You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
Theragāthā, Khuddaka-Nikāya, Sutta-Piṭaka 
(001) THERA-GĀTHĀ. 
Namo tassa bhagavato arahato sammāsambuddhassa. 
Sīhānaṃ va nadantānaṃ dāṭhīnaṃ girigabbhare suṇātha bhāvitattānaṃ gāthā attupanāyikā: || Th_*1 || 
yathānāmā yathāgottā yathādhammavihārino yathādhimuttā sappaññā vihariṃsu atanditā, || Th_*2 || 
tattha tattha vipassitvā phusitvā accutaṃ padaṃ katantaṃ paccavekkhantā imaṃ atthaṃ abhāsisuṃ. || Th_*3 || 
EKANIPĀTO. 
Channā me kuṭikā sukhā nivātā, vassa deva yathāsukhaṃ; cittaṃ me susamāhitaṃ vimuttaṃ, ātāpī viharāmi, vassa devā 'ti. || Th_1 || 
itthaṃ sudaṃ āyasmā Subhūti thero gātham abhā sitthā 'ti. 
Upasanto uparato mantabhāṇī anuddhato dhunāti pāpake dhamme dumapattaṃ va māluto 'ti. || Th_2 || 
itthaṃ sudaṃ āyasmā Mahākoṭṭhikathero gātham abhāsittha. 
(002) Paññaṃ imaṃ passa tathāgatānaṃ: aggi yathā pajjalito nisīthe ālokadā cakkhudadā bhavanti ye āgatānaṃ vinayanti kaṅkhan ti. || Th_3 || 
itthaṃ sudaṃ āyasmā Kaṅkhārevato thero gātham abhāsittha. 
Sabbhir eva samāsetha paṇḍiteh’ atthadassibhi: atthaṃ mahantaṃ gambhīraṃ duddasaṃ nipuṇaṃ aṇuṃ dhīrā samadhigacchanti appamattā vicakkhaṇā 'ti. || Th_4 || 
i.s. āyasmā Puṇṇo Mantāniputto thero g.a. 
Yo duddamayo damena danto Dabbo santusito vitiṇṇakaṅkho vijitāvi apetabheravo hi Dabbo so parinibbuto ṭhitatto 'ti. || Th_5 || 
i.s. āyasmā Dabbo thero g.a. 
Yo Sītavanaṃ upāgā bhikkhu eko santusito samāhitatto vijitāvi apetalomahaṃso rakkhaṃ kāyagatāsatiṃ dhitīmā 'ti. || Th_6 || 
i.s. āyasmā Sītavaniyo thero. 
Yo pānudi maccurājassa senaṃ naḷasetuṃ va sudubbalaṃ mahogho vijitāvi apetabheravo hi danto so parinibbuto ṭhitatto 'ti. || Th_7 || 
i.s. āyasmā Bhalliyo thero. 
Yo duddamayo damena danto vīro santusito vitiṇṇakaṅkho vijitāvi apetalomahaṃso Vīro so parinibbuto ṭhitatto 'ti. || Th_8 || 
Vīro thero. 
Svāgataṃ nāpagataṃ na yidaṃ dummantitaṃ mama, saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamin ti. || Th_9 || 
Pilindavacchathero. 
(003) Vihari apekkhaṃ idha vā huraṃ vā yo vedagū samito yatatto sabbesu dhammesu anupalitto lokassa jaññā udayabbayañ cā 'ti. || Th_10 || 
{puṇṇamāsathero.} Vaggo paṭhamo. 
uddānaṃ: Subhūti Koṭṭhiko thero Kaṅkhārevatasubbato Mantāniputto Dabbo ca Sītavaniyo ca Bhalliyo Vīro Pilindavaccho ca Puṇṇamāso tamonudo 'ti. | 
Pāmujjabahulo bhikkhu dhamme buddhappavedite adhigacche padaṃ santaṃ saṃkhārūpasamaṃ sukhan ti. || Th_11 || 
Cūlagavaccho thero. 
Paññābalī sīlavatūpapanno samāhito jhānarato satīmā yadatthiyaṃ bhojanaṃ bhuñjamāno kaṅkheta kālaṃ idha vītarāgo 'ti. || Th_12 || 
Mahāgavaccho thero. 
Nīlabbhavaṇṇā rucirā sītavārī sucindharā indagopakasañchannā te selā ramayanti man ti. || Th_13 || 
Vanavacchatthero. 
Upajjhāyo maṃ avacāsi ito gacchāmi Sīvaka. 
gāme me vasati kāyo araññaṃ me gato mano semānako pi gacchāmi; n’ atthi saṅgo vijānatan ti. || Th_14 || 
Vanavacchassa therassa sāmaṇero. 
Pañca chinde pañca jahe pañca c’ uttari bhāvaye; pañcasaṅgātigo bhikkhu oghatiṇṇo 'ti vuccatīti. || Th_15 || 
Kuṇḍadhāno thero. 
Yathāpi bhaddo ājañño naṅgalāvattanī sikhī gacchati appakasirena, evaṃ rattindivā mama gacchanti appakasirena sukhe laddhe nirāmise 'ti. || Th_16 || 
Belaṭṭhasīso thero. 
(004) Middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī mahāvarāho va nivāpapuṭṭho punappunaṃ gabbham upeti mando 'ti. || Th_17 || 
Dāsako thero. 
Ahū buddhassa dāyādo bhikkhu Bhesakaḷāvane, kevalaṃ aṭṭhisaññāya aphari paṭhaviṃ imaṃ. 
maññe 'haṃ kāmarāgaṃ so khippam eva pahīyatīti. || Th_18 || 
Siṅgālapitā thero. 
Udakaṃ hi nayanti nettikā, usukārā namayanti tejanaṃ, dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā 'ti. || Th_19 || 
Kuḷo thero. 
Maraṇe me bhayaṃ n’ atthi, nikantī n’ atthi jīvite, sandehaṃ nikkhipissāmi sampajāno patissato 'ti. || Th_20 || 
Ajito thero. 
Vaggo dutiyo. 
uddānaṃ: Cūlavaccho Mahāvaccho Vanavaccho ca Sīvako Kuṇḍadhāno ca Belaṭṭhi Dāsako ca tato paraṃ Siṅgālapitiko thero Kuḷo ca Ajito dasā 'ti. | 
Nāhaṃ bhayassa bhāyāmi, satthā no amatassa kovido. 
yattha bhayaṃ nāvatiṭṭhati tena maggena vajanti bhi kkhavo 'ti. || Th_21 || 
Nigrodho thero. 
Nīlā sugīvā sikhino morā Kāraṃviyaṃ abhinadanti, te sītavātakalitā suttaṃ jhāyaṃ nibodhentīti. || Th_22 || 
Cittako thero. 
(005) Ahaṃ kho Veḷugumbasmiṃ bhutvāna madhupāyāsaṃ padakkhiṇaṃ sammasanto khandhānaṃ udayabbayaṃ sānuṃ paṭigamissāmi vivekaṃ anubrūhayan ti. || Th_23 || 
Gosālo thero. 
Anuvassiko pabbajito, passa dhammasudhammataṃ, tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_24 || 
Sugandho thero. 
Obhāsajātaṃ phalagaṃ cittaṃ yassa abhiṇhaso, tādisaṃ bhikkhuṃ āsajja Kaṇha dukkhaṃ nigacchasīti. || Th_25 || 
Nandiyo thero. 
Sutvā subhāsitaṃ vācaṃ buddhassādiccabandhuno paccavyādhiṃ hi nipuṇaṃ vālaggaṃ usunā yathā 'ti. || Th_26 || 
Abhayo thero. 
Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjapabbajaṃ urasā panudahissāmi vivekam anubrūhayan ti. || Th_27 || 
Lomasakaṅgiyo thero. 
Kacci no vatthapasuto, kacci no bhūsanārato, kacci sīlamayaṃ gandhaṃ tvaṃ vāsi netarā pajā 'ti. || Th_28 || 
Jambugāmikaputto thero. 
Samunnamayam attānaṃ usukāro va tejanaṃ cittaṃ ujuṃ karitvāna avijjaṃ chinda Hāritā 'ti. || Th_29 || 
Hārito thero. 
Ābādhe me samuppanne sati me upapajjatha: ābādho me samuppanno, kālo me na ppamajjitun ti. || Th_30 || 
Uttiyo thero. 
Vaggo tatiyo. 
uddānaṃ: Nigrodho Cittako thero Gosālatthero Sugandho Nandiyo Abhayo thero thero Lomasakaṅgiyo Jambugāmikaputto ca Hārito Uttiyo isīti. | 
(006) Phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane nāgo saṃgāmasīse va sato tatrādhivāsaye 'ti. || Th_31 || 
Gahvaratīriyo bhikkhu. 
Ajaraṃ jīramānena tappamānena nibbutiṃ nimmissaṃ paramaṃ santiṃ yogakkhemaṃ anuttaran ti. || Th_32 || 
Suppiyo thero. 
Yathāpi ekaputtasmiṃ piyasmiṃ kusalī siyā, evaṃ sabbesu pāṇesu sabbattha kusalo siyā 'ti. || Th_33 || 
Sopāko thero. 
Anāsannavarā etā niccam eva vijānatā. 
gāmā araññam āgamma tato gehaṃ upāvisiṃ tato uṭṭhāya pakkāmiṃ anāmantetvā Posiyo 'ti. || Th_34 || 
Posiyo thero. 
Sukhaṃ sukhattho labhate tad ācaraṃ, kittiñ ca pappoti, yas’ assa vaḍḍhati yo ariyam aṭṭhaṅgikam añjasaṃ ujuṃ bhāveti maggaṃ amatassa pattiyā 'ti. || Th_35 || 
Sāmaññakāni thero. 
Sādhu sutaṃ sādhu caritakaṃ sādhu sadā aniketavihāro atthapucchanaṃ padakkhiṇakammaṃ etaṃ sāmaññam akiñcanassā 'ti. || Th_36 || 
Kumāputto thero. 
Nānājanapadaṃ yanti vicarantā asaññatā samādhiñ ca virādhenti, kiṃ su raṭṭhaṃcariyā karissati. 
tasmā vineyya sārambhaṃ jhāyeyya apurakkhato 'ti. || Th_37 || 
Kumāputtassa therassa sahāyako thero. 
Yo iddhiyā Sarabhuṃ aṭṭhapesi so Gavampati asito anejo, taṃ sabbasaṅgātigataṃ mahāmuniṃ devā namassanti bha vassa pāragun ti. || Th_38 || 
Gavampati thero. 
Sattiyā viya omaṭṭho ḍayhamāne va matthake kāmarāgapahānāya sato bhikkhu paribbaje 'ti. || Th_39 || 
Tisso thero. 
(007) Sattiyā viya omaṭṭho ḍayhamāne va matthake bhavarāgapahānāya satto bhikkhu paribbaje 'ti. || Th_40 || 
Vaḍḍhamāno thero. 
Vaggo catuttho. 
uddānaṃ: Gahvaratīriyo Suppiyo Sopāko ca Posiyo ca Sāmaññakāni Kumāputto Kumāputtasahāyako Gavampati Tissatthero Vaḍḍhamāno mahāyaso 'ti. 
Vivaram anupatanti vijjutā Vebhārassa ca Paṇḍavassa ca, nagavivaragato ca jhāyati putto appaṭimassa tādino 'ti. || Th_41 || 
Sirivaḍḍho thero. 
Cāle Upacāle Sīsūpacāle patissatikā nu kho viharatha, āgato vo vālaṃ viya vedhīti. || Th_42 || 
Khadiravaniyo thero. 
Sumuttiko sumuttiko sāhu sumuttiko mhi tīhi khujjakehi, asitāsu mayā naṅgalāsu mayā khuddakuddālāsu mayā. 
yadi pi idham eva idham eva athavāpi alam eva alam eva; jhāya Sumaṅgala jhāya Sumaṅgala, appamatto vihara Sumaṅgalā 'ti. || Th_43 || 
Sumaṅgalo thero. 
Mataṃ vā amma rodanti yo vā jīvaṃ na dissati. 
jīvantaṃ maṃ amma dissantī kasmā maṃ amma rodasīti. || Th_44 || 
Sānu thero. 
Yathāpi bhaddo ājañño khalitvā patitiṭṭhati evaṃ dassanasampannaṃ sammāsambuddhasāvakan ti. || Th_45 || 
Ramaṇīyavihārī thero. 
Saddhāyāhaṃ pabbajito agārasmā anagāriyaṃ, sati paññā ca me vuḍḍhā cittañ ca susamāhitaṃ. 
kāmaṃ karassu rūpāni, n’ eva maṃ byādhayissasīti. || Th_46 || 
Samiddhi thero. 
(008) Namo te buddhavīr’ atthu, vippamutto 'si sabbadhi. 
tuyh’ āpadāne viharaṃ viharāmi anāsavo 'ti. || Th_47 || 
Ujjayo thero. 
Yato ahaṃ pabbajito agārasmā anagāriyaṃ nābhijānāmi saṃkappaṃ anariyaṃ dosasaṃhitan ti. || Th_48 || 
Sañjayo thero. 
Vihavihābhinadite sippikābhirutehi ca na me taṃ phandati cittaṃ, ekattanirataṃ hi me. || Th_49 || 
Rāmaṇeyyako thero. 
Dharaṇī ca siccati vāti māluto vijjutā carati nabhe, upasammanti vitakkā, cittaṃ susamāhitaṃ mamā 'ti. || Th_50 || 
Vimalo thero. 
Vaggo pañcamo. 
uddānaṃ: Sirivaḍḍho Revato thero Sumaṅgalo Sānusavhayo Ramaṇīyavihārī ca Samiddh’ -Ujjaya-Sañjayo Rāmaṇeyyo ca so thero Vimalo ca raṇañjayo 'ti. 
Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, cittaṃ susamāhitañ ca mayhaṃ, atha ce patthayasi pavassa devā 'ti. || Th_51 || 
Godhiko thero. 
Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, cittaṃ susamāhitañ ca kāye, atha ce patthayasi pavassa devā 'ti. || Th_52 || 
Subāhu thero. 
Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, tassaṃ viharāmi appamatto, atha ce patthayasi pavassa devā 'ti. || Th_53 || 
Valliyo thero. 
(009) Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, tassaṃ viharāmi adutiyo, atha ce patthayasi pavassa devā 'ti. || Th_54 || 
Uttiyo thero. 
Āsandiṃ kuṭikaṃ katvā ogayha Añjanaṃ vanaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan ti. || Th_55 || 
Añjanāvaniyo thero. 
Ko kuṭikāyaṃ. 
bhikkhu kuṭikāyaṃ vītarāgo susamāhi tacitto. 
evaṃ jānāhi āvuso amoghā te kuṭikā katā 'ti. || Th_56 || 
Kuṭivihārī thero. 
Ayam āhu purāṇiyā kuṭi, aññaṃ patthayase navaṃ kuṭiṃ. 
āsaṃ kuṭiyā virājaya, dukkhā bhikkhu puna navā ku ṭīti. || Th_57 || 
Kuṭivihārī thero. 
Ramaṇīyā me kuṭikā saddhādeyyā manoramā. 
na me attho kumārīhi. 
yesaṃ attho tahiṃ gacchatha nāriyo 'ti. || Th_58 || 
Ramaṇīyakuṭiko thero. 
Saddhāyāhaṃ pabbajito, araññe me kuṭikā katā, appamatto ca ātāpī sampajāno patissato 'ti. || Th_59 || 
Kosallavihārī. 
Te me ijjhiṃsu saṃkappā yadattho pāvisiṃ kuṭiṃ, vijjā vimuttiṃ paccessaṃ mānānusayam ujjahan ti. || Th_60 || 
Sīvalitthero. 
Vaggo chaṭṭho. 
uddānaṃ: Godhiko ca Subāhu ca Valliyo Uttiyo isi Añjanāvaniyo thero duve Kuṭivihārino Ramaṇīyakuṭiko ca Kosallavhaya-Sīvalīti. 
