedo kaḷebarassa nikkhepo;-- idaṃ vuccat', āvuso, maraṇaṃ. 
Katamo c', āvuso, soko? 
-- Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ, antosoko antoparisoko;-- ayaṃ vuccat', āvuso, soko. 
Katamā c', āvuso, paridevo? 
-- Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo, 
(250) ādevanā paridevanā, ādevitattaṃ paridevitattaṃ;-- ayaṃ vuccat', āvuso, paridevo. 
Katamañ c', āvuso, dukkhaṃ? 
-- Yaṃ kho, āvuso, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ;-- idaṃ vuccat', āvuso, dukkhaṃ. 
Katamañ c', āvuso, domanassaṃ? 
-- Yaṃ kho, āvuso, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, -- idaṃ vuccat', āvuso, domanassaṃ. 
Katamo c', āvuso, upāyāso? 
-- Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso, āyāsitattaṃ upāyāsitattaṃ, -- ayaṃ vuccat', āvuso, upāyāso. 
Katamañ c', āvuso,yam p’ icchaṃ na labhati tam pi dukkhaṃ? 
-- Jātidhammānaṃ, āvuso, sattānaṃ evaṃ icchā uppajjati: Aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti; na kho pan’ etaṃ icchāya pattabbaṃ; idam pi yam p’ icchaṃ na labhati, tam pi dukkhaṃ. 
Jarādhammānaṃ, āvuso, sattānaṃ --pe-- byādhidhammānaṃ, āvuso, sattānaṃ --pe-- maraṇadhammānaṃ, āvuso, sattānaṃ --pe-- sokaparidevadukkhadomanassupāyāsadhammānaṃ, āvuso, sattānaṃ evaṃ icchā uppajjati: Aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsādhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyun ti; na kho pan’ etaṃ icchāya pattabbaṃ; 
idam pi yam p’ icchaṃ na labhati tam pi dukkhaṃ. 
Katame c', āvuso, saṃkhittena pañcupādānakkhandhā dukkhā? 
-- Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho;-- ime vuccant', āvuso, saṃkhittena pañcupādānakkhandhā dukkhā. 
Idaṃ vuccat', āvuso, dukkhaṃ ariyasaccaṃ. 
Katamañ c', āvuso, dukkhasamudayaṃ ariyasaccaṃ? 
Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: Kāmataṇhā bhavataṇhā vi-(251)bhavataṇha;-- idaṃ vuccat', āvuso, dukkhasamudayaṃ ariyasaccaṃ. 
Katamañ c', āvuso, dukkhanirodhaṃ ariyasaccaṃ? 
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo;-- idaṃ vuccat', āvuso, dukkhanirodhaṃ ariyasaccaṃ. 
Katamañ c', āvuso, dukkhanirodhagāminī paṭipadā ariyasaccam? 
-- Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Katamā c', āvuso, sammādiṭṭhi? 
-- Yaṃ kho, āvuso, dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya nāṇaṃ;-- ayaṃ vuccat', āvuso, sammādiṭṭhi. 
Katamo c', āvuso, sammāsaṃkappo? 
Nekkhammasaṃkappo abyāpādasaṃkappo avihiṃsāsaṃkappo;-- ayaṃ vuccat', āvuso, sammāsaṃkappo. 
Katamā c', āvuso, sammāvācā? 
Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī;-- ayaṃ vuccat', āvuso, sammāvācā. 
Katamo c', āvuso, sammākammanto? 
-- Pāṇātipātā veramaṇī, adinnadānā veramaṇī, kāmesu micchācārā veramaṇī;-- ayaṃ vuccat', āvuso, sammākammanto. 
Katamo c', āvuso, sammā-ājīvo? 
-- Idh', āvuso, ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvikaṃ kappeti;-- ayaṃ vuccat', āvuso, sammā-ājīvo. 
Katamo c', āvuso, sammāvāyāmo? 
Idh', āvuso, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti . . . padahati; anuppannānaṃ kusalānaṃ dham-(252)mānaṃ uppādāya chandaṃ janeti . . . padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammohāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti . . . padahati;-- ayaṃ vuccat', āvuso, sammāvāyāmo. 
Katamo c', āvuso, sammāsati? 
-- Idh', āvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu --pe--; citte --pe--; dhammesu dhammānupassī viharati ātāpī . . . abhijjhādomanassaṃ;-- ayaṃ vuccat', āvuso, sammāsati. 
Katamo c', āvuso, sammāsamādhi? 
-- Idh', āvuso, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyajjhānaṃ --pe--; tatiyajjhānaṃ --pe--; catutthajjhānaṃ upasampajja viharati;-- ayaṃ vuccat', āvuso, sammāsamādhi. 
Idaṃ vuccat', āvuso, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 
Tathāgaten', āvuso, arahatā sammāsambuddhena Bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ, yadidaṃ imesaṃ catunnaṃ ariyasaccānaṃ acikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkamman ti. 
Idam avoc’ āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun ti 
SACCAVIBHAṄGASUTTAṂ EKĀDASAMAṂ. 
(253) 14. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Mahāpajāpatī Gotamī navaṃ dussayugaṃ ādāya yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnā kho Mahāpajāpatī Gotamī Bhagavantaṃ etad avoca:-- Idaṃ me, bhante, navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ; tam me, bhante, Bhagavā paṭiggaṇhātu anukampaṃ upādāyāti. 
Evaṃ vutte Bhagavā Mahāpajāpatiṃ Gotamiṃ etad avoca:-- Saṃghe, Gotami, dehi; saṃghe te dinne ahañ c’ eva pūjito bhavissāmi saṃgho cāti. 
Dutiyam pi kho Mahāpajāpatī Gotamī Bhagavantaṃ etad avoca:-- Idam me . . . upādāyāti. 
Dutiyam pi kho Bhagavā Mahāpajāpatiṃ Gotamiṃ etad avoca:-- Saṃghe . . . saṃgho cāti. 
Tatiyam pi kho Mahāpajāpatī . . . saṃgho cāti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
-- Paṭiggaṇhātu, bhante, Bhagavā Mahāpajāpatiyā Gotamiyā navaṃ dussayugaṃ; bahūpakārā, bhante, Mahāpajāpatī Gotamī Bhagavato mātucchā āpādikā posikā khīrassa dāyikā Bhagavantaṃ janettiyā kālakatāya thaññaṃ pāyesi. 
Bhagavā pi, bhante, bahūpakāro Mahāpajāpatiyā Gotamiyā; 
Bhagavantaṃ, bhante, āgamma Mahāpajapatī Gotamī Buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṃghaṃ saraṇaṃ gatā. 
Bhagavantaṃ, bhante, āgamma Mahāpajāpatī Gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. 
Bhagavantaṃ, bhante, āgamma Mahāpajāpatī Gotamī Buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannagatā, saṃghe aveccappasādena samannāgatā, ariya-(254)kantehi sīlehi samannāgatā. 
Bhagavantaṃ, bhante, āgamma Mahāpajāpatī Gotamī dukkhe nikkaṅkhā dukkhasamudaye nikkaṅkhā dukkhanirodhe nikkaṅkhā dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. 
Bhagavā pi, bhante, bahūpakāro Mahāpajāpatiyā Gotamiyā ti. 
Evam etaṃ, Ānanda; evam etaṃ, Ānanda. 
Yaṃ h', Ānanda, puggalo puggalaṃ āgamma Buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṃghaṃ saraṇaṃ gato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ abhivādanapaccupaṭṭhānañjalikammaṃ sāmīcikammaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānena. 
Yaṃ h', Ānanda, puggalo puggalaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ . . . -- uppadānena. 
Yaṃ h', Ānanda, puggalo puggalaṃ āgamma Buddhe aveccappasādena samannāgato hoti, dhamme . . . sīlehi samannāgato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ . . . -- uppadānena. 
{Yaṃ} h', Ānanda, puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti dukkhasamudaye nikkaṅkho hoti dukkhanirodhe nikkaṅkho hoti dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi yadidaṃ . . . -- uppadānena. 
Cuddasa kho pan’ im', Ānanda, pāṭipuggalikā dakkhiṇā. 
Tathāgate arahante Sammāsambuddhe dānaṃ deti;-- ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā. 
Paccekabuddhe dānaṃ deti;-- ayaṃ dutiyā pāṭipuggalikā dakkhiṇā. 
Tathāgatasāvake arahante dānaṃ deti;-- ayaṃ tatiyā pāṭipuggalikā dakkhiṇā. 
Arahattaphalasacchikiriyāya paṭipanne dānaṃ deti;-- ayaṃ catutthī pātipuggalikā dakkhiṇā. 
Anāgāmissa dānaṃ deti;-- ayaṃ pañcamī pāṭipuggalikā dakkhiṇā. 
(255) Anagāmiphalasacchikiriyāya paṭipanne dānaṃ deti;-- ayaṃ chaṭṭhā paṭipuggalikā dakkhiṇā. 
Sakadāgāmissa dānaṃ deti;-- ayaṃ sattamī pāṭipuggalikā dakkhiṇā. 
Sakadāgāmiphalasacchikiriyāya paṭipanne dānaṃ deti;-- ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā. 
