You are here: BP HOME > PT > Khuddakanikāya: Cariyāpiṭaka > fulltext
Khuddakanikāya: Cariyāpiṭaka

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionDānapāramitā
Click to Expand/Collapse OptionSīlapāramitā
Click to Expand/Collapse OptionNekkhammapāramitā
Click to Expand/Collapse OptionAdhiṭṭhānapāramitā
Click to Expand/Collapse OptionSaccapāramitā
Click to Expand/Collapse OptionMettāpāramitā
Click to Expand/Collapse OptionUpekkhāpāramitā
Cariyāpiṭaka, Khuddaka-Nikāya, Sutta-Piṭaka 
(001) Namo tassa bhagavato arahato sammāsambuddhassa. 
I -- PAṬHAMO AKITTIVAGGO 
Cp_I,1.1 Kappe ca satasahasse caturo ca asaṅkheyye 
etthantare yaṃ caritaṃ sabbaṃ taṃ bodhipācanaṃ. || 1 || 
Cp_I,1.2 Atītakappe caritaṃ ṭhapayitvā bhavābhave 
imamhi kappe caritaṃ pavakkhissaṃ suṇohi me. || 2 || 
DĀNAPĀRAMITĀ 
1 Akitticariyaṃ 
Cp_I,1.3 Yadā ahaṃ brahāraññe suññe vipinakānane 
ajjhogahetvā viharāmi Akitti nāma tāpaso || 3 || 
Cp_I,1.4 Tadā maṃ tapatejena santatto tidivābhibhū 
dhārento brāhmaṇavaṇṇaṃ bhikkhāya maṃ upāgami. || 4 || 
Cp_I,1.5 Pavanā ābhataṃ paṇṇaṃ atelañca aloṇikaṃ 
mama dvāre ṭhitaṃ disvā sakaṭāhena ākiriṃ. || 5 || 
Cp_I,1.6 Tassa datvāna’ haṃ paṇṇaṃ nikkujjitvāna bhājanaṃ 
pun’ esanaṃ jahitvāna pāvisiṃ paṇṇasālakaṃ. || 6 || 
Cp_I,1.7 Dutiyam-pi tatiyam-pi upagañchi mama’ ntikaṃ 
akampito anolaggo evam-evam-adās’ ahaṃ. || 7 || 
Cp_I,1.8 Na me tappaccayā atthi sarīrasmiṃ vivaṇṇiyaṃ 
pītisukhena ratiyā vītināmemi taṃ divaṃ. || 8 || 
Cp_I,1.9 Yadi māsam-pi dvemāsaṃ dakkhiṇeyyaṃ varaṃ labhe 
akampito anolīno dadeyyaṃ dānam-uttamaṃ. || 9 || 
Cp_I,1.10 Na tassa dānaṃ dadamāno yasaṃ lābhañca patthayiṃ 
sabbaññutaṃ patthayāno tāni kammāni ācarin-ti. || 10 || 
Akitticariyaṃ paṭhamaṃ 
(002) 2 Saṅkhacariyaṃ 
Cp_I,2.1 Punāparaṃ yadā homi brāhmaṇo Saṅkhasa’ vhayo 
mahāsamuddaṃ taritukāmo upagacchāmi paṭṭanaṃ. || 11 || 
Cp_I,2.2 Tattha’ ddasāmi paṭipathe sayambhuṃ aparājitaṃ 
kantāra’ ddhānapaṭipannaṃ tattāya kaṭhinabhūmiyā. || 12 || 
Cp_I,2.3 Tam-ahaṃ paṭipathe disvā imam-atthaṃ vicintayiṃ: 
idaṃ khettaṃ anuppattaṃ puññakāmassa jantuno. || 13 || 
Cp_I,2.4 Yathā pi kassako puriso khettaṃ disvā mahāgamaṃ 
tattha bījaṃ na ropeti na so dhaññena atthiko, || 14 || 
Cp_I,2.5 Evam-evāhaṃ puññakāmo disvā khettavar’ uttamaṃ 
yadi tattha kāraṃ na karomi nāhaṃ puññena atthiko. || 15 || 
Cp_I,2.6 Yathā amacco muddikāmo rañño antepure jane 
na deti tesaṃ dhanadhaññaṃ muddito parihāyati, || 16 || 
Cp_I,2.7 Evam-evāhaṃ puññakāmo vipulaṃ disvāna dakkhiṇaṃ 
yadi tassa dānaṃ na dadāmi parihāyissāmi puññato || 17 || 
Cp_I,2.8 Evāhaṃ cintayitvāna orohitvā upāhanā 
tassa pādāni vanditvā adāsiṃ chatt’ upāhanaṃ. || 18 || 
Cp_I,2.9 Ten’ evāhaṃ sataguṇato sukhumālo sukhedhito 
api ca dānaṃ paripūrento evaṃ tassa adās’ ahan-ti. || 19 || 
Saṅkhacariyaṃ dutiyaṃ 
3 Kurudhammacariyaṃ 
Cp_I,3.1 Punāparaṃ yadā homi Indapatte pur’ uttame 
rājā Dhanañjayo nāma kusale dasah’ upāgato, || 20 || 
Cp_I,3.2 Kāliṅgaraṭṭhavisayā brāhmaṇā upagañchu maṃ 
āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ: || 21 || 
(003) Cp_I,3.3 Avuṭṭhiko janapado dubbhikkho chātako mahā, 
dadāhi pavaraṃ nāgaṃ nīlaṃ Añjanasa’ vhayaṃ. || 22 || 
Cp_I,3.4 Na me yācaka-m-anuppatte paṭikkhepo anucchavo 
mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. || 23 || 
Cp_I,3.5 Nāgaṃ gahetvā soṇḍāya bhiṅkāre ratanāmaye 
jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. || 24 || 
Cp_I,3.6 Tassa nāge padinnamhi amaccā etad-abravuṃ: 
kin-nu tuyhaṃ varaṃ nāgaṃ yācakānaṃ padassasi, || 25 || 
Cp_I,3.7 Dhaññaṃ maṅgalasampannaṃ saṅgāmavijay’ uttamaṃ. 
Tasmiṃ nāge padinnamhi kin-te rajjaṃ karissatīti. || 26 || 
Cp_I,3.8 Rajjam-pi me dade sabbaṃ sarīraṃ dajjam-attano 
sabbaññutaṃ piyaṃ mayhaṃ tasmā nāgaṃ adās’ ahan-ti. || 27 || 
Kurudhammacariyaṃ tatiyaṃ 
4 Mahāsudassanacariyaṃ 
Cp_I,4.1 Kusāvatimhi nagare yadā āsiṃ mahīpati 
Mahāsudassano nāma cakkavattī mahabbalo, || 28 || 
Cp_I,4.2 Tatthāhaṃ divase tikkhattuṃ ghosāpemi tahiṃ tahiṃ: 
ko kiṃ icchati pattheti kassa kiṃ dīyatū dhanaṃ. || 29 || 
Cp_I,4.3 Ko chātako ko tasito ko mālaṃ ko vilepanaṃ 
nānārattāni vatthāni ko naggo paridahissati. || 30 || 
Cp_I,4.4 Ko pathe chattam-ādeti ko’ pāhanā mudū subhā. 
