You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(001) Dhammapada, Khuddaka-Nikāya, Sutta-Piṭaka 
1. Yamakavagga 
manopubbaṅgamā dhammā manoseṭṭhā manomayā, / 
manasā ce paduṭṭhena bhāsatī vā karoti vā / 
tato naṃ dukkham anveti cakkaṃ va vahato padaṃ. // Dhp_1 // 
manopubbaṅgamā dhammā manoseṭṭhā manomayā, / 
manasā ce pasannena bhāsatī vā karoti vā / 
tato naṃ sukham anveti chāyā va anapāyinī. // Dhp_2 // 
"akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me", / 
ye taṃ upanayhanti veraṃ tesaṃ na sammati. // Dhp_3 // 
(002) "akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me", / 
ye taṃ na upanayhanti veraṃ tes’ ūpasammati. // Dhp_4 // 
na hi verena verāni sammant’ idha kudācana / 
averena ca sammanti, esa dhammo sanantano. // Dhp_5 // 
pare ca na vijānanti: "mayam ettha yamāmase", / 
ye ca tattha vijānanti tato sammanti medhagā. // Dhp_6 // 
subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ / 
bhojanamhi cāmattaññuṃ kusītaṃ hīnavīriyaṃ / 
taṃ ve pasahatī Māro vāto rukkhaṃ va dubbalaṃ. // Dhp_7 // 
(003) asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ / 
bhojanamhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ / 
taṃ ve na-ppasahatī Māro vāto selaṃ va pabbataṃ. // Dhp_8 // 
anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati / 
apeto damasaccena na so kāsāvam arahati. // Dhp_9 // 
yo ca vantakasāv’ assa sīlesu susamāhito / 
upeto damasaccena sa ve kāsāvam arahati. // Dhp_10 // 
asāre sāramatino sāre cāsāradassino / 
te sāraṃ nādhigacchanti micchāsaṃkappagocarā. // Dhp_11 // 
sārañ ca sārato ñatvā asārañ ca asārato / 
te sāraṃ adhigacchanti sammāsaṃkappagocarā. // Dhp_12 // 
(004) yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati / 
evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. // Dhp_13 // 
yathā agāraṃ succhannaṃ vuṭṭhi na samativijjhati / 
evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati. // Dhp_14 // 
idha socati pecca socati pāpakārī ubhayattha socati, / 
so socati so vihaññati disvā kammakiliṭṭham attano. // Dhp_15 // 
idha modati pecca modati katapuñño ubhayattha modati, / 
so modati so pamodati disvā kammavisuddhim attano. // Dhp_16 // 
(005) idha tappati pecca tappati pāpakārī ubhayattha tappati, / 
"pāpaṃ me katan" ti tappati. bhiyyo tappati duggatiṃ gato. // Dhp_17 // 
idha nandati pecca nandati katapuñño ubhayattha nandati, / 
"puññaṃ me katan" ti nandati. bhiyyo nandati suggatiṃ gato. // Dhp_18 // 
bahum pi ce sahitaṃ bhāsamāno na takkaro hoti naro pamatto / 
gopo va gāvo gaṇayaṃ paresaṃ na bhāgavā sāmaññassa hoti. // Dhp_19 // 
(006) appam pi ce sahitaṃ bhāsamāno dhammassa hoti anudhammacārī / 
rāgañ ca dosañ ca pahāya mohaṃ sammappajāno suvimuttacitto / 
anupādiyāno idha vā huraṃ vā sa bhāgavā sāmaññassa hoti. // Dhp_20 // 
Yamakavaggo paṭhamo 
(007) 2. Appamādavagga 
appamādo amatapadaṃ pamādo maccuno padaṃ, / 
appamattā na mīyanti ye pamattā yathā matā. // Dhp_21 // 
etaṃ visesato ñatvā appamādamhi paṇḍitā / 
appamāde pamodanti ariyānaṃ gocare ratā. // Dhp_22 // 
te jhāyino sātatikā niccaṃ daḷhaparakkamā / 
phusanti dhīrā nibbānaṃ yogakkhemaṃ anuttaraṃ. // Dhp_23 // 
uṭṭhānavato satīmato sucikammassa nisammakārino / 
saññatassa ca dhammajīvino appamattassa yaso 'bhivaḍḍhati. // Dhp_24 // 
(008) uṭṭhānen’ appamādena saññamena damena ca / 
dīpaṃ kayirātha medhāvī yaṃ ogho nābhikīrati. // Dhp_25 // 
pamādam anuyuñjanti bālā dummedhino janā / 
appamādañ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati. // Dhp_26 // 
mā pamādam anuyuñjetha mā kāmaratisanthavaṃ, / 
appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ. // Dhp_27 // 
pamādaṃ appamādena yadā nudati paṇḍito / 
paññāpāsādaṃ āruyha asoko sokiniṃ pajaṃ / 
pabbataṭṭho va bhummaṭṭhe dhīro bāle avekkhati. // Dhp_28 // 
(009) appamatto pamattesu suttesu bahujāgaro / 
abalassaṃ va sīghasso hitvā yāti sumedhaso. // Dhp_29 // 
appamādena Maghavā devānaṃ seṭṭhataṃ gato, / 
appamādaṃ pasaṃsanti pamādo garahito sadā. // Dhp_30 // 
appamādarato bhikkhu pamāde bhayadassivā / 
saññojanaṃ aṇuṃthūlaṃ ḍahaṃ aggī va gacchati. // Dhp_31 // 
appamādarato bhikkhu pamāde bhayadassivā / 
abhabbo parihānāya nibbānass’ eva santike. // Dhp_32 // 
Appamādavaggo dutiyo 
(010) 3. Cittavagga 
phandanaṃ capalaṃ cittaṃ dūrakkhaṃ dunnivārayaṃ / 
ujuṃ karoti medhāvī usukāro va tejanaṃ. // Dhp_33 // 
vārijo va thale khitto okamokata ubbhato / 
pariphandat’ idaṃ cittaṃ Māradheyyaṃ pahātave. // Dhp_34 // 
dunniggahassa lahuno yatthakāmanipātino / 
cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ. // Dhp_35 // 
sududdasaṃ sunipuṇaṃ yatthakāmanipātinaṃ / 
cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ. // Dhp_36 // 
(011) dūraṅgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ / 
ye cittaṃ saññamessanti mokkhanti Mārabandhanā. // Dhp_37 // 
anavaṭṭhitacittassa saddhammaṃ avijānato / 
pariplavapasādassa paññā na paripūrati. // Dhp_38 // 
anavassutacittassa ananvāhatacetaso / 
puññapāpapahīnassa n’ atthi jāgarato bhayaṃ. // Dhp_39 // 
kumbhūpamaṃ kāyam imaṃ viditvā nagarūpamaṃ cittam idaṃ ṭhapetvā / 
yodhetha Māraṃ paññāvudhena jitañ ca rakkhe anivesano siyā. // Dhp_40 // 
(012) aciraṃ vat’ ayaṃ kāyo paṭhaviṃ adhisessati / 
chuddho apetaviññāṇo niratthaṃ va kaliṅgaraṃ. // Dhp_41 // 
diso disaṃ yan taṃ kayirā verī vā pana verinaṃ, / 
micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare. // Dhp_42 // 
na taṃ mātā pitā kayirā aññe vāpi ca ñātakā, / 
sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare. // Dhp_43 // 
Cittavaggo tatiyo 
(013) 4. Pupphavagga 
ko imaṃ paṭhaviṃ vijessati Yamalokaṃ ca imaṃ sadevakaṃ ? / 
ko dhammapadaṃ sudesitaṃ kusalo puppham iva-ppacessati ? // Dhp_44 // 
sekho paṭhaviṃ vijessati Yamalokaṃ ca imaṃ sadevakaṃ. / 
sekho dhammapadaṃ sudesitaṃ kusalo puppham iva-ppacessati. // Dhp_45 // 
pheṇūpamaṃ kāyam imaṃ viditvā marīcidhammaṃ abhisambudhāno / 
chetvāna Mārassa papupphakāni adassanaṃ maccurājassa gacche. // Dhp_46 // 
(014) pupphāni h’ eva pacinantaṃ vyāsattamanasaṃ naraṃ / 
suttaṃ gāmaṃ mahogho va maccu ādāya gacchati. // Dhp_47 // 
pupphāni h’ eva pacinantaṃ vyāsattamanasaṃ naraṃ / 
atittaṃ yeva kāmesu antako kurute vasaṃ. // Dhp_48 // 
yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ / 
paleti rasam ādāya evaṃ gāme munī care. // Dhp_49 // 
na paresaṃ vilomāni, na paresaṃ katākataṃ / 
attano va avekkheyya katāni akatāni ca. // Dhp_50 // 
(015) yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ / 
evaṃ subhāsitā vācā aphalā hoti akubbato. // Dhp_51 // 
yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ / 
evaṃ subhāsitā vācā saphalā hoti sakubbato. // Dhp_52 // 
yathāpi puppharāsimhā kayirā mālāguṇe bahū / 
evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ. // Dhp_53 // 
na pupphagandho paṭivātam eti na candanaṃ tagaramallikā vā / 
satañ ca gandho paṭivātam eti sabbā disā sappuriso pavāti. // Dhp_54 // 
(016) candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī / 
etesaṃ gandhajātānaṃ sīlagandho anuttaro. // Dhp_55 // 
appamatto ayaṃ gandho yāyaṃ tagaracandanī / 
yo ca sīlavataṃ gandho vāti devesu uttamo. // Dhp_56 // 
tesaṃ sampannasīlānaṃ appamādavihārinaṃ / 
sammadaññāvimuttānaṃ Māro maggaṃ na vindati. // Dhp_57 // 
yathā saṃkāradhānasmiṃ ujjhitasmiṃ mahāpathe / 
padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ, // Dhp_58 // 
evaṃ saṃkārabhūtesu andhabhūte puthujjane / 
atirocati paññāya sammāsambuddhasāvako. // Dhp_59 // 
pupphavaggo catuttho 
(017) 5. Bālavagga 
dīghā jāgarato rattī dīghaṃ santassa yojanaṃ / 
dīgho bālānaṃ saṃsāro saddhammaṃ avijānataṃ. // Dhp_60 // 
carañ ce nādhigaccheyya seyyaṃ sadisam attano / 
ekacariyaṃ daḷhaṃ kayirā n’ atthi bāle sahāyatā. // Dhp_61 // 
"puttā m’ atthi dhanaṃ m’ atthi" iti bālo vihaññati / 
attā hi attano n’ atthi kuto puttā kuto dhanaṃ. // Dhp_62 // 
yo bālo maññatī balyaṃ paṇḍito vāpi tena so, / 
bālo ca paṇḍitamānī sa ve bālo ti vuccati. // Dhp_63 // 
(018) yāvajīvam pi ce bālo paṇḍitaṃ payirupāsati / 
na so dhammaṃ vijānāti dabbī sūparasaṃ yathā. // Dhp_64 // 
muhuttam api ce viññū paṇḍitaṃ payirupāsati / 
khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā. // Dhp_65 // 
caranti bālā dummedhā amitteneva attanā / 
karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ. // Dhp_66 // 
na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati / 
yassa assumukho rodaṃ vipākaṃ paṭisevati. // Dhp_67 // 
tañ ca kammaṃ kataṃ sādhu yaṃ katvā nānutappati / 
yassa patīto sumano vipākaṃ paṭisevati. // Dhp_68 // 
(019) madhuvā maññatī bālo yāva pāpaṃ na paccati / 
yadā ca paccatī pāpaṃ atha bālo dukkhaṃ nigacchati. // Dhp_69 // 
māse māse kusaggena bālo bhuñjetha bhojanaṃ / 
na so saṃkhatadhammānaṃ kalaṃ nāgghati soḷasiṃ. // Dhp_70 // 
na hi pāpaṃ kataṃ kammaṃ sajju khīraṃ va mucchati / 
ḍahantam bālam anveti bhasmācchanno va pāvako. // Dhp_71 // 
(020) yāvad eva anatthāya ñattaṃ bālassa jāyati / 
hanti bālassa sukkaṃsaṃ muddham assa vipātayaṃ. // Dhp_72 // 
asataṃ bhāvanam iccheyya purekkhārañ ca bhikkhusu / 
āvāsesu ca issariyaṃ pūjā parakulesu ca. // Dhp_73 // 
"mam’ eva kata maññantu gihī pabbajitā ubho, / 
mam’ evātivasā assu kiccākiccesu kismici", / 
iti bālassa saṃkappo, icchā māno ca vaḍḍhati. // Dhp_74 // 
aññā hi lābhūpanisā aññā nibbānagāminī, / 
evam etaṃ abhiññāya bhikkhu Buddhassa sāvako / 
sakkāraṃ nābhinandeyya vivekam anubrūhaye. // Dhp_75 // 
(021) Bālavaggo pañcamo 
(022) 6. Paṇḍitavagga 
nidhīnaṃ va pavattāraṃ yaṃ passe vajjadassinaṃ / 
niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje, / 
tādisaṃ bhajamānassa seyyo hoti na pāpiyo. // Dhp_76 // 
ovadeyyānusāseyya asabbhā ca nivāraye, / 
sataṃ hi so piyo hoti asataṃ hoti appiyo. // Dhp_77 // 
na bhaje pāpake mitte na bhaje purisādhame, / 
bhajetha mitte kalyāṇe bhajetha purisuttame. // Dhp_78 // 
dhammapīti sukhaṃ seti vipasannena cetasā, / 
ariyappavedite dhamme sadā ramati paṇḍito. // Dhp_79 // 
udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ / 
(023) dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā. // Dhp_80 // 
selo yathā ekaghano vātena na samīrati / 
evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā. // Dhp_81 // 
yathāpi rahado gambhīro vipasanno anāvilo / 
evaṃ dhammāni sutvāna vippasīdanti paṇḍitā. // Dhp_82 // 
sabbattha ve sappurisā vajanti, na kāmakāmā lapayanti santo, / 
sukhena phuṭṭhā athavā dukhena na uccāvacaṃ paṇḍitā dassayanti. // Dhp_83 // 
(024) na attahetu na parassa hetu na puttam icche na dhanaṃ na raṭṭhaṃ / 
na iccheyya adhammena samiddhim attano sa sīlavā paññavā dhammiko siyā. // Dhp_84 // 
appakā te manussesu ye janā pāragāmino, / 
athāyaṃ itarā pajā tīram evānudhāvati. // Dhp_85 // 
ye ca kho sammadakkhāte dhamme dhammānuvattino / 
te janā pāram essanti, maccudheyyaṃ suduttaraṃ. // Dhp_86 // 
kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito, / 
okā anokaṃ āgamma viveke yattha dūramaṃ. // Dhp_87 // 
(025) tatrābhiratim iccheyya, hitvā kāme akiñcano / 
pariyodapeyya attānaṃ cittaklesehi paṇḍito. // Dhp_88 // 
yesaṃ sambodhi-aṅgesu sammā cittaṃ subhāvitaṃ / 
ādānapaṭinissagge anupādāya ye ratā / 
khīṇāsavā jutīmanto te loke parinibbutā.2 ḥ3 // Dhp_89 // 
Paṇḍitavaggo chaṭṭho 
(026) 7. Arahantavagga 
gataddhino visokassa vippamuttassa sabbadhi / 
sabbaganthappahīnassa pariḷāho na vijjati. // Dhp_90 // 
uyyuñjanti satīmanto na nikete ramanti te / 
haṃsā va pallalam hitvā okamokaṃ jahanti te. // Dhp_91 // 
yesaṃ sannicayo n’ atthi ye pariññātabhojanā / 
suññato animitto ca vimokho yesaṃ gocaro / 
ākāse va sakuntānaṃ gati tesaṃ durannayā. // Dhp_92 // 
yassāsavā parikkhīṇā āhāre ca anissito / 
suññato animitto ca vimokho yassa gocaro / 
ākāse va sakuntānaṃ padaṃ tassa durannayaṃ.4 ḥ1 // Dhp_93 // 
(027) yass’ indriyāni samathaṃ gatāni assā yathā sārathinā sudantā / 
pahīnamānassa anāsavassa devāpi tassa pihayanti tādino. // Dhp_94 // 
paṭhavīsamo no virujjhati indakhīlūpamo tādi subbato / 
rahado va apetakaddamo saṃsārā na bhavanti tādino. // Dhp_95 // 
santaṃ tassa manaṃ hoti santā vācā ca kamma ca / 
sammadaññāvimuttassa upasantassa tādino. // Dhp_96 // 
assaddho akataññū ca sandhicchedo ca yo naro / 
hatāvakāso vantāso sa ve uttamaporiso. // Dhp_97 // 
(028) gāme vā yadi vāraññe ninne vā yadi vā thale / 
yatth’ arahanto viharanti taṃ bhūmiṃ rāmaṇeyyakaṃ. // Dhp_98 // 
ramaṇīyāni araññāni, yattha na ramatī jano / 
vītarāgā ramissanti, na te kāmagavesino. // Dhp_99 // 
Arahantavaggo sattamo 
(029) 8. Sahassavagga 
sahassam api ce vācā anatthapadasaṃhitā / 
ekam atthapadaṃ seyyo yaṃ sutvā upasammati. // Dhp_100 // 
sahassam api ce gāthā anatthapadasaṃhitā / 
ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammati. // Dhp_101 // 
yo ca gāthāsataṃ bhāse anatthapadasaṃhitā / 
ekaṃ dhammapadaṃ seyyo yaṃ sutvā upasammati. // Dhp_102 // 
yo sahassaṃ sahassena saṅgāme mānuse jine / 
ekañ ca jeyya-m-attānaṃ sa ve saṅgāmajuttamo. // Dhp_103 // 
(030) attā have jitaṃ seyyo yā cāyaṃ itarā pajā, / 
attadantassa posassa niccaṃ saññatacārino. // Dhp_104 // 
n’ eva devo na gandhabbo na Māro saha Brahmunā / 
jitaṃ apajitaṃ kayirā tathārūpassa jantuno. // Dhp_105 // 
māse māse sahassena yo yajetha sataṃsamaṃ / 
ekañ ca bhāvitattānaṃ muhuttam api pūjaye, / 
sā yeva pūjanā seyyo yañ ce vassasataṃ hutaṃ. // Dhp_106 // 
yo ca vassasataṃ jantu aggiṃ paricare vane / 