Passati passo passantaṃ apassantañ ca passati: apassanto apassantaṃ passantañ ca na passatīti. || Th_61 || 
Vappo thero. 
(010) Ekakā mayaṃ araññe viharāma apaviddhaṃ va vanasmi dārukaṃ; tassa me bahukā pihayanti nerayikā viya saggagāminan ti. || Th_62 || 
Vajjiputto thero. 
Cutā patanti patitā giddhā ca punar āgatā. 
kataṃ kiccaṃ rataṃ rammaṃ sukhen’ anvāgataṃ sukhan ti. || Th_63 || 
Pakkho thero. 
Dumavhayāya uppanno jāto paṇḍaraketunā ketuhā ketunā yeva mahāketuṃ padhaṃsayīti. || Th_64 || 
Vimalakoṇḍañño thero. 
Ukkhepakatavacchassa saṃkalitaṃ bahūhi vassehi taṃ bhāsati gahaṭṭhānaṃ sunisinno uḷārapāmujjo 'ti. || Th_65 || 
Ukkhepakatavaccho thero. 
Anusāsi mahāvīro sabbadhammāna pāragu; tassāhaṃ dhammaṃ sutvāna vihāsiṃ santike rato; tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_66 || 
Meghiyo thero. 
Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_67 || 
Ekadhammasavanīyo thero. 
Adhicetaso appamajjato munino monapathesu sikkhato sokā na bhavanti tādino upasantassa sadā satīmato 'ti. || Th_68 || 
Ekuddāniyo thero. 
Sutvāna dhammaṃ mahato mahārasaṃ sabbaññutaññāṇa varena desitaṃ maggaṃ papajjiṃ amatassa pattiyā; so yogakkhemassa pathassa kovido 'ti. || Th_69 || 
Channo thero. 
(011) Sīlam eva idha aggaṃ, paññavā pana uttamo; manussesu ca devesu sīlapaññāṇato jayan ti. || Th_70 || 
Puṇṇo thero. 
Vaggo sattamo. 
uddānaṃ: Vappo ca Vajjiputto ca Pakkho Vimalakoṇḍañño Ukkhepakatavaccho ca Meghiyo Ekadhammiko Ekuddāniya-Channo ca Puṇṇathero mahabbalo 'ti. 
Susukhumanipuṇatthadassinā matikusalena nivātavuttinā saṃsevitabuddhasīlinā nibbānaṃ na hi tena dullabhan ti. || Th_71 || 
Vacchapālo thero. 
Yathā kalīro susu vaḍḍhitaggo dunnikkhamo hoti pasā khajāto, evaṃ ahaṃ bhariyāyānītāya; anumañña maṃ pabbajito 'mhi dānīti. || Th_72 || 
Ātumo thero. 
Jiṇṇañ ca disvā dukkhitañ ca byādhitaṃ matañ ca disvā gatam āyusaṃkhayaṃ tato ahaṃ nikkhamitūna pabbajiṃ pahāya kāmāni mano ramānīti. || Th_73 || 
Māṇavo thero. 
Kāmacchando ca byāpādo thīnamiddhañ ca bhikkhuno uddhaccaṃ vicikicchā ca sabbaso 'va na vijjatīti. || Th_74 || 
Suyāmano thero. 
Sādhu suvihitāna dassanaṃ, kaṅkhā chijjati, buddhi vaḍḍhati, bālam pi karonti paṇḍitaṃ, tasmā sādhu sataṃ samāgamo 'ti. || Th_75 || 
Susārado thero. 
Uppatantesu nipate, nipatantesu uppate, vase avasamānesu, ramamānesu no rame 'ti. || Th_76 || 
Piyañjaho thero. 
(012) Idaṃ pure cittam acāri cārikaṃ yen'-icchakaṃ yatthakāmaṃ yathāsukhaṃ; tad ajj’ ahaṃ niggahissāmi yoniso hatthippabhinnaṃ viya aṅkusaggaho 'ti. || Th_77 || 
Hatthārohaputto thero. 
Anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ, tassa me dukkhajātassa dukkhakkhandho aparaddho 'ti. || Th_78 || 
Meṇḍasiro thero. 
Sabbo rāgo pahīno me, sabbo doso samūhato, sabbo me vigato moho; sītibhūto 'smi nibbuto 'ti. || Th_79 || 
Rakkhito thero. 
Yaṃ mayā pakataṃ kammaṃ appaṃ vā yadi vā bahu sabbam etaṃ parikkhīṇaṃ, n’ atthi dāni punabbhavo 'ti. || Th_80 || 
Uggo thero. 
Vaggo aṭṭhamo. 
uddānaṃ: Vacchapālo ca yo thero Ātumo Māṇavo isi Suyāmano Susārado thero yo ca Piyañjaho Ārohaputto Meṇḍasiro Rakkhito Uggasavhayo 'ti. 
Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu, idh’ eva taṃ vedaniyaṃ, vatthu aññaṃ na vijjatīti. || Th_81 || 
Samitigutto thero. 
Yena yena subhikkhāni sivāni abhayāni ca tena puttaka gacchassu, mā sokā pahato bhavā 'ti. || Th_82 || 
Kassapo thero. 
Sīh’ appamatto vihara rattindivam atandito, bhāvehi kusalaṃ dhammaṃ, jaha sīghaṃ samussayan ti. || Th_83 || 
Sīho thero. 
(013) Sabbarattiṃ supitvāna divā saṃgaṇike rato kudāssu nāma dummedho dukkhass’ antaṃ karissatīti. || Th_84 || 
Nīto thero. 
Cittanimittassa kovido pavivekarasaṃ vijāniya jhāyaṃ nipako patissato adhigaccheyya sukhaṃ nirāmisan ti. || Th_85 || 
Sunāgo thero. 
Itobahiddhā puthuaññavādinaṃ maggo na nibbānagamo yathā ayaṃ, iti ssu saṃghaṃ bhagavānusāsati satthā sayaṃ pāṇitale va dassayan ti. || Th_86 || 
Nāgito thero. 
Khandhā diṭṭhā yathābhūtaṃ, bhavā sabbe padālitā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_87 || 
Paviṭṭho thero. 
Asakkhiṃ vata attānaṃ uddhātuṃ udakā thalaṃ, vuyhamāno mahoghe va saccāni paṭivijjh’ ahan ti. || Th_88 || 
Ajjuno thero. 
Uttiṇṇā paṅkā palipā, pātālā parivajjitā, mutto oghā ca ganthā ca, sabbe mānā visaṃhatā 'ti. || Th_89 || 
Devasabho thero. 
Pañca kkhandhā pariññātā tiṭṭhanti chinnamūlakā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_90 || 
Sāmidatto thero. 
Vaggo navamo. 
Uddānaṃ: Thero Samitigutto ca Kassapo Sīhasavhayo Nīto Sunāgo Nāgito Paviṭṭho Ajjuno isi Devasabho ca yo thero Sāmidatto mahabbalo. 
Na tathāmataṃ satarasaṃ sudhannaṃ yaṃ may’ ajja pari bhuttaṃ aparimitadassinā Gotamena buddhena desito dhammo 'ti. || Th_91 || 
Paripuṇṇako thero. 
(014) Yassāsavā parikkhīṇā āhāre ca anissito, suññato animitto ca vimokkho yassa gocaro, ākāse va sakuntānaṃ padan tassa durannayan ti. || Th_92 || 
Vijayo thero. 
Dukkhā kāmā Eraka na sukhā kāmā Eraka, yo kāme kāmayati dukkhaṃ so kāmayati Eraka, yo kāme na kāmayati dukkhaṃ so na kāmayati Erakā 'ti. || Th_93 || 
Erako thero. 
Namo hi tassa bhagavato Sakyaputtassa sirīmato, tenāyaṃ aggapattena aggadhammo sudesito 'ti. || Th_94 || 
Mettaji thero. 
Andho 'haṃ hatanetto 'smi, kantāraddhāna pakkhanno, sayamāno pi gacchissaṃ na sahāyena pāpenā 'ti. || Th_95 || 
Cakkhupālo thero. 
Ekapupphaṃ cajitvāna asītiṃ vassakoṭiyo saggesu paricāretvā sesaken’ amhi nibbuto 'ti. || Th_96 || 
Khaṇḍasumano thero. 
Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanan ti. || Th_97 || 
Tisso thero. 
Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto, sārattacitto vedeti tañ ca ajjhosa tiṭṭhati, tassa vaḍḍhanti āsavā bhavamūlopagāmino 'ti. || Th_98 || 
Abhayo thero. 
Saddaṃ sutvā sati muṭṭhā piyanimittaṃ manasikaroto, sārattacitto vedeti tañ ca ajjhosa tiṭṭhati, tassa vaḍḍhanti āsavā saṃsāramupagāmino 'ti. || Th_99 || 
Uttiyo thero. 
Sammappadhānasampanno satipaṭṭhānagocaro vimuttikusumasañchanno parinibbissaty anāsavo 'ti. || Th_100 || 
Devasabho thero. 
(015) Vaggo dasamo. 
Uddānaṃ: Paripuṇṇako ca Vijayo Erako Mettajī muni Cakkhupālo Khaṇḍasumano Tisso Abhayo ca Uttiyo mahāpañño thero Devasabho pi cā 'ti. 
Hitvā gihitvaṃ anavositatto mukhanaṅgalī odariko kusīto mahāvarāho va nivāpapuṭṭho punappunaṃ gabbham upeti mando 'ti. || Th_101 || 
Belaṭṭhakāni thero. 
Mānena vañcitāse saṃkhāresu saṃkilissamānāse lābhālābhena mathitā samādhiṃ nādhigacchantīti. || Th_102 || 
Setucchatthero. 
Nāhaṃ etena atthiko sukhito dhammarasena tappito, pītvāna rasaggam uttamaṃ na ca kāhāmi visena santhavan ti. || Th_103 || 
Bandhuro thero. 
Lahuko vata me kāyo phuṭṭho ca pītisukhena vipulena, tūlam iva eritaṃ mālutena pilavati va me kāyo 'ti. || Th_104 || 
Khitako thero. 
Ukkaṇṭhito pi na vase ramamāno pi pakkame, na tv evānatthasahitaṃ vase vāsaṃ vicakkhaṇo 'ti. || Th_105 || 
Malitavambho thero. 
Sataliṅgassa atthassa satalakkhaṇadhārino ekaṅgadassī dummedho satadassī ca paṇḍito 'ti. || Th_106 || 
Suhemanto thero. 
Pabbajiṃ tulayitvāna agārasmā anagāriyaṃ; tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_107 || 
Dhammasavo thero. 
Savīsaṃvassasatiko pabbajiṃ anagāriyaṃ; tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_108 || 
Dhammasavapituthero. 
(016) Na nūnāyaṃ paramahitānukampino rahogato anuvigaṇeti sāsanaṃ; tathā h’ ayaṃ viharati pākatindriyo migī yathā taruṇajātikā vane 'ti. || Th_109 || 
Saṃgharakkhito thero. 
Nagā nagaggesu susaṃvirūḷhā udaggameghena navena sittā vivekakāmassa araññasaññino janeti bhiyyo Usabhassa kalyatan ti. || Th_110 || 
Usabho thero. 
Vaggo ekādasamo. 
uddānaṃ: Belaṭṭhakāni Setuccho Bandhuro Khitako isi Malitavambho Suhemanto Dhammasavo Dhammasavapitā Saṃgharakkhitathero ca Usabho ca mahāmuni. 
Duppabbajjaṃ ve, duradhivāsā gehā, dhammo gambhīro, duradhigamā bhogā; kicchā vutti no itarītaren’ eva; yuttaṃ cintetuṃ satatam aniccatan ti. || Th_111 || 
Jento thero. 
Tevijjo 'haṃ mahājhāyī cetosamathakovido; sadattho me anuppatto, kataṃ buddhassa sāsanan ti. || Th_112 || 
Vacchagotto thero. 
Acchodikā puthusilā gonaṅgulamigāyutā ambusevālasañchannā te selā ramayanti man ti. || Th_113 || 
Vanavacchathero. 
Kāyaduṭṭhullagaruno hiyyamānamhi jīvite sarīrasukhagiddhassa kuto samaṇasādhutā 'ti. || Th_114 || 
Adhimutto thero. 
Es’ āvahiyyase pabbatena bahukuṭajasallakikena Nesādakena girinā yasassinā paricchadenā 'ti. || Th_115 || 
Mahānāmo thero. 
(017) Cha phassāyatane hitvā guttadvāro susaṃvuto aghamūlaṃ vamitvāna patto me āsavakkhayo. || Th_116 || 
Pārāpariyo thero. 
Suvilitto suvasano sabbābharaṇabhūsito tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsanan ti. || Th_117 || 
Yaso thero. 
Abhisattho va nipatati vayo, rūpam aññam iva tath’ eva santaṃ; tass’ eva sato avippavasato aññasseva sarāmi attānan ti. || Th_118 || 
Kimbilo thero. 
Rukkhamūlagahanaṃ pasakkiya nibbānaṃ hadayasmiṃ osiya jhāya Gotama mā ca pamādo; kin te biḷibiḷikā karissa tīti. || Th_119 || 
Vajjiputto thero. 
Pañca kkhandhā pariññātā tiṭṭhanti chinnamūlakā; dukkhakkhayo anuppatto, patto me āsavakkhayo 'ti. || Th_120 || 
Isidatto thero. 
Dvādasamo vaggo. 
tatr’ uddānaṃ bhavati: Jento ca Vacchagotto ca Vaccho ca Vanapavhayo Adhimutto Mahānāmo Pārāpariyo Yaso pi ca Kimbilo Vajjiputto ca Isidatto mahāyaso 'ti. | 
vīsuttarasataṃ therā katakiccā anāsavā Ekake 'va nipātamhi susaṃgītā mahesibhīti.| 
niṭṭhito Ekanipāto. 
(018) DUKANIPĀTO. 
N’ atthi koci bhavo nicco saṃkhārā vāpi sassatā, uppajjanti ca te khandhā cavanti aparāparaṃ. || Th_121 || 
etaṃ ādīnavaṃ ñatvā bhaven’ amhi anatthiko, nissaṭo sabbakāmehi, patto me āsavakkhayo 'ti. || Th_122 || 
itthaṃ sudaṃ āyasmā Uttaro thero gāthāyo abhāsitthā 'ti. 
Na idaṃ anayena jīvitaṃ, nāhāro hadayassa santiko, āhāraṭṭhitiko samussayo, iti disvāna carāmi esanaṃ. || Th_123 || 
paṅko 'ti hi naṃ avedayuṃ yāyaṃ vandanapūjanā kulesu, sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho 'ti. || Th_124 || 
itthaṃ sudaṃ āyasmā Piṇḍolabhāradvājo thero gāthāyo abhāsitthā 'ti. 
Makkaṭo pañcadvārāyaṃ kuṭikāyaṃ pasakkiya dvārena anupariyeti ghaṭṭayanto muhuṃ muhuṃ. || Th_125 || 
tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure; niggahīto 'si paññāya, neto dūraṃ gamissasīti. || Th_126 || 
Valliyo thero. 
Tiṇṇaṃ me tālapattānaṃ Gaṅgātīre kuṭī katā, chavasitto va me patto, paṃsukūlañ ca cīvaraṃ. || Th_127 || 
dvinnaṃ antaravassānaṃ ekā vācā me bhāsitā; tatiye antaravassamhi tamokhandho padālito 'ti. || Th_128 || 
Gaṅgātīriyo bhikkhu. 
Api ce hoti tevijjo maccuhāyī anāsavo, appaññāto 'ti naṃ bālā avajānanti ajānatā. || Th_129 || 
(019) yo ca kho annapānassa lābhī hoti 'dha puggalo, pāpadhammo pi ce hoti, so nesaṃ hoti sakkato 'ti. || 
Th_130 || 
Ajino thero. 