Iti sāyañca pāto ca ghosāpemi tahiṃ tahiṃ. || 31 || 
Cp_I,4.5 Na taṃ dasasu ṭhānesu na pi ṭhānasatesu vā 
anekasataṭhānesu paṭiyattaṃ yācake dhanaṃ. || 32 || 
Cp_I,4.6 Divā vā yadi vā rattiṃ yadi eti vaṇibbako 
laddhā yad-icchikaṃ bhogaṃ pūrahattho va gacchati. || 33 || 
(004) Cp_I,4.7 Evarūpaṃ mahādānaṃ adāsiṃ yāvajīvikaṃ 
na p’ āhaṃ dessaṃ dhanaṃ dammi na pi natthi nicayo mayi. || 34 || 
Cp_I,4.8 Yathā pi āturo nāma rogato parimuttiyā 
dhanena vejjaṃ tappetvā rogato parimuccati, || 35 || 
Cp_I,4.9 Tath’ evāhaṃ jānamāno paripūretum-asesato 
ūnamanam pūrayituṃ demi dānaṃ vaṇibbake 
nirālayo apaccāso sambodhim-anupattiyā ti. || 36 || 
Mahāsudassanacariyaṃ catutthaṃ 
5 Mahāgovindacariyaṃ 
Cp_I,5.1 Punāparaṃ yadā homi sattarājapurohito 
pūjito naradevehi Mahāgovindabrāhmaṇo, || 37 || 
Cp_I,5.2 Tadā’ haṃ sattarajjesu yaṃ me āsi upāyanaṃ 
tena demi mahādānaṃ akkhobhaṃ sāgar’ ūpamaṃ. || 38 || 
Cp_I,5.3 Na me dessaṃ dhanaṃ dhaññaṃ na pi natthi nicayo mayi 
sabbaññutaṃ piyaṃ mayhaṃ tasmā demi varaṃ dhanan-ti. || 39 || 
Mahāgovindacariyaṃ pañcamaṃ 
6 Nimirājacariyaṃ 
Cp_I,6.1 Punāparaṃ yadā homi Mithilāyaṃ pur’ uttame 
Nimi nāma mahārājā paṇḍito kusala 'tthiko, || 40 || 
Cp_I,6.2 Tadā’ haṃ māpayitvāna catusālaṃ catummukhaṃ 
tattha dānaṃ pavattesiṃ migapakkhinarādinaṃ. || 41 || 
(005) Cp_I,6.3 Acchādanañca sayanañca annaṃ pānañca bhojanaṃ 
abbocchinnaṃ karitvāna mahādānaṃ pavattayiṃ. || 42 || 
Cp_I,6.4 Yathā pi sevako sāmiṃ dhanahetu-m-upāgato 
kāyena vācā manasā ārādhaniyam- esati, || 43 || 
Cp_I,6.5 Tath’ evāhaṃ sabbabhave pariyesissāmi bodhijaṃ 
dānena satte tappetvā icchāmi bodhim-uttaman-ti. || 44 || 
Nimirājacariyaṃ chaṭṭhamaṃ 
7 Candakumāracariyaṃ 
Cp_I,7.1 Punāparaṃ yadā homi Ekarājassa atrajo 
nagare Pupphavatiyā kumāro Candasa’ vhayo, || 45 || 
Cp_I,7.2 Tadā’ haṃ yajanā mutto nikkhanto yaññavāṭato 
saṃvegaṃ janayitvāna mahādānaṃ pavattayiṃ. || 46 || 
Cp_I,7.3 Nāhaṃ pivāmi khādāmi na pi bhuñjāmi bhojanaṃ 
dakkhiṇeyye adatvāna api chappañca rattiyo. || 47 || 
Cp_I,7.4 Yathā pi vāṇijo nāma katvāna bhaṇḍasañcayaṃ 
yattha lābho mahā hoti tattha naṃ harati bhaṇḍakaṃ, || 48 || 
Cp_I,7.5 Tath’ eva sakabhuttā pi pare dinnaṃ mahapphalaṃ; 
tasmā parassa dātabbaṃ, satabhāgo bhavissati. || 49 || 
Cp_I,7.6 Etaṃ-atthavasaṃ ñatvā demi dānaṃ bhavābhave 
na paṭikkamāmi dānato sambodhim-anupattiyā 'ti. || 50 || 
Candakumāracariyaṃ sattamaṃ 
8 Sivirājacariyaṃ 
Cp_I,8.1 Ariṭṭhasa’ vhaye nagare Sivi nām’ āsiṃ khattiyo 
nisajja pāsādavare evaṃ cintes’ ahaṃ tadā: || 51 || 
(006) Cp_I,8.2 Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati 
yo pi yāceyya maṃ cakkhuṃ dadeyyaṃ avikampito. || 52 || 
Cp_I,8.3 Mama saṅkappam-aññāya Sakko devānam-issaro 
nisinno devaparisāya idaṃ vacanam-abravi: || 53 || 
Cp_I,8.4 Nisajja pāsādavare Sivirājā mah’ iddhiko 
cintento vividhaṃ dānaṃ adeyyaṃ so na passati. || 54 || 
Cp_I,8.5 Tathaṃ nu vitathannetaṃ handa vīmaṃsayāmi taṃ 
muhuttaṃ āgameyyātha yāva jānāmi taṃ manaṃ. || 55 || 
Cp_I,8.6 Pavedhamāno palitasiro valitagatto jarāturo 
andhavaṇṇo va hutvāna rājānaṃ upasaṅkami. || 56 || 
Cp_I,8.7 So tadā paggahetvāna vāmaṃ dakkhiṇabāhu ca 
sirasmiṃ añjaliṃ katvā idaṃ vacanam-abravi: || 57 || 
Cp_I,8.8 Yācāmi taṃ mahārāja dhammika raṭṭhavaḍḍhana 
tava dānaratā kitti uggatā devamānuse. || 58 || 
Cp_I,8.9 Ubho pi nettā nayanā andhā upahatā mama 
ekaṃ me nayanaṃ dehi tvam-pi ekena yāpaya. || 59 || 
Cp_I,8.10 Tassāhaṃ vacanaṃ sutvā haṭṭho saṃviggamānaso 
kata’ ñjalī vedajāto idaṃ vacanam-abraviṃ: || 60 || 
Cp_I,8.11 Idān’ āhaṃ cintayitvāna pāsādato idhāgato 
tvaṃ mama cittam-aññāya nettaṃ yācitum-āgato. || 61 || 
Cp_I,8.12 Aho me mānasaṃ siddhaṃ saṅkappo paripūrito 
adinnapubbaṃ dānavaraṃ ajja dassāmi yācake. || 62 || 
Cp_I,8.13 Ehi Sīvaka uṭṭhehi mā dandhayi mā pavedhayi 
ubho pi nayane dehi uppāṭetvā vaṇibbake. || 63 || 
Cp_I,8.14 Tato so codito mayhaṃ Sīvako vacanaṅkaro 
uddharitvāna pādāsi tālamiñjaṃ va yācake. || 64 || 
Cp_I,8.15 Dadamānassa dentassa dinnadānassa me sato 
cittassa aññathā natthi bodhiyā-yeva kāraṇā. || 65 || 
Cp_I,8.16 Na me dessā ubho cakkhū attā na me na dessiyo 
sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhuṃ adās’ ahan-ti. || 66 || 
Sivirājacariyaṃ aṭṭhamaṃ 
(007) 9 Vessantaracariyaṃ 
Cp_I,9.1 Yā me ahosi janikā Phusatī nāma khattiyā 
sā atītāsu jātisu Sakkassa ca mahesiyā. || 67 || 
Cp_I,9.2 Tassā āyukkhayaṃ disvā dev’ indo etad-abravi: 
dadāmi te dasa vare vara bhadde yad-icchasi. || 68 || 
Cp_I,9.3 Evaṃ vuttā ca sā devī Sakkaṃ pun’ idam-abravi: 
kinnu me aparādh’ atthi kinnu nu dessā ahaṃ tava, 
rammā cāvesi maṃ ṭhānā vāto va dharaṇīruhaṃ. || 69 || 
Cp_I,9.4 Evaṃ vutto ca so Sakko puna tass’ īdam-abravi: 
na c’ eva te kataṃ pāpaṃ na ca me tvam-asi appiyā. || 70 || 
Cp_I,9.5 Ettakaṃ-yeva te āyu cavanakālo bhavissati 
paṭiggaṇha mayā dinne vare dasa var’ uttame. || 71 || 
Cp_I,9.6 Sakkena sā dinnavarā tuṭṭhahaṭṭhā pamoditā 
mamaṃ abbhantaraṃ katvā Phusatī dasa vare varī. || 72 || 
Cp_I,9.7 Tato cutā sā Phusatī khattiye upapajjatha 
Jetuttaramhi nagare Sañjayena samāgami. || 73 || 
Cp_I,9.8 Yadāhaṃ Phusatiyā kucchiṃ okkanto piyamātuyā 
mama tejena me mātā sadā dānaratā ahu. || 74 || 
Cp_I,9.9 Adhane āture jiṇṇe yācake addhike jane 
samaṇe brāhmaṇe khīṇe deti dānaṃ akiñcane. || 75 || 
Cp_I,9.10 Dasa māse dhārayitvāna karonte purapadakkhiṇaṃ 
vessānaṃ vīthiyā majjhe janesi Phusatī mamaṃ. || 76 || 
Cp_I,9.11 Na mayhaṃ mattikaṃ nāmaṃ na pi pettikasambhavaṃ 
jāt’ ettha vessavīthiyā tasmā Vessantaro ahu. || 77 || 
Cp_I,9.12 Yadā’ haṃ dārako homi jātiyā aṭṭhavassiko 
tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ. || 78 || 
(008) Cp_I,9.13 Hadayaṃ dadeyyaṃ cakkhuṃ maṃsam-pi ruhiram- pi ca 
dadeyyaṃ kāyaṃ sāvetvā yadi koci yācaye mamaṃ. || 79 || 
Cp_I,9.14 Sabhāvaṃ cintayantassa akampitam-asaṇṭhitaṃ 
akampi tattha paṭhavī Sineruvanavaṭaṃsakā. || 80 || 
Cp_I,9.15 Anvaddhamāse paṇṇarase puṇṇamāse uposathe 
Paccayaṃ nāgam-āruyha dānaṃ dātuṃ upāgamiṃ. || 81 || 
Cp_I,9.16 Kāliṅgaraṭṭhavisayā brāhmaṇā upagañchu maṃ 
āyācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ: || 82 || 
Cp_I,9.17} Avuṭṭhiko janapado {dubbhikkho chātako mahā 
dadāhi pavaraṃ nāgaṃ sabbasetaṃ gaj’ uttamaṃ. || 83 || 
Cp_I,9.18 Dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā 
santaṃ nappatigūhāmi dāne me ramatī mano. || 84 || 
Cp_I,9.19 Na me yācaka-m-anuppatte paṭikkhepo anucchavo 
mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. || 85 || 
Cp_I,9.20 Nāgaṃ gahetvā soṇḍāya bhiṅkāre ratanāmaye 
jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. || 86 || 