ekañ ca bhāvitattānaṃ muhuttam api pūjaye, / 
sā yeva pūjanā seyyo yañ ce vassasataṃ hutaṃ. // Dhp_107 // 
(031) yaṃ kiñci yiṭṭhañ ca hutañ ca loke saṃvaccharaṃ yajetha puññapekho / 
sabbam pi taṃ na catubhāgam eti, abhivādanā ujjugatesu seyyo. // Dhp_108 // 
abhivādanasīlissa niccaṃ vaddhāpacāyino / 
cattāro dhammā vaḍḍhanti: āyu vaṇṇo sukhaṃ balaṃ. // Dhp_109 // 
yo ca vassasataṃ jīve dussīlo asamāhito / 
ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyino. // Dhp_110 // 
yo ca vassasataṃ jīve duppañño asamāhito / 
ekāhaṃ jīvitaṃ seyyo paññāvantassa jhāyino. // Dhp_111 // 
(032) yo ca vassasataṃ jīve kusīto hīnavīriyo / 
ekāhaṃ jīvitaṃ seyyo viriyam ārabhato daḷhaṃ. // Dhp_112 // 
yo ca vassasataṃ jīve apassaṃ udayavyayaṃ / 
ekāhaṃ jīvitaṃ seyyo passato udayavyayaṃ. // Dhp_113 // 
yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ / 
ekāhaṃ jīvitaṃ seyyo passato amataṃ padaṃ. // Dhp_114 // 
yo ca vassasataṃ jīve apassaṃ dhammam uttamaṃ / 
ekāhaṃ jīvitaṃ seyyo passato dhammam uttamam. // Dhp_115 // 
Sahassavaggo aṭṭhamo 
(033) 9. Pāpavagga 
abhittharetha kalyāṇe pāpā cittaṃ nivāraye, / 
dandhaṃ hi karoto puññaṃ pāpasmiṃ ramatī mano. // Dhp_116 // 
pāpañ ce puriso kayirā na taṃ kayirā punappunaṃ, / 
na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo. // Dhp_117 // 
puññañ ce puriso kayirā kayirāth’ enaṃ punappunaṃ, / 
tamhi chandaṃ kayirātha, sukho puññassa uccayo. // Dhp_118 // 
pāpo pi passatī bhadraṃ yāva pāpaṃ na paccati, / 
yadā ca paccatī pāpaṃ atha pāpo pāpāni passati. // Dhp_119 // 
(034) bhadro pi passatī pāpaṃ yāva bhadraṃ na paccati, / 
yadā ca paccatī bhadraṃ atha bhadro bhadrāni passati. // Dhp_120 // 
māppamaññetha pāpassa "na man taṃ āgamissati", / 
udabindunipātena udakumbho pi pūrati, / 
bālo pūrati pāpassa thokathokam pi ācinaṃ. // Dhp_121 // 
māppamaññetha puññassa "na man taṃ āgamissati", / 
udabindunipātena udakumbho pi pūrati, / 
dhīro pūrati puññassa thokathokam pi ācinaṃ. // Dhp_122 // 
(035) vāṇijo va bhayaṃ maggaṃ appasattho mahaddhano / 
visaṃ jīvitukāmo va pāpāni parivajjaye. // Dhp_123 // 
pāṇimhi ce vaṇo nāssa hareyya pāṇinā visaṃ, / 
nābbaṇaṃ visam anveti, n’ atthi pāpaṃ akubbato. // Dhp_124 // 
yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa / 
tam eva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃ va khitto. // Dhp_125 // 
gabbham eke upapajjanti nirayaṃ pāpakammino, / 
saggaṃ sugatino yanti parinibbanti anāsavā. // Dhp_126 // 
(036) na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa / 
na vijjatī so jagatippadeso yatthaṭṭhito muñceyya pāpakammā. // Dhp_127 // 
na antalikkhe na samuddamajjhe na pabbatānaṃ vivaraṃ pavissa / 
na vijjatī so jagatippadeso yatthaṭṭhitaṃ na-ppasahetha maccu. // Dhp_128 // 
Pāpavaggo navamo 
(037) 10. Daṇḍavagga 
sabbe tasanti daṇḍassa sabbe bhāyanti maccuno, / 
attānaṃ upamaṃ katvā na haneyya na ghātaye. // Dhp_129 // 
sabbe tasanti daṇḍassa sabbesaṃ jīvitaṃ piyaṃ, / 
attānaṃ upamaṃ katvā na haneyya na ghātaye. // Dhp_130 // 
sukhakāmāni bhūtāni yo daṇḍena vihiṃsati / 
attano sukham esāno pecca so na labhate sukhaṃ. // Dhp_131 // 
sukhakāmāni bhūtāni yo daṇḍena na hiṃsati / 
attano sukham esāno pecca so labhate sukhaṃ. // Dhp_132 // 
(038) mā voca pharusaṃ kañci vuttā paṭivadeyyu taṃ, / 
dukkhā hi sārambhakathā paṭidaṇḍā phuseyyu taṃ. // Dhp_133 // 
sace neresi attānaṃ kaṃso upahato yathā / 
esa patto si nibbānaṃ sārambho te na vijjati. // Dhp_134 // 
yathā daṇḍena gopālo gāvo pāceti gocaraṃ / 
evaṃ jarā ca maccu ca āyuṃ pācenti pāṇinaṃ. // Dhp_135 // 
atha pāpāni kammāni karaṃ bālo na bujjhati, / 
sehi kammehi dummedho aggidaḍḍho va tappati. // Dhp_136 // 
yo daṇḍena adaṇḍesu appaduṭṭhesu dussati / 
dasannam aññataraṃ ṭhānaṃ khippam eva nigacchati. // Dhp_137 // 
(039) vedanaṃ pharusaṃ jāniṃ sarīrassa ca bhedanaṃ / 
garukaṃ vāpi ābādhaṃ cittakkhepaṃ va pāpuṇe. // Dhp_138 // 
rājato va upassaggaṃ abbhakkhānaṃ va dāruṇaṃ / 
parikkhayaṃ va ñātinaṃ bhogānaṃ va pabhaṅguṇaṃ. // Dhp_139 // 
athav’ assa agārāni aggī ḍahati pāvako, / 
kāyassa bhedā duppañño nirayaṃ sopapajjati. // Dhp_140 // 
na naggacariyā na jaṭā na paṃkā nānāsakā thaṇḍilasāyikā vā / 
(040) rajo va jallaṃ ukkuṭikappadhānaṃ sodhenti maccaṃ avitiṇṇakaṃkhaṃ. // Dhp_141 // 
alaṃkato ce pi samaṃ careyya santo danto niyato brahmacārī / 
sabbesu bhūtesu nidhāya daṇḍaṃ so brāhmaṇo so samaṇo sa bhikkhu. // Dhp_142 // 
hirīnisedho puriso koci lokasmi vijjati / 
yo nindaṃ appabodhati asso bhadro kasām iva. // Dhp_143a // 
asso yathā bhadro kasāniviṭṭho ātāpino saṃvegino bhavātha. // Dhp_143b // 
(041) saddhāya sīlena ca viriyena ca samādhinā dhammavinicchayena ca / 
sampannavijjācaraṇā patissatā pahassatha dukkham idaṃ anappakaṃ. // Dhp_144 // 
udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ / 
dāruṃ namayanti tacchakā attānaṃ damayanti subbatā. // Dhp_145 // 
Daṇḍavaggo dasamo 
(042) 11. Jarāvagga 
ko nu hāso kim ānando niccaṃ pajjalite sati, / 
andhakārena onaddhā padīpaṃ na gavessatha. // Dhp_146 // 
passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ / 
āturaṃ bahusaṃkappaṃ yassa n’ atthi dhuvaṃ ṭhiti. // Dhp_147 // 
parijiṇṇaṃ idaṃ rūpaṃ roganiḍḍaṃ pabhaṅguṇaṃ, / 
bhijjati pūtisandeho maraṇantaṃ hi jīvitaṃ. // Dhp_148 // 
yān’ imāni apatthāni alāpūn’ eva sārade / 
kāpotakāni aṭṭhīni tāni disvāna kā rati. // Dhp_149 // 
(043) aṭṭhīnaṃ nagaraṃ kataṃ maṃsalohitalepanaṃ / 
yattha jarā ca maccu ca māno makkho ca ohito. // Dhp_150 // 
jīranti ve rājarathā sucittā atho sarīram pi jaraṃ upeti / 
satañ ca dhammo na jaraṃ upeti santo have sabbhi pavedayanti. // Dhp_151 // 
appassutāyaṃ puriso balivaddo va jīrati, / 
maṃsāni tassa vaḍḍhanti paññā tassa na vaḍḍhati. // Dhp_152 // 
anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ / 
gahakārakaṃ gavesanto, dukkhā jāti punappunaṃ. // Dhp_153 // 
(044) gahakāraka diṭṭḥo si puna gehaṃ na kāhasi, / 
sabbā ete phāsukā bhaggā gahakūṭaṃ visaṃkhitaṃ, / 
visaṃkhāragataṃ cittaṃ taṇhānaṃ khayam ajjhagā. // Dhp_154 // 
acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ / 
jiṇṇakoñcā va jhāyanti khīṇamacche va pallale. // Dhp_155 // 
acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ / 
senti cāpātikhīṇā va purāṇāni anutthunaṃ. // Dhp_156 // 
Jarāvaggo ekādasamo 
(045) 12. Attavagga 
attānañ ce piyaṃ jaññā rakkheyya naṃ surakkhitaṃ, / 
tiṇṇaṃ aññataraṃ yāmaṃ paṭijaggeyya paṇḍito. // Dhp_157 // 
attānam eva paṭhamaṃ patirūpe nivesaye, / 
ath’ aññam anusāseyya, na kilisseyya paṇḍito. // Dhp_158 // 
attānañ ce tathā kayirā yath’ aññam anusāsati / 
sudanto vata dametha, attā hi kira duddamo. // Dhp_159 // 
attā hi attano nātho, ko hi nātho paro siyā; / 
attanā hi sudantena nāthaṃ labhati dullabhaṃ. // Dhp_160 // 