Sotāpanne dānaṃ deti;-- ayaṃ navamī pāṭipuggalikā dakkhiṇā. 
Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ deti;-- ayaṃ dasamī pāṭipuggalikā dakkhiṇā. 
Bāhirake kāmesu vītarāge dānaṃ deti;-- ayaṃ ekādasamī pātipuggalikā dakkhiṇā. 
Puthujjanasīlavante dānaṃ deti;-- ayaṃ dvādasamī pātipuggalikā dakkhiṇā. 
Puthujjanadussīle dānaṃ deti;-- ayaṃ terasamī pāṭipuggalikā dakkhiṇa. 
Tiracchānagate dānaṃ deti;-- ayaṃ cuddasamī pāṭipuggalikā dakkhiṇā. 
Tatr', Ānanda, tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā; puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; puthujjanasīlavante dānaṃ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; 
bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkheyyā. 
Ko panā vādo sotāpanne? 
Ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne? 
Ko pana vādo sakadāgāmissa? 
Ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne? 
Ko pana vādo anāgāmissa? 
Ko pana vādo arahattaphalasacchikiriyāya paṭipanne? 
Ko pana vādo Tathāgatasāvake arahante? 
Ko pana vādo Paccekabuddhe? 
Ko pana vādo Tathāgate arahante Sammāsambuddhe? 
Satta kho pan’ im', Ānanda, saṃghagatā dakkhiṇā. 
Buddhapamukhe ubhatosaṃghe dānaṃ deti;-- ayaṃ paṭhamā saṃghagatā dakkhiṇā. 
Tathāgate parinnibbute udhatosaṃghe dānaṃ deti;-- ayaṃ dutiyā saṃghagatā dakkhiṇā. 
Bhikkhusaṃghe dānaṃ deti;-- ayaṃ tatiyā saṃghagatā dakkhiṇā. 
Bhikkhunīsaṃghe dānaṃ deti;-- ayaṃ catutthī saṃghagatā dakkhiṇā. 
Ettakā me bhikkhū ca bhikkhuniyo (256) ca saṃghato uddissathāti dānaṃ deti;-- ayaṃ pañcamī saṃghagatā dakkhiṇā. 
Ettakā me bhikkhū saṃghato uddissathāti dānaṃ deti;-- chaṭṭhā saṃghagatā dakkhiṇā. 
Ettakā me bhikkhuniyo saṃghato uddissathāti dānaṃ deti; 
-- ayaṃ sattamī saṃghagatā dakkhiṇā. 
Bhavissanti kho pan', Ānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā tesu dussīlesu saṃghaṃ uddissa dānaṃ dassanti. 
Tadā p’ ahaṃ. 
Ānanda, saṃghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi, na tvevāhaṃ, Ānanda, kenaci pariyāyena saṃghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ mahapphalataraṃ vadāmi. 
Catasso kho imā, Ānanda, dakkhiṇāvisuddhiyo. 
Katamā catasso? 
Atth', Ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. 
Atth', Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. 
Atth', Ānanda, dakkhiṇā n’ eva dāyakato visujjhati no paṭiggāhakato. 
Atth', Ānanda, dakkhiṇā dāyakato c’ eva visujjhati paṭiggāhakato ca. 
Kathañ c', Ānanda, dakkhiṇa dāyakato visujjhati no paṭiggāhakato? 
Idh', Ānanda, dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā;-- evaṃ kho, Ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. 
Kathañ c', Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato? 
Idh', Ānanda, dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā -- evaṃ kho, Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. 
Kathañ c', Ānanda, dakkhiṇā n’ eva dāyakato visujjhati no paṭiggāhakato? 
Idh', Ānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā; 
-- evaṃ kho, Ānanda, dakkhiṇā n’ eva dāyakato visujjhati no paṭiggāhakato. 
Kathañ c', Ānanda, dakkhiṇā dāyakato c’ eva visujjhati paṭiggāhakato ca? 
Idh', Ānanda, dāyako ca hoti sīlavā kalyāṇadhammo, paṭiggāhakā ca honti sīlavanto kalyāṇa-(257)dhammā;-- evaṃ kho, Ānanda, dakkhiṇā dāyakato c’ eva visujjhati paṭiggāhakato ca. 
Imā kho, Ānanda, catasso dakkhiṇāvisuddhiyo ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparam etad avoca satthā:-- Yo sīlavā dussīlesu dadāti Dānaṃ dhammena laddhā supasannacitto Abhisadd ahaṃ kammaphalaṃ uḷāram, Sā dakkhiṇā dāyakato visujjhati. 
Yo dussīlo sīlavantesu dadāti Dānaṃ adhammena laddhā apasannacitto Anabhisadd ahaṃ kammaphalaṃ uḷāraṃ, Sā dakkhiṇā paṭiggāhakato visujjhati. 
Yo dussīlo dussīlesu dadāti Dānaṃ adhammena laddhā apasannacitto Anabhisadd ahaṃ kammaphalaṃ uḷāraṃ, Sā dakkhiṇā n’ ev’ ubhato visujjhati. 
Yo sīlavā sīlavantesu dadāti Dānaṃ dhammena laddhā supasannacitto Abhisadd ahaṃ kammaphalaṃ uḷāraṃ, Taṃ ve dānaṃ vipullaphalan ti brūmi. 
Yo vītarāgo vītarāgesu dadāti Dānaṃ dhammena laddhā supasannacitto Abhisadd ahaṃ kammaphalaṃ uḷāraṃ, Taṃ ve dānaṃ āmisadānaṃ vipulan ti brūmi. 
DAKKHIṆĀVIBHAṄGASUTTAṂ DVĀDASAMAṂ. 
VIBHAṄGAVAGGO CATUTTHO. 
 
(258) 143. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. 
Atha kho Anāthapiṇḍiko gahapati aññataram purisaṃ āmantesi:-- Ehi tvaṃ, ambho purisa, yena Bhagavā ten’ upasaṃkama, upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi evañ ca vadehi: 
Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti. 
Yena c' āyasmā Sāriputto ten’ upasaṃkama upasaṃkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi evañ ca vadehi: Anāthapiṇḍiko, bhante, . . . vandatīti. 
Evañ ca vadehi: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Evaṃ bhante ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭissutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: 
Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti. 
Yena c’ āyasmā Sāriputto ten’ upasaṃkami upasaṃkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso āyasmantaṃ Sāriputtaṃ etad avoca: 
Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandati evañ ca vadeti: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena. 
Atha kho āyasmā Sāriputto nivāsetvā pattacīvaraṃ ādāya āyasmatā Ānandena pacchāsamaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā (259) paññatte āsane nisīdi. 
Nisajja kho āyasmā Sāriputto Anāthapiṇḍikaṃ gahapatiṃ etad avoca: Kacci te, gahapati, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamo 'sānaṃ paññāyati no abhikkamo ti? 
Na me, bhante Sāriputta, khamanīyaṃ, na yāpanīyaṃ; 
bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo 'sānaṃ paññāyati no paṭikkamo. 
Seyyathāpi, bhante Sāriputta, balavā puriso tiṇhena sikharena . . . (&c. as Vol.II. p.193, line 1 to line 23) . . . no paṭikkamo ti. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na cakkhuṃ upādiyissāmi, na ca me cakkhunissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na sotaṃ upādiyissāmi na ca me sotanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na ghānaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na jivhaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na kāyaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na manaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na rūpaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na saddaṃ upādiyissāmi --pe-- Na gandhaṃ upādiyissāmi --pe-- Na rasaṃ upādiyissāmi --pe-- Na phoṭṭhabbaṃ upādiyissāmi --pe-- Na dhammaṃ upādiyissāmi, na ca me dhammanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na cakkhuviññāṇaṃ upādiyissami, na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Na sotaviññāṇaṃ upādiyissāmi --pe-- Na ghānaviññāṇaṃ upādiyissāmi --pe-- Na jivhāviññāṇaṃ upādiyissāmi --pe-- Na kāyaviññāṇaṃ upādiyissāmi --pe-- Na manoviññāṇaṃ upādiyissāmi, na ca me manoviññāṇanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na cakkhusamphassaṃ upādiyissāmi, na ca me cakkhusamphas-(260)sanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na sotasamphassaṃ viññāṇaṃ upādiyissāmi --pe-- Na ghānasamphassaṃ viññāṇaṃ upādiyissāmi --pe-- Na jivhāsamphassaṃ viññāṇaṃ upādiyissāmi --pe-- Na kāyasamphassaṃ viññāṇaṃ upādiyissāmi -- pe -- Na manosamphassaṃ viññāṇaṃ upādiyissāmi, na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na cakkhusamphassajaṃ vedanaṃ upādiyissāmi, na ca me cakkhusamphassajaṃ vedanānissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na sotasamphassajaṃ vedanaṃ upādiyissāmi --pe-- Na ghānasamphassajaṃ vedanaṃ upādiyissāmi -- pe -- Na jivhāsamphassajaṃ vedanaṃ upādiyissāmi -- Na kāyasamphassajaṃ vedanaṃ --pe-- Na manosamphassajaṃ vedanaṃ upādiyissāmi, na ca me manosamphassajaṃ vedanānissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . {Na} paṭhavīdhātuṃ upādiyissāmi, na ca me paṭhavīdhātunissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na āpodhātuṃ upādiyissāmi . . . Na tejodhātuṃ upādiyissāmi -- pe -- Na vāyodhātuṃ upādiyissāmi --pe-- Na ākāsadhātuṃ upādiyissāmi --pe-- Na viññāṇadhātuṃ upādiyissāmi, na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na rūpaṃ upādiyissāmi, na ca me rūpanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Na vedanaṃ upādiyissāmi --pe-- Na saññaṃ upādiyissāmi --pe-- Na saṃkhāre upādiyissāmi --pe-- Na viññāṇaṃ upādiyissāmi, na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na ākāsānañcāyatanaṃ upādiyissāmi, na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na viññāṇañcāyatanaṃ upādiyissāmi --pe-- Na ākiñcaññāyata-(261)naṃ upādiyissāmi --pe-- Na nevasaññānāsaññāyatanānaṃ upādiyissāmi, na ca me nevasaññānāsaññānissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na idhalokaṃ upādiyissāmi, na ca me idhalokanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na paralokaṃ upādiyissāmi, na ca me paralokanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Yam p’ idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pariyesitaṃ anuvicaritaṃ manasā, tam pi na upādiyissāmi na ca me tannissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Evaṃ vutte Anāthapiṇḍiko gahapati parodi assūni pavattesi. 