Cp_I,9.21 Punāparaṃ dadantassa sabbasetaṃ gaj’ uttamaṃ 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 87 || 
Cp_I,9.22 Tassa nāgassa dānena Sivayo kuddhā samāgatā 
pabbājesuṃ sakā raṭṭhā: Vaṅkaṃ gacchatu pabbataṃ. || 88 || 
Cp_I,9.23 Tesaṃ nicchubhamānānaṃ akampitam-asaṇṭhitaṃ 
mahādānaṃ pavattetuṃ ekaṃ varam-ayācissaṃ. || 89 || 
Cp_I,9.24 Yācitā sivayo sabbe ekaṃ varam-adaṃsu me 
āsāvayitvā kaṇṇabheriṃ mahādānaṃ dadām’ ahaṃ. || 90 || 
Cp_I,9.25 Ath’ ettha vattatī saddo tumulo bheravo mahā 
dānena maṃ nīharanti puna dānam dadām’ ahaṃ. || 91 || 
Cp_I,9.26 Hatthī asse rathe datvā dāsidāsaṃ gavaṃ dhanaṃ 
mahādānaṃ daditvāna nagarā nikkhamiṃ tadā. || 92 || 
Cp_I,9.27 Nikkhamitvāna nagarā nivattitvā vilokite 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 93 || 
Cp_I,9.28 Catuvāhiṃ rathaṃ datvā ṭhatvā cātummahāpathe 
ekākiyo adutiyo Maddideviṃ idam-abraviṃ: || 94 || 
(009) Cp_I,9.29 Tvaṃ Maddi Kaṇhaṃ gaṇhāhi lahukā esā kaniṭṭhakā 
ahaṃ Jāliṃ gahessāmi garuko bhātiko hi so. || 95 || 
Cp_I,9.30 Padumaṃ puṇḍarīkaṃ va Maddi Kaṇhājin’ aggahī 
ahaṃ suvaṇṇabimbaṃ va Jāliṃ khattiyam-aggahiṃ. || 96 || 
Cp_I,9.31 Abhijātā sukhumālā khattiyā caturo janā 
visamasamaṃ akkamantā Vaṅkaṃ gacchāma pabbataṃ. || 97 || 
Cp_I,9.32 Ye keci manujā enti anumagge paṭippathe 
maggan-te paṭipucchāma: kuhiṃ Vaṅkatapabbato. || 98 || 
Cp_I,9.33 Te tattha amhe passitvā karuṇaṃ giram-udīrayuṃ 
dukkhan-te paṭivedenti dūre Vaṅkatapabbato. || 99 || 
Cp_I,9.34 Yadi passanti pavane dārakā phalite dume 
tesaṃ phalānaṃ hetumhi uparodanti dāraka. || 100 || 
Cp_I,9.35 Rodante dārake disvā ubbiddhā vipulā dumā 
sayam-ev’ onamitvāna upagacchanti dārake. || 101 || 
Cp_I,9.36 Idaṃ acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ 
sādhukāraṃ pavattesi Maddī sabbaṅgasobhanā. || 102 || 
Cp_I,9.37 Accheraṃ vata lokasmim abbhutaṃ lomahaṃsanaṃ 
Vessantarassa tejena sayam-ev’ onatā dumā. || 103 || 
Cp_I,9.38 Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake 
nikkhantadivase- yeva Cetaraṭṭham-upāgamuṃ. || 104 || 
Cp_I,9.39 Saṭṭhirājasahassāni tadā vasanti Mātule 
sabbe pañjalikā hutvā rodamānā upāgamuṃ. || 105 || 
Cp_I,9.40 Tattha vattetvā sallāpaṃ Cetehi Cetaputtehi 
te tato nikkhamitvāna Vaṅkam-agamuṃ pabbataṃ. || 106 || 
Cp_I,9.41 Āmantayitvā dev’ indo Vissakammaṃ mah’ iddhikaṃ: 
assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpaya. || 107 || 
Cp_I,9.42 Sakkassa vacanaṃ sutvā Vissakammo mah’ iddhiko 
assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpayi. || 108 || 
Cp_I,9.43 Ajjhogāhetvā pavanaṃ appasaddaṃ nirākulaṃ 
caturo janā mayaṃ tattha vasāma pabbat’ antare. || 109 || 
Cp_I,9.44 Ahañca Maddidevī ca Jāli-Kaṇhājinā c’ ubho 
aññamaññaṃ sokanudā vasāma assame tadā. || 110 || 
(010) Cp_I,9.45 Dārake anurakkhanto asuñño homi assame 
Maddī phalaṃ āharati, poseti sā tayo jane. || 111 || 
Cp_I,9.46 Pavane vasamānassa addhiko maṃ upāgami 
āyāci puttake mayhaṃ Jāli-Kaṇhājinā c’ ubho. || 112 || 
Cp_I,9.47 Yācakaṃ upagataṃ disvā hāso me upapajjatha 
ubho putte gahetvāna adāsiṃ brāhmaṇe tadā. || 113 || 
Cp_I,9.48 Sake putte cajantassa Jūjake brāhmaṇe yadā 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 114 || 
Cp_I,9.49 Punad-eva Sakko oruyha hutvā brāhmaṇasannibho 
āyāci maṃ Maddideviṃ sīlavantiṃ patibbataṃ. || 115 || 
Cp_I,9.50 Maddiṃ hatthe gahetvāna udakañjali pūriya 
pasannamanasaṅkappo tassa Maddim-adās’ ahaṃ. || 116 || 
Cp_I,9.51 Maddiyā dīyamānāyā gagane devā pamoditā; 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 117 || 
Cp_I,9.52 Jāliṃ Kaṇhājinaṃ dhītaṃ Maddideviṃ patibbataṃ 
cajamāno na cintesiṃ bodhiyā-yeva kāraṇā. || 118 || 
Cp_I,9.53 Na me dessā ubho puttā Maddidevī na dessiyā 
sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adās’ ahaṃ. || 119 || 
Cp_I,9.54 Punāparaṃ brahā’ raññe mātāpitu samāgame 
karuṇaṃ paridevante sallapante sukhaṃ dukhaṃ, || 120 || 
Cp_I,9.55 Hir’ ottappena garunā ubhinnaṃ upasaṅkamiṃ, 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 121 || 
Cp_I,9.56 Punāparaṃ brahā’ raññā nikkhamitvā sañātibhi 
pavissāmi puraṃ rammaṃ Jetuttarapur’ uttamaṃ. || 122 || 
Cp_I,9.57 Ratanāni satta vassiṃsu mahāmegho pavassatha 
tadā pi paṭhavī kampi Sineruvanavaṭaṃsakā. || 123 || 
Cp_I,9.58 Acetan’ āyaṃ paṭhavī aviññāya sukhaṃ dukhaṃ 
sā pi dānabalā mayhaṃ sattakkhattuṃ pakampathā95 'ti. || 124 || 
Vessantaracariyaṃ navamaṃ 
(011) Blank Page. 
(012) 1 Sasapaṇḍitacariyaṃ 
Cp_I,10.1 Punāparaṃ yadā homi sasako pavanacāriko 
tiṇapaṇṇasākaphalabhakkho paraheṭhanavivajjito, || 125 || 
Cp_I,10.2 Makkaṭo ca sigālo ca uddapoto c’ ahaṃ tadā 
vasāma ekasāmantā sāyaṃ pāto padissare. || 126 || 
Cp_I,10.3 Ahaṃ te anusāsāmi kiriye kalyāṇapāpake: 
pāpāni parivajjetha kalyāṇe abhinivissatha. || 127 || 
Cp_I,10.4 Uposathamhi divase candaṃ disvāna pūritaṃ 
etesaṃ tattha ācikkhiṃ: divaso ajj’ uposatho. || 128 || 
Cp_I,10.5 Dānāni paṭiyādetha dakkhiṇeyyassa dātave 
datvā dānaṃ dakkhiṇeyye upavassath’ uposathaṃ. || 129 || 
Cp_I,10.6 Te me sādhū 'ti vatvāna yathāsatti yathābalaṃ 
dānāni paṭiyādetvā dakkhiṇeyyaṃ gavesisuṃ. || 130 || 
Cp_I,10.7 Ahaṃ nisajja cintesiṃ dānaṃ dakkhiṇ’ anucchavaṃ 
yadi’ haṃ labhe dakkhiṇeyyaṃ kim-me dānaṃ bhavissati. || 131 || 
Cp_I,10.8 Na me atthi tilā muggā māsā vā taṇḍulā ghataṃ 
ahaṃ tiṇena yāpemi na sakkā tiṇa dātave. || 132 || 
Cp_I,10.9 Yadi eti dakkhiṇeyyo bhikkhāya mama santike 
dajjā’ haṃ sakam-attānaṃ na so tuccho gamissati. || 133 || 
Cp_I,10.10 Mama saṅkappam-aññāya Sakko brāhmaṇavaṇṇinā 
āsayam-me upāgañchi dānaṃ vīmaṃsanāya me. || 134 || 
Cp_I,10.11 Tam-ahaṃ disvāna santuṭṭho idaṃ vacanam-abraviṃ 
sādhu kho 'si anuppatto ghāsahetu mam’ antike. || 135 || 
Cp_I,10.12 Adinnapubbaṃ dānavaraṃ ajja dassāmi te ahaṃ 
tuvaṃ sīlaguṇ’ ūpeto ayuttan-te paraheṭhanaṃ. || 136 || 
Cp_I,10.13 Ehi aggiṃ padīpehi nānākaṭṭhe samāniya 
ahaṃ pacissam-attānaṃ pakkaṃ tvaṃ bhakkhayissasi. || 137 || 
Cp_I,10.14 Sādhū 'ti so haṭṭhamano nānākaṭṭhe samānayi 
mahantaṃ akāsi citakaṃ katvāna’ ṅgāragabbhakaṃ. || 138 || 
Cp_I,10.15 Aggiṃ tattha padīpesi yathā so khippaṃ mahā bhave 
phoṭetvā rajagate gatte ekam-antaṃ upāvisiṃ. || 139 || 
Cp_I,10.16 Yadā mahākaṭṭhapuñjo āditto dhamadhamāyati 
tad-uppatitvā papatiṃ majjhe jālasikh’ antare. || 140 || 
(013) Cp_I,10.17 Yathā sītodakaṃ nāma paviṭṭhaṃ yassa kassaci 
sameti darathapariḷāhaṃ assādaṃ deti pīti ca, || 141 || 
Cp_I,10.18 Tath’ eva jalitaṃ aggiṃ paviṭṭhassa mamaṃ tadā 
sabbaṃ sameti darathaṃ yathā sītodakaṃ viya. || 142 || 
Cp_I,10.19 Chavicammaṃ maṃsaṃ nahāruṃ aṭṭhiṃ hadayabandhanaṃ 
kevalaṃ sakalaṃ kāyaṃ brāhmaṇassa adās’ ahan-ti. || 143 || 
Sasapaṇḍitacariyaṃ dasamaṃ 
Dānapāraminiddeso niṭṭhito. 