Yadāhaṃ dhammam assosiṃ bhāsamānassa satthuno, na kaṅkham abhijānāmi sabbaññu aparājite || Th_131 || 
satthavāhe mahāvīre sārathīnaṃ varuttame: magge paṭipadāyaṃ vā kaṅkhā mayhaṃ na vijjatīti. || Th_132 || 
Meḷajino thero. 
Yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati, evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. || Th_133 || 
yathā agāraṃ succhannaṃ vuṭṭhi na samativijjhati, evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati. || Th_134 || 
Rādho thero. 
Khīṇā hi mayhaṃ jāti, vusitaṃ jinasāsanaṃ, pahīno jālasaṃkhāto, bhavanetti samūhatā. || Th_135 || 
yass’ atthāya pabbajito agārasmā anagāriyaṃ, so me attho anuppatto sabbasaṃyojanakkhayo. || Th_136 || 
Surādho thero. 
Sukhaṃ supanti munayo ye itthīsu na bajjhare sadā ve rakkhitabbāsu yāsu saccaṃ sudullabhaṃ. || Th_137 || 
vadhaṃ carimha te kāma, anaṇā dāni te mayaṃ, gacchāma dāni nibbānaṃ yattha gantvā na socatīti. || Th_138 || 
Gotamo thero. 
Pubbe hanati attānaṃ pacchā hanati so pare; suhataṃ hanti attānaṃ vītaṃseneva pakkhimā. || Th_139 || 
na brāhmaṇo bahivaṇṇo, antovaṇṇo hi brāhmaṇo; yasmiṃ pāpāni kammāni sa ve kaṇho Sujampatīti. || Th_140 || 
Vasabho thero. 
Vaggo paṭhamo. 
uddānaṃ: Uttaro c’ eva Piṇḍolo Valliyo Tīriyo isi Ajino ca Meḷajino Rādho Surādho Gotamo Vasabhena ime honti dasa therā mahiddhikā 'ti. 
(020) Sussūsā sutavaḍḍhanī, sutaṃ paññāya vaḍḍhanaṃ, paññāya atthaṃ jānāti, ñāto attho sukhāvaho. || Th_141 || 
sevetha pantāni senāsanāni, careyya saṃyojanavippa mokkhaṃ: sace ratiṃ nādhigaccheyya tattha, saṃghe vase rakkhitatto satīmā 'ti. || Th_142 || 
Mahācundo thero. 
Ye kho te veghamissena nānatthena ca kammunā manusse uparundhanti pharusupakkamā janā, te pi tath’ eva kīranti, na hi kammaṃ panassati. || Th_143 || 
yaṃ karoti naro kammaṃ kalyāṇaṃ yadi pāpakaṃ, tassa tass’ eva dāyādo yaṃ yaṃ kammaṃ pakubbatī ti. || Th_144 || 
Jotidāsathero. 
Accayanti ahorattā, jīvitaṃ uparujjhati, āyu khīyati maccānaṃ kunnadīnaṃ va odakaṃ. || Th_145 || 
atha pāpāni kammāni karaṃ bālo na bujjhati; pacchāssa kaṭukaṃ hoti, vipāko hi 'ssa pāpako 'ti. || Th_146 || 
Heraññakāni thero. 
Parittaṃ dārum āruyha yathā sīde mahaṇṇave, evaṃ kusītam āgamma sādhujīvī pi sīdati; tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ. || Th_147 || 
pavivittehi ariyehi pahitattehi jhāyihi niccaṃ āraddhaviriyehi paṇḍitehi sahāvase 'ti. || Th_148 || 
Somamitto thero. 
Jano janamhi sambaddho, janam ev’ assito jano, jano janena heṭhiyati, heṭheti ca jano janaṃ. || Th_149 || 
(021) ko hi tassa janen’ attho janena janitena vā. 
janaṃ ohāya gacchan taṃ heṭhayitvā bahuṃ janan ti. || Th_150 || 
Sabbamitto thero. 
Kāḷī itthi brahatī dhaṅkarūpā satthiñ ca bhetvā aparañ ca satthiñ bāhañ ca bhetvā aparañ ca bāhuṃ sīsañ ca bhetvā dadhi thālakaṃ va esā nisinnā abhisaddahitvā. || Th_151 || 
yo ve avidvā upadhiṃ karoti punappunaṃ dukkham upeti mando. 
tasmā pajānaṃ upadhiṃ na kayirā māhaṃ puna bhinnasiro sayissan ti. || Th_152 || 
Mahākālo thero. 
Bahū sapatte labhati muṇḍo saṃghāṭipāruto lābhī annassa pānassa vatthassa sayanassa ca. || Th_153 || 
etam ādīnavaṃ ñatvā sakkāresu mahabbhayaṃ appalābho anavassuto sato bhikkhu paribbaje 'ti. || Th_154 || 
Tisso thero. 
Pācīnavaṃsadāyamhi Sakyaputtā sahāyakā pahāy’ anappake bhoge uñchāpattāgate ratā || Th_155 || 
āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā ramanti dhammaratiyā hitvāna lokikaṃ ratin ti. || Th_156 || 
Kimbilo thero. 
Ayonisomanasīkārā maṇḍanaṃ anuyuñjisaṃ, uddhato capalo cāsiṃ kāmarāgena aṭṭito. || Th_157 || 
upāyakusalenāhaṃ buddhenādiccabandhunā yoniso paṭipajjitvā bhave cittaṃ udabbahin ti. || Th_158 || 
Nando thero. 
Pare ca naṃ pasaṃsanti attā ce asamāhito: moghaṃ pare pasaṃsanti, attā hi asamāhito. || Th_159 || 
pare ca naṃ garahanti attā ce susamāhito: moghaṃ pare garahanti, attā hi susamāhito. || Th_160 || 
Sirimā thero. 
(022) Vaggo dutiyo. 
uddānaṃ: Cundo ca Jotidāso ca thero Heraññakāni yo Somamitto Sabbamitto Kālo Tisso ca Kimbilo Nando ca Sirimā c’ eva dasa therā mahiddhikā 'ti. 
Khandhā mayā pariññātā, taṇhā me susamūhatā, bhāvitā mama bojjhaṅgā, patto me āsavakkhayo. || Th_161 || 
so 'haṃ khandhe pariññāya abbahitvāna jāliniṃ bhāvayitvāna bojjhaṅge nibbāyissaṃ anāsavo 'ti. || Th_162 || 
Uttaro thero. 
Panādo nāma so rājā yassa yūpo suvaṇṇayo tiriyaṃ soḷasapabbedho ubbham āhu sahassadhā. || Th_163 || 
sahassakaṇḍu satabheṇḍu dhajālu haritāmayo; anaccuṃ tattha gandhabbā cha sahassāni sattadhā 'ti. || Th_164 || 
Bhaddaji thero. 
Satimā paññavā bhikkhu āraddhabalavīriyo pañca kappasatān’ āhaṃ ekarattiṃ anussariṃ. || Th_165 || 
cattāro satipaṭṭhāne satta aṭṭha ca bhāvayaṃ pañca kappasatān’ āhaṃ ekarattiṃ anussarin ti. || Th_166 || 
Sobhito thero. 
Yaṃ kiccaṃ daḷhaviriyena yaṃ kiccaṃ boddhum icchatā karissaṃ nāvarajjhissaṃ, passa viriyaparakkamaṃ. || Th_167 || 
tvañ ca me maggam akkhāhi añjasaṃ amatogadhaṃ; ahaṃ monena monissaṃ Gaṅgāsoto va sāgaran ti. || Th_168 || 
Valliyo thero. 
Kese me olikhissan ti kappako upasaṃkami, tato ādāsaṃ ādāya sarīraṃ paccavekkhisaṃ. || Th_169 || 
(023) tuccho kāyo adissittha, andhakāre tamo byagā; sabbe coḷā samucchinnā, n’ atthi dāni punabbhavo 'ti. || Th_170 || 
Vītasoko thero. 
Pañca nīvaraṇe hitvā yogakkhemassa pattiyā dhammādāsaṃ gahetvāna ñāṇadassanam attano || Th_171 || 
paccavekkhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiraṃ, ajjhattañ ca bahiddhā ca tuccho kāyo adissathā 'ti. || Th_172 || 
Puṇṇamāso thero. 
Yathāpi bhaddo ājañño khalitvā patitiṭṭhati, bhiyyo laddhāna saṃvegaṃ adīno vahate dhuraṃ, || Th_173 || 
evaṃ dassanasampannaṃ sammāsambuddhasāvakaṃ ājāniyaṃ maṃ dhāretha puttaṃ buddhassa orasan ti. || Th_174 || 
Nandako thero. 
Ehi Nandaka gacchāma upajjhāyassa santikaṃ, sīhanādaṃ nadissāma buddhaseṭṭhassa sammukhā. || Th_175 || 
yāya no anukampāya amhe pabbājayī muni, so no attho anuppatto sabbasaṃyojanakkhayo 'ti. || Th_176 || 
Bharato thero. 
Nadanti evaṃ sappaññā sīhā va girigabbhare vīrā vijitasaṃgāmā jetvā Māraṃ savāhanaṃ. || Th_177 || 
satthā ca pariciṇṇo me, dhammo saṃgho ca pūjito, ahañ ca vitto sumano puttaṃ disvā anāsavan ti. || Th_178 || 
Bhāradvājo thero. 
Upāsitā sappurisā, sutā dhammā abhiṇhaso; sutvāna paṭipajjissaṃ añjasaṃ amatogadhaṃ. || Th_179 || 
bhavarāgahatassa me sato bhavarāgo puna me na vijjati na cāhu na ca me bhavissati na ca me etarahi pi vijjatīti. || Th_180 || 
Kaṇhadinno thero. 
Vaggo tatiyo. 
uddānaṃ: Uttaro Bhaddaji thero Sobhito Valliyo isi Vītasoko ca so thero Puṇṇamāso ca Nandako Bharato Bhāradvājo ca Kaṇhadinno mahāmunīti. 
(024) Yato ahaṃ pabbajito sammāsambuddhasāsane, vimuccamāno uggacchiṃ, kāmadhātuṃ upaccagaṃ. || Th_181 || 
Brahmuno pekkhamānassa tato cittaṃ vimucci me; akuppā me vimuttīti sabbasaṃyojanakkhayā 'ti. || Th_182 || 
Migasiro thero. 
Aniccāni gahakāni tattha tattha punappunaṃ, gahakāraṃ gavesanto dukkhā jāti punappunaṃ. || Th_183 || 
gahakāraka diṭṭho 'si, puna gehaṃ na kāhasi; sabbā te pāsukā bhaggā thūṇirā ca vidālitā; vipariyādikataṃ cittaṃ idh’ eva vidhamissatīti. || Th_184 || 
Sivako thero. 
Arahaṃ sugato loke vāteh’ ābādhito muni; sace uṇhodakaṃ atthi munino dehi brāhmaṇa. || Th_185 || 
pūjito pūjaneyyānaṃ sakkareyyāna sakkato apacito apacineyyānaṃ tassa icchāmi hātave 'ti. || Th_186 || 
Upavāno thero. 
Diṭṭhā mayā dhammadharā upāsakā kāmā aniccā iti bhā samānā sārattarattā maṇikuṇḍalesu puttesu dāresu ca te apekkhā. || Th_187 || 
addhā na jānanti yathā va dhammaṃ, kāmā aniccā iti cāpi āhu, rāgañ ca tesaṃ na bal’ atthi chettuṃ, tasmā sitā puttadā raṃ dhanañ cā 'ti. || Th_188 || 
Isidinno thero. 
Devo ca vassati devo ca gaḷagaḷāyati ekako cāhaṃ bherave bile viharāmi: tassa mayhaṃ ekakassa bherave bile viharato n’ atthi bha yaṃ vā chambhitattaṃ vā lomahaṃso vā. || Th_189 || 
dhammatā mam’ esā yassa me ekakassa bherave bile viharato n’ atthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā 'ti. || Th_190 || 
Sambulakaccāno thero. 
(025) Kassa selūpamaṃ cittaṃ ṭhitaṃ nānupakampati virattaṃ rajanīyesu kuppanīye na kuppati. 
yass’ evaṃ bhāvitaṃ cittaṃ kuto taṃ dukkham essa ti. || Th_191 || 
mama selūpamaṃ cittaṃ ṭhitaṃ nānupakampati virattaṃ rajanīyesu kuppanīye na kuppati. 
mam’ evaṃ bhāvitaṃ cittaṃ, kuto maṃ dukkham essa tīti. || Th_192 || 
Khitako thero. 
Na tāva supituṃ hoti ratti nakkhattamālinī, paṭijaggitum ev’ esā ratti hoti vijānatā. || Th_193 || 
hatthikkhandhāvapatitaṃ kuñjaro ce anukkame saṃgāme me mataṃ seyyo yañ ce jīve parājito 'ti. || Th_194 || 
Soṇo Poṭiriyaputto. 
Pañca kāmaguṇe hitvā piyarūpe manorame saddhāya abhinikkhamma dukkhass’ antakaro bhave. || Th_195 || 
nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañ ca paṭikaṅkhāmi sampajāno patissato 'ti. || Th_196 || 
Nisabho thero. 
Ambapallavasaṃkāsaṃ aṃse katvāna cīvaraṃ nisinno hatthigīvāyaṃ gāmaṃ piṇḍāya pāvisiṃ. || Th_197 || 
hatthikkhandhato oruyha saṃvegaṃ alabhin tadā, so 'haṃ ditto tadā santo, patto me āsavakkhayo 'ti. || Th_198 || 
Usabho thero. 
Ayaṃ iti kappaṭo Kappaṭakuro. 
acchāya atibharitāya amataghaṭikāyaṃ dhammakatamatto, katapadaṃ jhānāni ocetuṃ. || Th_199 || 
(026) mā kho tvaṃ Kappaṭa pacālesi mā taṃ upakaṇṇakamhi tāḷessaṃ; na ha tvaṃ Kappaṭa mattam aññāsi saṃghamajjhamhi pacalāyamāno 'ti. || Th_200 || 
Kappaṭakuro thero. 
Vaggo catuttho. 
uddānaṃ: Migasiro Sivako ca Upavāno ca paṇḍito Isidinno ca Kaccāno Khitako ca mahāvasī Poṭiriyaputto Nisabho Usabho Kappaṭakuro 'ti. 
Aho buddhā aho dhammā aho no satthu sampadā yattha etādisaṃ dhammaṃ sāvako sacchikāhiti. || Th_201 || 
asaṃkheyyesu kappesu sakkāyādhigatā ahuṃ, tesaṃ ayaṃ pacchimako, carimo 'yaṃ samussayo jātimaraṇasaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_202 || 
Kumārakassapo thero. 
Yo have daharo bhikkhu yañjati buddhasāsane, jāgaro patisuttesu, amoghan tassa jīvitaṃ. || Th_203 || 
tasmā saddhañ ca sīlañ ca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhāna sāsanan ti. || Th_204 || 
Dhammapālo thero. 
Kass’ indriyāni samathaṃ gatāni assā yathā sārathinā sudantā, pahīnamānassa anāsavassa devāpi tassa pihayanti tā dino. || Th_205 || 
mayh’ indriyāni samathaṃ gatāni assā yathā sārathinā sudantā, pahīnamānassa anāsavassa devāpi mayhaṃ pihayanti tādino 'ti. || Th_206 || 
Brahmāli thero. 
(027) Chavipāpaka cittabhaddaka Mogharāja satataṃ samāhito, hemantikasītakālarattiyo, bhikkhu tvaṃ 'si, kathaṃ karissasi. || Th_207 || 
sampannasassā Magadhā kevalā iti me sutaṃ; palālacchannako seyyaṃ yath’ aññe sukhajīvino 'ti. || Th_208 || 
Mogharājā thero. 