attanā va kataṃ pāpaṃ attajaṃ attasambhavaṃ / 
(046) abhimatthati dummedhaṃ vajiraṃ v’ amhamayaṃ maṇiṃ. // Dhp_161 // 
yassa accantadussīlyaṃ māluvā sālam iv’ otataṃ / 
karoti so tath’ attānaṃ yathā naṃ icchatī diso. // Dhp_162 // 
sukarāni asādhūni attano ahitāni ca, / 
yaṃ ve hitañ ca sādhuñ ca taṃ ve paramadukkaraṃ. // Dhp_163 // 
yo sāsanaṃ arahataṃ ariyānaṃ dhammajīvinaṃ / 
paṭikkosati dummedho diṭṭhiṃ nissāya pāpikaṃ / 
phalāni kaṭṭhakasseva attaghaññāya phallati. // Dhp_164 // 
(047) attanā va kataṃ pāpaṃ attanā saṃkilissati, / 
attanā akataṃ pāpaṃ attanā va visujjhati, / 
suddhī asuddhī paccattaṃ nāñño aññaṃ visodhaye. // Dhp_165 // 
attadatthaṃ paratthena bahunā pi na hāpaye, / 
attadattham abhiññāya sadatthapasuto siyā. // Dhp_166 // 
Attavaggo dvādasamo 
(048) 13. Lokavagga 
hīnaṃ dhammaṃ na seveyya pamādena na saṃvase / 
micchādiṭṭhiṃ na seveyya na siyā lokavaḍḍhano. // Dhp_167 // 
uttiṭṭhe na-ppamajjeyya dhammaṃ sucaritaṃ care, / 
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // Dhp_168 // 
dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care, / 
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // Dhp_169 // 
yathā bubbulakaṃ passe yathā passe marīcikaṃ / 
evaṃ lokaṃ avekkhantaṃ maccurājā na passati. // Dhp_170 // 
(049) etha passath’ imaṃ lokaṃ cittaṃ rājarathūpamaṃ / 
yattha bālā visīdanti, n’ atthi saṅgo vijānataṃ. // Dhp_171 // 
yo ca pubbe pamajjitvā pacchā so na-ppamajjati / 
so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. // Dhp_172 // 
yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati / 
so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. // Dhp_173 // 
andhabhūto ayaṃ loko tanuk’ ettha vipassati, / 
sakunto jālamutto va appo saggāya gacchati. // Dhp_174 // 
haṃsādiccapathe yanti ākāse yanti iddhiyā / 
nīyanti dhīrā lokamhā jetvā Māraṃ savāhanaṃ. // Dhp_175 // 
(050) ekaṃ dhammaṃ atītassa musāvādissa jantuno / 
vitiṇṇaparalokassa n’ atthi pāpaṃ akāriyaṃ. // Dhp_176 // 
na ve kadariyā devalokaṃ vajanti bālā have na-ppasaṃsanti dānaṃ, / 
dhīro ca dānaṃ anumodamāno ten’ eva so hoti sukhī parattha. // Dhp_177 // 
pathavyā ekarajjena saggassa gamanena vā / 
sabbalokādhipaccena sotāpattiphalaṃ varaṃ. // Dhp_178 // 
Lokavaggo terasamo 
(051) 14. Buddhavagga 
yassa jitaṃ nāvajīyati jitaṃ assa no yāti koci loke, / 
tam buddham anantagocaraṃ apadaṃ kena padena nessatha. // Dhp_179 // 
yassa jālinī visattikā taṇhā n’ atthi kuhiñci netave / 
tam buddham anantagocaraṃ apadaṃ kena padena nessatha. // Dhp_180 // 
ye jhānapasutā dhīrā nekkhammūpasame ratā / 
devāpi tesaṃ pihayanti sambuddhānaṃ satīmataṃ. // Dhp_181 // 
kiccho manussapaṭilābho kicchaṃ maccāna jīvitaṃ, / 
(052) kicchaṃ saddhammasavanaṃ kiccho Buddhānam uppādo. // Dhp_182 // 
sabbapāpassa akaraṇaṃ kusalassa upasampadā / 
sacittapariyodapanaṃ etaṃ Buddhāna sāsanaṃ. // Dhp_183 // 
khantī paramaṃ tapo titikkhā, nibbānaṃ paramaṃ vadanti Buddhā, / 
na hi pabbajito parūpaghātī samaṇo hoti paraṃ viheṭhayanto. // Dhp_184 // 
anupavādo anupaghāto pātimokkhe ca saṃvaro / 
mattaññutā ca bhattasmiṃ pantañ ca sayanāsanaṃ / 
adhicitte ca āyogo etaṃ Buddhāna sāsanaṃ. // Dhp_185 // 
(053) na kahāpaṇavassena titti kāmesu vijjati, / 
"appassādā dukhā kāmā" iti viññāya paṇḍito, // Dhp_186 // 
api dibbesu kāmesu ratiṃ so nādhigacchati, / 
taṇhakkhayarato hoti sammāsambuddhasāvako. // Dhp_187 // 
bahuṃ ve saraṇaṃ yanti pabbatāni vanāni ca / 
ārāmarukkhacetyāni manussā bhayatajjitā, // Dhp_188 // 
n’ etaṃ kho saraṇaṃ khemaṃ, n’ etaṃ saraṇam uttamaṃ, / 
n’ etaṃ saraṇaṃ āgamma, sabbadukkhā pamuccati. // Dhp_189 // 
(054) yo ca Buddhañ ca Dhammañ ca Saṃghañ ca saraṇaṃ gato / 
cattāri ariyasaccāni sammapaññāya passati: // Dhp_190 // 
dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ / 
ariyañ c’ aṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. // Dhp_191 // 
etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇam uttamaṃ / 
etaṃ saraṇaṃ āgamma sabbadukkhā pamuccati. // Dhp_192 // 
(055) dullabho purisājañño na so sabbattha jāyati, / 
yattha so jāyatī dhīro taṃ kulaṃ sukham edhati. // Dhp_193 // 
sukho Buddhānaṃ uppādo sukhā saddhammadesanā / 
sukhā saṃghassa sāmaggī samaggānaṃ tapo sukho. // Dhp_194 // 
pūjārahe pūjayato Buddhe yadi va sāvake / 
papañcasamatikkante tiṇṇasokapariddave, // Dhp_195 // 
te tādise pūjayato nibbute akutobhaye / 
na sakkā puññaṃ saṃkhātuṃ im’ ettam api kenaci. // Dhp_196 // 
Buddhavaggo cuddasamo 
Paṭhamakabhāṇavāraṃ 
(056) 15. Sukhavagga 
susukhaṃ vata jīvāma verinesu averino, / 
verinesu manussesu viharāma averino. // Dhp_197 // 
susukhaṃ vata jīvāma āturesu anāturā, / 
āturesu manussesu viharāma anāturā. // Dhp_198 // 
susukhaṃ vata jīvāma ussukesu anussukā, / 
ussukesu manussesu viharāma anussukā. // Dhp_199 // 
susukhaṃ vata jīvāma yesan no n’ atthi kiñcanaṃ, / 
pītibhakkhā bhavissāma devā ābhassarā yathā. // Dhp_200 // 
(057) jayaṃ veraṃ pasavati dukkhaṃ seti parājito, / 
upasanto sukhaṃ seti hitvā jayaparājayaṃ. // Dhp_201 // 
n’ atthi rāgasamo aggi, n’ atthi dosasamo kali, / 
n’ atthi khandhādisā dukkhā, n’ atthi santiparaṃ sukhaṃ. // Dhp_202 // 
jighacchāparamā rogā, saṃkhārā paramā dukhā, / 
etaṃ ñatvā yathābhūtaṃ nibbānaṃ paramaṃ sukhaṃ. // Dhp_203 // 
ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ, / 
vissāsaparamā ñātī, nibbānaṃ paramaṃ sukhaṃ. // Dhp_204 // 
(058) pavivekarasaṃ pītvā rasaṃ upasamassa ca / 
niddaro hoti nippāpo dhammapītirasaṃ pivaṃ. // Dhp_205 // 
sādhu dassanam ariyānaṃ sannivāso sadā sukho, / 
adassanena bālānaṃ niccam eva sukhī siyā. // Dhp_206 // 
bālasaṅgatacārī hi dīgham addhāna socati, / 
dukkho bālehi saṃvāso amitteneva sabbadā, / 
dhīro ca sukhasaṃvāso ñātīnaṃ va samāgamo. // Dhp_207 // 
dhīrañ ca paññañ ca bahussutañ ca dhoreyyasīlaṃ vatavantam āriyaṃ / 
taṃ tādisaṃ sappurisaṃ sumedhaṃ bhajetha nakkhattapathaṃ va candimā. // Dhp_208 // 
(059) Sukhavaggo pannarasamo 
(060) 16. Piyavagga 
ayoge yuñjaṃ attānaṃ yogasmiñ ca ayojayaṃ / 
atthaṃ hitvā piyaggāhī pihet’ attānuyoginaṃ. // Dhp_209 // 
mā piyehi samāgañchi appiyehi kudācanaṃ, / 
piyānaṃ adassanaṃ dukkhaṃ appiyānañ ca dassanaṃ. // Dhp_210 // 
tasmā piyaṃ na kayirātha piyāpāyo hi pāpako, / 
ganthā tesaṃ na vijjanti yesaṃ n’ atthi piyāppiyam. // Dhp_211 // 
piyato jāyatī soko piyato jāyatī bhayaṃ, / 
piyato vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_212 // 
(061) pemato jāyatī soko pemato jāyatī bhayaṃ, / 
pemato vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_213 // 
ratiyā jāyatī soko ratiyā jāyatī bhayaṃ, / 
ratiyā vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_214 // 
kāmato jāyatī soko kāmato jāyatī bhayaṃ, / 