Nigamanagāthā 
Cp_I,10*.1 Akitti-brāhmaṇo Saṅkho Kururājā Dhanañjayo 
Mahāsudassano rājā Mahāgovindabrāhmaṇo. || 144 || 
Cp_I,10*.2 Nimi Candakumāro ca Sivi Vessantaro saso 
aham-eva tadā āsiṃ yo te dānavare adā. || 145 || 
Cp_I,10*.3 Ete dānaparikkhārā ete dānassa pāramī 
jīvitaṃ yācake datvā imaṃ pārami pūrayiṃ. || 146 || 
Cp_I,10*.4 Bhikkhāya upagataṃ disvā saka 'ttānaṃ pariccajiṃ; 
dānena me samo natthi esā me dānapāramīti. || 147 || 
Akittivaggo paṭhamo 
(014) II-DUTIYO HATTHINĀGAVAGGO 
SĪLAPĀRAMITĀ 
1 Mātuposakacariyaṃ 
Cp_II,1.1 Yadā ahosiṃ pavane kuñjaro mātuposako 
na tadā atthi mahiyā guṇena mama sādiso. || 148 || 
Cp_II,1.2 Pavane disvā vanacaro rañño maṃ paṭivedayi: 
tavānucchavo mahārāja gajo vasati kānane. || 149 || 
Cp_II,1.3 Na tassa parikhāy’ attho na pi āḷakakāsuyā 
samāgahite soṇḍāya sayam-eva idh’ ehiti. || 150 || 
Cp_II,1.4 Tassa taṃ vacanaṃ sutvā rājā pi tuṭṭhamānaso 
pesesi hatthidamakaṃ chekācariyaṃ susikkhitaṃ. || 151 || 
Cp_II,1.5 Gantvā so hatthidamako addasa padumassare 
bhisamuḷālaṃ uddharantaṃ yāpanatthāya mātuyā. || 152 || 
Cp_II,1.6 Viññāya me sīlaguṇaṃ lakkhaṇaṃ upadhārayi, 
ehi puttā 'ti vatvāna mama soṇḍāya aggahi. || 153 || 
Cp_II,1.7 Yaṃ me tadā pākatikaṃ sarīrānugataṃ balaṃ 
ajja nāgasahassānaṃ balena samasādisaṃ. || 154 || 
Cp_II,1.8 Yadi’ haṃ tesaṃ pakuppeyyaṃ upetaṃ gahaṇāya maṃ 
paṭibalo bhave tesaṃ yāva rajjam-pi mānusaṃ. || 155 || 
Cp_II,1.9 Api cāhaṃ sīlarakkhāya sīlapāramipūriyā 
na karomi citte aññathattaṃ pakkhipante mam-āḷake. || 156 || 
Cp_II,1.10 Yadi te maṃ tattha koṭṭeyyuṃ pharasūhi tomarehi ca 
n’ eva tesaṃ pakuppeyyaṃ sīlakhaṇḍabhayā mamā 'ti. || 157 || 
Mātuposakacariyaṃ paṭhamaṃ 
(015) 2 Bhūridattacariyaṃ 
Cp_II,2.1 Punāparaṃ yadā homi Bhūridatto mah’ iddhiko 
Virūpakkhena mahāraññā devalokam-agañch’ ahaṃ. || 158 || 
Cp_II,2.2 Tattha passitva’ haṃ deve ekantaṃ sukhasamappite 
taṃ saggaṃ gamana 'tthāya sīlabbataṃ samādiyiṃ. || 159 || 
Cp_II,2.3 Sarīrakiccaṃ katvāna bhutvā yāpanamattakaṃ 
caturo aṅge adhiṭṭhāya semi vammikamuddhani. || 160 || 
Cp_II,2.4 Chaviyā cammena maṃsena nahāru- aṭṭhikehi vā 
yassa etena karaṇīyaṃ dinnaṃ-yeva harātu so. || 161 || 
Cp_II,2.5 Saṃsito akataññunā ālambāno mam-aggahi 
peḷāya pakkhipitvāna kīḷeti maṃ tahiṃ tahiṃ. || 162 || 
Cp_II,2.6 Peḷāya pakkhipante pi sammaddante pi pāṇinā 
ālambāne na kuppāmi sīlakhaṇḍabhayā mama. || 163 || 
Cp_II,2.7 Sakajīvitapariccāgo tiṇato lahuko mama 
sīlavītikkamo mayhaṃ paṭhavi- uppatanā viya. || 164 || 
Cp_II,2.8 Nirantaraṃ jātisataṃ cajeyyaṃ mama jīvitam 
n’ eva sīlam-pabhindeyyaṃ catudīpāna hetu pi. || 165 || 
Cp_II,2.9 Api cāhaṃ sīlarakkhāya sīlapāramipūriyā 
na karomi citte aññathattaṃ pakkhipantam-pi peḷake 'ti. || 166 || 
Bhūridattacariyaṃ dutiyaṃ 
(016) 3 Campeyyanāgacariyaṃ 
Cp_II,3.1 Punāparaṃ yadā homi Campeyyako mah’ iddhiko 
tadā pi dhammiko āsiṃ sīlabbatasamappito. || 167 || 
Cp_II,3.2 Tadā pi maṃ dhammacāriṃ upavutthaṃ uposathaṃ 
ahiguṇṭhiko gahetvāna rājadvāramhi kīḷati. || 168 || 
Cp_II,3.3 Yaṃ so vaṇṇaṃ cintayati nīlañca pītalohitaṃ 
tassa cittānuvattento homi cintitasannibho. || 169 || 
Cp_II,3.4 Thalaṃ kareyyam-udakaṃ udakam-pi thalaṃ kare 
yadi’ haṃ tassa pakuppeyyaṃ khaṇena chārikaṃ kare. || 170 || 
Cp_II,3.5 Yadi cittavasī hessaṃ parihāyissāmi sīlato 
sīlena parihīnassa uttama 'ttho na sijjhati. || 171 || 
Cp_II,3.6 Kāmaṃ bhijjatu 'yaṃ kāyo idh’ eva vikirīyatu 
n’ eva sīlam-pabhindeyyaṃ vikirante bhusaṃ viyā 'ti. || 172 || 
Campeyyanāgacariyaṃ tatiyaṃ 
4 Cūḷabodhicariyaṃ 
Cp_II,4.1 Punāparaṃ yadā homi Cūḷabodhi Susīlavā 
bhavaṃ disvāna bhayato nekkhammaṃ abhinikkhamiṃ. || 173 || 
Cp_II,4.2 Yā me dutiyikā āsi brāhmaṇī kanakasannibhā 
sā pi vaṭṭe anapekkhā nekkhammaṃ abhinikkhami. || 174 || 
Cp_II,4.3 Nirālayā chinnabandhū anapekkhā kule gaṇe 
carantā gāmanigamaṃ Bārāṇasim-upāgamuṃ. || 175 || 
Cp_II,4.4 Tattha vasāma nipakā asaṃsaṭṭhā kule gaṇe 
nirākule appasadde rāj’ uyyāne vasām’ ubho. || 176 || 
Cp_II,4.5 Uyyānadassanaṃ gantvā rājā addasa brāhmaṇiṃ 
upagamma mamaṃ pucchi: tuyh’ esā, kassa bhāriyā. || 177 || 
(017) Cp_II,4.6 Evaṃ vutte ahaṃ tassa idaṃ vacanam-abraviṃ: 
na mayhaṃ bhariyā esā sahadhammā ekasāsanī. || 178 || 
Cp_II,4.7 Tassā Sārattagadhito gāhāpetvāna ceṭake 
nippīḷayanto balasā antepuram-pavesayi. || 179 || 
Cp_II,4.8 Odapattakiyā mayhaṃ sahajā ekasāsanī 
ākaḍḍhitvā nayantiyā kopo me upapajjatha. || 180 || 
Cp_II,4.9 Saha kope samuppanne sīlabbatam-anussariṃ 
tatth’ eva kopaṃ niggaṇhiṃ nādāsiṃ vaḍḍhit’ ūpari. || 181 || 
Cp_II,4.10 Yadi naṃ brāhmaṇiṃ koci koṭṭeyya tiṇhasattiyā 
n’ eva sīlaṃ pabhindeyyaṃ bodhiyā-yeva kāraṇā. || 182 || 
Cp_II,4.11 Na me sā brāhmaṇī dessā na pi me balaṃ na vijjati, 
sabbaññutaṃ piyaṃ mayhaṃ tasmā sīlānurakkhissan-ti. || 183 || 
Cūḷabodhicariyaṃ catutthaṃ 
5 Mahisarājacariyaṃ 
Cp_II,5.1 Punāparaṃ yadā homi mahiso pavanacārako 
pavaḍḍhakāyo balavā mahanto bhīmadassano. || 184 || 
Cp_II,5.2 Pabbhāre giridugge ca rukkhamūle dakāsaye 
hot’ ettha ṭhānaṃ mahisānam koci koci tahiṃ tahiṃ. || 185 || 
Cp_II,5.3 Vicaranto brahāraññe ṭhānaṃ addasa bhaddakaṃ 
taṃ ṭhānaṃ upagantvāna tiṭṭhāmi ca sayāmi ca. || 186 || 
Cp_II,5.4 Ath’ ettha kapi-m-āgantvā pāpo anariyo lahu 
khandhe nalāṭe bhamuke mutteti ohaneti taṃ. || 187 || 
Cp_II,5.5 Sakim-pi divasaṃ dutiyaṃ tatiyaṃ catuttham-pi ca 
dūseti maṃ sabbakālaṃ tena homi upadduto. || 188 || 
(018) Cp_II,5.6 Mamaṃ upaddutaṃ disvā yakkho maṃ idam-abravi: 
nāseh’ etaṃ chavaṃ pāpaṃ siṅgehi ca khurehi ca. || 189 || 
Cp_II,5.7 Evaṃ vutte tadā yakkhe ahaṃ taṃ idam-abraviṃ: 
kin-tvaṃ makkhesi kuṇapena pāpena anariyena maṃ. || 190 || 
Cp_II,5.8 Yadi’ haṃ tassa pakuppeyyaṃ tato hīnataro bhave 
sīlañca me pabhijjeyya viññū ca garaheyyu maṃ. || 191 || 
Cp_II,5.9 Hīḷitā jīvitā vā pi parisuddhena mataṃ varaṃ 
kyāhaṃ jīvitahetū pi kāhāmi paraheṭhanaṃ. || 192 || 
Cp_II,5.10 13Mam-evāyaṃ maññamāno aññe p’ evaṃ karissati 
te’ va tattha vadhissanti sā me mutti bhavissati. || 193 || 
Cp_II,5.11 Hīnamajjhima-ukkaṭṭhe sahanto avamānitaṃ 
evaṃ labhati sappañño manasā yathā patthitan-ti. || 194 || 
Mahisarājacariyaṃ pañcamaṃ 
6 Rururājacariyaṃ 
Cp_II,6.1 Punāparaṃ yadā homi sutattakanakasannibho 
migarājā Ruru nāma paramasīlasamāhito, || 195 || 
Cp_II,6.2 Ramme padese ramaṇīye vivitte amanussake 
tattha vāsaṃ upagañchiṃ Gaṅgākūle manorame. || 196 || 
Cp_II,6.3 Atha upari-Gaṅgāyā dhanikehi paripīḷito 
puriso Gaṅgāya papati: jīvāmi vā marāmi vā. || 197 || 
Cp_II,6.4 Rattindivaṃ so Gaṅgāya vuyhamāno mahodake. 