Na ukkhipe no ca parikkhipe pare, na okkhipe pāragataṃ na eraye, na cattavaṇṇaṃ parisāsu byāhare anuddhato sammitabhāṇi subbato. || Th_209 || 
susukhumanipuṇatthadassinā matikusalena nivātavuttinā saṃsevitabuddhasīlinā nibbānaṃ na hi tena dullabhan ti. || Th_210 || 
Visākho Pañcālīputto thero. 
Nadanti morā susikhā supekhuṇā sunīlagīvā sumukhā sugajjino, susaddalā cāpi mahāmahī ayaṃ subyāpitambu, suvalā hakaṃ nabhaṃ. || Th_211 || 
sukallarūpo sumanassa jhāyitaṃ sunikkhamo sādhu subud dhasāsane; susukkasukkaṃ nipuṇaṃ sududdasaṃ phusāhi taṃ uttamam accutaṃ padan ti. || Th_212 || 
Cūḷako thero. 
Nandamānāgataṃ cittaṃ sūlam āropamānakaṃ, tena ten’ eva vajasi yena sūlaṃ kaliṅgaraṃ. || Th_213 || 
tāhaṃ citta kaliṃ brūmi taṃ brūmi cittadubbhakaṃ; satthā te dullabho laddho; mānatthe maṃ niyojayī ti. || Th_214 || 
Anūpamo thero. 
Saṃsaraṃ dīgham addhānaṃ gatīsu parivattisaṃ apassaṃ ariyasaccāni andhabhūto puthujjano. || Th_215 || 
(028) tassa me appamattassa saṃsārā vinalīkatā, sabbā gatī samucchinnā, n’ atthi dāni punabbhavo 'ti. || 
Th_216 || 
Vajjito thero. 
Assatthe haritobhāse saṃvirūḷhamhi pādape ekaṃ buddhagataṃ saññaṃ alabhitthaṃ patissato. || Th_217 || 
ekatiṃse ito kappe yaṃ saññaṃ alabhin tadā, tassā saññāya vāhasā patto me āsavakkhayo 'ti. || Th_218 || 
Sandhito thero. 
Pañcamo vaggo. 
uddānaṃ: Kumārakassapo thero Dhammapālo ca Brahmāli Mogharājā Visākho ca Cūḷako ca Anūpamo Vajjito Sandhito thero kilesarajavāhano 'ti. | 
gāthā Dukanipātamhi navuti c’ eva aṭṭha ca, therā ekūnapaññāsaṃ bhāsitā nayakovidā. | 
Dukanipāto. 
(029) TIKANIPĀTO. 
Ayonisuddhiṃ anvesaṃ aggiṃ paricariṃ vane, suddhimaggam ajānanto akāsiṃ amaraṃ tapaṃ. || Th_219 || 
taṃ sukhena sukhaṃ laddhaṃ; passa dhammasudhamma taṃ: tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_220 || 
brahmabandhu pure āsiṃ, idāni kho 'mhi brāhmaṇo, tevijjo nhātako c’ amhi sotthiyo c’ amhi vedagū 'ti. || Th_221 || 
Aṅgaṇikabhāradvājo thero. 
Pañcāhāhaṃ pabbajito sekho appattamānaso, vihāraṃ me paviṭṭhassa cetaso paṇidhī ahū: || Th_222 || 
nāsissaṃ na pivissāmi vihārato na nikkhame na pi passaṃ nipātessaṃ taṇhāsalle anūhate. || Th_223 || 
tassa mevaṃ viharato passa viriyaparakkamaṃ, tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_224 || 
Paccayo thero. 
Yo pubbe karaṇīyāni pacchā so kātum icchati, sukhā so dhaṃsate ṭhānā pacchā cam anutappati. || Th_225 || 
yañ hi kayirā tañ hi vade, yaṃ na kayirā na taṃ vade. 
akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. || Th_226 || 
susukhaṃ vata nibbānaṃ sammāsambuddhadesitaṃ asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatīti. || Th_227 || 
Bākulathero. 
Sukhañ ce jīvituṃ icche sāmaññasmiṃ apekkhavā, saṃghikaṃ nātimaññeyya cīvaraṃ pānabhojanaṃ. || Th_228 || 
sukhañ ce jīvituṃ icche sāmaññasmiṃ apekkhavā, ahimusikasobbhaṃ va sevetha sayanāsanaṃ. || Th_229 || 
(030) sukhañ ce jīvituṃ icche sāmaññasmiṃ apekkhavā, itarītarena tusseyya ekadhammañ ca bhāvaye 'ti. || Th_230 || 
Dhaniyo thero. 
Atisītaṃ atiuṇhaṃ atisāyam idaṃ ahū, iti vissaṭṭhakammante khaṇā accenti māṇave. || Th_231 || 
yo ca sītañ ca uṇhañ ca tiṇā bhiyyo na maññati karaṃ purisakiccāni, so sukhā na vihāyati. || Th_232 || 
dabbaṃ kusaṃ poṭakilaṃ usīraṃ mañjapabbajaṃ urasā panudahissāmi vivekam anubrūhayan ti. || Th_233 || 
Mātaṅgaputto thero. 
Ye cittakathī bahussutā samaṇā Pāṭaliputtavāsino tes’ aññataro 'yam āyuvā dvāre tiṭṭhati Khujjasobhito. || Th_234 || 
ye cittakathī bahussutā samaṇā Pāṭaliputtavāsino tes’ aññataro 'yam āyuvā dvāre tiṭṭhati māluterito. || Th_235 || 
suyuddhena suyiṭṭhena saṃgāmavijayena ca brahmacariyānuciṇṇena evāyaṃ sukham edhati. || Th_236 || 
Khujjasobhito thero. 
Yo 'dha koci manussesu parapāṇāni hiṃsati, asmā lokā paramhā ca ubhayā dhaṃsate naro. || Th_237 || 
yo ca mettena cittena sabbapāṇ’ ānukampati, bahuṃ hi so pasavati puññaṃ tādisako naro. || Th_238 || 
subhāsitassa sikkhetha samaṇupāsanassa ca ekāsanassa ca raho cittavūpasamassa cā 'ti. || Th_239 || 
Vāraṇathero. 
Eko pi saddho medhāvī asaddhān’ idha ñātinaṃ dhammaṭṭho sīlasampanno hoti atthāya bandhunaṃ. || Th_240 || 
niggayha anukampāya coditā ñātayo mayā ñātibandhavapemena kāraṃ katvāna bhikkhusu. || Th_241 || 
te abbhatītā kālakatā pattā te tidivaṃ sukhaṃ, bhātaro mayhaṃ mātā ca modanti kāmakāmino 'ti. || Th_242 || 
Passikathero. 
Kālāpabbaṅgasaṃkāso kiso dhamanisantato mattaññu annapānamhi adīnamanaso naro || Th_243 || 
(031) phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane nāgo saṃgāmasīse va sato tatrādhivāsaye. || Th_244 || 
yathā Brahmā tathā eko, yathā devo tathā duve, yathā gāmo tathā tayo, kolāhalaṃ tat’ uttarin ti. || Th_245 || 
Yasojathero. 
Ahū tuyhaṃ pure saddhā, sā te ajja na vijjati. 
yaṃ tuyhaṃ tuyhaṃ ev’ etaṃ; n’ atthi duccaritaṃ mama. || Th_246 || 
aniccā hi calā saddhā evaṃ diṭṭhā hi sā mayā; rajjanti pi virajjanti, tattha kiṃ jiyyate muni. || Th_247 || 
paccati munino bhattaṃ thokaṃ thokaṃ kule kule; piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamā 'ti. || Th_248 || 
Sāṭimattiyathero. 
saddhāya adhinikkhamma navapabbajito navo mitte bhajeyya kalyāṇe suddhājīve atandite. || Th_249 || 
Saddhāya abhinikkhamma navapabbajito navo saṃghasmiṃ viharaṃ bhikkhu sikkhetha vinayaṃ budho. || Th_250 || 
saddhāya abhinikkhamma navapabbajito navo kappākappesu kusalo careyya apurakkhato. || Th_251 || 
Upāli thero. 
Paṇḍitaṃ vata maṃ santaṃ alamatthavicintakaṃ pañca kāmaguṇā loke sammohā pātayiṃsu maṃ. || Th_252 || 
pakkhanno Māravisaye daḷhasallasamappito asakkhiṃ Maccurājassa ahaṃ pāsā pamuccituṃ. || Th_253 || 
sabbe kāmā pahīnā me, bhavā sabbe padālitā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_254 || 
Uttarapālo thero. 
Suṇātha ñātayo sabbe yāvant’ ettha samāgatā, dhammaṃ vo desayissāmi; dukkhā jāti punappunaṃ. || Th_255 || 
ārabhatha nikkhamatha yañjatha buddhasāsane dhunātha Maccuno senaṃ naḷāgāraṃ va kuñjaro. || Th_256 || 
yo imasmiṃ dhammavinaye appamatto vihessati, pahāya jātisaṃsāraṃ dukkhass’ antaṃ karissatīti. || Th_257 || 
Abhibhūtathero. 
(032) Saṃsaraṃ hi nirayaṃ agacchisaṃ, petalokam agamaṃ punappunaṃ, dukkhamamhi pi tiracchānayoniyā nekadhā hi vusitaṃ ciraṃ mayā. || Th_258 || 
mānuso pi ca bhavo 'bhirādhito, saggakāyam agamaṃ sakiṃ sakiṃ, rūpadhātusu arūpadhātusu n’ evasaññisu asaññisu ṭṭhi taṃ. || Th_259 || 
sambhavā suviditā asārakā saṃkhatā pacalitā sad’ eritā; taṃ viditvā maham attasambhavaṃ santim eva satimā samajjhagan ti. || Th_260 || 
Gotamo thero. 
Yo pubbe karaṇīyāni ... (261-263 = 225-227) || Th_261-263 || 
Hārito thero. 
Pāpamitte vivajjetvā bhajeyy’ uttamapuggale ovāde c’ assa tiṭṭheyya patthento acalaṃ sukhaṃ. || Th_264 || 
parittaṃ dārum ... (265,266 = 147,148.) || Th_265-266 || 
Vimalo thero. 
Uddānaṃ: Aṅgaṇiko Bhāradvājo Paccayo Bākulo isi Dhaniyo Mātaṅgaputto Sobhito Vāraṇo isi Passiko ca Yasojo ca Sāṭimattiy’ Upāli ca | Uttarapālo Abhibhūto Gotamo Hārito pi ca thero Tikanipātamhi nibbāne Vimalo kato; aṭṭhatālīsa gāthāyo, therā soḷasa kittitā 'ti. 
Tikanipāto niṭṭhito. 
(033) {CATUKKANIPĀTO.} 
Alaṃkatā suvasanā mālinī candanussadā majjhe mahāpathe nārī turiye naccati naṭṭakī. || Th_267 || 
piṇḍikāya paviṭṭho 'haṃ gacchanto naṃ udikkhisaṃ alaṃkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ. || Th_268 || 
tato me manasīkāro yoniso udapajjatha, ādīnavo pāturahū, nibbidā samatiṭṭhata, || Th_269 || 
tato cittaṃ vimucci me, passa dhammasudhammataṃ: tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_270 || 
Nāgasamālathero. 
Ahaṃ middhena pakato vihārā upanikkhamiṃ; caṅkamaṃ abhirūhanto tath’ eva papatiṃ chamā. || Th_271 || 
gattāni parimajjitvā puna pāruyha caṅkamaṃ caṅkame caṅkamiṃ so 'haṃ ajjhattaṃ susamāhito. || Th_272 || 
tato me ... (273,274 = 269,270.) || Th_273-274 || 
Bhagu thero. 
Pare ca na vijānanti mayam ettha yamāmase; ye ca tattha vijānanti, tato sammanti medhagā. || Th_275 || 
yadā ca avijānantā iriyanty amarā viyā, vijānanti ca ye dhammaṃ āturesu anāturā. || Th_276 || 
yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhañ ca yaṃ vataṃ saṃkassaraṃ brahmacariyaṃ, na taṃ hoti mahappha laṃ. || Th_277 || 
yassa sabrahmacārīsu gāravo n’ ūpalabbhati, ārakā hoti saddhammā nabhaṃ puthaviyā yathā 'ti. || Th_278 || 
Sabhiyo thero. 
Dhir atthu pūre duggandhe Mārapakkhe avassute; nava sotāni te kāye yāni sandanti sabbadā. || Th_279 || 
(034) mā purāṇam amaññittho, māsādesi tathāgate; sagge pi te na rajjanti kim aṅga pana mānuse. || Th_280 || 
ye ca kho bālā dummedhā dummantī mohapārutā, tādisā tattha rajjanti Mārakhittasmi bandhane. || Th_281 || 
yesaṃ rāgo ca doso ca avijjā ca virājitā, tādī tattha na rajjanti chinnasuttā abandhanā 'ti. || Th_282 || 
Nandako thero. 
Pañcapaññāsa vassāni rajojallam adhārayiṃ, bhuñjanto māsikaṃ bhattaṃ kesamassuṃ alocayiṃ, || Th_283 || 
ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ, sukkhagūthāni ca khādiṃ, uddesañ ca na sādiyiṃ. || Th_284 || 
etādisaṃ karitvāna bahuṃ duggatigāminaṃ vuyhamāno mahoghena buddhaṃ saraṇam āgamaṃ. || Th_285 || 
saraṇagamanaṃ passa, passa dhammasudhammataṃ: tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_286 || 
Jambuko thero. 
Svāgataṃ vata me āsi Gayāyaṃ Gayaphagguyā yaṃ addasāsiṃ sambuddhaṃ desentaṃ dhammam utta maṃ || Th_287 || 
mahappabhaṃ gaṇācariyaṃ aggapattaṃ vināyakaṃ sadevakassa lokassa jinaṃ atuladassanaṃ || Th_288 || 
mahānāgaṃ mahāvīraṃ mahājutim anāsavaṃ sabbāsavaparikkhīṇaṃ satthāram akutobhayaṃ. || Th_289 || 
cirasaṃkiliṭṭhaṃ vata maṃ diṭṭhisandānasanditaṃ vimocayī so bhagavā sabbaganthehi Senakan ti. || Th_290 || 
Senako thero. 
Yo dandhakāle tarati taraṇīye ca dandhaye, ayonisosaṃvidhānena bālo dukkhaṃ nigacchati, || Th_291 || 
tass’ atthā parihāyanti kālapakkhe va candimā, āyasakyañ ca pappoti mittehi ca virujjhatīti. || Th_292 || 
yo dandhakāle dandheti taraṇīye ca tāraye, yonisosaṃ vidhānena sukhaṃ pappoti paṇḍito, || Th_293 || 
tass’ atthā paripūranti sukkapakkhe va candimā, yaso kittiñ ca pappoti, mittehi na virujjhatīti. || Th_294 || 
Sambhūto thero. 
(035) Ubhayen’ eva sampanno Rāhulabhaddo 'ti maṃ vidu, yañ c’ amhi putto buddhassa, yañ ca dhammesu cak khumā, || Th_295 || 
yañ ca me āsavā khīṇā, yañ ca n’ atthi punabbhavo. 
arahā dakkhiṇeyyo 'mhi teyijjo amataddaso. || Th_296 || 
kāmandhā jālasañchannā taṇhāchadanachāditā pamattabandhunā baddhā macchā va kumināmakhe. || Th_297 || 
taṃ kāmam aham ujjhitvā chetvā Mārassa bandhanaṃ samūlaṃ taṇham abbuyha sītibhūto 'smi nibbuto 'ti. || Th_298 || 
Rāhulo thero. 
Jātarūpena pacchannā dāsīgaṇapurakkhatā aṅkena puttam ādāya bhariyā maṃ upāgami. || Th_299 || 
tañ ca disvāna āyantiṃ sakaputtassa mātaraṃ alaṃkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ, || Th_300 || 
tato me ... (301,302 = 269,270) || Th_301-302 || 
Candano thero. 
Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukham āvahāti: es’ ānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dham macārī. || Th_303 || 
na hi dhammo adhammo ca ubho samavipākino; adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ. || Th_304 || 
tasmā hi dhammesu kareyya chandaṃ iti modamāno sugatena tādinā; dhamme ṭhitā sugatavarassa sāvakā niyyanti dhīrā saraṇa varaggagāmino. || Th_305 || 
vipphoṭito gaṇḍamūlo, taṇhājālo samūhato; so khīṇasaṃsāro na c’ atthi kiñcanaṃ cando yathā dosinā puṇṇamāsiyā 'ti. || Th_306 || 
Dhammiko thero. 
Yadā balākā sucipaṇḍaracchadā kāḷassa meghassa bhayena tajjitā palehiti ālayam ālayesinī, tadā nadī Ajakaraṇī rameti maṃ. || Th_307 || 
(036) yadā balākā suvisuddhapaṇḍarā kāḷassa meghassa bhayena tajjitā pariyesati lenam alenadassinī, tadā nadī Ajakaraṇī remeti maṃ. || Th_308 || 
kan nu tattha na ramenti jambuyo ubhato tahiṃ, sobhenti āpagākūlaṃ mahālenassa pacchato. || Th_309 || 
tāmatamadasaṃghasuppahīnā bhekā mandavatī panādayanti. 
nājja girinadīhi vippavāsasamayo; khemā Ajakaraṇī sivā surammā 'ti. || Th_310 || 
Sappako thero. 
Pabbajiṃ jīvikattho 'haṃ, laddhāna upasampadaṃ tato saddhaṃ paṭilabhiṃ, daḷhaviriyo parakkamiṃ. || Th_311 || 
kāmaṃ bhijjatu 'yaṃ kāyo maṃsapesī visīyaruṃ, ubhojannukasandhīhi jaṅghāyo papatantu me; || Th_312 || 
nāsissaṃ na pivissāmi vihārā ca na nikkhame na pi passaṃ nipātessaṃ taṇhāsalle anūhate. || Th_313 || 
tassa mevaṃ ... (= 224) || Th_314 || 
Mudito thero. 
Uddānaṃ: Nāgasamālo Bhagu ca Sabhiyo Nandako pi ca Jambuko Senako thero Sambhūto Rāhulo pi ca bhavati Candano thero, das’ ete buddhasāvakā. | 
Dhammiko Sappako thero Mudito cāpi te tayo. 
gāthāyo dve ca paññāsa therā sabbe pi terasā 'ti. 
Catukkanipāto niṭṭhito. 
(037) PAÑCANIPĀTO. 
Bhikkhu sīvathikaṃ gantvā addasaṃ itthim ujjhitaṃ apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ. || Th_315 || 
yaṃ hi eke jigucchanti mataṃ disvāna pāpakaṃ, kāmarāgo pāturahū, andho va savatī ahuṃ. || Th_316 || 
oraṃ odanapākamhā tamhā ṭhānā apakkamiṃ; satimā sampajāno 'haṃ ekamantaṃ upāvisiṃ. || Th_317 || 
tato me ... (318,319 = 269,270) || Th_318-319 || 
Rājadatto thero. 
Ayoge yuñjam attānaṃ puriso kiccam icchato caraṃ ce nādhigaccheyya, taṃ me dubbhagalakkhaṇaṃ. || 320 || 
abbūḷhaṃ aghataṃ vijitaṃ ekañ ce ossajjeyya kalī va siyā; sabbāni pi ce ossajjeyya andho va siyā samavisamassa adassanato. || Th_321 || 
yañ hi kayirā ... (= 226) || Th_322 || 
yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ, evaṃ subhāsitā vācā aphalā hoti akubbato. || Th_323 || 
yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ evaṃ subhāsitā vācā saphalā hoti sakubbato 'ti. || Th_324 || 
Subhūto thero. 
(038) Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, tassaṃ viharāmi vūpasanto, atha ce patthayasi pavassa deva. || Th_325 || 
vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, tassaṃ viharāmi santacitto --pa-- tassaṃ viharāmi vīta rāgo ... vītadoso ... vītamoho, atha ce patthayasi pavassa devā 'ti. || Th_326-329 || 
Girimānando thero. 
Yaṃ patthayāno dhammesu upajjhāyo anuggahi amataṃ abhikaṅkhantaṃ, kataṃ kattabbakaṃ mayā. || Th_330 || 
anuppatto sacchikato sayaṃ dhammo anītiho; visuddhañāṇo nikkhaṅkho byākaromi tav’ antike. || Th_331 || 
pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ, sadattho me anuppatto, kataṃ buddhassa sāsanaṃ. || Th_332 || 
appamattassa me sikkhā sussutā tava sāsane; sabbe me āsavā khīṇā, n’ atthi dāni punabbhavo. || Th_333 || 
anusāsi maṃ ariyavatā, anukampī anuggahi; amogho tuyham ovādo; antevāsi 'mhi sikkhito 'ti. || Th_334 || 
Sumano thero. 
Sādhu hi kira me mātā patodaṃ upadaṃsayi, yassāhaṃ vacanaṃ sutvā anusiṭṭho janettiyā āraddhaviriyo pahitatto patto sambodhim uttamaṃ. || Th_335 || 
arahā dakkhiṇeyyo 'mhi tevijjo amataddaso; jitvā Namucino senaṃ viharāmi anāsavo. || Th_336 || 
ajjhattañ ca bahiddhā ca ye me vijjiṃsu āsavā sabbe asesā ucchinnā na ca uppajjare puna. || Th_337 || 
visāradā kho bhaginī etaṃ atthaṃ abhāsayi: api hā nūna mayi pi vanatho te na vijjati. || Th_338 || 
pariyantakataṃ dukkhaṃ, antimo 'yaṃ samussayo jātimaraṇasaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_339 || 
Vaḍḍho thero. 
Atthāya vata me buddho nadiṃ Nerañjaraṃ agā, yassāhaṃ dhammaṃ sutvāna micchādiṭṭhiṃ vivajja yiṃ. || Th_340 || 
(039) yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ esā suddhīti maññanto andhabhūto puthujjano. || Th_341 || 
diṭṭhigahaṇapakkhanno parāmāsena mohito asuddhiṃ maññisaṃ suddhiṃ andhabhūto aviddasu. || Th_342 || 
micchādiṭṭhi pahīnā me, bhavā sabbe vidālitā, juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ. || Th_343 || 
mohā sabbe pahīnā me, bhavataṇhā padālitā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_344 || 
Nadīkassapo thero. 
Pāto majjhantikaṃ sāyaṃ tikkhattuṃ divasass’ ahaṃ otariṃ udakaṃ sotaṃ Gayāya Gayaphagguyā. || Th_345 || 
yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu tan dānīdha pavāhemi: evaṃdiṭṭhi pure ahuṃ. || Th_346 || 
sutvā subhāsitaṃ vācaṃ dhammatthasahitaṃ padaṃ tathaṃ yathāvakaṃ atthaṃ yoniso paccavekkhisaṃ. || Th_347 || 
ninhātasabbapāpo 'mhi nimmalo payato suci suddho suddhassa dāyādo putto buddhassa oraso. || Th_348 || 
ogayh’ aṭṭhaṅgikaṃ sotaṃ sabbapāpaṃ pavāhayiṃ, tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsanan ti. || Th_349 || 
Gayākassapo thero. 
Vātarogābhinīto tvaṃ viharaṃ kānane vane paviddhagocare lūkhe kathaṃ bhikkhu karissasi. || Th_350 || 
pītisukhena vipulena pharamāno samussayaṃ lūkham pi abhisambhonto viharissāmi kānane. || Th_351 || 
bhāvento satipaṭṭhāne indriyāni balāni ca bojjhaṅgāni ca bhāvento viharissāmi kānane. || Th_352 || 
āraddhaviriye pahitatte niccaṃ daḷhaparakkame samagge sahite disvā viharissāmi kānane. || Th_353 || 
anussaranto sambuddhaṃ aggadantaṃ samāhitaṃ atandito rattidivaṃ viharissāmi kānane 'ti. || Th_354 || 
Vakkali thero. 
Olaggessāmi te citta āṇidvāre va hatthinaṃ, na taṃ pāpe niyojessaṃ kāmajāla sarīraja. || Th_355 || 
(040) tvaṃ olaggo na gacchisi dvāravivaraṃ gajo va alabhanto, na ca cittakali punappunaṃ pasahan pāparato carissasi. || Th_356 || 
yathā kuñjaraṃ adantaṃ navaggaham aṅkusaggaho balavā āvatteti akāmaṃ, evaṃ āvattayissan taṃ. || Th_357 || 
yathā varahayadamakusalo sārathi pavaro dameti ājaññaṃ, evaṃ damayissan taṃ patiṭṭhito pañcasu balesu. || Th_358 || 
satiyā taṃ nibandhissaṃ, payatatto vo damessāmi; viriyadhuraniggahīto na yito dūraṃ gamissase cittā 'ti. || Th_359 || 
Vijitaseno thero. 
Upārambhacitto dummedho suṇāti jinasāsanaṃ: ārakā hoti saddhammā nabhaso pathavī yathā. || Th_360 || 
upārambhacitto dummedho suṇāti jinasāsanaṃ: parihāyati saddhammā kāḷapakkhe va candimā. || Th_361 || 
upārambhacitto dummedho suṇāti jinasāsanaṃ: parisussati saddhamme maccho appodake yathā. || Th_362 || 
upārambhacitto dummedho suṇāti jinasāsanaṃ: na virūhati saddhamme khette bījaṃ va pūtikaṃ. || Th_363 || 
yo ca tuṭṭhena cittena suṇāti jinasāsanaṃ khepetvā āsave sabbe sacchikatvā akuppataṃ, pappuyya paramaṃ santiṃ parinibbāti anāsavo 'ti. || Th_364 || 
Yasadatto thero. 
Upasampadā ca me laddhā, vimutto c’ amhi anāsavo, so ca me bhagavā diṭṭho, vihāre ca sahāvasiṃ. || Th_365 || 
bahud eva rattiṃ bhagavā abbhokāse 'tināmayi, vihārakusalo satthā vihāraṃ pāvisī tadā. || Th_366 || 
santharitvāna saṃghāṭiṃ seyyaṃ kappesi Gotamo sīho selaguhāyaṃ va pahīnabhayabheravo. || Th_367 || 
tato kalyāṇavākkaraṇo sammāsambuddhasāvako Soṇo abhāsi saddhammaṃ buddhaseṭṭhassa sammukhā || Th_368 || 
pañca kkhandhe pariññāya bhāvayitvāna añjasaṃ pappuyya paramaṃ santiṃ parinibbissaty anāsavo 'ti. || Th_369 || 
Soṇo Kuṭikaṇṇo thero. 
(041) Yo ve garūnaṃ vacanaññu dhīro vase ca tamhi janayetha pemaṃ, so bhattimā nāma ca hoti paṇḍito ñatvā ca dhammesu visesi assa. || Th_370 || 
yaṃ āpadā uppatitā uḷārā na kkhambhayante paṭisaṃ khayantaṃ, so thāmavā nāma ca hoti paṇḍito ñatvā ca dhammesu visesi assa. || Th_371 || 
yo ve samuddo va ṭhito anejo gambhīrapañño nipuṇattha dassī, asaṃhāriyo nāma ca hoti ... || Th_372 || 
bahussuto dhammadharo ca hoti, dhammassa hoti anudham macārī, so tādiso nāma ca hoti ... || Th_373 || 
atthañ ca yo jānāti bhāsitassa atthañ ca ñatvāna tathā karoti, atthantaro nāma sa hoti paṇḍito ñatvā ca dhammesu visesi assā 'ti. || Th_374 || 
Kosiyo thero. 
Uddānaṃ: Rājadatto Subhūto ca Girimānanda-Sumano Vaḍḍho ca Kassapo thero Gayākassapa-Vakkali | Vijito Yasadatto ca Soṇo Kosiyasavhayo: saṭṭhi ca pañcagāthāyo, therā ca ettha dvādasā 'ti. 
Pañcanipāto. 
(042) CHANIPĀTO. 
Disvāna pāṭihīrāni Gotamassa yasassino na tāvāhaṃ paṇipatiṃ issāmānena vañcito. || Th_375 || 
mama saṃkappam aññāya codesi narasārathi, tato me āsi saṃvego abbhuto lomahaṃsano. || Th_376 || 
pubbe jaṭilabhūtassa yā me iddhi parittikā, tāhaṃ tadā niraṃkatvā pabbajiṃ jinasāsane. || Th_377 || 
pubbe yaññena santuṭṭho kāmadhātupurakkhato, pacchā rāgañ ca dosañ ca mohañ cāpi samūhaniṃ. || Th_378 || 
pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ, iddhimā paracittaññū dibbasotañ ca pāpuṇiṃ. || Th_379 || 
yassa c’ atthāya pabbajito agārasmā anagāriyaṃ, so me attho anuppatto sabbasaṃyojanakkhayo 'ti. || Th_380 || 
Uruveḷakassapo thero. 
Atihitā vīhi, khalagatā sāli, na ca labhe piṇḍaṃ, katham ahaṃ kassaṃ. || Th_381 || 
buddham appameyyaṃ anussara, pasanno pītiyā phuṭasarīro hohisi satatam udaggo. || Th_382 || 
dhammam appameyyaṃ --pa-- saṃgham appameyyaṃ --pa-- || Th_383-384 || 
abbhokāse viharasi, sītā hemantikā imā rattiyo. 
mā sītena pareto vihaññittho; pavisa tvaṃ vihāraṃ phusit aggaḷaṃ. || Th_385 || 
phusissaṃ catasso appamaññāyo tāhi ca sukhito viharissaṃ; nāhaṃ sītena vihaññissaṃ aniñjito viharanto 'ti. || Th_386 || 
Tekicchakāni thero. 
(043) Yassa sabrahmacārīsu gāravo n’ ūpalabbhati, parihāyati saddhammā maccho appodake yathā. || Th_387 || 
yassa sabrahmacārīsu ... na virūhati saddhamme khette bījaṃ va pūtikaṃ. || Th_388 || 
yassa sabrahmacārīsu ... ārakā hoti nibbānā dhammarājassa sāsane. || Th_389 || 
yassa sabrahmacārīsu gāravo upalabbhati, na vihāyati saddhammā maccho bavhodake yathā. || Th_390 || 
yassa ... so virūhati saddhamme khette bījaṃ va bhaddakaṃ. || Th_391 || 
yassa ... santike hoti nibbānaṃ dhammarājassa sāsane 'ti. || Th_392 || 
Mahānāgo thero. 
Kullo sīvathikaṃ gantvā addasaṃ itthiṃ ujjhitaṃ apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ. || Th_393 || 
āturaṃ asuciṃ pūtiṃ passa Kulla samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. || Th_394 || 
dhammādāsaṃ gahetvāna ñāṇadassanapattiyā paccavekkhiṃ imaṃ kāyaṃ tucchaṃ santarabāhiraṃ. || Th_395 || 
yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ, yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho. || Th_396 || 
yathā divā tathā rattiṃ, yathā rattiṃ tathā divā, yathā pure tathā pacchā, yathā pacchā tathā pure. || Th_397 || 
pañcaṅgikena turiyena na rati hoti tādisī yathā ekaggacittassa sammā dhammaṃ vipassato 'ti. || Th_398 || 
Kullo thero. 
Manujassa pamattacārino taṇhā vaḍḍhati māḷuvā viyā, so palavatī hurāhuraṃ phalam icchaṃ va vanasmi vā naro. || Th_399 || 
yaṃ esā sahatī jammī taṇhā loke visattikā, sokā tassa pavaḍḍhanti abhivaḍḍhaṃ va bīraṇaṃ. || Th_400 || 
yo ve taṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ, sokā tamhā papatanti udabindu va pokkharā. || Th_401 || 
(044) taṃ vo vadāmi bhaddaṃ vo yāvant’ ettha samāgatā: taṇhāya mūlaṃ khaṇatha usīrattho va bīraṇaṃ, mā vo naḷaṃ va soto va Māro bhañji punappunaṃ. || Th_402 || 
karotha buddhavacanaṃ, khaṇo ve mā upaccagā, khaṇātītā hi socanti nirayamhi samappitā. || Th_403 || 
pamādo rajo, pamādānupatito rajo; appamādena vijjāya abbahe sallam attano 'ti. || Th_404 || 
Māluṅkyaputto thero. 