Atha kho āyasmā Ānando Anāthapiṇḍikaṃ gahapatiṃ etad avoca:-- Olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ gahapatīti? 
Nāhaṃ, bhante Ānanda, olīyāmi, na saṃsīdami. 
Api me dīgharattaṃ Satthā payirupāsito, manobhāvanīyo ca bhikkhū, na ca me evarūpī dhammī kathā sutapubbā ti. 
Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpi dhammī kathā paṭibhāti. 
Pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātīti. 
Tena hi, bhante Sāriputta, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. 
Santi hi, bhante Sāriputta, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti. 
Atha kho āyasmā ca Sāriputto āyasmā ca Ānando Anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiṃsu. 
Atha kho Anāthapiṇḍiko gahapati acirapakkante āyasmante ca Sāriputte āyasmante ca (262) Ānande kāyassa bhedā param maraṇā Tusitaṃ kāyaṃ uppajji. 
Atha kho Anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Anāthapiṇḍiko devaputto Bhagavantaṃ gāthāhi ajjhabhāsi:-- 2Idaṃ hitaṃ Jetavanaṃ isisaṃghanisevitaṃ Āvutthaṃ dhammarājena pītisañjananaṃ mama. 
Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitam uttamaṃ, Etena maccā sujjhanti na gottena na dhanena vā. 
Tasmā hi paṇḍito poso sampassaṃ attham attano Yoniso vicine dhammaṃ, evaṃ tattha visujjhati. 
Sāriputto va paññāya sīlena upasamena ca Yo hi pāragato bhikkhu etāva paramo siyā. 
Idam avoca Anāthapiṇḍiko devaputto. 
Samanuñño Satthā ahosi. 
Atha kho Anāthapiṇḍiko devaputto: Samanuñño me Satthā ti Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: Imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so devaputto maṃ gāthāhi ajjhābhāsi:-- Idaṃ hitam Jetavanaṃ . . . . . . (&c., as above) . . . . . . etāva paramo siyā ti. 
(263) Idam avoca, bhikkhave, so devaputto. 
Samanuñño me Satthā ti maṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev' antaradhāyīti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
So hi nūna so, bhante, Anāthapiṇḍiko devaputto bhavissati; Anāthapiṇḍiko, bhante, gahapati āyasmante Sāriputte aveccappasanno ahosīti. 
Sādhu sādhu, Ānanda. 
Yāvatakaṃ kho, Ānanda, takkāya pattabbaṃ, anuppattaṃ tayā. 
Anāthapiṇḍiko so, Ānanda, devaputto n’ añño ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
ANĀTHAPIṆḌIKOVĀDASUTTAṂ PAṬHAMAṂ. 
144. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahācundo āyasmā ca Channo Gijjhakūṭe pabbate viharanti. 
Tena kho pana samayena āyasmā Channo ābādhiko hoti dukkhito bāḷhagilāno. 
Atha kho āyasmā Sāriputto sāyaṇhasamayaṃ patisallānā vuṭṭhito yen’ āyasmā Mahācundo ten’ upasaṃkami upasaṃkamitvā āyasmantaṃ Mahācundaṃ etad avoca:-- Āyām', āvuso Cunda, yen’ āyasmā Channo ten' upasaṃkameyyāma gilānapucchakā ti. 
Evam āvuso ti kho āyasmā Mahācundo āyasmato Sāriputtassa paccassosi. 
Atha kho āyasmā ca Sāriputto āyasmā ca Mahacundo yen' āyasmā Channo ten’ upasaṃkamiṃsu upasaṃkamitvā āyasmatā Channena saddhiṃ sammodiṃsu sammodanīyaṃ (264) kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Channaṃ. 
etad avoca:-- Kacci te, āvuso Channa, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkammanti no abhikkamanti, paṭikkam’ osānaṃ paññāyati no abhikkamo ti? 
Na me, avuso Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā . . . (&c., as at p.25 supra) . . . no paṭikkamo. 
Satthaṃ, āvuso Sāriputta, āharissāmi, nāvakaṅkhāmi jīvitan ti. 
Māyasmā Channo satthaṃ āharesi. 
Yāpet’ āyasmā Channo, yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāma. 
Sace āyasmato Channassa na 'tthi sappāyāni bhojanāni, ahaṃ āyasmato Channassa sappāyāni bhojanāni pariyesissāmi. 
Sace āyasmato Channassa na 'tthi sappāyāni bhesajjāni, ahaṃ āyasmato Channassa sappāyāni bhesajjāni pariyesissāmi. 
Sace āyasmato Channassa na 'tthi patirūpo upaṭṭhāko, ahaṃ āyasmantaṃ Channaṃ upaṭṭhahissāmi. 
Māyasmā Channo satthaṃ āharesi. 
Yāpet’ āyasmā Channo. 
yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāmāti. 
Na pi me, āvuso Sāriputta, na 'tthi sappāyāni bhojanāni, na pi na 'tthi sappāyāni bhesajjāni na pi me na 'tthi paṭirūpo upaṭṭhāko. 
Āpi c', āvuso Sāriputta, pariciṇṇo me Satthā dīgharattaṃ manāpen’ eva no amanāpena. 
Etaṃ hi, āvuso Sāriputta, sāvakassa {patirūpaṃ} yaṃ satthāraṃ paricareyya manāpan’ eva no amanāpena. 
Anupavajjaṃ Channo bhikkhu satthaṃ āharissatīti, evam etaṃ. 
āvuso Sāriputta, dhārehīti. 
Puccheyyāma mayaṃ āyasmantaṃ Channaṃ kañcid eva desaṃ, sace āyasmā Channo okāsaṃ karoti pañhassa veyyākaraṇāyāti. 
Pucch', āvuso Sāriputta; sutvā vedissāmāti. 
Cakkhuṃ, āvuso Channa, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: Etaṃ mana, Eso 'ham asmi, 
(265) Eso me attā ti samanupassasi? 
Sotaṃ, āvuso Channa, sotaviññāṇaṃ --pe--; Ghānaṃ, āvuso Channa, ghānaviññāṇaṃ; Jivhaṃ, āvuso Channa, jivhāviññāṇaṃ; Kāyaṃ, āvuso Channa, kāyaviññāṇaṃ; Manaṃ, āvuso Channa, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: Etaṃ mama, Eso 'ham asmi, Eso attā ti samanupassasīti? 
Cakkhuṃ, āvuso Sāriputta, cakkhaviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmi; sotaṃ, āvuso Sāriputta, sotaviññāṇaṃ; ghānaṃ, āvuso Sāriputta, ghānaviññāṇaṃ; jivhaṃ, āvuso Sāriputta, jivhāviññāṇaṃ; 
kāyaṃ, āvuso Sāriputta, kāyaviññāṇaṃ; manaṃ, āvuso Sāriputta, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: 
N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmīti. 
Cakkhusmiṃ, āvuso Channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassasi? 
Sotasmiṃ, āvuso Channa, sotaviññāṇe; ghānasmiṃ, āvuso Channa, ghānaviññāṇe; 
jivhāya . . .; kāyasmiṃ . . .; manasmiṃ, āvuso Channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: N’ etaṃ mana, N’ eso 'ham asmi, Na me so attā ti samanupassasīti? 
Cakkhusmiṃ, āvuso Sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmi. 
Sotasmiṃ, āvuso Sāriputta, sotaviññāṇe; ghānasmiṃ, āvuso Sāriputta, ghānaviññāṇe; 
jivhāya, āvuso Sāriputta, jivhāviññāṇe; kāyasmiṃ, āvuso Sāriputta, kayāviññāṇe; manasmiṃ, āvuso Sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya manaṃ manoviññāṇaṃ (266) manoviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmīti. 