kāmato vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_215 // 
taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ, / 
taṇhāya vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_216 // 
(062) sīladassanasampannaṃ dhammaṭṭhaṃ saccavādinaṃ / 
attano kamma kubbānaṃ taṃ jano kurute piyaṃ. // Dhp_217 // 
chandajāto anakkhāte manasā ca phuṭo siyā / 
kāmesu ca appaṭibaddhacitto uddhaṃsoto ti vuccati. // Dhp_218 // 
cirappavāsiṃ purisaṃ dūrato sotthim āgataṃ / 
ñātimittā suhajjā ca abhinandanti āgataṃ. // Dhp_219 // 
tath’ eva katapuññam pi asmā lokā paraṃ gataṃ / 
puññāni paṭigaṇhanti piyaṃ ñātīva āgataṃ. // Dhp_220 // 
Piyavaggo soḷasamo 
(063) 17. Kodhavagga 
kodhaṃ jahe vippajaheyya mānaṃ saññojanaṃ sabbam atikkameyya / 
taṃ nāmarūpasmim asajjamānaṃ akiñcanaṃ nānupatanti dukkhā. // Dhp_221 // 
yo ve uppatitaṃ kodhaṃ rathaṃ bhantaṃ va dhāraye / 
tam ahaṃ sārathiṃ brūmi, rasmiggāho itaro jano. // Dhp_222 // 
akkodhena jine kodhaṃ asādhuṃ sādhunā jine, / 
jine kadariyaṃ dānena saccenālikavādinaṃ. // Dhp_223 // 
saccam bhaṇe na kujjheyya dajjā appasmi yācito / 
etehi tīhi ṭhānehi gacche devāna santike. // Dhp_224 // 
(064) ahiṃsakā ye munayo niccaṃ kāyena saṃvutā / 
te yanti accutaṃ ṭhānaṃ yattha gantvā na socare. // Dhp_225 // 
sadā jāgaramānānaṃ ahorattānusikkhinaṃ / 
nibbānaṃ adhimuttānaṃ atthaṃ gacchanti āsavā. // Dhp_226 // 
porāṇam etaṃ Atula n’ etaṃ ajjatanām iva: / 
nindanti tuṇhiṃ āsīnaṃ nindanti bahubhāṇinaṃ / 
mitabhāṇinam pi nindanti, n’ atthi loke anindito. // Dhp_227 // 
(065) na cāhu na ca bhavissati na c’ etarahi vijjati / 
ekantaṃ nindito poso ekantaṃ vā pasaṃsito. // Dhp_228 // 
yañ ce viññū pasaṃsanti anuvicca suve suve / 
acchiddavuttiṃ medhāviṃ paññāsīlasamāhitaṃ. // Dhp_229 // 
nekkhaṃ jambonadasseva ko taṃ ninditum arahati, / 
devā pi naṃ pasaṃsanti, Brahmunā pi pasaṃsito. // Dhp_230 // 
kāyappakopaṃ rakkheyya kāyena saṃvuto siyā, / 
kāyaduccaritaṃ hitvā kāyena sucaritaṃ care. // Dhp_231 // 
vacīpakopaṃ rakkheyya vācāya saṃvuto siyā, / 
vacīduccaritaṃ hitvā vācāya sucaritaṃ care. // Dhp_232 // 
(066) manopakopaṃ rakkheyya manasā saṃvuto siyā, / 
manoduccaritaṃ hitvā manasā sucaritaṃ care. // Dhp_233 // 
kāyena saṃvutā dhīrā atho vācāya saṃvutā / 
manasā saṃvutā dhīrā te ve suparisaṃvutā. // Dhp_234 // 
Kodhavaggo sattarasamo 
(067) 18. Malavagga 
paṇḍupalāso va dāni si Yamapurisā pi ca taṃ upaṭṭhitā, / 
uyyogamukhe ca tiṭṭhasi pātheyyam pi ca te na vijjati. // Dhp_235 // 
so karohi dīpam attano khippaṃ vāyama paṇḍito bhava, / 
niddhantamalo anaṅgaṇo dibbaṃ ariyabhūmim ehisi. // Dhp_236 // 
upanītavayo va dāni si sampayāto si Yamassa santike, / 
vāso pi ca te n’ atthi antarā pātheyyam pi ca te na vijjati. // Dhp_237 // 
so karohi dīpam attano khippaṃ vāyama paṇḍito bhava, / 
(068) niddhantamalo anaṅgaṇo na punaṃ jātijaraṃ upehisi. // Dhp_238 // 
anupubbena medhāvī thokathokaṃ khaṇe khaṇe / 
kammāro rajatasseva niddhame malam attano. // Dhp_239 // 
ayasā va malaṃ samuṭṭhitaṃ taduṭṭhāya tam eva khādati / 
evaṃ atidhonacārinaṃ sakakammāni nayanti duggatiṃ. // Dhp_240 // 
asajjhāyamalā mantā, anuṭṭhānamalā gharā, / 
malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ. // Dhp_241 // 
(069) mal’ itthiyā duccaritaṃ, maccheraṃ dadato malaṃ, / 
malā ve pāpakā dhammā asmiṃ loke paramhi ca. // Dhp_242 // 
tato malā malataraṃ avijjā paramaṃ malaṃ, / 
etaṃ malaṃ pahatvāna nimmalā hotha bhikkhavo. // Dhp_243 // 
sujīvaṃ ahirīkena kākasūrena dhaṃsinā / 
pakkhandinā pagabbhena saṃkiliṭṭhena jīvitaṃ. // Dhp_244 // 
hirīmatā ca dujjīvaṃ niccaṃ sucigavesinā / 
alīnen’ appagabbhena suddhājīvena passatā. // Dhp_245 // 
yo pāṇaṃ atimāpeti musāvādañ ca bhāsati / 
loke adinnaṃ ādiyati paradārañ ca gacchati, // Dhp_246 // 
(070) surāmerayapānañ ca yo naro anuyuñjati / 
idh’ eva-m-eso lokasmiṃ mūlaṃ khanati attano. // Dhp_247 // 
evaṃ bho purisa jānāhi: pāpadhammā asaññatā, / 
mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayuṃ. // Dhp_248 // 
dadanti ve yathāsaddhaṃ yathāpasādanaṃ jano, / 
tattha yo maṅku bhavati paresaṃ pānabhojane / 
na so divā vā rattiṃ vā samādhiṃ adhigacchati. // Dhp_249 // 
yassa c’ etaṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ / 
sa ve divā vā rattiṃ vā samādhiṃ adhigacchati. // Dhp_250 // 
(071) n’ atthi rāgasamo aggi n’ atthi dosasamo gaho / 
n’ atthi mohasamaṃ jālaṃ n’ atthi taṇhāsamā nadī. // Dhp_251 // 
sudassaṃ vajjam aññesaṃ attano pana duddasaṃ, / 
paresaṃ hi so vajjāni opunāti yathā bhusaṃ, / 
attano pana chādeti kaliṃ va kitavā saṭho. // Dhp_252 // 
paravajjānupassissa niccaṃ ujjhānasaññino / 
āsavā tassa vaḍḍhanti ārā so āsavakkhayā. // Dhp_253 // 
ākāse ca padaṃ n’ atthi samaṇo n’ atthi bāhiro, / 
papañcābhiratā pajā nippapañcā tathāgatā. // Dhp_254 // 
ākāse ca padaṃ n’ atthi samaṇo n’ atthi bāhiro / 
(072) saṃkhārā sassatā n’ atthi n’ atthi buddhānam iñjitaṃ. // Dhp_255 // 
Malavaggo aṭṭhārasamo 
(073) 19. Dhammaṭṭhavagga 
na tena hoti dhammaṭṭho yen’ atthaṃ sahasā naye, / 
yo ca atthaṃ anatthañ ca ubho niccheyya paṇḍito. // Dhp_256 // 
asāhasena dhammena samena nayatī pare / 
dhammassa gutto medhāvī dhammaṭṭho ti pavuccati. // Dhp_257 // 
na tena paṇḍito hoti yāvatā bahu bhāsati, / 
khemī averī abhayo paṇḍito ti pavuccati. // Dhp_258 // 
na tāvatā dhammadharo yāvatā bahu bhāsati, / 
yo ca appam pi sutvāna dhammaṃ kāyena passati / 
sa ve dhammadharo hoti yo dhammaṃ na-ppamajjati. // Dhp_259 // 
na tena thero hoti yen’ assa phalitaṃ siro, / 
paripakko vayo tassa moghajiṇṇo ti vuccati. // Dhp_260 // 
yamhi saccañ ca dhammo ca ahiṃsā saññamo damo / 
sa ve vantamalo dhīro thero ti pavuccati. // Dhp_261 // 
(074) na vākkaraṇamattena vaṇṇapokkharatāya vā / 
sādhurūpo naro hoti issukī maccharī saṭho, // Dhp_262 // 
yassa c’ etaṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ / 
sa vantadoso medhāvī sādhurūpo ti vuccati. // Dhp_263 // 
na muṇḍakena samaṇo abbato alikaṃ bhaṇaṃ / 
icchālobhasamāpanno samaṇo kiṃ bhavissati, // Dhp_264 // 
yo ca sameti pāpāni aṇuṃthūlāni sabbaso / 
samitattā hi pāpānaṃ samaṇo ti pavuccati. // Dhp_265 // 
(075) na tena bhikkhu hoti yāvatā bhikkhate pare, / 
vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā, // Dhp_266 // 
yo 'dha puññañ ca pāpañ ca bāhetvā brahmacariyavā / 
saṃkhāya loke carati sa ve bhikkhū ti vuccati. // Dhp_267 // 
na monena munī hoti mūḷharūpo aviddasu, / 
yo ca tulaṃ va paggayha varam ādāya paṇḍito3 // Dhp_268 // 
pāpāni parivajjeti sa munī tena so muni, / 
yo munāti ubho loke munī tena pavuccati. // Dhp_269 // 
na tena ariyo hoti yena pāṇāni hiṃsati, / 
ahiṃsā sabbapāṇānaṃ ariyo ti pavuccati. // Dhp_270 // 
(076) na sīlabbatamattena bāhusaccena vā puna / 