Paṇṇavīsativassāni yato pabbajito ahaṃ accharāsaṃghātamattam pi cetosantim anajjhagaṃ. || Th_405 || 
aladdhā cittass’ ekaggaṃ kāmarāgena addito bāhā paggayha kandanto vihārān upanikkhamiṃ. || Th_406 || 
satthaṃ vā āharissāmi, ko attho jīvitena me, kathaṃ hi sikkhaṃ paccakkhaṃ kālaṃ kubbetha mā diso. || Th_407 || 
tadāhaṃ khuram ādāya mañcakamhi upāvisiṃ; parinīto khuro āsi dhamaniṃ chettum attano. || Th_408 || 
tato me ... (409,410 = 269,270) || Th_409-410 || 
Sappadāsatthero. 
Uṭṭhāhi nisīda Kātiyāna mā niddābahulo ahu jāgarassu, mā taṃ alasaṃ pamattabandhu kūṭeneva jinātu maccu rājā. || Th_411 || 
sayathāpi mahāsamuddavego evaṃ jātijarātivattate taṃ, so karohi sudīpam attano tvaṃ, na hi tāṇaṃ tava vijjateva aññaṃ. || Th_412 || 
satthā hi vijesi maggam etaṃ saṅgā jātijarābhayā atītaṃ; pubbāpararattam appamatto anuyuñjassu daḷhaṃ karohi yogaṃ. || Th_413 || 
purimāni pamuñca bandhanāni saṃghāṭīkhuramuṇḍabhi kkhabhojī, mā khiḍḍāratiñ ca mā niddaṃ anuyuñjittha jhiyāya Kātiyāna. || Th_414 || 
(045) jhāyāhi jināhi Kātiyāna, yogakkhemapathe sukovido 'si; pappuyya anuttaraṃ visuddhiṃ parinibbāhisi vārinā va joti. || Th_415 || 
pajjotakaro paritaraṃso vātena vinamyate latā va; evam pi tuvaṃ anādiyāno Māraṃ Indasagotta niddhunāhi. 
so vedayitāsu vītarāgo kālaṃ kaṅkha idh’ eva sītibhūto 'ti. || Th_416 || 
Kātiyāno thero. 
Sudesito cakkhumatā buddhenādiccabandhunā sabbasaṃyojanātīto sabbavaṭṭavināsano || Th_417 || 
niyyāniko uttaraṇo taṇhāmūlavisosano, visamūlaṃ āghātanaṃ chetvā pāpeti nibbutiṃ, || Th_418 || 
aññāṇamūlabhedāya kammayantavighāṭano viññāṇānaṃ pariggahe ñāṇavajiranipātano || Th_419 || 
vedanānaṃ viññāpano upādānappamocano bhavaṃ aṅgārakāsuṃ va ñāṇena anupassako || Th_420 || 
mahāraso sugambhīro jarāmaccunivāraṇo ariyo aṭṭhaṅgiko maggo dukkhūpasamano sivo || Th_421 || 
kammaṃ kamman ti ñatvāna vipākañ ca vipākato paṭiccuppannadhammānaṃ yathāvālokadassano mahākhemaṃgamo santo pariyosānabhaddako 'ti. || Th_422 || 
Migajālo thero. 
Jātimadena matto 'haṃ bhogaissariyena ca saṇṭhāṇavaṇṇarūpena madamatto acāri 'haṃ. || Th_423 || 
nāttano samakaṃ kañci atirekaṃ ca maññisaṃ atimānahato bālo patthaddho ussitaddhajo. || Th_424 || 
mātaraṃ pitarañ cāpi aññe pi garusammate na kañci abhivādesiṃ mānatthaddho anādaro. || Th_425 || 
disvā vināyakaṃ aggaṃ sārathīnaṃ varuttamaṃ tapantam iva ādiccam bhikkhusaṃghapurakkhataṃ || Th_426 || 
mānaṃ madañ ca chaḍḍetvā vippasannena cetasā sirasā abhivādesiṃ sabbasattānam uttamaṃ. || Th_427 || 
(046) atimāno ca omāno pahīnā susamūhatā; asmimāno samucchinno, sabbe mānavidhā hatā 'ti. || Th_428 || 
Jento purohitaputto thero. 
Yadā navo pabbajito jātiyā sattavassiko, iddhiyā abhibhotvāna pannagindaṃ mahiddhikaṃ || Th_429 || 
upajjhayassa udakaṃ Anotattā mahāsarā āharāmi, tato disvā maṃ satthā etad abravī: || Th_430 || 
Sāriputta imaṃ passa āgacchantaṃ kumārakaṃ udakumbhakam ādāya ajjhattaṃ susamāhitaṃ. || Th_431 || 
pāsādikena vattena kalyāṇairiyāpatho sāmaṇero 'nuruddhassa iddhiyā ca visārado, || Th_432 || 
ājāniyena ājañño sādhunā sādhukārito vinīto Anuruddhena katakiccena sikkhito: || Th_433 || 
so patvā pāramaṃ santiṃ sacchikatvā akuppataṃ sāmaṇero sa Sumano mā maṃ jaññā 'ti icchatīti. || Th_434 || 
Sumano thero. 
Vātarogābhinīto tvaṃ viharaṃ kānane vane paviddhagocare lūkhe kathaṃ bhikkhu karissasi. || Th_435 || 
pūtisukhena vipulena pharitvāna samussayaṃ lūkham pi abhisambhonto viharissāmi kānane. || Th_436 || 
bhāvento satta bojjhaṅge indriyāni balāni ca jhānasokhummasamupanno viharissaṃ anāsavo. || Th_437 || 
vippamuttaṃ kilesehi suddhacittaṃ anāvilaṃ abhiṇhaṃ paccavekkhanto viharissaṃ anāsavo. || Th_438 || 
ajjhattañ ca bahiddhā ca ye me vijjiṃsu āsavā sabbe asesā ucchinnā na ca uppajjare puna. || Th_439 || 
pañca kkhandhā pariññātā tiṭṭhanti chinnamūlakā, dukkhakkhayo anuppatto, n’ atthi dāni punabbhavo 'ti. || Th_440 || 
Nhātakamuni thero. 
Akkodhassa kuto kodho dantassa samajīvino sammadaññāvimuttassa upasantassa tādino. || Th_441 || 
(047) tass’ eva tena pāpiyyo yo kudhaṃ paṭikujjhati; kuddhaṃ appaṭikujjhanto saṃgāmaṃ jeti dujjayaṃ. || Th_442 || 
ubhinnam atthaṃ carati attano ca parassa ca, paraṃ saṃkupitaṃ ñatvā yo sato upasammati. || Th_443 || 
ubhinnaṃ tikicchantan taṃ attano ca parassa ca janā maññanti bālo 'ti ye dhammassa akovidā. || Th_444 || 
uppajjate sace kodhe, āvajja kakacūpamaṃ; uppajje ce rase taṇhā, puttamaṃsūpamaṃ sara. || Th_445 || 
sace dhāvati te cittaṃ kāmesu ca bhavesu ca, khippaṃ niggaṇha satiyā kiṭṭhādaṃ viya duppasun ti. || Th_446 || 
Brahmadatto thero. 
Channam ativassati, vivaṭaṃ nātivassati: tasmā channaṃ vivaretha, evan taṃ nātivassati. || Th_447 || 
maccun’ abbhāhato loko, jarāya parivārito, taṇhāsallena otiṇṇo, icchādhūpāyito sadā. || Th_448 || 
maccun’ abbhāhato loko parikkhitto jarāya ca, haññati niccam attāṇo pattadaṇḍo va takkaro. || Th_449 || 
āgacchant’ aggikhandhā va maccubyādhijarā tayo, paccuggantuṃ balaṃ n’ atthi, javo n’ atthi palāyi tuṃ. || Th_450 || 
amoghaṃ divasaṃ kayirā appena bahukena vā; yaṃ yaṃ vijahate rattiṃ tadūnan tassa jīvitaṃ. || Th_451 || 
carato tiṭṭhato vāpi āsīnasayanassa vā upeti carimā ratti, na te kālo pamajjitun ti. || Th_452 || 
Sirimaṇḍo thero. 
Dipādako 'yam asuci duggandho parihīrati nānākuṇapaparipūro vissavanto tato tato. || Th_453 || 
migaṃ nilīnaṃ kūṭena baliseneva ambujaṃ vānaraṃ viya lepena bādhayanti puthujjanaṃ || Th_454 || 
rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā: pañca kāmaguṇā ete itthirūpasmiṃ dissare. || Th_455 || 
(048) ye etā upasevanti rattacittā puthujjanā, vaḍḍhenti kaṭasiṃ ghoraṃ ācinanti punabbhavaṃ. || Th_456 || 
yo vetā parivajjeti sappasseva padā siro, so 'maṃ visattikaṃ loke sato samativattati. || Th_457 || 
kāmesv ādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato nissaṭo sabbakāmehi, patto me āsavakkhayo 'ti. || Th_458 || 
Sabbakāmo thero. 
uddānaṃ: Uruveḷakassapo ca thero Tekicchakāni ca Mahānāgo ca Kullo ca Māluto Sappadāsako | Kātiyāno ca Migajālo Jento Sumanasavhayo Nhātamuni Brahmadatto Sirimaṇḍo Sabbakāmako. 
gāthāyo caturāsīti, therā c’ ettha catuddasā 'ti. 
Chanipāto niṭṭhito. 
(049) SATTANIPĀTO. 
Alaṃkatā suvasanā māladhārī vibhūsitā alattakakatāpādā pādukāruyha vesikā || Th_459 || 
pādukā oruhitvāna purato pañjalīkatā sā maṃ saṇhena mudunā mhitapubbaṃ abhāsatha: || Th_460 || 
yuvāsi tvaṃ pabbajito, tiṭṭhāhi mama sāsane, bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te. 
saccan te paṭijānāmi, aggiṃ vā te harām’ ahaṃ. || Th_461 || 
yadā jiṇṇā bhavissāma ubho daṇḍaparāyanā, ubho pi pabbajissāma, ubhayattha kaṭaggaho. || Th_462 || 
tañ ca disvāna yācantiṃ vesikaṃ pañjalīkataṃ alaṃkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ, || Th_463 || 
tato me ... (= 269,270) || Th_464-465 || 
Sundarasamuddo thero. 
Pare Ambāṭakārāme vanasaṇḍamhi Bhaddiyo samūlaṃ taṇham abbuyha tattha bhaddo jhiyāyati. || Th_466 || 
ramant’ eke mutiṅgehi vīṇāhi paṇavehi ca, ahañ ca rukkhamūlasmiṃ rato buddhassa sāsane. || Th_467 || 
buddho ca me varaṃ dajjā so ca labbhetha me varo, gaṇhe 'haṃ sabbalokassa niccaṃ kāyagatāsatiṃ. || Th_468 || 
ye maṃ rūpena pāmiṃsu ye ca ghosena anvagū chandarāgavasūpetā na maṃ jānanti te janā. || Th_469 || 
ajjhattañ ca na jānāti bahiddhā ca na passati samantāvaraṇo bālo, sa ve ghosena vuyhati. || Th_470 || 
ajjhattañ ca na jānāti bahiddhā ca vipassati bahiddhāphaladassāvī, so pi ghosena vuyhati. || Th_471 || 
ajjhattañ ca pajānāti bahiddhā ca vipassati anāvaraṇadassāvī, na so ghosena vuyhatīti. || Th_472 || 
Lakuṇṭako thero. 
(050) Ekaputto ahaṃ āsiṃ piyo mātu piyo pitu bahūhi vatacariyāhi laddho āyācanāhi ca. || Th_473 || 
te ca maṃ anukampāya atthakāmā hitesino ubho pitā ca mātā ca buddhassa upanāmayuṃ: || Th_474 || 
kicchā laddho ayaṃ putto sukhumālo sukhedito, imaṃ dadāma te nātha jinassa paricārakaṃ. || Th_475 || 
satthā ca maṃ paṭiggayha Ānandaṃ etad abravi: pabbājehi imaṃ khippaṃ, hessaty ājāniyo ayaṃ. || Th_476 || 
pabbājetvāna maṃ satthā vihāraṃ pāvisī jino; anoggatasmiṃ suriyasmiṃ tato cittaṃ vimucci me. || Th_477 || 
tato satthā niraṃkatvā paṭisallānavuṭṭhito ehi Bhaddā 'ti maṃ āha; sā me ās’ ūpasampadā. || Th_478 || 
jātiyā sattavassena laddhā me upasampadā; tisso vijjā anuppattā: aho dhammasudhammatā 'ti. || Th_479 || 
Bhaddo thero. 
Disvā pāsādachāyāyaṃ caṅkamantaṃ naruttamaṃ tattha naṃ upasaṃkamma vandissaṃ purisuttamaṃ. || Th_480 || 
ekaṃsaṃ cīvaraṃ katvā saṃharitvāna pāṇiyo anucaṅkamissaṃ virajaṃ sabbasattānam uttamaṃ. || Th_481 || 
tato pañhe apucchi maṃ pañhānaṃ kovido vidū, acchambhī ca abhīto ca byākāsiṃ satthuno ahaṃ. || Th_482 || 
vissajjitesu pañhesu anumodi tathāgato, bhikkhusaṃghaṃ viloketvā imam atthaṃ abhāsatha: || Th_483 || 
lābhā Aṅgāna Magadhānaṃ yesāyaṃ paribhuñjati cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ paccuṭṭhānañ ca sāmīciṃ, tesaṃ lābhā 'ti c’ abravī. || Th_484 || 
ajjadagge maṃ Sopāka dassanāyopasaṃkama, esā c’ eva te Sopāka bhavatu upasampadā. || Th_485 || 
jātiyā sattavasso 'haṃ laddhāna upasampadaṃ dhāremi antimaṃ dehaṃ: aho dhammasudhammatā 'ti. || Th_486 || 
Sopāko thero. 
Sare hatthehi bhañjitvā katvāna kuṭim acchisaṃ, tena me Sarabhaṅgo 'ti nāmaṃ sammutiyā ahū. || Th_487 || 
(051) na mayhaṃ kappate ajja sare hatthehi bhañjituṃ, sikkhāpadā no paññattā Gotamena yasassinā. || Th_488 || 
sakalaṃ samattaṃ rogaṃ Sarabhaṅgo nāddasaṃ pubbe, so 'yaṃ rogo diṭṭho vacanakarenātidevassa. || Th_489 || 
yen’ eva maggena gato Vipassī yen’ eva maggena Sikhī ca Vessabhū Kakusandhakoṇāgamano ca Kassapo ten’ añjasena agamāsi Gotamo. || Th_490 || 
vītataṇhā anādānā satta buddhā khayogadhā, yeh’ ayaṃ desito dhammo dhamabhūtehi tādihi || Th_491 || 
cattāri ariyasaccāni anukampāya pāṇinaṃ, dukkhaṃ samudayo maggo nirodho dukkhasaṃkhayo. || Th_492 || 
yasmiṃ nibbattate dukkhaṃ saṃsārasmiṃ anantakaṃ bhedā imassa kāyassa jīvitassa ca saṃkhayā añño punabbavo n’ atthi, suvimutto 'mhi sabbadhīti. || Th_493 || 
Sarabhaṅgo thero. 
uddānaṃ: Sundarasamuddo thero thero Lakuṇṭabhaddiyo Bhaddo thero ca Sopāko Sarabhaṅgo mahā isi: Sattake pañcakā therā, gāthāyo pañcatiṃsatīti. 