Evaṃ vutte āyasmā Mahācundo āyasmantaṃ Channaṃ etad avoca:-- Tasmātih', āvuso Channa, idam pi tassa Bhagavato sāsanaṃ niccakappaṃ manasikātabbaṃ; 
nissitassa calitaṃ, anissitassa calitaṃ na 'tthi; calite asati passaddhi passaddhiyā sati, nati na hoti; natiyā asati āgatigati na hoti; āgatigatiyā asati cutūpapāto na hoti; 
cutūpapāte asati n’ ev’ idha na huraṃ na ubhayam antarena es’ ev’ anto dukkhassāti. 
Atha kho āyasmā Sāriputto āyasmā ca Mahācundo āyasmantaṃ Channaṃ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiṃsu. 
Atha kho āyasmā Channo, acirapakkante āyasmante ca Sāriputte āyasmante ca Mahācunde, satthaṃ āharesi. 
Atha kho āyasmā Sāriputto yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: Āyasmatā, bhante, Channena satthaṃ āharitaṃ. 
Tassa kā gati ko abhisamparāyo ti? 
Nanu te, Sāriputta, Channena bhikkhunā sammukhā yeva anupavajjatā byākatā ti? 
Atthi, bhante, Pubbajiraṃ nāma Vajjigāmo. 
Tatr' āyasmato Channassa mittakulāni suhajjakulāni upavajjakulānīti. 
Honti h’ ete1, Sāriputta, Channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni; nāhaṃ, Sāriputta, ettāvatā sa-upavajjo ti vadāmi. 
Yo kho, Sāriputta, imañ ca kāyaṃ nikkhipati aññaṃ ca kāyaṃ upādiyati, tam ahaṃ Sa-upavajjo ti vadāmi. 
Taṃ Channassa bhikkhuno na 'tthi, anupavajjo Channo bhikkhu satthaṃ āharesīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandīti. 
CHANNOVĀDASUTTAṂ DUTIYAṂ. 
(267) 145. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Puṇṇo sāyaṇhasamayaṃ patisallanā vuṭṭhito yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Puṇṇo Bhagavantaṃ etad avoca: Sādhu maṃ, bhante, Bhagavā saṃkhittena ovādena ovadatu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan ti. 
Tena hi, Puṇṇa, suṇohi sādhukaṃ manasikarohi bhāsissāmīti. 
Evam bhante ti kho āyasmā Puṇṇo Bhagavato paccassosi. 
Bhagavā etad avoca:-- Santi kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi. 
Santi kho, Puṇṇa, sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya titthato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi. 
Santi ca kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati: nandīnirodhā dukkhanirodho Puṇṇāti vadāmi. 
Santi kho, Puṇṇa, sotaviññeyyā saddā: ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; 
manoviññeyyā dhammā iṭṭhā manāpā piyarūpā kāmūpasaṃ-(268)hitā rajanīyā. 
Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati; nandīnirodhā dukkhanirodho Puṇṇāti vadāmi. 
Iminā ca tvaṃ, Puṇṇa, mayā saṃkhittena ovādena ovadito katarasmiṃ janapade viharissasīti? 
Iminā 'haṃ, bhante, Bhagavatā saṃkhittena ovādena ovadito, atthi Sunāparanto nāma janapado, tatthāhaṃ viharissāmi. 
Caṇḍā kho, Puṇṇa, Sunāparantakā manussā; pharusā kho, Puṇṇa, Sunāparantakā manussā. 
Sace taṃ, Puṇṇa, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha te, Puṇṇa, kinti bhavissatīti? 
Sace maṃ, bhante, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati: Bhaddakā vat’ ime Sunāparantakā manussā, subhaddakā vat’ ime Sunāparantakā manussā yam me na-y-ime pāṇinā pahāraṃ dentīti. 
Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
Sace pana te, Puṇṇa, Sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti? 
Sace me, bhante, Sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha me evaṃ bhavissati: Bhaddakā vat’ ime Sunāparantakā manussā, subhaddakā vat’ ime Sunāparantakā manussā yam me na-y-ime leḍḍunā pahāraṃ dentīti. 
Evam. ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
Sace pana te, Puṇṇa, Sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti? 
Sace me, bhante, Sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha me evaṃ bhavissati: Bhaddakā vat’ ime Sunāparantakā manussā, subhaddakā vat’ ime Sunāparantakā manussā yam me na-y-ime daṇḍena pahāraṃ dentīti. 
Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
(269) Sace pana te . . . daṇḍena . . . kinti bhavissatīti? 
Sace me, bhante, Sunāparantakā manussā daṇḍena . . . yam me na-y-ime satthena . . . Sugata bhavissatīti. 
Sace pana te . . . satthena . . . kinti bhavissatīti? 
Sace me . . . satthena . . . yam me na-y-ime tiṇhena satthena jīvitā voropentīti . . . Sugata bhavissatīti. 
Sace pana te . . . jīvitā voropessanti . . . kinti bhavissatīti? 
Sace maṃ . . . jīvitā voropessanti, tattha me evaṃ bhavissati: Santi kho Bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā jigucchamānā satthahārakaṃ pariyesanti. 
Tam me idaṃ apariyitthaṃ yeva satthahārakaṃ laddhan ti. 
Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
Sādhu sādhu, Puṇṇa. 
Sakkhissasi kho tvaṃ, Puṇṇa, iminā damupasamena samannāgato Sunāparantasmiṃ janapade viharituṃ. 
Yassa dāni tvaṃ, Puṇṇa, kālam maññasīti. 
Atha kho āyasmā Puṇṇo Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sunāparanto janapado tena cārikaṃ pakkāmi. 
Anupubbena cārikaṃ caramāno yena Sunāparanto janapado tad avasari. 
Tatra sudaṃ āyasmā Puṇṇo Sunāparantasmiṃ janapade viharati. 
Atha kho āyasmā Puṇṇo ten’ ev’ antaravassena pañcamattāni upāsakasatāni paṭipādesi, ten’ ev' antaravassena pañcamattāni upāsikāsatāni paṭipādesi, ten' ev’ antaravassena tisso vijjā sacchi-akāsi. 
Atha kho āyasmā Puṇṇo aparena samayena parinibbāyi. 
Atha kho sambahulā bhikkhū yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: Yo so, bhante, Puṇṇo (270) nāma kulaputto Bhagavatā saṃkhittena ovādena ovadito, so kālakato. 
Tassa kā gati, ko abhisamparāyo ti? 
Paṇḍito, bhikkhave, Puṇṇo kulaputto; paccapādi dhammassānudhammaṃ; na ca maṃ dhammādhikaraṇaṃ viheṭhesi. 
Parinibbuto, bhikkhave, Puṇṇo kulaputto ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
PUṆṆOVĀDASUTTAṂ TATIYAṂ 
146. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Mahāpajāpatī Gotamī pañcamattehi bhikkhunīsatehi saddhiṃ yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī Bhagavantaṃ etad avoca:-- Ovadatu, bhante, Bhagavā bhikkhuniyo; anusāsatu, bhante, Bhagavā bhikkhuniyo; karotu, bhante, Bhagavā bhikkhunīnaṃ dhammikathan ti. 
Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena; āyasmā pana Nandako na icchati bhikkhuniyo ovadituṃ pariyāyena. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: Kassa nu kho, Ānanda, ajja pariyāyo bhikkhuniyo ovadituṃ pariyayenāti? 
-- Nandakassa, bhante, pariyāyo bhikkhuniyo ovadituṃ pariyāyena; ayaṃ, bhante, āyasmā Nandako na icchati bhikkhuniyo ovadituṃ pariyayenāti. 
-- Atha kho Bhagavā āyasmantaṃ Nandakaṃ āmantesi: Ovada, Nandaka, bhikkhuniyo: 
anusāsa, Nandaka, bhikkhuniyo; karohi tvaṃ, brāhmaṇa, bhikkhunīnaṃ dhammikathan ti. 
Evam bhante ti kho so (271) āyasmā Nandako Bhagavato paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ {ādāya} Sāvatthim piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten’ upasaṃkami. 
Addasāsuṃ kho tā bhikkhuniyo āyasmantaṃ Nandakaṃ dūrato va āgacchantaṃ disvāna āsanaṃ paññāpesum udakañ ca pādānaṃ upaṭṭhapesuṃ. 
Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi. 
Tā pi kho bhikkhuniyo āyasmantaṃ Nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. 
Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaṃ; 
na ājānantīhi Na ājānāmāti 'ssa vacanīyaṃ. 
Yassā vā pan' assa kaṅkhā vā vimati vā, aham eva tattha paṭipucchitabbo: -- Idaṃ bhante kathaṃ, -- imassa kvattho ti. 
Ettakena pi mayaṃ, bhante, ayyassa Nandakassa attamanā abhiraddhā yan no ayyo Nandako pavāretīti. 
Taṃ kiṃ maññatha, bhaginiyo? 
Cakkhuṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, so me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kiṃ maññatha, bhaginiyo? 
Sotaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
-- Ghānaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
-- Jivhā niccā vā aniccā vā ti? 
Aniccā, bhante. 
-- Kāyo nicco vā anicco vā ti? 
Anicco, bhante. 
-- Mano nicco vā anicco vā ti? 