atha vā samādhilābhena viviccasayanena vā1 // Dhp_271 // 
phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ; / 
bhikkhu vissāsa māpādi appatto āsavakkhayaṃ. // Dhp_272 // 
Dhammaṭṭhavaggo ekūnavīsatimo3 
(077) 20. Maggavagga 
maggān’ aṭṭhaṅgiko seṭṭho saccānaṃ caturo padā, / 
virāgo seṭṭho dhammānaṃ dipadānañ ca cakkhumā. // Dhp_273 // 
es’ eva maggo n’ atth’ añño dassanassa visuddhiyā, / 
etaṃ hi tumhe paṭipajjatha, Mārass’ etaṃ pamohanaṃ. // Dhp_274 // 
etaṃ hi tumhe paṭipannā dukkhass’ antaṃ karissatha, / 
akkhāto ve mayā maggo aññāya sallasanthanaṃ. // Dhp_275 // 
tumhehi kiccaṃ ātappaṃ, akkhātāro tathāgatā, / 
paṭipannā pamokkhanti jhāyino Mārabandhanā. // Dhp_276 // 
(078) "sabbe saṃkhārā aniccā" ti yadā paññāya passati / 
atha nibbindatī dukkhe, esa maggo visuddhiyā. // Dhp_277 // 
"sabbe saṃkhārā dukkhā" ti yadā paññāya passati / 
atha nibbindatī dukkhe, esa maggo visuddhiyā. // Dhp_278 // 
"sabbe dhammā anattā" ti yadā paññāya passati / 
atha nibbindatī dukkhe, esa maggo visuddhiyā. // Dhp_279 // 
uṭṭhānakālamhi anuṭṭhahāno yuvā balī ālasiyaṃ upeto / 
saṃsannasaṃkappamano kusīto paññāya maggaṃ alaso na vindati. // Dhp_280 // 
(079) vācānurakkhī manasā susaṃvuto kāyena ca akusalaṃ na kayirā / 
ete tayo kammapathe visodhaye, ārādhaye maggam isippaveditaṃ. // Dhp_281 // 
yogā ve jāyati bhūrī ayogā bhūrisaṃkhayo / 
etaṃ dvedhāpathaṃ ñatvā bhavāya vibhavāya ca / 
tath’ attānaṃ niveseyya yathā bhūrī pavaḍḍhati. // Dhp_282 // 
vanaṃ chindatha, mā rukkhaṃ, vanato jāyatī bhayaṃ, / 
chetvā vanaṃ vanathañ ca nibbanā hotha bhikkhavo. // Dhp_283 // 
(080) yāvaṃ hi vanatho na chijjati aṇumatto pi narassa nārisu / 
paṭibaddhamano va tāva so vaccho khīrapako va mātari. // Dhp_284 // 
ucchinda sineham attano kumudaṃ sāradikaṃ va pāṇinā, / 
santimaggam eva brūhaya nibbānaṃ sugatena desitaṃ. // Dhp_285 // 
idha vassaṃ vasissāmi idha hemantagimhisu / 
iti bālo vicinteti antarāyaṃ na bujjhati. // Dhp_286 // 
(081) taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ / 
suttaṃ gāmaṃ mahogho va maccu ādāya gacchati. // Dhp_287 // 
na santi puttā tāṇāya na pitā na pi bandhavā / 
antakenādhipannassa n’ atthi ñātīsu tāṇatā. // Dhp_288 // 
etam atthavasaṃ ñatvā paṇḍito sīlasaṃvuto / 
nibbānagamanaṃ maggaṃ khippam eva visodhaye. // Dhp_289 // 
Maggavaggo vīsatimo 
(082) 21. Pakiṇṇakavagga 
mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ / 
caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ. // Dhp_290 // 
paradukkhūpadhānena yo attano sukham icchati / 
verasaṃsaggasaṃsaṭṭho verā so na pamuccati. // Dhp_291 // 
yaṃ hi kiccaṃ apaviddhaṃ akiccaṃ pana kayirati / 
unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā. // Dhp_292 // 
yesañ ca susamāraddhā niccaṃ kāyagatā sati / 
akiccan te na sevanti kicce sātaccakārino, / 
satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā. // Dhp_293 // 
(083) mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye / 
raṭṭhaṃ sānucaraṃ hantvā anīgho yāti brāhmaṇo. // Dhp_294 // 
mātaraṃ pitaraṃ hantvā rājāno dve ca sotthiye / 
veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇo. // Dhp_295 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca niccaṃ Buddhagatā sati. // Dhp_296 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca niccaṃ Dhammagatā sati. // Dhp_297 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca niccaṃ Saṃghagatā sati. // Dhp_298 // 
(084) suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca niccaṃ kāyagatā sati. // Dhp_299 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca ahiṃsāya rato mano. // Dhp_300 // 
suppabuddhaṃ pabujjhanti sadā Gotamasāvakā / 
yesaṃ divā ca ratto ca bhāvanāya rato mano. // Dhp_301 // 
duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukhā / 
dukkho 'samānasaṃvāso, dukkhānupatit’ addhagū / 
tasmā na c’ addhagū siyā na ca dukkhānupatito siyā. // Dhp_302 // 
saddho sīlena sampanno yasobhogasamappito / 
yaṃ yaṃ padesaṃ bhajati tattha tatth’ eva pūjito. // Dhp_303 // 
(085) dūre santo pakāsenti himavanto va pabbato, / 
asant’ ettha na dissanti rattikhittā yathā sarā. // Dhp_304 // 
ekāsanaṃ ekaseyyaṃ eko caram atandito / 
eko damayam attānaṃ vanante ramito siyā. // Dhp_305 // 
Pakiṇṇakavaggo ekavīsatimo 
(086) 22. Nirayavagga 
abhūtavādī nirayaṃ upeti yo vāpi katvā na karomi c’ āha / 
ubho pi te pecca samā bhavanti nihīnakammā manujā parattha. // Dhp_306 // 
kāsāvakaṇṭhā bahavo pāpadhammā asaññatā, / 
pāpā pāpehi kammehi nirayaṃ te upapajjare. // Dhp_307 // 
seyyo ayoguḷo bhutto tatto aggisikhūpamo / 
yañ ce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato. // Dhp_308 // 
cattāri ṭhānāni naro pamatto āpajjatī paradārūpasevī: / 
apuññalābhaṃ na nikāmaseyyaṃ nindaṃ tatīyaṃ nirayaṃ catutthaṃ. // Dhp_309 // 
(087) apuññalābho ca gatī ca pāpikā bhītassa bhītāya ratī ca thokikā / 
rājā ca daṇḍaṃ garukaṃ paṇeti, tasmā naro paradāraṃ na seve. // Dhp_310 // 
kuso yathā duggahīto hatthaṃ evānukantati / 
sāmaññaṃ dupparāmaṭṭhaṃ nirayāy’ upakaḍḍhati. // Dhp_311 // 
yaṃ kiñci saṭhilaṃ kammaṃ saṃkiliṭṭhañ ca yaṃ vataṃ / 
saṃkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ. // Dhp_312 // 
(088) kayirañ ce kayirāth’ enaṃ daḷham enaṃ parakkame, / 
saṭhilo hi paribbājo bhiyyo ākirate rajaṃ. // Dhp_313 // 
akataṃ dukkataṃ seyyo pacchā tapati dukkataṃ, / 
katañ ca sukataṃ seyyo yaṃ katvā nānutappati. // Dhp_314 // 
nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ / 
evaṃ gopetha attānaṃ, khaṇo ve mā upaccagā, / 
khaṇātītā hi socanti nirayamhi samappitā. // Dhp_315 // 
alajjitāye lajjanti lajjitāye na lajjare / 
micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. // Dhp_316 // 
(089) abhaye bhayadassino bhaye cābhayadassino / 
micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. // Dhp_317 // 
avajje vajjamatino vajje cāvajjadassino / 
micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. // Dhp_318 // 
vajjañ ca vajjato ñatvā avajjañ ca avajjato / 
sammādiṭṭhisamādānā sattā gacchanti suggatiṃ.3 ḥ4 // Dhp_319 // 
Nirayavaggo dvavīsatimo 
(090) 23. Nāgavagga 
ahaṃ nāgo va saṃgāme cāpāto patitaṃ saraṃ / 
ativākyaṃ titikkhissaṃ dussīlo hi bahujjano. // Dhp_320 // 
dantaṃ nayanti samitiṃ dantaṃ rājābhirūhati / 
danto seṭṭho manussesu yo 'tivākyaṃ titikkhati. // Dhp_321 // 
varam assatarā dantā ājānīyā ca sindhavā / 
kuñjarā ca mahānāgā, attadanto tato varaṃ. // Dhp_322 // 
na hi etehi yānehi gaccheyya agataṃ disaṃ / 
yath’ attanā sudantena danto dantena gacchati. // Dhp_323 // 
(091) dhanapālako nāma kuñjaro kaṭukapabhedano dunnivārayo / 
baddho kabalaṃ na bhuñjati, sumarati nāgavanassa kuñjaro. // Dhp_324 // 
middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī / 