Niṭṭhito ca Sattanipāto. 
(052) AṬṬHANIPĀTO. 
Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ, na uyyame; so ussuko rasānugiddho atthaṃ riñcati yo sukhādhi vāho. || Th_494 || 
paṅko 'ti hi naṃ avedayuṃ yāyaṃ vandanapūjanā kulesu, sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho. || Th_495 || 
na parass’ upanidhāya kammaṃ maccassa pāpakaṃ attanā taṃ na seveyya, kammabandhū hi mātiyā. || Th_496 || 
na pare vacanā coro, na pare vacanā muni; attānañ ca yathā veti devāpi naṃ tathā vidu. || Th_497 || 
pare ca na vijānanti mayam ettha yamāmase; ye ca tattha vijānanti, tato sammanti medhagā. || Th_498 || 
jīvatevāpi sappañño api vittaparikkhayā, paññāya ca alābhena vittavāpi na jīvati. || Th_499 || 
sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā, na ca diṭṭhaṃ sutaṃ dhīro sabbam ujjhitum arahati. || Th_500 || 
cakkhum’ assa yathā andho, sotavā badhiro yathā, paññāv’ assa yathā mūgo, balavā dubbalor’ iva, atha atthe samuppanne sayetha matasāyikan ti. || Th_501 || 
Mahākaccāyano thero. 
Akkodhano anupanāhī amāyo rittapesuṇo sa ve tādisako bhikkhu evaṃ pecca na socati. || Th_502 || 
akkodhano anupanāhī amāyo rittapesuṇo guttadvāro sadā bhikkhu evaṃ pecca na socati. || Th_503 || 
akkodhano ... kalyāṇasīlo yo bhikkhu evaṃ pecca na socati. || Th_504 || 
akkodhano ... kalyāṇamitto yo bhikkhu evaṃ pecca na socati. || Th_505 || 
(053) akkodhano ... kalyāṇapañño yo bhikkhu evaṃ pecca na socati. || Th_506 || 
yassa saddhā tathāgate acalā supatiṭṭhitā, sīlañ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ, || Th_507 || 
saṃghe pasādo yass’ atthi ujubhūtañ ca dassanaṃ, adaḷiddo 'ti taṃ āhu, amoghan tassa jīvitaṃ. || Th_508 || 
tasmā saddhañ ca sīlañ ca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhāna sāsanan ti. || Th_509 || 
Sirimitto thero. 
Yadā paṭhamam addakkhiṃ satthāraṃ akutobhayaṃ, tato me ahu saṃvego passitvā purisuttamaṃ. || Th_510 || 
siriṃ hatthehi pādehi yo paṇāmeyya āgataṃ, etādisaṃ so satthāraṃ ārādhetvā virādhaye. || Th_511 || 
tadāhaṃ puttadārañ ca dhanadhaññañ ca chaḍḍayiṃ, kesamassūni chedetvā pabbajiṃ anagāriyaṃ. || Th_512 || 
sikkhāsājīvasampanno indriyesu susaṃvuto namassamāno sambuddhaṃ vihāsiṃ aparājito. || Th_513 || 
tato me paṇidhī āsi cetaso abhipatthito: na nisīde muhuttam pi taṇhāsalle anūhate. || Th_514 || 
tassa mevaṃ viharato passa viriyaparakkamaṃ, tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_515 || 
pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ, arahā dakkhiṇeyyo 'mhi vippamutto nirūpadhi. || Th_516 || 
tato ratyā vivasane suriyass’ uggamanaṃ pati sabbaṃ taṇhaṃ visosetva pallaṅkena upāvisin ti. || Th_517 || 
Mahāpanthako thero. 
uddānaṃ: Mahākaccāyano thero Sirimitto Mahāpanthako ete Aṭṭhanipātamhi, gāthāyo catuvīsatīti. 
Aṭṭhanipāto niṭṭhito. 
(054) NAVANIPĀTO. 
Yadā dukkhaṃ jarāmaraṇan ti paṇḍito aviddasū yattha sitā puthujjanā dukkhaṃ pariññāya sato 'va jhāyati, tato ratiṃ parama taraṃ na vindati. || Th_518 || 
yadā dukkhassāvahaniṃ visattikaṃ papañcasaṃghāṭadu khādhivāhaniṃ taṇhaṃ pahatvāna sato 'va jhāyati, tato ratiṃ paramataraṃ na vindati. || Th_519 || 
yadā sivaṃ dvecaturaṅgagāminaṃ magguttamaṃ sabbaki lesasodhanaṃ paññāya passitvā sato 'va jhāyati, tato ... || Th_520 || 
yadā asokaṃ virajaṃ asaṃkhataṃ santaṃ padaṃ sabba kilesasodhanaṃ bhāveti saññojanabandhanacchidaṃ, tato ... || Th_521 || 
yadā nabhe gajjati meghadundubhi dhārākulā vihaṅga pathe samantato bhikkhu ca pabbhāragato 'va jhāyati, tato ... || Th_522 || 
yadā nadīnaṃ kusumākulānaṃ vicittavāneyyavaṭaṃsa kānaṃ tīre nisinno sumano 'va jhāyati, tato ... || Th_523 || 
yadā nisīthe rahitamhi kānane deve gaḷantamhi nadanti dāṭhino bhikkhu ca pabbhāragato 'va jhāyati, tato ... || Th_524 || 
yadā vitakke uparundhiy’ attano nagantare nagavivaraṃ samassito vītaddaro vigatakhilo 'va jhāyati, tato ... || Th_525 || 
(055) yadā sukhī malakhilasokanāsano niraggalo nibbanatho visallo sabbāsave byantikato 'va jhāyati, tato ratiṃ paramataraṃ na vindatīti. || Th_526 || 
Bhūto thero. 
uddānaṃ: Bhūto tathaddaso thero eko khaggavisāṇavā Navakamhi nipātamhi, gāthāyo pi imā navā 'ti. 
Navanipāto niṭṭhito. 
(056) DASANIPĀTO. 
Aṅgārino dāni dumā bhadante phalesino chadanaṃ vippa hāya, te accimanto va pabhāsayanti, samayo mahāvīra bhagī rasānaṃ. || Th_527 || 
dumāni phullāni manoramāni samantato sabbadisā pavanti pattaṃ pahāya phalam āsasānā; kālo ito pakkamanāya vīra. || Th_528 || n’ evātisītaṃ na panātiuṇhaṃ sukhā utu addhaniyā bhadante; passantu taṃ Sākiyā Koḷiyā ca pacchāmukhaṃ Rohiṇiyaṃ tarantaṃ. || Th_529 || 
āsāya kassate khettaṃ, bījaṃ āsāya vuppati, āsāya vāṇijā yanti samuddaṃ dhanahārakā yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu. || Th_530 || 
punappunaṃ c’ eva vapanti bījaṃ, punappunaṃ vassati devarājā, punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññam upeti raṭṭhaṃ. || Th_531 || 
punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti, punappunaṃ dānapatī daditvā punappunaṃ saggam upenti ṭhānaṃ. || Th_532 || 
(057) vīro have sattayugaṃ puneti yasmiṃ kule jāyati bhūri pañño; maññām’ ahaṃ sakkati devadevo; tayā hi jāto muni sacca nāmo. || Th_533 || 
Suddhodano nāma pitā mahesino, buddhassa mātā pana Māyanāmā yā bodhisattaṃ parihariya kucchinā kāyassa bhedā tidi vasmi modati. || Th_534 || 
sā Gotamī kālakatā ito cutā dibbehi kāmehi samaṅgibhūtā sā modati kāmaguṇehi pañcahi parivāritā devagaṇehi tehi. || Th_535 || 
buddhassa putto 'mhi asayhasāhino Aṅgīrasass’ appaṭimassa tādino, pitu pitā mayhaṃ tuvaṃ 'si Sakka, dhammena me Gotama ayyako 'sīti. || Th_536 || 
Kāḷudāyī thero. 
Purato pacchato vāpi aparo ce na vijjati, atīva phāsu bhavati ekassa vasato vane. || Th_537 || 
handa eko gamissāmi araññaṃ buddhavaṇṇitaṃ phāsuṃ ekavihārissa pahitattassa bhikkhuno. || Th_538 || 
yogipītikaraṃ rammaṃ mattakuñjarasevitaṃ eko atthavasī khippaṃ pavisissāmi kānanaṃ. || Th_539 || 
supupphite Sītavane sītale girikandare gattāni parisiñcitvā caṅkamissāmi ekako. || Th_540 || 
ekākiyo adutiyo ramaṇīye mahāvane kadāhaṃ viharissāmi katakicco anāsavo. || Th_541 || 
evaṃ me kattukāmassa adhippāyo samijjhatu; sādhayissām’ ahaṃ yeva, nañño aññassa kārako. || Th_542 || 
esa bandhāmi sannāhaṃ, pavisissāmi kānanaṃ, ne tato nikkhamissāmi appatto āsavakkhayaṃ. || Th_543 || 
mālute upavāyante sīte surabhigandhake avijjaṃ dālayissāmi nisinno nagamuddhani. || Th_544 || 
vane kusumasañchanne pabbhāre nūna sītale vimuttisukhena sukhito ramissāmi Giribbaje. || Th_545 || 
(058) so 'haṃ paripuṇṇasaṃkappo cando pannaraso yathā sabbāsavaparikkhīṇo, n’ atthi dāni punabbhavo 'ti. || Th_546 || 
Ekavihāriyo thero. 
Anāgataṃ yo paṭigacca passati hitañ ca atthaṃ ahitañ ca taṃ dvayaṃ viddesino tassa hitesino vā randhaṃ na passanti samekkha mānā. || Th_547 || 
ānāpānasatī yassa paripuṇṇā subhāvitā anupubbaṃ paricitā yathā buddhena desitā, so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. || Th_548 || 
odātaṃ vata me cittaṃ appamāṇaṃ subhāvitaṃ nibbiddhaṃ paggahītañ ca sabbā obhāsate disā. || Th_549 || 
jīvatevāpi sappañño api vittaparikkhayā, paññāya ca alābhena vittavāpi na jīvati. || Th_550 || 
paññā sutavinicchinī, paññā kittisilokavaddhanī, paññāsahito naro idha api dukkhesu sukhāni vinda ti. || Th_551 || 
nāyaṃ ajjatano dhammo n’ acchero na pi abbhuto: yattha jāyetha mīyetha; tattha kiṃ viya abbhutaṃ. || Th_552 || 
anantaraṃ hi jātassa jīvitā maraṇaṃ dhuvaṃ; jātā jātā marantīdha, evaṃdhammā hi pāṇino. || Th_553 || 
na h’ etad atthāya matassa hoti yaṃ jīvitatthaṃ para porisānaṃ matamhi ruṇṇaṃ, na yaso na lokyaṃ, na vaṇṇitaṃ samaṇa brāhmaṇehi. || Th_554 || 
cakkhuṃ sarīraṃ upahanti roṇṇaṃ, nihīyatī vaṇṇabalaṃ matī ca, ānandino tassa divā bhavanti, hitesino nāssa sukhī bhavanti. || Th_555 || 
tasmā hi iccheyya kule vasante medhāvino c’ eva ba hussute ca, 
(059) yesaṃ hi paññāvibhavena kiccaṃ taranti nāvāya nadiṃ va puṇṇan ti. || Th_556 || 
Mahākappino thero. 
Dandhā mayhaṃ gatī āsi, paribhūto pure ahaṃ, bhātā ca maṃ paṇāmesi: gaccha dāni tuvaṃ gharaṃ. || Th_557 || 
so 'haṃ paṇāmito santo saṃghārāmassa koṭṭhake dummano tattha aṭṭhāsiṃ sāsanasmiṃ apekkhavā. || Th_558 || 
bhagavā tattha āgacchi, sīsaṃ mayhaṃ parāmasi, bāhāya maṃ gahetvāna saṃghārāmaṃ pavesayi. || Th_559 || 
anukampāya me satthā pādāsi pādapuñchaniṃ: etaṃ suddhaṃ adhiṭṭhehi ekamantaṃ svadhiṭṭhitaṃ. || Th_560 || 
tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato, samādhiṃ paṭipādesiṃ uttamatthassa pattiyā. || Th_561 || 
pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ, tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_562 || 
sahassakkhattum attānaṃ nimminitvāna Panthako nisīdi ambavane ramme yāva kālappavedanaṃ. || Th_563 || 
tato me satthā pāhesi dūtaṃ kālappavedakaṃ; paveditamhi kālamhi vehāsān upasaṃkamiṃ. || Th_564 || 
vanditvā satthuno pāde ekamantaṃ nisīd’ ahaṃ; nisinnaṃ maṃ viditvāna atha satthā paṭiggahi. || Th_565 || 
āyāgo sabbalokassa āhutīnaṃ paṭiggaho puññakhettaṃ manussānaṃ paṭigaṇhittha dakkhiṇan ti. || Th_566 || 
Cūḷapanthako thero. 
Nānākulamalasampuṇṇo mahāukkārasambhavo candanikaṃ va paripakkaṃ mahāgaṇḍo mahāvaṇo || Th_567 || 
pubbaruhirasampuṇṇo gūthakūpe nigāḷhiko āpopaggharaṇī kāyo sadā sandati pūtikaṃ. || Th_568 || 
(060) saṭṭhikaṇḍarasambandho maṃsalepanalepito cammakañcukasannaddho pūtikāyo niratthako || Th_569 || 
aṭṭhisaṃghāṭaghaṭito nhārusuttanibandhano nekesaṃ saṃgatibhāvā kappeti iriyāpathaṃ. || Th_570 || 
dhuvappayāto maraṇassa Maccurājassa santike, idh’ eva chaḍḍayitvāna yenakāmaṃgamo naro. || Th_571 || 
avijjāya nivuto kāyo, catuganthena ganthito, oghasaṃsīdano kāyo, anusayajālamotthato,|| 572 || 
pañcanīvaraṇe yutto, vitakkena samappito, taṇhāmūlenānugato, mohacchadanachādito: || Th_573 || 
evāyaṃ vattatī kāyo kammayantena yantito. 
sampatti ca vipatyantā, nānābhavo vipajjati. || Th_574 || 
ye 'maṃ kāyaṃ mamāyanti andhabālā puthujjanā, vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavaṃ. || Th_575 || 
ye 'maṃ kāyaṃ vivajjenti gūthalittaṃ va pannagaṃ, bhavamūlaṃ vamitvāna parinibbissanty anāsavā 'ti. || Th_576 || 
Kappo thero. 
Vivittaṃ appanigghosaṃ vāḷamiganisevitaṃ seve senāsanaṃ bhikkhu paṭisallānakāraṇā. || Th_577 || 
saṃkārapuñjā āhatvā susānā rathiyāhi ca tato saṃghāṭikaṃ katvā lūkhaṃ dhāreyya cīva raṃ. || Th_578 || 
nīcaṃ manaṃ karitvāna sapadānaṃ kulā kulaṃ piṇḍikāya care bhikkhu guttadvāro susaṃvuto. || Th_579 || 
lūkhena pi ca santusse, nāññaṃ patthe rasaṃ bahuṃ; rasesu anugiddhassa jhāne na ramatī mano. || Th_580 || 
appiccho c’ eva santuṭṭho pavivitto vase muni, asaṃsaṭṭho gahaṭṭhehi anāgārehi c’ ūbhayaṃ. || Th_581 || 
yathā jaḷo ca mūgo ca attānaṃ dassaye tathā; nātivelaṃ pabhāseyya saṃghamajjhamhi paṇḍito. || Th_582 || 
na so upavade kañci, upaghātaṃ vivajjaye, saṃvuto pātimokkhasmiṃ mattaññū c’ assa bhojane. || Th_583 || 
suggahītanimitt’ assa cittass’ uppādakovido, samathaṃ anuyuñjeyya kālena ca vipassanaṃ. || Th_584 || 
(061) viriyasātaccasampanno yuttayogo sadā siyā, na ca appatvā dukkhass’ antaṃ vissāsam eyya paṇḍito. || Th_585 || 
evaṃ viharamānassa suddhikāmassa bhikkhuno khīyanti āsavā sabbe nibbutiñ cādhigacchatīti. || Th_586 || 
Upaseno Vaṅgantaputto thero. 