Anicco, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇā-(272)madhammaṃ kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, so me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Pubbe va no h’ etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 
Iti p’ ime cha ajjhattikā āyatanā aniccā ti. 
Sādhu sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Taṃ kiṃ maññatha, bhaginiyo? 
{Rūpā} niccā vā aniccā vā ti? 
Aniccā, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yam panāniccaṃ dukkhaṃ vipariṇamadhammaṃ kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, so me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kiṃ maññatha, bhaginiyo? 
Saddā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Gandhā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Rasā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Phoṭṭhabbā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Dhammā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇamadhammaṃ kallan nu taṃ . . . attā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Pubbe va no h' etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 
Iti p’ ime cha bāhirā āyatanā aniccā ti. 
Sādhu sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Taṃ kim maññatha, bhaginiyo? 
Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ . . . attā ti? 
No h’ etaṃ, bhante. 
(273) Taṃ kim maññātha, bhaginiyo? 
{Sotaviññāṇaṃ} niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Ghānaviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Manoviññāṇaṃ niccaṃ va aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā it? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ . . . attā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Pubbe va no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 
Iti p’ ime cha viññāṇakāyā aniccā ti. 
Sādhu, sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telam pi aniccaṃ vipariṇāmadhammaṃ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā ābhā pi aniccā vipariṇāmadhammā; yo nu kho, bhaginiyo evaṃ vadeyya: 
Amussa telappadīpassa jhāyato telam pi aniccaṃ vipariṇāmadhammaṃ vattī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Amussa hi, bhante, telappadīpassa jhāyato telam pi aniccaṃ vipariṇāmadhammaṃ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, pagev’ assa ābhā aniccā vipariṇāmadhammā ti. 
Evam eva kho, bhaginiyo, yo nu kho evam vadeyya: 
Cha kho 'me ajjhattikā āyatanā aniccā, yañ ca kho cha ajjhattike āyatane paṭicca {paṭisaṃvedemi} sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Tajjam tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti. 
(274) Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti. 
Sādhu sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṃ vipariṇāmadhammaṃ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṃ vipariṇāmadhammaṃ chāyā pi aniccā vipariṇāmadhammā; 
yo nu kho evaṃ vadeyya: Amussa mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṃ vipariṇāmadhammaṃ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṃ vipariṇāmadhammaṃ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṃ vipariṇāmadhammaṃ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṃ vipariṇāmadhammaṃ, pagev’ assa chāyā aniccā vipariṇāmadhammā ti. 
Evam eva kho, bhaginiyo, yo nu kho evaṃ vadeyya: 
Cha kho 'me bāhirā āyatanā aniccā vipariṇāmadhammā yañ ca kho cha bāhire āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Tajjaṃ tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti, tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti. 
Sādhu sādhu, bhaginiyo; evam h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya, anupahacca antaraṃ maṃsakāyaṃ, anupahacca bāhiraṃ cammakāyaṃ, yam yad eva tattha antarā cilīmaṃ antarā nahārū antarā bhandhanaṃ, taṃ tad eva tiṇhena (275) govikantanena sañchindeyya saṃkanteyya samparikanteyya, sañchinditvā saṃkantitvā samparikantitvā vidhūnitvā bāhiraṃ cammakāyaṃ ten’ eva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya: Tathevāyaṃ gavī saṃyuttā iminā cammenāti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etam, bhante. 
Taṃ kissa hetu? 
Asu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā . . . taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya: Tathevāyaṃ gāvī saṃyuttā iminā cammenāti, atha kho sā gāvī visaṃyuttā tena cammenāti. 
Upamā kho me ayaṃ, bhaginiyo, katā atthassa viññāpanāya. 
Ayam ev’ ettha attho: Antaro maṃsakāyo ti kho, bhaginiyo, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ; bāhiro cammakāyo ti kho, bhaginiyo, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ; antarā cilīmaṃ antarā nahārū antarā bandhanan ti kho, bhaginiyo, nandirāgass’ etaṃ adhivacanaṃ; tiṇhaṃ govikantanaṃ ti kho, bhaginiyo, ariyāy’ etaṃ paññāya adhivacanaṃ, yāyaṃ ariyā paññā antarā kilesaṃ antarā saṃyojanaṃ antarā bandhanaṃ sañchindati saṃkantati samparikantati. 
Satta kho ime, bhaginiyo, bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh’ eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Katame satta? 
Idha, bhaginiyo, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,2 {dhammavicayasambojjhaṅgaṃ} bhāveti, viriyasambojjhaṅgaṃ bhāveti, pītisambojjhaṅgaṃ bhāveti, passaddhisambojjhaṅgaṃ bhāveti, samādhisambojjhaṅgaṃ bhāveti, upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Ime kho, bhaginiyo, satta bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā . . . upasampajja viharatīti. 
(276) Atha kho āyasmā Nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: Gacchatha, bhaginiyo; kālo ti. 
Atha kho tā bhikkhuniyo āyasmato Nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā āyasmantaṃ Nandakaṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho tā bhikkhuniyo Bhagavā etad avoca: Gacchatha, bhikkhuniyo; kālo ti. 
Atha kho tā bhikkhuniyo Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho ūno cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c'eva honti no ca kho paripuṇṇasaṃkappā ti. 
Atha kho Bhagavā āyasmantaṃ Nandakaṃ āmantesi: 
Tena hi tvaṃ, Nandaka, sve pi tā bhikkhuniyo ten’ ev' ovādena ovadeyyāsīti. 
Evaṃ bhante ti kho āyasmā Nandako Bhagavato paccassosi. 
Atha kho āyasmā Nandako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten' upasaṃkami. 
Addasāsuṃ kho tā bhikkhuniyo āyasmantaṃ Nandakaṃ dūrato va āgacchantaṃ disvāna āsanaṃ paññāpesuṃ udakañ ca pādānamu upaṭṭhapesuṃ. 
Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi. 
Tā pi kho bhikkhuniyo āyasmantaṃ Nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. 
Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaṃ, na ājānantīhi Na ājānāmāti 'ssa vacanīyaṃ. 
Yassā vā pan’ assa kaṅkhā vā vimati vā, aham eva tattha (277) paṭipucchitabbo: Idaṃ, bhante, kathaṃ, -- imassa kvattho ti? 
Ettakena pi mayaṃ, bhante, ayyassa Nandakassa attamanā abhiraddhā, yan no ayyo Nandako pavāretīti. 
Taṃ kiṃ maññatha, bhaginiyo? 
Cakkhuṃ niccaṃ vā aniccaṃ vā ti? 
-- Aniccaṃ, bhante. 
-- Yaṃ panāniccaṃ . . . (&c. as above, page 271, line 21, to page 276, line 2) . . . Gacchatha, bhikkhuniyo; kālo ti. 
Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho puṇṇo cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c’ eva paripuṇṇasaṃkappā ca. 
Tāsaṃ, bhikkhave, pañcannaṃ bhikkhunīsatānaṃ yā pacchimā bhikkhunī sā sotapannā avinipātadhammā niyatā sambodhiparāyanā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
NANDAKOVĀDASUTTAṂ CATUTTHAṂ. 
147. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavato rahogatassa patissallīnassa evaṃ cetaso parivitakko udapādi: Paripakkā kho Rāhulassa vimutti paripācaniyā dhammā; yannūnāhaṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan ti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ Rāhulaṃ āmantesi: Gaṇhāhi, Rāhula, nisīdanaṃ, yen’ Andhavanaṃ ten’ upasaṃkamissāma (278) divāvihārāyāti. 
Evaṃ bhante ti kho āyasmā Rāhulo Bhagavato paṭissutvā nisīdanaṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
Tena kho pana samayena anekāni devatāsahassāni Bhagavantaṃ anubandhāni honti: Ajja Bhagavā āyasmantaṃ Rāhulaṃ uttariṃ āsavānaṃ khaye vinessatīti. 
Atha kho Bhagavā Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. 
Āyasmā pi kho Rāhulo Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Rāhulaṃ Bhagavā etad avoca: Taṃ kiṃ maññasi, Rāhula? 
Cakkhuṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Rūpā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yam panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yam panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ . . . attā ti? 
(279) No h’ etaṃ bhante. 
Taṃ kim maññasi Rāhula? 
Cakkhusamphasso nicco vā anicco vā ti? 
-- Anicco, bhante . . . {No} h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Yaṃ idaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṃkhāragataṃ viññāṇagataṃ, tam pi niccaṃ vā aniccaṃ vā ti? 
-- Aniccaṃ, bhante . . . No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Sotaṃ niccaṃ vā aniccaṃ va ti? 
-- Aniccaṃ, bhante --pe--. 
Ghānaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante --pe--. 
Jivhā niccā vā aniccā vā ti? 
Aniccā, bhante --pe--. 
Kāyo nicco vā anicco vā ti? 
Anicco, bhante --pe--. 
Mano nicco vā anicco vā ti? 
-- Anicco, bhante. 
Yam panāniccaṃ . . . No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Dhammā niccā vā aniccā vā ti? 
-- Aniccā, bhante . . . No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Manoviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
-- Aniccaṃ, bhante . . . No h’ etaṃ, bhante. 