mahāvarāho va nivāpapuṭṭho punappunaṃ gabbham upeti mando. // Dhp_325 // 
idaṃ pure cittam acāri cārikaṃ yenicchakaṃ yatthakāmaṃ yathāsukhaṃ / 
tad ajj’ ahaṃ niggahessāmi yoniso hatthippabhinnaṃ viya aṃkusaggaho. // Dhp_326 // 
appamādaratā hotha, sacittam anurakkhatha, / 
duggā uddharath’ attānaṃ paṃke sanno va kuñjaro. // Dhp_327 // 
(092) sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ / 
abhibhuyya sabbāni parissayāni careyya ten’ attamano satīmā. // Dhp_328 // 
no ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ / 
rājā va raṭṭhaṃ vijitaṃ pahāya eko care mātaṅg’ araññe va nāgo. // Dhp_329 // 
ekassa caritaṃ seyyo, n’ atthi bāle sahāyatā, / 
eko care na ca pāpāni kayirā appossukko mātaṅg’ araññe va nāgo. // Dhp_330 // 
(093) atthamhi jātamhi sukhā sahāyā tuṭṭhī sukhā yā itarītarena, / 
puññaṃ sukhaṃ jīvitasaṃkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ. // Dhp_331 // 
sukhā matteyyatā loke atho petteyyatā sukhā, / 
sukhā sāmaññatā loke atho brahmaññatā sukhā. // Dhp_332 // 
sukhaṃ yāvajarā sīlaṃ sukhā saddhā patiṭṭhitā / 
sukho paññāya paṭilābho pāpānaṃ akaraṇaṃ sukhaṃ. // Dhp_333 // 
Nāgavaggo tevīsatimo 
(094) 24. Taṇhāvagga 
manujassa pamattacārino taṇhā vaḍḍhati māluvā viya, / 
so palavatī hurāhuraṃ phalam icchaṃ va vanasmi vānaro. // Dhp_334 // 
yaṃ esā sahatī jammī taṇhā loke visattikā / 
sokā tassa pavaḍḍhanti abhivaṭṭhaṃ va bīraṇaṃ. // Dhp_335 // 
yo c’ etaṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ / 
sokā tamhā papatanti udabindu va pokkharā. // Dhp_336 // 
taṃ vo vadāmi bhaddaṃ vo yāvant’ ettha samāgatā / 
taṇhāya mūlaṃ khanatha usīrattho va bīraṇaṃ / 
mā vo naḷaṃ va soto va Māro bhañji punappunaṃ. // Dhp_337 // 
(095) yathāpi mūle anupaddave daḷhe chinno pi rukkho punar eva rūhati / 
evam pi taṇhānusaye anūhate nibbattati dukkham idaṃ punappunaṃ. // Dhp_338 // 
yassa chattiṃsatī sotā manāpassavanā bhusā, / 
vāhā vahanti duddiṭṭhaṃ saṃkappā rāganissitā. // Dhp_339 // 
savanti sabbadā sotā, latā ubbhijja tiṭṭhati / 
tañ ca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha. // Dhp_340 // 
saritāni sinehitāni ca somanassāni bhavanti jantuno / 
(096) te sātasitā sukhesino te ve jātijarūpagā narā. // Dhp_341 // 
tasiṇāya purakkhatā pajā parisappanti saso va bādhito, / 
saññojanasaṅgasattakā dukkham upenti punappunaṃ cirāya. // Dhp_342 // 
tasiṇāya purakkhatā pajā parisappanti saso va bādhito, / 
tasmā tasiṇaṃ vinodaye bhikkhu ākaṃkha virāgam attano. // Dhp_343 // 
yo nibbanatho vanādhimutto vanamutto vanam eva dhāvati / 
taṃ puggalam eva passatha: mutto bandhanam eva dhāvati. // Dhp_344 // 
(097) na taṃ daḷhaṃ bandhanam āhu dhīrā yad āyasaṃ dārujaṃ pabbajañ ca / 
sārattarattā maṇikuṇḍalesu puttesu dāresu ca yā apekhā, // Dhp_345 // 
etaṃ daḷhaṃ bandhanam āhu dhīrā ohārinaṃ sithilaṃ duppamuñcaṃ / 
etam pi chetvāna paribbajanti anapekhino kāmasukhaṃ pahāya. // Dhp_346 // 
ye rāgarattānupatanti sotaṃ sayaṃkataṃ makkaṭako va jālaṃ / 
etam pi chetvāna vajanti dhīrā anapekhino sabbadukkhaṃ pahāya. // Dhp_347 // 
(098) muñca pure muñca pacchato majjhe muñca bhavassa pāragū, / 
sabbattha vimuttamānaso na punañ jātijaraṃ upehisi. // Dhp_348 // 
vitakkapamathitassa jantuno tibbarāgassa subhānupassino / 
bhiyyo taṇhā pavaḍḍhati, esa kho daḷhaṃ karoti bandhanaṃ. // Dhp_349 // 
vitakkūpasame ca yo rato asubhaṃ bhāvayatī sadā sato / 
esa kho vyantikāhiti esa-cchecchati Mārabandhanaṃ. // Dhp_350 // 
(099) niṭṭhaṅgato asantāsī vītataṇho anaṅgaṇo / 
acchidda bhavasallāni antimo 'yaṃ samussayo. // Dhp_351 // 
vītataṇho anādāno niruttipadakovido / 
akkharānaṃ sannipātaṃ jaññā pubbāparāni ca / 
sa ve antimasārīro mahāpañño mahāpuriso ti vuccati. // Dhp_352 // 
sabbābhibhū sabbavidū 'ham asmi sabbesu dhammesu anūpalitto / 
sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kam uddiseyyaṃ. // Dhp_353 // 
sabbadānaṃ dhammadānaṃ jināti, sabbaṃ rasaṃ dhammaraso jināti, / 
sabbaṃ ratiṃ dhammaratī jināti, taṇhakkhayo sabbadukkhaṃ jināti. // Dhp_354 // 
(100) hananti bhogā dummedhaṃ no ce pāragavesino, / 
bhogataṇhāya dummedho hanti aññe va attanaṃ. // Dhp_355 // 
tiṇadosāni khettāni, rāgadosā ayaṃ pajā, / 
tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ. // Dhp_356 // 
tiṇadosāni khettāni, dosadosā ayaṃ pajā, / 
tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ. // Dhp_357 // 
tiṇadosāni khettāni, mohadosā ayaṃ pajā, / 
tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ. // Dhp_358 // 
tiṇadosāni khettāni, icchādosā ayaṃ pajā, / 
tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ. // Dhp_359 // 
(101) Taṇhāvaggo catuvīsatimo 
(102) 25. Bhikkhuvagga 
cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro, / 
ghāṇena saṃvaro sādhu, sādhu jivhāya saṃvaro. // Dhp_360 // 
kāyena saṃvaro sādhu, sādhu vācāya saṃvaro, / 
manasā saṃvaro sādhu sādhu sabbattha saṃvaro / 
sabbattha saṃvuto bhikkhu sabbadukkhā pamuccati. // Dhp_361 // 
hatthasaññato pādasaññato vācāya saññato saññatuttamo, / 
ajjhattarato samāhito eko santusito tam āhu bhikkhuṃ. // Dhp_362 // 
yo mukhasaññato bhikkhu mantabhāṇī anuddhato / 
atthaṃ dhammañ ca dīpeti madhuraṃ tassa bhāsitaṃ. // Dhp_363 // 
(103) dhammārāmo dhammarato dhammaṃ anuvicintayaṃ / 
dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. // Dhp_364 // 
salābhaṃ nātimaññeyya nāññesaṃ pihayaṃ care. / 
aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati. // Dhp_365 // 
appalābho pi ce bhikkhu salābhaṃ nātimaññati / 
taṃ ve devā pasaṃsanti suddhājīviṃ atanditaṃ. // Dhp_366 // 
sabbaso nāmarūpasmiṃ yassa n’ atthi mamāyitaṃ / 
asatā ca na socati sa ve bhikkhū ti vuccati. // Dhp_367 // 
(104) mettāvihārī yo bhikkhu pasanno buddhasāsane / 
adhigacche padaṃ santaṃ saṃkhārūpasamaṃ sukhaṃ. // Dhp_368 // 
siñca bhikkhu imaṃ nāvaṃ, sittā te lahum essati, / 
chetvā rāgañ ca dosañ ca tato nibbānam ehisi. // Dhp_369 // 
pañca chinde pañca jahe pañca vuttaribhāvaye, / 
pañcasaṅgātigo bhikkhu oghatiṇṇo ti vuccati. // Dhp_370 // 
jhāya bhikkhu mā ca pāmado mā te kāmaguṇe bhamassu cittaṃ, / 
mā lohaguḷaṃ gilī pamatto, mā kandī ‘dukkham idan’ ti ḍayhamāno. // Dhp_371 // 
(105) n’ atthi jhānaṃ apaññassa paññā n’ atthi ajhāyato, / 
yamhi jhānañ ca paññā ca sa ve nibbānasantike. // Dhp_372 // 
suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno / 
amānusī ratī hoti sammā dhammaṃ vipassato. // Dhp_373 // 
yato yato sammasati khandhānaṃ udayavyayaṃ / 
labhatī pītipāmojjaṃ amataṃ tam vijānataṃ. // Dhp_374 // 
tatrāyam ādi bhavati idha paññassa bhikkhuno: / 
indriyaguttī santuṭṭhī pātimokkhe ca saṃvaro, / 
mitte bhajassu kalyāṇe suddhājīve atandite. // Dhp_375 // 
(106) paṭisanthāravutt’ assa ācārakusalo siyā, / 