ravanto karuṇaṃ rāvaṃ majjhe Gaṅgāyā gacchati. || 198 || 
Cp_II,6.5 Tassāhaṃ saddaṃ sutvāna karuṇaṃ paridevato 
Gaṅgāyā tīre ṭhatvāna apucchiṃ: ko 'si tvaṃ naro. || 199 || 
(019) Cp_II,6.6 So me puṭṭho ca vyākāsi attano kāraṇaṃ tadā 
dhanikehi bhīto tasito pakkhanto’ haṃ mahānadiṃ. || 200 || 
Cp_II,6.7 Tassa katvāna kāruññaṃ cajitvā mama jīvitaṃ 
pavisitvā nīhariṃ tassa* andhakāramhi rattiyā. || 201 || 
Cp_II,6.8 Assatthakālam-aññāya tassāhaṃ odam-abraviṃ: 
ekaṃ taṃ varaṃ yācāmi mā maṃ kassaci pāvada. || 202 || 
Cp_II,6.9 Nagaraṃ gantvāna ācikkhi pucchito dhanahetuko 
rājānaṃ so gahetvāna upagañchi mama’ ntikaṃ. || 203 || 
Cp_II,6.10 Yāvatā karaṇaṃ sabbaṃ rañño ārocitaṃ mayā 
rājā sutvāna vacanaṃ usuṃ tassa pakappayi: 
idh’ eva ghātayissāmi mittadubbhim- anāriyaṃ. || 204 || 
Cp_II,6.11 Tam-ahaṃ anurakkhanto nimminiṃ mama attanā: 
tiṭṭhat’ eso mahārāja kāmakāro bhavāmi te. || 205 || 
Cp_II,6.12 Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ 
sīlavā hi tadā āsiṃ bodhiyā-yeva kāraṇā 'ti. || 206 || 
Rururājacariyaṃ chaṭṭhamaṃ 
7 Mātaṅgacariyaṃ 
Cp_II,7.1 Punāparaṃ yadā homi jaṭilo uggatāpano 
Mātaṅgo nāma nāmena sīlavā susamāhito, || 207 || 
Cp_II,7.2 Ahañca brāhmaṇo eko Gaṅgākūle vasām’ ubho; 
ahaṃ vasāmi upari heṭṭhā vasati brāhmaṇo. || 208 || 
Cp_II,7.3 Vicaranto anukūlamhi uddhaṃ me assama’ ddasa 
tattha maṃ paribhāsitvā abhisapi muddhaphālanaṃ. || 209 || 
(020) Cp_II,7.4 Yadi’ haṃ tassa pakuppeyyaṃ yadi sīlaṃ na gopaye 
oloketvāna’ haṃ tassa kareyyaṃ chārikaṃ viya. || 210 || 
Cp_II,7.5 Yaṃ so tadā maṃ abhisapi kupito duṭṭhamānaso 
tass’ eva matthake nipati; yogena taṃ pamocayiṃ. || 211 || 
Cp_II,7.6 Anurakkhiṃ mama sīlaṃ nārakkhiṃ mama jīvitaṃ 
sīlavā hi tadā āsiṃ bodhiyā-yeva kāraṇā 'ti. || 212 || 
Mātaṅgacariyaṃ sattamaṃ 
8 Dhammadevaputtacariyaṃ 
Cp_II,8.1 Punāparaṃ yadā homi mahesakkho mah’ iddhiko 
Dhammo nāma mahāyakkho sabbalokānukampako, || 213 || 
Cp_II,8.2 Dasakusalakammapathe samādapento mahājanaṃ 
carāmi gāmanigamaṃ samitto saparijjano. || 214 || 
Cp_II,8.3 Papo kadariyo yakkho dīpento dasapāpake 
so p’ ettha mahiyā carati samitto saparijjano. || 215 || 
Cp_II,8.4 Dhammavādī Adhammo ca ubho paccanikā mayaṃ 
dhure dhuraṃ ghaṭṭayantā samimhā paṭipathe ubho || 216 || 
Cp_II,8.5 Kalaho vattatī bhesmā kalyāṇapāpakassa ca 
maggā okkamanatthāya mahāyuddho upaṭṭhito. || 217 || 
Cp_II,8.6 Yadi’ haṃ tassa pakuppeyyaṃ yadi bhinde tapoguṇaṃ 
saha parijanaṃ tassa rajabhūtaṃ kareyya’ haṃ. || 218 || 
Cp_II,8.7 Api cāhaṃ sīlarakkhāya nibbāpetvāna mānasaṃ 
saha janen’ okkamitvā pathaṃ pāpassa’ dās’ ahaṃ. || 219 || 
Cp_II,8.8 Saha pathato okkante katvā cittassa nibbutiṃ 
vivaraṃ adāsi paṭhavī pāpayakkhassa tāvade 'ti. || 220 || 
Dhammadevaputtacariyaṃ aṭṭhamaṃ 
(021) 9 Alīnasattacariyaṃ 
Cp_II,9.1 Pañcālaraṭṭhe nagaravare Kapilāyaṃ pur’ uttame 
rājā Jayaddiso nāma sīlaguṇa-m-upāgato. || 221 || 
Cp_II,9.2 Tassa rañño ahaṃ putto sutadhammo susīlavā 
Alīnasatto guṇavā anurattaparijano sadā. || 222 || 
Cp_II,9.3 Pitā me migavaṃ gantvā porisādaṃ upāgami 
so me pitum-aggahesi: bhakkho 'si mama mā cali. || 223 || 
Cp_II,9.4 Tassa taṃ vacanaṃ sutvā bhīto tasitavedhito 
ūrukkhambho ahu tassa disvāna porisādakaṃ. || 224 || 
Cp_II,9.5 Migavaṃ gahetvā muñcassu katvā āgamanaṃ puna 
brāhmaṇassa dhanaṃ datvā pitā āmantayī mamaṃ: || 225 || 
Cp_II,9.6 Rajjaṃ putta paṭipajja mā pamajji puraṃ idaṃ 
kataṃ me porisādena mama āgamanaṃ puna. || 226 || 
Cp_II,9.7 Mātā pitu ca vanditvā nimminitvāna attānaṃ 
nikkhipitvā dhanuṃ khaggaṃ porisādaṃ upāgamiṃ. || 227 || 
Cp_II,9.8 Sasatthahatth’ ūpagataṃ kadāci so tasissati 
tena bhijjissati sīlaṃ paritāsaṃ kate mayi. || 228 || 
Cp_II,9.9 Sīlakkhaṇḍabhayā mayhaṃ tassa dessaṃ na vyāhariṃ 
mettacitto hitavādī idaṃ vacanam-abraviṃ: || 229 || 
Cp_II,9.10 Ujjālehi mahā-aggiṃ papatissāmi rukkhato 
tvaṃ pakkakālam-aññāya bhakkhaya maṃ pitāmaha. || 230 || 
Cp_II,9.11 Iti sīlavataṃ hetu nārakkhiṃ mama jīvitaṃ 
pabbājesiṃ c’ ahaṃ tassa sadā pāṇātipātikan-ti. || 231 || 
Alīnasattacariyaṃ navamaṃ 
(022) 1 Saṅkhapālacariyaṃ 
Cp_II,10.1 Punāparaṃ yadā homi Saṅkhapālo mah’ iddhiko 
daṭhāvudho ghoraviso dvijivho uragādhibhū, || 232 || 
Cp_II,10.2 Catuppathe mahāmagge nanājanasamākule 
caturo aṅge adhiṭṭhāya tattha vāsam-akappayiṃ. || 233 || 
Cp_II,10.3 Chaviyā cammena maṃsena nahāru-aṭṭhikehi vā 
yassa etena karaṇīyaṃ dinnaṃ-yeva harātu so. || 234 || 
Cp_II,10.4 Addasaṃsu bhojaputtā kharā luddā akāruṇā 
upagañchuṃ mamaṃ tattha daṇḍamuggarapāṇino. || 235 || 
Cp_II,10.5 Nāsāya vinivijjhitvā naṅguṭṭhe piṭṭhikaṇṭake 
kāje āropayitvāna bhojaputtā hariṃsu maṃ. || 236 || 
Cp_II,10.6 Sasāgara’ ntaṃ paṭhaviṃ sakānanaṃ sapabbataṃ 
icchamāno c’ ahaṃ tattha nāsāvātena jhāpaye. || 237 || 
Cp_II,10.7 Sūlehi vijjhayante pi koṭṭayante pi sattibhi 
bhojaputte na kuppāmi esā me sīlapāramī 'ti. || 238 || 
Saṅkhapālacariyaṃ dasamaṃ 
Sīlapāraminiddeso niṭṭhito. 