Taṃ kim maññasi, Rāhula? 
Manosamphasso nicco vā anicco vā ti? 
-- Anicco, bhante . . . No h’ etaṃ bhante. 
Taṃ kim maññasi, Rāhula? 
Yam p’ idaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṃkhāragataṃ viññāṇagataṃ, tam pi niccaṃ vā aniccaṃ vā ti? 
-- Aniccaṃ, bhante . . 
Ṇo h’ etaṃ, bhante. 
Evaṃ passaṃ, Rāhula, sutavā ariyasāvako cakkhusmiṃ nibbindati rūpesu nibbindati cakkhuviññāṇe nibbindati cakkhusamphasse nibbindati; yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṃkhāragataṃ viññāṇagataṃ, tasmim pi nibbindati. 
Sotasmiṃ nibbindati, saddesu nibbindati, ghānasmiṃ nibbindati, gandhesu nibbindati, jivhāya nibbindati, rasesu nibbindati, kāyasmiṃ nibbindati, phoṭṭhabbesu nibbindati, manasmiṃ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati. 
Yam p’ idaṃ manosamphassa-(280)paccayā uppajjati vedanāgataṃ saññāgataṃ saṃkhāragataṃ viññāṇagataṃ, tasmiṃ pi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: 
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
Idam avoca Bhagavā. 
Āyasmā {Rāhulo} Bhagavato bhāsitaṃ abhinandīti. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne, āyasmato Rāhulassa anupādāya āsavehi cittaṃ vimucci. 
Tāsañ c’ anekānaṃ devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: Yaṃ kiñci samudayadhammaṃ, sabban taṃ nirodhadhamman ti. 
CŪḶARĀHULOVĀDASUTTAṂ PAÑCAMAṂ. 
148. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Dhammaṃ vo, bhikkhave, desissāmi ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ {pakāsissāmi}, yadidaṃ cha chakkāni. 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, cha vedanākāyā veditabbā, cha taṇhākāyā veditabbā. 
Cha ajjhattikāni āyatanāni veditabbānīti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 
Cha ajjhattikāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ, Idaṃ paṭhamaṃ chakkaṃ. 
(281) Cha bāhirāni āyatanāni veditabbānīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. 
Cha bāhirāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Idaṃ dutiyaṃ chakkaṃ. 
Cha viññāṇakāyā veditabbā ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ. 
Cha viññāṇakāyā veditabbā ti iti yan taṃ vuttaṃ idaṃ etaṃ paṭicca vuttaṃ. 
Idaṃ tatiyaṃ chakkaṃ. 
Cha phassakāya veditabbā ti iti kho . . . paṭicca vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, taṇṇaṃ saṃgati phasso; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṃgati phasso; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṃgati phasso; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṃgati phasso; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṃgati phasso; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso. 
Cha phassakāyā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Idaṃ catutthaṃ chakkaṃ. 
Cha vedanākāyā veditabbā ti iti . . . paṭicca vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññānaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā. 
Cha vedanākāya veditabbā ti iti yan (282) taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Idaṃ pañcamaṃ chakkaṃ. 
Cha taṇhākāyā veditabbā ti iti . . . vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. 
Cha taṇhākāyā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ, Idaṃ chaṭṭhaṃ chakkaṃ. 
Cakkhuṃ attā ti yo vadeyya, taṃ na uppajjati. 
Cakkhussa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Cakkhuṃ attā ti yo vadeyya; iti cakkhuṃ anattā. 
Rūpā attā ti yo vadeyya, taṃ na uppajjati. 
Rūpānaṃ uppādo pi vayo pi uppajjati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Rūpā attā ti yo vadeyya; iti cakkhuṃ anattā, rūpā anattā. 
Cakkhuviññānaṃ attā ti yo vadeyya, taṃ na uppajjati. 
Cakkhuviññāṇassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Cakkhuviññāṇaṃ attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā. 
Cakkhusamphasso attā ti yo vadeyya, taṃ na uppajjati. 
Cakkhusamphassassa uppādo pi vāyo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; 
tasmā taṃ na uppajjati, Cakkhusamphasso attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā. 
Vedanā attā ti yo vadeyya, 
(283) taṃ na uppajjati. 
Vedanāya uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Vedanā attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā vedanā anattā. 
Taṇhā attā ti yo vadeyya, taṃ na uppajjati. 
Taṇhāya uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati; 
Taṇhā attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā vedanā anattā taṇhā anattā. 
Sotaṃ attā ti yo vadeyya. 
Ghānaṃ attā ti yo vadeyya. 
Jivhā attā ti yo vadeyya. 
Kāyo attā ti yo vadeyya. 
Mano attā ti yo vadeyya, taṃ na uppajjati. 
Manassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Atta me uppajjati ca veti cāti icc’ assa evaṃ āgataṃ hoti; tasmā taṃ na uppajjati, Mano attā ti yo vadeyya; iti mano anattā. 
Dhammā attā ti yo vadeyya, taṃ na uppajjati. 
Dhammassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati. 
Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; 
tasmā taṃ na uppajjati, Dhammā attā ti yo vadeyya; iti mano anattā dhammā anattā. 
Manoviññāṇaṃ attā ti yo vadeyya, taṃ na uppajjati. 
Manoviññāṇassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Manoviññāṇaṃ attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññaṇaṃ anattā. 
Manosamphasso attā ti yo vadeyya, taṃ na uppajjati. 
Manosamphassassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Manosamphasso attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā. 
Vedanā attā ti yo vadeyya, taṃ na uppajjati. 
Vedanāya uppādo pi vayo pi paññāyati. 
Yassa kho pana (284) . . . veti cāti iccassa evam āgataṃ hoti; tasmā taṃ na uppajjati, Vedanā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā vedanā anattā. 
Taṇhā anattā ti yo vadeyya, taṃ na uppajjati. 
Taṇhāya uppādo pi . . .; tasmā taṃ na uppajjati, Taṇhā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā vedanā anattā taṇhā anattā. 
Ayaṃ kho pana, bhikkhave, sakkāyasamudayagāminī paṭipadā:-- Cakkhuṃ: Etaṃ mama eso 'ham asmi eso me attā ti samanupassati. 
Rūpe: Etaṃ mama . . . attā ti samanupassati. 
Cakkhuviññāṇaṃ: Etaṃ mama . . . attā ti samanupassati. 
Cakkhusamphassaṃ: Etaṃ mama . . . attā ti samanupassati. 
Vedanaṃ: Etaṃ mama . . . attā ti samanupassati. 
Taṇhaṃ: Etaṃ mama . . . attā ti samanupassati. 
Sotaṃ: Etaṃ mama; ghānaṃ: Etaṃ mama; Jivhaṃ: Etaṃ mama; Kāyaṃ: Etaṃ mama; 
Manaṃ: Etaṃ mama . . . attā ti samanupassati; Dhamme: 
Etaṃ mama . . . attā ti samanupassati; Manoviññāṇaṃ: 
Etaṃ mama . . . attā ti samanupassati; Manosamphassaṃ: Etaṃ mama . . . samanupassati; Vedanam: Etaṃ mama . . . attā ti samanupassati; Taṇhaṃ: Etaṃ mama . . . attā ti samanupassati. 
Ayaṃ kho pana, bhikkhave, sakkāyanirodhagāminī paṭipadā:-- Cakkhuṃ: N’ etaṃ mama n’ eso 'ham asmi na me so attā ti samanupassati; rūpe: N’ etaṃ . . . attā ti samanupassati; cakkhuviññāṇaṃ: N’ etaṃ . . . samanupassati; cakkhusamphassaṃ: N’ etaṃ . . . samanupassati; vedanaṃ: N’ etaṃ . . . samanupassati; 
taṇhaṃ: N’ etaṃ mama . . . samanupassati. 
Sotaṃ: N' etaṃ mama; ghānaṃ: N’ etaṃ mama; jivhaṃ; N 'etaṃ mama; kāyaṃ: N’ etaṃ mama; manaṃ: N’ etaṃ mama . . 
ṣamanupassati; dhamme: N’ etaṃ mama . . . samanupassati; manoviññāṇaṃ: N’ etaṃ mama samanupassati; 
manosamphassaṃ: N’ etaṃ . . . samanupassati; vedanaṃ: 
(285) N’ etaṃ . . . samanupassati; taṇhaṃ: N’ etaṃ . . . samanupassati. 
Cakkhuñ ca, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṃgati phasso; phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. 
So sukhānaṃ vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. 
Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati; 
tassa paṭighānusayo anuseti. 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ nappajānāti; tassa avijjānusayo anuseti. 
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭhe va dhamme dukkhass’ antakaro bhavissatīti n’ etaṃ ṭhānaṃ vijjati. 
Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ. 
Ghānañ ca, bhikkhave, paṭicca gandhe ca . . . &c. to . . . manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso; phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ. 
vā adukkhamasukhaṃ vā. 
So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. 
Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati; 
tassa paṭighānusayo anuseti. 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ nappajānāti; tassa avijjānusayo anuseti. 