tato pāmojjabahulo dukkhass’ antaṃ karissati. // Dhp_376 // 
vassikā viya pupphāni maddavāni pamuñcati / 
evaṃ rāgañ ca dosañ ca vippamuñcetha bhikkhavo. // Dhp_377 // 
santakāyo santavāco santavā susamāhito / 
vantalokāmiso bhikkhu upasanto ti vuccati. // Dhp_378 // 
attanā coday’ attānaṃ paṭimāse attam attanā, / 
so attagutto satimā sukhaṃ bhikkhu vihāhisi. // Dhp_379 // 
(107) attā hi attano nātho attā hi attano gati, / 
tasmā saññāmay’ attānaṃ assaṃ bhadraṃ va vāṇijo. // Dhp_380 // 
pāmojjabahulo bhikkhu pasanno Buddhasāsane / 
adhigacche padaṃ santaṃ saṃkhārūpasamaṃ sukhaṃ. // Dhp_381 // 
yo have daharo bhikkhu yuñjate Buddhasāsane / 
so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā.4 ḥ5 // Dhp_382 // 
Bhikkhuvaggo pañcavīsatimo 
(108) 26. Brāhmaṇavagga 
chinda sotaṃ parakkamma, kāme panuda brāhmaṇa, / 
saṃkhārānaṃ khayaṃ ñatvā akataññū si brāhmaṇa. // Dhp_383 // 
yadā dvayesu dhammesu pāragū hoti brāhmaṇo / 
ath’ assa sabbe saṃyogā atthaṃ gacchanti jānato. // Dhp_384 // 
yassa pāraṃ apāraṃ vā pārāpāraṃ na vijjati / 
vītaddaraṃ visaññuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_385 // 
jhāyiṃ virajam āsīnaṃ katakiccaṃ anāsavaṃ / 
uttamatthaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_386 // 
(109) divā tapati ādicco, rattiṃ ābhāti candimā, / 
sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo, / 
atha sabbam ahorattiṃ Buddho tapati tejasā. // Dhp_387 // 
bāhitapāpo ti brāhmaṇo samacariyā samaṇo ti vuccati. / 
pabbājayam attano malaṃ tasmā pabbajito ti vuccati. // Dhp_388 // 
na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo, / 
dhī brāhmaṇassa hantāraṃ, tato dhī y’ assa muñcati. // Dhp_389 // 
(110) na brāhmaṇass’ etad akiñci seyyo yadā nisedho manaso piyehi, / 
yato yato hiṃsamano nivattati tato tato sammati-m-eva dukkhaṃ. // Dhp_390 // 
yassa kāyena vācāya manasā n’ atthi dukkataṃ / 
saṃvutaṃ tīhi ṭhānehi tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_391 // 
yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ / 
sakkaccaṃ taṃ namasseyya aggihuttaṃ va brāhmaṇo. // Dhp_392 // 
na jaṭāhi na gottena na jaccā hoti brāhmaṇo, / 
yamhi saccañ ca dhammo ca so sukhī so ca brāhmaṇo. // Dhp_393 // 
(111) kin te jaṭāhi dummedha, kin te ajinasāṭiyā, / 
abbhantaran te gahanaṃ, bāhiraṃ parimajjasi. // Dhp_394 // 
paṃsukūladharaṃ jantuṃ kisaṃ dhamanisanthataṃ / 
ekaṃ vanasmiṃ jhāyantaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_395 // 
na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ / 
bhovādi nāma so hoti sa ve hoti sakiñcano, / 
akiñcanaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_396 // 
(112) sabbasaṃyojanaṃ chetvā yo ve na paritassati / 
saṅgātigaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇam. // Dhp_397 // 
chetvā nandhiṃ varattañ ca sandānaṃ sahanukkamaṃ / 
ukkhittapaḷighaṃ buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_398 // 
akkosaṃ vadhabandhañ ca aduṭṭho yo titikkhati / 
khantībalaṃ balānīkaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_399 // 
akkodhanaṃ vatavantaṃ sīlavantaṃ anussutaṃ / 
dantaṃ antimasārīraṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_400 // 
(113) vāri pokkharapatte va āragge-r-iva sāsapo / 
yo na lippati kāmesu tam ahaṃ brūmi brāhmaṇaṃ // Dhp_401 // 
yo dukkhassa pajānāti idh’ eva khayam attano / 
pannabhāraṃ visaññuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_402 // 
gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ / 
uttamatthaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_403 // 
asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi c’ ūbhayaṃ / 
anokasāriṃ appicchaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_404 // 
(114) nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca / 
yo na hanti na ghāteti tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_405 // 
aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ / 
sādānesu anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_406 // 
yassa rāgo ca doso ca māno makkho ca pātito / 
sāsapo-r-iva āraggā tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_407 // 
akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye / 
yāya nābhisaje kañci tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_408 // 
yo 'dha dīghaṃ va rassaṃ vā aṇuṃthūlaṃ subhāsubhaṃ / 
loke adinnaṃ nādiyate tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_409 // 
(115) āsā yassa na vijjanti asmiṃ loke paramhi ca / 
nirāsayaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_410 // 
yassālayā na vijjanti aññāya akathaṃkathī / 
amatogadhaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_411 // 
yo 'dha puññañ ca pāpañ ca ubho saṅgaṃ upaccagā / 
asokaṃ virajaṃ suddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_412 // 
(116) candaṃ va vimalaṃ suddhaṃ vippasannam anāvilaṃ / 
nandībhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_413 // 
yo imaṃ palipathaṃ duggaṃ saṃsāraṃ moham accagā / 
tiṇṇo pāragato jhāyī anejo akathaṃkathī / 
anupādāya nibbuto tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_414 // 
yo 'dha kāme pahatvāna anāgāro paribbaje / 
kāmābhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_415 // 
(117) yo 'dha taṇhaṃ pahatvāna anāgāro paribbaje / 
taṇhābhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_416 // 
hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā / 
sabbayogavisaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_417 // 
hitvā ratiñ ca aratiñ ca sītibhūtaṃ nirūpadhiṃ / 
sabbalokābhibhuṃ vīraṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_418 // 
cutiṃ yo vedi sattānaṃ upapattiñ ca sabbaso / 
(118) asattaṃ sugataṃ buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_419 // 
yassa gatiṃ na jānanti devā gandhabbamānusā / 
khīṇāsavaṃ arahantaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_420 // 
yassa pure ca pacchā ca majjhe ca n’ atthi kiñcanaṃ / 
akiñcanaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_421 // 
usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ / 
anejaṃ nhātakaṃ buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_422 // 
pubbenivāsaṃ yo vedi saggāpāyañ ca passati / 
atho jātikkhayaṃ patto abhiññāvosito muni / 
sabbavositavosānaṃ tam ahaṃ brūmi brāhmaṇaṃ.1 ḥ2 // Dhp_423 // 
(119) Brāhmaṇavaggo chabbīsatimo 
yamakaṃ appamādaṃ cittaṃ pupphaṃ bālena paṇḍitaṃ / 
arahantaṃ sahassena pāpaṃ daṇḍena, te dasa. // Dhp_* // 
jarā attā ca loko ca buddhaṃ sukhaṃ piyena ca / 
kodhaṃ malañ ca dhammaṭṭhaṃ maggavaggena vīsati. // Dhp_* // 
pakiṇṇaṃ nirayaṃ nāgo taṇhaṃ bhikkhu ca brāhmaṇo, / 
ete chabbīsatī vaggā desitādiccabandhunā. // Dhp_* // 
(120) Dhammapadaṃ niṭṭhitaṃ