(023) Nigamanagāthā 
Cp_II,10*.1 Hatthināgo Bhūridatto Campeyyo Bodhi-māhiso 
Ruru Mātaṅgo Dhammo ca atrajo caJayaddiso. || 239 || 
Cp_II,10*.2 Ete sabbe sīlabalā parikkhārā padesikā 
jīvitaṃ parirakkhitvā sīlāni anurakkhissaṃ. || 240 || 
Cp_II,10*.3 Saṅkhapālassa me sato sabbakālam-pi jīvitaṃ 
yassa kassaci nīyantaṃ tasmā sā sīlapāramī 'ti. || 241 || 
Hatthināgavaggo dutiyo 
(024) III -- TATIYO YUDHAÑJAYAVAGGO 
NEKKHAMMAPĀRAMITĀ 
1 Yudhañjayacariyaṃ 
Cp_III,1.1 Yadā ahaṃ amitayaso rājaputto Yudhañjayo 
ussāvabinduṃ suriyātape patitaṃ disvāna saṃvijiṃ. || 242 || 
Cp_III,1.2 Tañ-ñevādhipatiṃ katvā saṃvegam- anubrūhayiṃ 
mātāpitu ca vanditvā pabbajjam-anuyāc’ ahaṃ. || 243 || 
Cp_III,1.3 Yācanti maṃ pañjalikā sanegamā saraṭṭhakā: 
ajj’ eva putta paṭipajja iddhaṃ phītaṃ mahāmahiṃ. || 244 || 
Cp_III,1.4 Sarājake sah’ orodhe sanegame saraṭṭhake 
karuṇaṃ paridevante anapekkho pariccajiṃ. || 245 || 
Cp_III,1.5 Kevalaṃ paṭhavīrajjaṃ ñātiparijanaṃ yasaṃ 
cajamāno na cintesiṃ bodhiyā-yeva kāraṇā. || 246 || 
Cp_III,1.6 Mātā pitā na me dessā na pi me dessaṃ mahāyasaṃ 
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 247 || 
Yudhañjayacariyaṃ paṭhamaṃ 
2 Somanassacariyaṃ 
Cp_III,2.1 Punāparaṃ yadā homi Indapatte pur’ uttame 
kāmito dayito putto Somanasso ti vissuto, || 248 || 
Cp_III,2.2 Sīlavā guṇasampanno kalyāṇapaṭibhānavā 
vuddhāpacāyī hirimā saṅgahesu ca kovido. || 249 || 
(025) Cp_III,2.3 Tassa rañño patikaro ahosi kuhakatāpaso 
ārāmaṃ mālāvacchañca ropayitvāna jīvati. || 250 || 
Cp_III,2.4 Tam-ahaṃ disvāna kuhakaṃ thusarāsiṃ va ataṇḍulaṃ 
dumaṃ anto va susiraṃ kadaliṃ va asārakaṃ, || 251 || 
Cp_III,2.5 Natthi’ massa sataṃ dhammo sāmaññāpagato ayaṃ 
hirisukkadhammajahito jīvitavuttikāraṇā. || 252 || 
Cp_III,2.6 Kupito ahosi paccanto aṭavīhi parantihi 
taṃ nisedhetuṃ gacchanto anusāsi pitā mamaṃ: || 253 || 
Cp_III,2.7 Mā pamajji tuvaṃ tāta jaṭilaṃ uggatāpanaṃ 
yad-icchakaṃ pavattehi sabbakāmadado hi so. || 254 || 
Cp_III,2.8 Tam-ahaṃ gantvān’ upaṭṭhānaṃ idaṃ vacanam-abraviṃ: 
kacci te gahapati kusalaṃ kiṃ vā te āharīyatu. || 255 || 
Cp_III,2.9 Tena so kupito āsi kuhako mānanissito: 
ghātāpemi tuvaṃ ajja raṭṭhā pabbājayāmi vā. || 256 || 
Cp_III,2.10 Nisedhayitvā paccantaṃ rājā kuhakam-abravī: 
kacci te bhante khamanīyaṃ sammāno te pavattito. 
Tassa ācikkhatī pāpo kumāro yathā nāsiyo. || 257 || 
Cp_III,2.11 Tassa taṃ vacanaṃ sutvā āṇāpesi mahīpati: 
sīsaṃ tatth’ eva chinditvā katvāna catukhaṇḍikaṃ 
rathiyā rathiyaṃ dassetha, sā gati jaṭilahīḷitā. || 258 || 
Cp_III,2.12 Tattha kāraṇikā gantvā caṇḍā luddā akāruṇā 
mātu aṅke nisinnassa ākaḍḍhitvā nayanti maṃ. || 259 || 
Cp_III,2.13 Tes’ āhaṃ evam-avacaṃ: bandhataṃ gāḷhabandhanaṃ 
rañño dassetha maṃ khippaṃ rājakiriyāni atthi me. || 260 || 
Cp_III,2.14 Te maṃ rañño dassayiṃsu pāpassa pāpasevino 
disvāna taṃ saññāpesiṃ mamañca vasam-ānayiṃ. || 261 || 
Cp_III,2.15 So maṃ tattha khamāpesi mahārajjam-adāsi me 
so’ haṃ tamaṃ dālayitvā pabbajiṃ anagāriyaṃ. || 262 || 
Cp_III,2.16 Na me dessaṃ mahārajjaṃ kāmabhogo na dessiyo 
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 263 || 
Somanassacariyaṃ dutiyaṃ 
(026) 3 Ayogharacariyaṃ 
Cp_III,3.1 Punāparaṃ yadā homi Kāsirājassa atrajo 
ayogharamhi saṃvaḍḍho nāmen’ āsi Ayogharo. || 264 || 
Cp_III,3.2 Dukkhena jīvito laddho sampīḷe patiposito 
ajj’ eva putta paṭipajja kevalaṃ vasudhaṃ imaṃ. || 265 || 
Cp_III,3.3 Saraṭṭhakaṃ sanigamaṃ sajanaṃ vanditvā khattiyaṃ 
añjaliṃ paggahetvāna idaṃ vacanam-abraviṃ: || 266 || 
Cp_III,3.4 Ye keci mahiyā sattā hīna-m-ukkaṭṭhamajjhimā 
nirārakkhā sake gehe vaḍḍhanti sakañātibhi. || 267 || 
Cp_III,3.5 Idaṃ loke uttariyaṃ sampīḷe mama posanaṃ 
ayogharamhi saṃvaḍḍho appabhe candasūriye. || 268 || 
Cp_III,3.6 Pūtikuṇapasampuṇṇā muccitvā mātu kucchito 
tato ghoratare dukkhe puna pakkhitt’ ayoghare. || 269 || 
Cp_III,3.7 Yadi’ haṃ tādisaṃ patvā dukkhaṃ paramadāruṇaṃ 
rajjesu yadi rajjāmi pāpānaṃ uttamo siyaṃ. || 270 || 
Cp_III,3.8 Ukkaṇṭhito’ mhi kāyena rajjena’ mhi anatthiko 
nibbutiṃ pariyesissaṃ yattha maṃ Maccu na maddiye. || 271 || 
Cp_III,3.9 Ev’ āhaṃ cintayitvāna viravantaṃ mahājanaṃ 
nāgo va bandhanaṃ chetvā pāvisiṃ kānanaṃ vanaṃ. || 272 || 
Cp_III,3.10 Mātā pitā na me dessā na pi me dessaṃ mahāyasaṃ 
sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin-ti. || 273 || 
Ayogharacariyaṃ tatiyaṃ 
(027) 4 Bhisacariyaṃ 
Cp_III,4.1 Punāparaṃ yadā homi Kāsīnaṃ puravar’ uttame 
bhaginī bhātaro satta nibbattā sotthiye kule. || 274 || 
Cp_III,4.2 Etesaṃ pubbajo āsiṃ hirisukka-m-upāgato 
bhavaṃ disvāna bhayato nekkhammābhirato ahaṃ. || 275 || 
Cp_III,4.3 Mātāpitūhi pahitā sahāyā ekamānasā 
kāmehi maṃ nimantenti: kulavaṃsaṃ dharehi ti3. || 276 || 
Cp_III,4.4 Yaṃ tesaṃ vacanaṃ vuttaṃ gihīdhamme sukhāvahaṃ 
tam-me ahosi kaṭhinaṃ tattaphālasamaṃ viya. || 277 || 
Cp_III,4.5 Te maṃ tadā ukkhipantaṃ pucchiṃsu patthitaṃ mama: 
kiṃ tvaṃ patthayasi samma yadi kāme na bhuñjasi. || 278 || 
Cp_III,4.6 Tes’ āhaṃ evam-avacaṃ attakāmo hitesinaṃ: 
nāhaṃ patthemi gihībhāvaṃ nekkhammābhirato ahaṃ. || 279 || 
Cp_III,4.7 Te mayhaṃ vacanaṃ sutvā pitu mātu ca sāvayuṃ 
mātā pitā evam-āhu: sabbe va pabbajāma bho. || 280 || 
Cp_III,4.8 Ubho mātā pitā mayhaṃ bhaginū ca satta bhātaro 
amitadhanaṃ chaḍḍayitvā pavisimhā mahāvanan-ti. || 281 || 
Bhisacariyaṃ catutthaṃ 
(028) 5 Soṇapaṇḍitacariyaṃ 
Cp_III,5.1 Punāparaṃ yadā homi nagare Brahmavaḍḍhane 
tattha kulavare seṭṭhe mahāsāle ajāy’ ahaṃ. || 282 || 
Cp_III,5.2 Tadā pi lokaṃ disvāna andhabhutaṃ tam’ otthaṭaṃ 
cittaṃ bhavato patikuṭati tuttavegahataṃ viya. || 283 || 
Cp_III,5.3 Disvāna vividhaṃ pāpaṃ evaṃ cintes’ ahaṃ tadā: 
kadā’ haṃ gehā nikkhamma pavisissāmi kānanaṃ. || 284 || 
Cp_III,5.4 Tadā pi maṃ nimantiṃsu kāmabhogehi ñātayo 
tesam-pi chandam-ācikkhiṃ: mā nimantetha tehi maṃ. || 285 || 
Cp_III,5.5 Yo me kaniṭṭhako bhātā Nando namāsi paṇḍito 
so pi maṃ anusikkhanto pabbajjaṃ samarocayi. || 286 || 
Cp_III,5.6 Ahaṃ Soṇo ca Nando ca ubho mātā pitā mama 
tadā pi bhoge chaḍḍetvā pāvisimha mahāvanan-ti. || 287 || 
Soṇapaṇḍitacariyaṃ pañcamaṃ 
Nekkhammapāraminiddeso niṭṭhito. 