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭhe va dhamme dukkhass’ antakaro bhavissatīti n’ etaṃ ṭhānaṃ vijjati. 
(286) Cakkhuñ ca kho, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṃgati phasso phassapaccayā uppajjati vedayitaṃ sukhaṃ vā adukkhaṃ vā adukkhamasukhaṃ vā. 
So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati {nājjhosāya} tiṭṭhati; tassa rāgānusayo nānuseti. 
Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati; tassa paṭighānusayo nānuseti. 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānāti; tassa avijjānusayo nānuseti. 
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhassa antakaro bhavissatīti, ṭhānam etaṃ vijjati. 
Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca, bhikkhave, paṭicca gandhe ca uppajjati gandhaviññāṇaṃ; jivhañ ca, bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca, bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. 
So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati; tassa rāgānusayo nānuseti . . . antakaro bhavissatīti ṭhānaṃ etaṃ vijjati. 
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmiṃ nibbindati rūpesu nibbindati cakkhuviññāṇe nibbindati cakkhusamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. 
Sotasmiṃ nibbindati saddesu nibbindati; ghānasmiṃ nibbindati gandhesu nibbindati; 
jivhāya nibbindati rasesu nibbindati; kāyasmiṃ nibbindati phoṭṭhabbesu nibbindati; manasmiṃ nibbindati dhammesu nibbindati manoviññāṇe nibbindati manosamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. 
Nibbindaṃ (287) virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. 
CHACHAKKASUTTAṂ CHATTHAṂ. 
149. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Mahāsaḷāyatanikaṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Cakkhuṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, rūpe ajānaṃ apassaṃ yathābhūtaṃ, cakkhuviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, cakkhusamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tam pi ajānaṃ apassaṃ yathābhūtaṃ, cakkhusmiṃ sārajjati rūpesu sārajjati cakkhuviññāṇe sārajjati cakkhusamphasse sārajjati, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmim pi sārajjati. 
Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti; taṇhā c’ assa ponobhavikā nandīrāgasahagatā tatra tatrābhinandinī, sā c' assa pavaḍḍhati. 
Tassa kāyikā pi darathā pavaḍḍhanti, 
(288) cetasikā pi darathā pavaḍḍhanti, kāyikā pi santāpā pavaḍḍhanti, cetasikā pi santāpā pavaḍḍhanti, kāyikā pi pariḷāhā pavaḍḍhanti, cetasikā pi pariḷāhā pavaḍḍhanti. 
So kāyadukkham pi cetodukkham pi paṭisaṃvedeti. 
Sotaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ; 
ghānaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ: jivhaṃ, bhikkhave ajānaṃ apassaṃ yathābhūtaṃ; kāyaṃ, bhikkhave, ajānaṃ appassaṃ yathābhūtaṃ; manaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, dhamme, bhikkhave ajānaṃ apassaṃ yathābhūtaṃ, manoviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, manosamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yam p’ idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ajānaṃ apassaṃ yathābhūtaṃ, manasmiṃ sārajjati dhammesu sārajjati manoviññāṇe sārajjati manosamphasse sārajjati, yam p’ idaṃ manosamphassapaccayā . . . cetasikā pi pariḷāha pavaḍḍhanti. 
So kāyadukkham pi cetodukkham pi paṭisaṃvedeti. 
Cakkhuñ ca kho, bhikkhave, jānaṃ passaṃ yathābhūtaṃ, rūpe jānaṃ passaṃ yathābhūtaṃ, cakkhuviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, cakkhusamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tam pi jānaṃ passaṃ yathābhūtaṃ, cakkhusmiṃ na sārajjati rūpesu na sārajjati cakkhuviññāṇe na sārajjati cakkhusamphasse na sārajjati, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmim pi na sārajjati. 
Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti; 
taṇhā c’ assa ponobhavikā nandīrāgasahagatā tatratatrābhinandinī, sā c’ assa pahīyati. 
Tassa kāyikā pi darathā pahīyanti, cetasikā pi darathā pahīyanti, kāyikā pi santāpā pahīyanti, cetasikā pi santāpā pahīyanti, kāyikā pi pariḷāhā (289) pahīyanti, cetasikā pi pariḷāhā pahīyanti. 
So kāyasukhaṃ pi cetosukhaṃ pi paṭisaṃvedeti. 
Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saṃkappo, svāssa hoti sammāsaṃkappo; yo yathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo; yā yathābhūtassa sati, sā 'ssa hoti sammāsati; yo yathābhūtassa samādhi, svāssa hoti sammāsamādhi. 
Pubbe va kho pan’ assa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti. 
Evam assāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. 
Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅghikaṃ maggaṃ bhāvayato cattāro pi satipaṭṭhānā bhāvanāpāripūriṃ gacchati. 
cattāro pi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāro pi iddhipādā bhāvanāpāripūriṃ gacchanti, pañca pi indriyāni bhāvanāpāripūriṃ gacchanti, pañca pi balāni bhāvanāpāripūrim gacchanti, satta pi bojjhaṅgā bhāvanāpāripūriṃ gacchanti. 
Tass’ ime dve dhammā yuganandhā vattanti, samatho ca vipassanā ca. 
So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti; ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati; ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti; ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. 
Katame ca, bhikkhave, dhammā abhiññā pariññeyya? 
Pañcupādānakkhandhā ti 'ssa vacaṇīyaṃ, -- seyyathīdaṃ: 
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārupādānakkhandho viññāṇūpādānakkhandho; ime dhammā abhiññā pariññeyyā. 
Katame ca, bhikkhave, dhammā abhiññā pahātabbā? 
Avijjā cā bhavataṇhā ca, ime dhammā abhiññā pahātabbā. 
Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? 
Samatho ca vipassanā ca, ime dhammā abhiññā bhāvetabbā. 
Katame (290) ca, bhikkhave, dhammā abhiññā sacchikātabbā? 
Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā. 
Sotaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; 
ghānaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; jīvhaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; kāyaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; manaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; dhamme, bhikkhave, jānaṃ passaṃ yathābhūtam; manoviññāṇaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; manosamphassaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam, yam p’ idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi jānaṃ passaṃ yathābhutaṃ manasmiṃ na sārajjati dhammesu na sārajjati manoviññāṇe na sārajjati manosamphasse na sārajjati, yam p’ idaṃ manosamphassapaccayā . . . cetasikā pi pariḷāhā pahīyanti. 
So kāyasukhaṃ pi cetosukhaṃ pi {paṭisaṃvedeti}. 
Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saṃkappo . . . suparisuddho hoti. 
Evam assāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. 
Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ. . . . Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀSAḶĀYATANIKASUTTAṂ SATTAMAṂ. 
150. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Nagaravindan nāma Kosalānaṃ brāhmaṇagāmo tad avasari. 
Assosuṃ kho Nagaravindeyyakā {brāhmaṇagahapatikā}:-- Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena (291) saddhiṃ Nagaravindaṃ anuppatto; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ . . . tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Nagaravindeyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṃkamiṃsu. 
upasaṃkamitvā appekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena Bhagavā ten’ añjaliṃ paṇametvā ekamantaṃ nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Nagaravindeyyake brāhmaṇagahapatike Bhagavā etad avoca:-- Sace vo, gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: Kathaṃrūpā, gahapatayo, samaṇabrāhmaṇā na sakkātabba na garukātabbā na mānetabbā na pūjetabbā ti? 
-- evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyam pi h’ etaṃ uttariṃ apassataṃ; tasmā te bhonto samaṇabrāhmaṇā na sakātabbā na garukātabbā na mānetabbā na pūjetabbā. 
Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā (292) ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyaṃ pi h’ etaṃ uttariṃ apassataṃ; tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā ti. 
Evaṃ puṭṭha tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha. 
Sace pana vo, gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ:-- Kathaṃrūpā, gahapatayo, samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā ti? 
-- evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāyā manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyam pi h’ etaṃ uttariṃ passataṃ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyam pi h’ etaṃ uttariṃ passataṃ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā manetabbā pūjetabbā ti. 
Evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha. 
Sace te, gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: Ke pan’ āyasmantānaṃ ākārā, ke anvayā, yena tumhe āyasmanto evaṃ vadetha: Addhā te āyasmanto (293) vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā? 
-- evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ byākareyyātha: Tathā hi te āyasmanto araññavanapatthāni pantāni senāsanāni paṭisevanti; na 'tthi kho pana tattha tathārūpā cakkhuviññeyyā rūpā ye disvā disvā abhirameyyuṃ; na 'tthi kho pana tattha tathārūpā sotaviññeyyā saddā ye sutvā sutvā abhirameyyuṃ; na 'tthi kho pana tattha tathārūpā ghānaviññeyyā gandhā ye ghāyitvā ghāyitvā abhirameyyuṃ; na 'tthi kho pana tattha tathārūpā jivhāviññeyyā rasā ye sāyitvā sāyitvā abhirameyyuṃ; na 'tthi tattha tathārūpā kāyaviññeyyā phoṭṭhabbā ye phusitvā phusitvā abhirameyyuṃ. 
Ime kho no, āvuso, ākārā, ime anvayā, yena mayaṃ āyasmanto evaṃ vadema: 
Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā ti. 
-- Evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti. 
Evaṃ vutte Nagaravindeyyakā brāhmaṇagahapatikā Bhagavantaṃ etad avocuṃ: Abhikkantaṃ, bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathāpi, bho Gotama, nikkujjitaṃ vā . . . upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate ti. 
NAGARAVINDEYYASUTTAṂ AṬṬHAMAṂ. 
151. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho āyasmā Sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca: Vippa-(294)sannāni kho te, Sāriputta, indriyāni parisuddho chavivaṇṇo pariyodato. 
Katamena tvaṃ, Sāriputta, vihārena etarahi bahulaṃ viharasīti? 
Suññatāvihārena kho ahaṃ, bhante, etarahi bahulaṃ viharāmīti. 
Sādhu sādhu, Sāriputta. 
Mahāpurisavihārena kira tvaṃ, Sāriputta, etarahi bahulaṃ viharasi. 
Mahāpurisavihāro h' esa, Sāriputta, yadidaṃ suññatā. 
Tasmātiha, Sāriputta, bhikkhu sace ākaṅkheyya: Suññatāvihārena etarahi bahulaṃ vihareyyan ti, tena, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya patikkamiṃ, atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ, atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Yena cāhaṃ maggena . . . paṭikkamiṃ, na 'tthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Yena cāhaṃ maggena . . . paṭikkamiṃ, atthi nu kho me tattha sotaviññeyyesu saddesu --pe-- ghānaviññeyyesu gāndhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti? 
(295) Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Yena cāhaṃ maggena . . . paṭikkamiṃ, atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Yena cāhaṃ maggena . . . paṭikkamiṃ, na 'tthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Pahīnā nu kho me pañca kāmaguṇā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Appahīnā kho me pañca kāmaguṇā ti, -- tena, Sāriputta, bhikkhunā pañcannaṃ kāmaguṇānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Pahīnā kho me pañca kāmaguṇā ti, -- tena, Sāriputta, {bhikkhunā} ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Pahīnā nu kho me pañca nīvaraṇā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Appahīnā kho me pañca nīvaraṇā ti, -- tena, Sāriputta, bhikkhunā pañcannaṃ nīvaraṇānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Pahīnā kho me pañca nīvaraṇā ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhu iti paṭisañcikkhitabbaṃ: Pariññātā nu kho me pañc’ upādānakkhandhā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Apariññātā kho me pañc’ upādānakkhandhā ti, -- tena, Sāriputta, bhikkhunā pañcannaṃ upādānakkhandhānaṃ pariññāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu (296) paccavekkhamāno evaṃ jānāti: Pariññātā kho me pañc' upādānakkhandhā ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, {bhikkhunā} iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me cattāro satipaṭṭhānā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Abhāvitā kho me cattāro satipaṭṭhānā ti, -- tena, Sāriputta, bhikkhunā catunnaṃ satipaṭṭhānānaṃ bhāvanāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhāmāno evaṃ jānāti: 
Bhāvitā kho me cattāro satipaṭṭhānā ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta,bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me cattāro sammappadhānā ti? 
Sace . . . vāyamitabbaṃ. 
Sace pana . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me cattāro iddhipādā ti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ. 
Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitāni nu kho me pañc’ indriyānīti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitāni nu kho me pañca balānīti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me satta bojjhaṅgā ti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvito nu kho me ariyo atthaṅgiko maggo ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Abhāvito kho me ariyo aṭṭhaṅgiko maggo ti, -- tena, Sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: {Bhāvito} kho me ariyo aṭṭhaṅgiko (297) maggo, -- tena, Sāriputta, {bhikkhunā} ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ; Bhāvitā nu kho me samatho ca vipassanā cāti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Abhāvitā kho me samatho ca vipassanā cāti, -- tena, Sāriputta, bhikkhunā samathavipassanānaṃ bhāvanāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Bhāvitā kho me samatho ca vipassanā cāti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Sacchikatā nu kho me vijjā ca vimutti cāti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Asacchikatā kho me vijjā ca vipassanā cāti, -- tena, Sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Sacchikatā kho me vijjā ca vimutti cāti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Ye hi keci, Sāriputta, atītamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhesuṃ, sabbe te evaṃ eva paccavekkhitvā paccavekkhitvā piṇḍapātam parisodhesuṃ. 
Ye pi hi keci, Sāriputta, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhessanti, sabbe te evam eva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessanti. 
Ye pi hi keci, Sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhenti, sabbe te evam eva {paccavekkhitvā} paccavekkhitvā piṇḍapātaṃ parisodhenti. 
Tena hi vo, Sāriputta, evaṃ sikkhitabbaṃ; Paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessāmāti. 
Evaṃ hi vo, Sāriputta, sikkhitabban ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandīti. 
PIṆḌAPĀTAPĀRISUDDHISUTTAṂ NAVAMAṂ. 
(298) 152. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kajaṅgalāyaṃ viharati Mukheluvane. 
Atha kho Uttaro māṇavo Pārāsariyantevāsī yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantam nisinnaṃ kho Uttaraṃ māṇavaṃ Pārāsariyantevāsiṃ Bhagavā etad avoca: Deseti, Uttara, Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti? 
Deseti, bho Gotama, Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti. 
Yathākathaṃ pana, Uttara, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti? 
Idha, bho Gotama, cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti; evaṃ kho, bho Gotama, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanan ti. 
Evaṃ sante kho, Uttara, andho bhāvitindriyo bhavissati badhiro bhāvitindriyo bhavissati, yathā Pārāsariyassa brāhmaṇassa vacanaṃ. 
Andho hi, Uttara, cakkhunā rūpaṃ na passati badhiro sotena saddaṃ na suṇātīti. 
Evaṃ vutte Uttaro māṇavo Pārāsariyantevāsī tuṇhībhūto maṅkubhūto pattakkhando adhomukho pajjhāyanto appaṭibhāṇo nisīdi. 
Atha kho Bhagavā Uttaraṃ Pārāsariyantevāsiṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā āyasmantaṃ Ānandaṃ āmantesi: Aññathā kho, Ānanda, deseti Pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanaṃ; aññathā ca pana ariyassa vinaye anuttarā indriyabhāvanā hotīti. 
Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā (299) ariyassa vinaye anuttaraṃ indriyabhāvanaṃ deseyya. 
Bhagavato sutvā bhikkhū dhāressantīti. 
Tena h', Ānanda, suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Bhagavā etad avoca: 
Kathaṃ pan',1 Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti? 
Idh’ Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So evaṃ pajānāti: Uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ, tañ ca kho saṃkhataṃ oḷārikaṃ paṭicca samuppannaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekhā ti. 
Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekhā saṇṭhāti. 
Seyyathāpi, Ānanda, cakkhumā puriso ummīletvā vā nimīleyya3 {nimīletvā} vā ummīleyya, 
-- evam eva kho, Ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekhā saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu. 
Puna ca paraṃ, Ānanda, bhikkhuno sotena saddaṃ sutvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So evaṃ pajānāti: . . . upekhā saṇṭhāti. 
Seyyathāpi, Ānanda, balavā puriso appakasirena accharikaṃ pahareyya, -- evam eva kho, Ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati upekhā saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu. 
Puna ca paraṃ, Ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, 
(300) Ānanda, īsakapoṇe paduminipatte udakaphusitāni pavattanti na saṇṭhanti, evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu. 
Puna ca paraṃ, Ānanda, bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, Ānanda, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyūhitvā appakasirena vameyya,3 -- evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu. 
Puna ca paraṃ, Ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, Ānanda, balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu. 
Puna ca paraṃ, Ānanda, bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ . . . saṇṭhāti. 
Seyyathāpi, Ānanda, puriso divasaṃ santatte ayothāle dve vā tīṇi vā udakaphusitāni nipātteyya, dandho Ānanda, udakaphusitānaṃ nipāto, atha kho taṃ khippam eva parikkhayaṃ pariyadānaṃ gaccheyya,5 -- evam eva kho, Ānanda, yassa kassaci . . . saṇṭhāti. 
Ayaṃ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. 
Evaṃ kho, Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti. 
Kathañ c', Ānanda, sekho hoti pāṭipado? 
Idh', Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. 
Sotena (301) saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. 
-- Evam eva kho, Ānanda, sekho hoti pāṭipado. 
Kathañ c', Ānanda, ariyo hoti bhāvitindriyo? 
Idh', Ānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: 
Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajāno ti, upekhako tattha viharati sato sampajāno. 
Puna ca paraṃ, Ānanda, bhikkhuno sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjati manāpaṃ uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. 
So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca (302) tad ubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajāno ti, upekhako tattha viharati sato sampajāno. 
Evaṃ kho, Ānanda, ariyo hoti bhāvitindriyo. 
Iti kho, Ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo. 
Yaṃ kho, Ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. 
Etāni, Ānanda, rukkhamūlani, etāni suññāgārāni. 
Jhāyath', Ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. 
Ayaṃ vo amhākaṃ anusāsanī ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
INDRIYABHĀVANĀSUTTAṂ DASAMAṂ. 
SAḶĀYATANAVAGGO PAÑCAMO. 
UPARIPAṆṆĀSAṂ SAMMATAṂ.