ADHIṬṬHĀNAPĀRAMITĀ 
6 Temiyapaṇḍitacariyaṃ 
Cp_III,6.1 Punāparaṃ yadā homi Kāsirājassa atrajo 
Mūgapakkho ti nāmena Temiyo ti vadanti maṃ. || 288 || 
Cp_III,6.2 Soḷas’ itthisahassānaṃ na vijjati pumo tadā 
ahorattānaṃ accayena nibbatto aham-ekako. || 289 || 
Cp_III,6.3 Kicchā laddhaṃ piyaṃ puttaṃ abhijātaṃ jutindharaṃ 
setacchattaṃ dhārayitvāna sayane poseti maṃ pitā. || 290 || 
Cp_III,6.4 Niddāyamāno sayanavare pabujjhitvāna’ haṃ tadā 
addasaṃ paṇḍaraṃ chattaṃ yenāhaṃ nirayaṃ gato. || 291 || 
(029) Cp_III,6.5 Sahadiṭṭhassa me chattaṃ tāso uppajji bheravo 
vinicchayaṃ samāpanno: kath’ āhaṃ imaṃ muñcissaṃ. || 292 || 
Cp_III,6.6 Pubbasālohitā mayhaṃ devatā atthakāminī 
sā maṃ disvāna dukkhitaṃ tīsu ṭhānesu yojayi. || 293 || 
Cp_III,6.7 Mā paṇḍiccayaṃ vibhāvaya bālamato sabbapāṇinaṃ 
sabbo jano ocināyatu evaṃ tava attho bhavissati. || 294 || 
Cp_III,6.8 Evaṃ vuttāya’ haṃ tassā idaṃ vacanam-abraviṃ 
karomi te taṃ vacanaṃ yaṃ tvaṃ bhaṇasi devate, 
atthakāmā 'si me amma hitakāmā 'si devate. || 295 || 
Cp_III,6.9 Tassā’ haṃ vacanaṃ sutvā sāgare va thalaṃ labhiṃ 
haṭṭho saṃviggamānaso tayo aṅge adhiṭṭhahiṃ. || 296 || 
Cp_III,6.10 Mūgo ahosiṃ badhiro pakkho gativivajjito, 
ete aṅge adhiṭṭhāya vassāni soḷasaṃ vasiṃ. || 297 || 
Cp_III,6.11 Tato me hatthapāde ca jivhaṃ sotañca maddiya 
anūnataṃ me passitvā kālakaṇṇīti nindiṃsu. || 298 || 
Cp_III,6.12 Tato jānapadā sabbe senāpatipurohitā 
sabbe ekamanā hutvā chaḍḍanaṃ anumodisuṃ. || 299 || 
Cp_III,6.13 So’ haṃ tesaṃ matiṃ sutvā haṭṭho saṃviggamānaso 
yassa 'tthāya tapo ciṇṇo so me attho samijjhatha. || 300 || 
Cp_III,6.14 Nhāpetvā anulimpitvā veṭhetvā rājaveṭhanaṃ 
chattena abhisiñcitvā kāresuṃ purapadakkhinaṃ22 || 301 || 
Cp_III,6.15 Sattāhaṃ dhārayitvāna uggate ravimaṇḍale 
rathena maṃ nīharitvā sarathī vanam-upāgami. || 302 || 
Cp_III,6.16 Ek’ okāse rathaṃ katvā sajj’ assaṃ hatthamuñcito 
sārathi khaṇatī kāsuṃ nikhātuṃ paṭhaviyā mamaṃ. || 303 || 
Cp_III,6.17 Adhiṭṭhitam-adhiṭṭhānaṃ tajjento vividhakāraṇā 
na bhindiṃ vata-m- adhiṭṭhānaṃ bodhiyā-yeva kāraṇā. || 304 || 
Cp_III,6.18 Mātā pitā na me dessā attā me na ca dessiyo 
sabbaññutaṃ piyaṃ mayhaṃ tasmā vatam-adhiṭṭhahiṃ. || 305 || 
Cp_III,6.19 Ete aṅge adhiṭṭhāya vassāni soḷasaṃ vasiṃ 
adhiṭṭhānena samo natthi esā me adhiṭṭhānapāramīti. || 306 || 
Temiyapaṇḍitacariyaṃ chaṭṭhamaṃ 
Adhiṭṭhānapāraminiddeso niṭṭhito. 
(030) SACCAPĀRAMITĀ 
7 Kapirājacariyaṃ 
Cp_III,7.1 Yadā ahaṃ kapi āsiṃ nadīkūle darīsaye 
pīḷito suṃsumārena gamanaṃ na labhām’ ahaṃ. || 307 || 
Cp_III,7.2 Yamh’ okāse ahaṃ ṭhatvā orapāraṃ patām’ ahaṃ 
tattha’ cchi sattu vadhako kumbhīlo luddadassano. || 308 || 
Cp_III,7.3 So maṃ asaṃsi: ehīti, aham-emīti taṃ vadim 
tassa matthakam-akkamma parakūle patiṭṭhahiṃ. || 309 || 
Cp_III,7.4} Na tassa alikaṃ bhaṇitaṃ yathā vācaṃ {akās’ ahaṃ; 
saccena me samo natthi esā me saccapāramīti. || 310 || 
Kapirājacariyaṃ sattamaṃ 
8 Saccasa’ vhayapaṇḍitacariyaṃ 
Cp_III,8.1 Punāparaṃ yadā homi tāpaso Saccasa’ vhayo 
saccena lokaṃ pālesiṃ samaggaṃ janam-akās’ ahan-ti. || 311 || 
Saccasa’ vhayapaṇḍitacariyaṃ aṭṭhamaṃ 
(031) 9 Vaṭṭapotakacariyaṃ 
Cp_III,9.1 Punāparaṃ yadā homi Magadhe vaṭṭapotako 
ajātapakkho taruṇo maṃsapesi kulāvake, || 312 || 
Cp_III,9.2 Mukhatuṇḍakenāharitvā mātā posayatī mamaṃ 
tassā phassena jīvāmi natthi me kāyikaṃ balaṃ. || 313 || 
Cp_III,9.3 Saṃvacchare gimhasamaye davaḍāho padippati 
upagacchati amhākaṃ pāvako kaṇhavattani. || 314 || 
Cp_III,9.4 Dhāmadhāmañ janitv’ evaṃ saddāyanto mahāsikhī 
anupubbena jhāpento aggi mamam-upāgami. || 315 || 
Cp_III,9.5 Āggivegabhayā bhītā tasitā mātā pitā mama 
kulāvake maṃ chaḍḍetvā attānaṃ parimocayuṃ. || 316 || 
Cp_III,9.6 Pāde pakkhe pajahāmi natthi me kāyikaṃ balaṃ 
so’ haṃ agatiko tattha evaṃ cintes’ ahaṃ tadā. || 317 || 
Cp_III,9.7 Yes’ āhaṃ upadhāveyyaṃ bhīto tasitavedhito 
te maṃ ohāya pakkantā kathaṃ me ajja kātave. || 318 || 
Cp_III,9.8 Atthi loke sīlaguṇo saccaṃ soceyya’ nuddayā 
tena saccena kāhāmi saccakiriyam-uttamaṃ. || 319 || 
Cp_III,9.9 Āvajjetvā dhammabalaṃ saritvā pubbake jine 
saccabalam-avassāya saccakiriyam-akās’ ahaṃ. || 320 || 
Cp_III,9.10 Santi pakkhā patanā santi pādā avañcanā 
mātā pitā ca nikkhantā jātaveda paṭikkama. || 321 || 
Cp_III,9.11 Saha sacce kate mayhaṃ mahāpajjalito sikhī 
vajjesi soḷasakarīsāni udakaṃ patvā yathā sikhī; 
saccena me samo natthi esā me saccapāramīti. || 322 || 
Vaṭṭapotakacariyaṃ navamaṃ 
(032) 1 Maccharājacariyaṃ 
Cp_III,10.1 Punāparaṃ yadā homi maccharājā mahāsare 
uṇhe suriyasantāpe sare udakaṃ khīyatha. || 323 || 
Cp_III,10.2 Tato kākā ca gijjhā ca bakā kulalasenakā 
bhakkhayanti divārattiṃ macche upanisīdiya. || 324 || 
Cp_III,10.3 Evaṃ cintes’ ahaṃ tattha saha ñātīhi pīḷito: 
kena nu kho upāyena ñātī dukkhā pamocaye. || 325 || 
Cp_III,10.4 Vicintayitvā dhammatthaṃ saccaṃ addasa5’ passayaṃ 
sacce ṭhatvā pamocesiṃ ñātīnaṃ taṃ atikkhayaṃ. || 326 || 
Cp_III,10.5 Anussaritvā saddhammaṃ paramatthaṃ vicintayaṃ 
akāsiṃ saccakiriyaṃ yaṃ loke dhuvasassataṃ: || 327 || 
Cp_III,10.6 Yato sarāmi attānaṃ yato patto 'smi viññutaṃ 
nābhijānāmi sañcicca ekapāṇam-pi hiṃsitaṃ 
etena saccavajjena Pajjunno abhivassatu. || 328 || 
Cp_III,10.7 Abhitthanaya Pajjunna nidhiṃ kākassa nāsaya 
kākaṃ sokāya rundhehi macche sokā pamocaya. || 329 || 
Cp_III,10.8 Saha kate saccavare Pajjunno abhigajjiya 
thalaṃ ninnañca pūrento khaṇena abhivassatha. || 330 || 
Cp_III,10.9 Evarūpaṃ saccavaraṃ katvā viriyam-uttamaṃ 
vassāpesiṃ mahāmeghaṃ saccatejabala 'ssito; 
saccena me samo natthi esā me saccapāramīti. || 331 || 
Maccharājacariyaṃ dasamaṃ 
1 Kaṇhadīpāyanacariyaṃ 
Cp_III,11.1 Punāparaṃ yadā homi Kaṇhadīpāyano isi 
paro paññāsavassāni anabhirato cariṃ ahaṃ. || 332 || 
Cp_III,11.2 Na koci etaṃ jānāti anabhiratimanaṃ mamaṃ 
aham-pi kassaci nācikkhiṃ arati me carati mānase. || 333 || 
(033) Cp_III,11.3 Sabrahmacārī Maṇḍabyo sahāyo me mahā isi 
pubbakammasamāyutto sūlam-āropanaṃ labhī. || 334 || 
Cp_III,11.4 Tam-ahaṃ upaṭṭhahitvāna ārogyam-anupāpayiṃ 
āpucchitvāna āgañchiṃ yaṃ mayhaṃ sakam-assamaṃ. || 335 || 
Cp_III,11.5 Sahāyo brāhmaṇo mayhaṃ bhariyam-ādaya puttakaṃ 
tayo janā samāgantvā āgañchuṃ pāhunāgataṃ. || 336 || 
Cp_III,11.6 Sammodamāno tehi saha nisinno saka-m-assame 
dārako vaṭṭam-anukkhipaṃ āsīvisam-akopayi. || 337 || 
Cp_III,11.7 Tato so vaṭṭagataṃ maggaṃ anvesanto kumārako 
āsīvisassa hatthena uttamaṅgaṃ parāmasi. || 338 || 
Cp_III,11.8 Tassa āmasane kuddho sappo visabala 'ssito 
kupito paramakopena aḍaṃsi dārakaṃ khaṇe. || 339 || 
Cp_III,11.9 Saha daṭṭho āsīvisena dārako papati bhūmiyaṃ 
tenāhaṃ dukkhito āsiṃ mama vāhasi taṃ dukkhaṃ. || 340 || 
Cp_III,11.10 Ty’ āhaṃ assāsayitvāna dukkhite sokasallite 
paṭhamaṃ akāsiṃ kiriyaṃ aggaṃ saccaṃ var’ uttamaṃ: || 341 || 
Cp_III,11.11 Sattāham-evāhaṃ pasannacitto 
puñña 'tthiko acariṃ brahmacariyaṃ 
athāparaṃ yaṃ caritaṃ mama-yidaṃ 
vassāni paññāsasamādhikāni, || 342 || 
Cp_III,11.12 Akāmo vā hi ahaṃ carāmi 
etena saccena suvatthi hotu 
hataṃ visaṃ jīvatu Yaññadatto. || 343 || 
Cp_III,11.13 Saha sacce kate mayhaṃ visavegena vedhito 
abujjhitvāna vuṭṭhāsi arogo c’ āsi māṇavo; 
saccena me samo natthi esā me saccapāramīti. || 344 || 
Kaṇhadīpāyanacariyaṃ ekādasamaṃ 
(034) 1 Sutasomacariyaṃ 
Cp_III,12.1 Punāparaṃ yadā homi Sutasomo mahīpati 
gahito porisādena brāhmaṇe saṅgaraṃ sariṃ. || 345 || 
Cp_III,12.2 Khattiyānaṃ ekasataṃ āvunitvā karatale 
ete sampamilapetvā yañña 'tthe upanayi mamaṃ. || 346 || 
Cp_III,12.3 Apucchi maṃ porisādo: kiṃ tvaṃ icchasi nissajaṃ 
yathāmati te kāhāmi yadi me tvaṃ pun’ ehisi. || 347 || 
Cp_III,12.4 Tassa paṭisuṇitvāna paṇhe āgamanaṃ mama 
upagantvā puraṃ rammaṃ rajjaṃ niyyādayiṃ tadā. || 348 || 
Cp_III,12.5 Anussaritvā sataṃ dhammaṃ pubbakaṃ jinasevitaṃ 
brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ. || 349 || 
Cp_III,12.6 Natthi me saṃsayo tattha ghātayissati vā na vā 
saccavācānurakkhanto jīvitaṃ cajitum-upāgamī12; 
saccena me samo natthi esā me saccapāramīti. || 350 || 
Sutasomacariyaṃ dvādasamaṃ 
Saccapāraminiddeso niṭṭhito. 
METTĀPĀRAMITĀ 
1 Suvaṇṇasāmacariyaṃ 
Cp_III,13.1 Sāmo yadā vane āsiṃ Sakkena abhinimmito 
pavane sīhavyagghe ca mettāya-m-upanāmayiṃ. || 351 || 
Cp_III,13.2 Sīhavyagghehi dīpīhi acchehi mahisehi ca 
pasadamigavarāhehi parivāretvā vane vasiṃ. || 352 || 
Cp_III,13.3 Na maṃ koci uttasati na pi’ haṃ bhāyāmi kassaci 
mettābalen’ upatthaddho ramāmi pavane tadā 'ti. || 353 || 
Suvaṇṇasāmacariyaṃ terasamaṃ 
(035) 1 Ekarājacariyaṃ 
Cp_III,14.1 Punāparaṃ yadā homi Ekarājā ti vissuto 
paramaṃ sīlaṃ adhiṭṭhāya pasāsāmi mahāmahiṃ. || 354 || 
Cp_III,14.2 Dasakusalakammapathe vattāmi anavasesato 
catūhi saṅgahavatthūhi saṅgaṇhāmi mahājanaṃ. || 355 || 
Cp_III,14.3 Evaṃ me appamattassa idha loke parattha ca 
Dabbaseno upāgantvā acchindanto puraṃ mama, || 356 || 
Cp_III,14.4 rāj’ ūpajīve nigame sabalaṭṭhe saraṭṭhake 
sabbaṃ hatthagataṃ katvā kāsuyā nikhaṇī mamaṃ. || 357 || 
Cp_III,14.5 Amaccamaṇḍalaṃ rajjaṃ phītaṃ antepuraṃ mama 
acchinditvāna gahitaṃ piyaṃ puttaṃ va pass’ ahaṃ; 
mettāya me samo natthi esā me mettāpāramīti. || 358 || 
Ekarājacariyam cuddasamaṃ 
Mettāpāraminiddeso niṭṭhito. 
UPEKKHĀPĀRAMITĀ 
1 Mahālomahaṃsacariyaṃ 
Cp_III,15.1 Susāne seyyaṃ kappemi chavaṭṭhiṃ upadhāya2’ haṃ 
gomaṇḍalā upāgantvā rūpaṃ dassenti’ nappakaṃ. || 359 || 
Cp_III,15.2 Apare gandhañca mālañca bhojanaṃ vividhaṃ bahuṃ 
upāyanānyupanenti haṭṭhā saṃviggamānasā. || 360 || 
Cp_III,15.3 Ye me dukkhaṃ upadahanti ye ca denti sukhaṃ mama 
sabbesaṃ samako homi dayā kopo na vijjati. || 361 || 
(036) Cp_III,15.4 Sukhadukkhe tulābhūto yasesu ayasesu ca 
sabbattha samako homi esā me upekkhāpāramīti. || 362 || 
Mahālomahaṃsacariyaṃ paṇṇarasamaṃ 
Upekkhāpāraminiddeso niṭṭhito. 
Nigamanagāthā 
Cp_III,15*.1 Yudhañjayo Somanasso Ayoghara-Bhisena ca 
Soṇanando Mūgapakkho kapirājā Saccasa’ vhayo, || 363 || 
Cp_III,15*.2 Vaṭṭako maccharājā ca Kaṇhadīpāyano isi 
Sutasomo puna āsiṃ Sāmo ca Ekarāja’ hu, 
upekkhāpāramī āsi iti vutthaṃ mahesinā. || 364 || 
Cp_III,15*.3 Evaṃ bahuvidhaṃ dukkhaṃ sampattī ca bahū vidhā 
bhavābhave anubhavitvā patto sambodhim-uttamaṃ. || 365 || 
Cp_III,15*.4 Datvā dātabbakaṃ dānaṃ sīlaṃ pūretvā asesato 
nekkhamme pāramiṃ gantvā patto sambodhim-uttamaṃ || 366 || 
Cp_III,15*.5 Paṇḍite paripucchitvā viriyaṃ katvāna uttamaṃ 
khantiyā pāramiṃ gantvā patto sambodhim-uttamaṃ || 367 || 
Cp_III,15*.6 Katvā daḷham-adhiṭṭhānaṃ saccavacā’ nurakkhiya 
mettāya pāramiṃ gantvā patto sambodhim-uttamaṃ. || 368 || 
Cp_III,15*.7 Lābhālābhe yasāyase sammānanāvamānane 
sabbattha samako hutvā patto sambodhim-uttamaṃ. || 369 || 
Cp_III,15*.8 Kosajjaṃ bhayato disvā viriyārambhañca khemato 
āraddhaviriyā hotha esā buddhānusāsanī. || 370 || 
Cp_III,15*.9 Vivādaṃ bhayato disvā avivādañca khemato 
samaggā sakhilā hotha esā buddhānusāsanī. || 371 || 
Cp_III,15*.10 Pamādaṃ bhayato disvā appamādañca khenato 
bhāvetha’ ṭṭhaṅgikaṃ maggaṃ esā buddhānusāsanī. || 372 || 
Yuddhañjayavaggo tatiyo 
(037) Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno 
Buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthā 'ti. 
Cariyāpiṭakapāḷi samattā.