Vijāneyya sakaṃ atthaṃ, avalokeyyātha pāvacanaṃ, yañ c’ ettha assa paṭirūpaṃ sāmaññaṃ ajjhupagatassa. || Th_587 || 
mittaṃ idha kalyāṇaṃ sikkhāvipulaṃ samādānaṃ sussūsā ca garūnaṃ: etaṃ samaṇassa paṭirūpaṃ. || Th_588 || 
buddhesu sagāravatā dhamme apaciti yathābhūtaṃ saṃghe ca cittikāro: etaṃ samaṇassa paṭirūpaṃ. || Th_589 || 
ācāragocare yutto ājīvo sodhito agārayho cittassa saṇṭhapanaṃ: etaṃ samaṇassa paṭirūpaṃ. || Th_590 || 
cārittaṃ atha vārittaṃ iriyāpathiyaṃ pasādaniyaṃ adhicitte ca āyogo: etaṃ ... || Th_591 || 
āraññakāni senāsanāni pantāni appasaddāni bhajitabbāni muninā: etaṃ ... || Th_592 || 
sīlañ ca bāhusaccañ ca dhammānaṃ pavicayo yathābhūtaṃ saccānaṃ abhisamayo: etaṃ ... || Th_593 || 
bhāveyya aniccan ti anattasaññaṃ asubhasaññañ ca lokamhi ca anabhiratiṃ: etaṃ ... || Th_594 || 
bhāveyya ca bojjhaṅge iddhipādāni indriyabalāni aṭṭhaṅgamaggam ariyaṃ: etaṃ ... || Th_595 || 
taṇhaṃ pajaheyya munī, samūlake āsave padāleyya, vihareyya vimutto: etaṃ samaṇassa paṭirūpan ti. || Th_596 || 
Gotamo thero. 
uddānaṃ: Kāḷudāyī ca so thero Ekavihārī ca Kappino Cūḷapanthako Kappo ca Upaseno ca Gotamo satt’ ime Dasake therā, gāthāyo c’ ettha sattatīti. 
Dasanipāto niṭṭhito. 
(062) EKĀDASANIPĀTO. 
Kin tav’ attho vane tāta Ujjuhāno va pāvuse. 
verambā ramaṇīyā te, paviveko hi jhāyinaṃ. || Th_597 || 
yathā abbhāni verambo vāto nudati pāvuse, saññā me abhikīranti vivekapaṭisaññutā. || Th_598 || 
apaṇḍaro aṇḍasambhavo sīvathikāya niketacāriko uppādayateva me satiṃ sandehasmi virāganissitaṃ. || Th_599 || 
yañ ca aññe na rakkhanti yo ca aññe na rakkhati, sa ve bhikkhu sukhaṃ seti kāmesu anapekkhavā. || Th_600 || 
acchodikā puthusilā gonaṅgulamigāyutā ambusevālasañchannā te selā ramayanti maṃ. || Th_601 || 
vasitam me araññesu kandarāsu guhāsu ca senāsanesu pantesu vāḷamiganisevite. || Th_602 || 
ime haññantu vajjhantu dukkhaṃ pappontu pāṇino saṃkappaṃ nābhijānāmi anariyaṃ dosasaṃhitaṃ. || Th_603 || 
pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ, ohito garuko bhāro, bhavanetti samūhatā. || Th_604 || 
yassa c’ atthāya pabbajito agārasmā anagāriyaṃ, so me attho anuppatto sabbasaṃyojanakkhayo. || Th_605 || 
nābhinandāmi maraṇam nābhinandāmi jīvitaṃ kālañ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā. || Th_606 || 
nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañ ca paṭikaṅkhāmi sampajāno patissato 'ti. || Th_607 || 
Saṃkiccathero. 
uddānaṃ: Saṃkiccathero eko va katakicco anāsavo Ekādasanipātamhi, gāthā ekādas’ eva tā 'ti. 
Ekādasanipāto niṭṭhito. 
(063) DVĀDASANIPĀTO. 
Sīlam ev’ idha sikkhetha asmiṃ loke susikkhitaṃ, sīlaṃ hi sabbasampattiṃ upanāmeti sevitaṃ. || Th_608 || 
sīlaṃ rakkheyya medhāvī patthayāno tayo sukhe: pasaṃsaṃ vittilābhañ ca pecca sagge ca modanaṃ. || Th_609 || 
sīlavā hi bahū mitte saññamenādhigacchati, dussīlo pana mittehi dhaṃsate pāpam ācaraṃ. || Th_610 || 
avaṇṇañ ca akittiñ ca dussīlo labhate naro, vaṇṇaṃ kittiṃ pasaṃsañ ca sadā labhati sīlavā. || Th_611 || 
ādi sīlaṃ patiṭṭhā ca kalyāṇānañ ca mātukaṃ pamukhaṃ sabbadhammānaṃ, tasmā sīlaṃ visodhaye. || Th_612 || 
velā ca saṃvaraṃ sīlaṃ cittassa abhibhāsanaṃ titthañ ca sabbabuddhānaṃ, tasmā sīlaṃ visodhaye. || Th_613 || 
sīlaṃ balaṃ appaṭimaṃ, sīlaṃ āvudham uttamaṃ, sīlam ābharaṇaṃ seṭṭhaṃ, sīlaṃ kavacam abbhutaṃ. || Th_614 || 
sīlaṃ setu mahesakkho, sīlaṃ gandho anuttaro, sīlaṃ vilepanaṃ seṭṭhaṃ yena vāti diso disaṃ. || Th_615 || 
sīlaṃ sambalam ev’ aggaṃ, sīlaṃ pātheyyam uttamaṃ, sīlaṃ seṭṭho ativāho yena yāti diso disaṃ. || Th_616 || 
idh’ eva nindaṃ labhati peccāpāye ca dummano, sabbattha dummano bālo sīlesu asamāhito. || Th_617 || 
idh’ eva kittiṃ labhati pecca sagge ca summano, sabbattha sumano dhīro sīlesu susamāhito. || Th_618 || 
sīlam eva idha aggaṃ, paññavā pana uttamo; manussesu ca devesu sīlapaññāṇato jayan ti. || Th_619 || 
Sīlavatthero. 
Nīce kulamhi jāto 'haṃ daḷiddo appabhojano; hīnaṃ kammaṃ mamaṃ āsi, ahosiṃ pupphachaḍḍako. || Th_620 || 
jigucchito manussānaṃ paribhūto ca vambhito nīcaṃ manaṃ karitvāna vandissaṃ bahukaṃ janaṃ. || Th_621 || 
(064) ath’ addasāsiṃ sambuddhaṃ bhikkhusaṃghapurakkhataṃ pavisantaṃ mahāvīraṃ Magadhānaṃ puruttamaṃ. || Th_622 || 
nikkhipitvāna byābhaṅgiṃ vandituṃ upasaṃkamiṃ; mam’ eva anukampāya aṭṭhāsi purisuttamo. || Th_623 || 
vanditvā satthuno pāde ekamantaṃ ṭhito tadā pabbajjaṃ aham āyāciṃ sabbasattānam uttamaṃ. || Th_624 || 
tato kāruṇiko satthā sabbalokānukampako ehi bhikkhū 'ti maṃ āha; sā me ās’ upasampadā. || Th_625 || 
so 'haṃ eko araññasmiṃ viharanto atandito akāsiṃ satthu vacanaṃ yathā maṃ ovadī jino. || Th_626 || 
rattiyā paṭhamaṃ yāmaṃ pubbajātim anussariṃ, rattiyā majjhimaṃ yāmaṃ dibbacakkhuṃ visodhitaṃ, rattiyā pacchime yāme tamokhandhaṃ padālayiṃ. || Th_627 || 
tato ratyā vivasane suriyass’ uggamanaṃ pati Indo Brahmā ca āgantvā maṃ namassiṃsu pañjalī: || Th_628 || 
namo te purisājañña, namo te purisuttama, yassa te āsavā khīṇā; dakkhiṇeyyo 'si mārisa. || Th_629 || 
tato disvāna maṃ satthā devasaṃghapurakkhataṃ sitaṃ pātukaritvāna imaṃ atthaṃ abhāsatha: || Th_630 || 
tapena brahmacariyena saṃyamena damena ca etena brāhmaṇo hoti, etaṃ brāhmaṇam uttaman ti. || Th_631 || 
Sunīto thero. 
uddānaṃ: Sīlavā ca Sunīto ca therā dvete mahiddhikā Dvādasamhi nipātamhi, gāthāyo catuvīsatīti. 
Dvādasanipāto niṭṭhito. 
(065) TERASANIPĀTO. 
Yāhu raṭṭhe samukkaṭṭho rañño Aṅgassa paddhagu sv ājja dhammesu ukkaṭṭho Soṇo dukkhassa pāragu. || Th_632 || 
pañca chinde pañca jahe pañca c’ uttari bhāvaye; pañcasaṅgātigo bhikkhu oghatiṇṇo 'ti vuccati. || Th_633 || 
unnaḷassa pamattassa bāhirāsassa bhikkhuno sīlaṃ samādhi paññā ca pāripūriṃ na gacchati. || Th_634 || 
yaṃ hi kiccaṃ tad apaviddhaṃ, akiccaṃ pana kayirati; unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā. || Th_635 || 
yesañ ca susamāraddhā niccaṃ kāyagatā sati, akiccan te na sevanti kicce sātaccakārino. 
satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā. || Th_636 || 
ujumaggamhi akkhāte gacchatha mā nivattatha; attanā coday’ attānaṃ, nibbānaṃ abhihāraye. || Th_637 || 
accāraddhamhi viriyamhi satthā loke anuttaro vīṇopamaṃ karitvā me dhammaṃ desesi cakkhumā. || Th_638 || 
tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato, samataṃ paṭipādesiṃ uttamatthassa pattiyā; tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_639 || 
nekkhamme adhimuttassa pavivekañ ca cetaso, abyāpajjhādhimuttassa upādānakkhayassa ca, || Th_640 || 
taṇhakkhayādhimuttassa asammohañ ca cetaso disvā āyatanuppādaṃ sammā cittaṃ vimuccati. || Th_641 || 
(066) tassa sammāvimuttassa santacittassa bhikkhuno katassa paṭicayo n’ atthi, karaṇīyaṃ na vijjati. || Th_642 || 
selo yathā ekaghano vātena na samīrati, evaṃ rūpā rasā saddā gandhā phassā ca kevalā || Th_643 || 
iṭṭhā dhammā aniṭṭhā ca na ppavedhenti tādino; ṭhitaṃ cittaṃ visaññuttaṃ vayañ c’ assānupassatīti. || Th_644 || 
Soṇo Koḷiviso thero. 
uddānaṃ: Soṇo Koḷiviso thero eko yeva mahiddhiko Terasamhi nipātamhi, gāthāyo c’ ettha terasā 'ti. 
Terasanipāto niṭṭhito. 
(067) CUDDASANIPĀTO. 
Yadā ahaṃ pabbajito agārasmā anagāriyaṃ nābhijānāmi saṃkappaṃ anariyaṃ dosasaṃhitaṃ. || Th_645 || 
ime haññantu vajjhantu dukkhaṃ pappontu pāṇino saṃkappaṃ nābhijānāmi imasmiṃ dīghamantare. || Th_646 || 
mettañ ca abhijānāmi appamāṇaṃ subhāvitaṃ anupubbaṃ paricitaṃ yathā buddhena desitaṃ. || Th_647 || 
sabbamitto sabbasakho sabbabhūtānukampako mettaṃ cittañ ca bhāvemi abyāpajjharato sadā. || Th_648 || 
asaṃhīraṃ asaṃkuppaṃ cittaṃ āmodayām’ ahaṃ, brahmavihāraṃ bhāvemi akāpurisasevitaṃ. || Th_649 || 
avitakkaṃ samāpanno sammāsambuddhasāvako ariyena tuṇhibhāvena upeto hoti tāvade. || Th_650 || 
yathāpi pabbato selo acalo suppatiṭṭhito, evaṃ mohakkhayā bhikkhu pabbato va na vedhati. || Th_651 || 
anaṅgaṇassa posassa niccaṃ sucigavesino vālaggamattaṃ pāpassa abbhāmattaṃ va khāyati. || Th_652 || 
nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ, evaṃ gopetha attānaṃ, khaṇo ve mā upaccagā. || Th_653 || 
nābhinandāmi ... (= 606,607) || Th_654-655 || 
pariciṇṇo ... (= 604,605) || Th_656-657 || 
sampādeth’ appamādena, esā me anusāsanī; handāhaṃ parinibbissaṃ, vippamutto 'mhi sabbadhīti. || Th_658 || 
Revato thero. 
Yathāpi bhaddo ājañño dhure yutto dhurassaho mathito atibhārena saṃyugaṃ nātivattati, || Th_659 || 
evaṃ paññāya ye tittā samuddo vārinā yathā na pare atimaññanti; ariyadhammo 'va pāṇinaṃ. || Th_660 || 
(068) kāle kālavasam pattā bhavābhavavasaṃ gatā narā dukkhaṃ nigacchanti, te 'dha socanti māṇavā. || Th_661 || 
unnatā sukhadhammena dukkhadhammena vonatā dvayena bālā haññanti yathābhūtaṃ adassino. || Th_662 || 
ye ca dukkhe sukhasmiñ ca majjhe sibbanim ajjhagū, ṭhitā te indakhīlo va, na te unnataonatā. || Th_663 || 
na h’ eva lābhe nālābhe na yase na ca kittiyā na nindāyaṃ pasaṃsāya na te dukkhe sukhamhi ca || Th_664 || 
sabbattha te na lippanti udabindu va pokkhare, sabbattha sukhitā vīrā sabbattha aparājitā. || Th_665 || 
dhammena ca alābho yo yo ca lābho adhammiko: alābho dhammiko seyyo yañ ce lābho adhammiko: || Th_666 || 
yaso ca appabuddhīnaṃ viññūnaṃ ayaso ca yo: ayaso ca seyyo viññūnaṃ na yaso appabuddhinaṃ. || Th_667 || 
dummedhehi pasaṃsā ca viññūhi garahā ca yā: garahā 'va seyyo viññūhi yañ ce bālappasaṃsanā. || Th_668 || 
sukhañ ca kāmamayikaṃ dukkhañ ca pavivekiyaṃ: pavivekiyaṃ dukkhaṃ seyyo yañ ce kāmamayaṃ sukhaṃ. || Th_669 || 
jīvitañ ca adhammena dhammena maraṇañ ca yaṃ: maraṇaṃ dhammikaṃ seyyo yañ ce jīve adhammikaṃ. || Th_670 || 
kāmakopapahīnā ye santacittā bhavābhave caranti loke asitā, n’ atthi tesaṃ piyāppiyaṃ. || Th_671 || 
bhāvayitvāna bojjhaṅge indriyāni balāni ca pappuyya paramaṃ santiṃ parinibbanti anāsavā 'ti. || Th_672 || 
Godatto thero. 
uddānaṃ: Revato c’ eva Godatto therā dve te mahiddhikā Cuddasamhi nipātamhi, gāthāyo aṭṭhavīsatīti. 
Cuddasanipāto niṭṭhito. 
(069) SOḶASANIPĀTO. 
Esa bhiyyo pasīdāmi sutvā dhammaṃ mahārasaṃ; virāgo desito dhammo anupādāya sabbaso. || Th_673 || 
bahūni loke citrāni asmiṃ puthuvimaṇḍale mathenti maññesaṃkappaṃ subhaṃ rāgūpasaṃhitaṃ. || Th_674 || 
rajam upātaṃ vātena yathā megho pasāmaye, evaṃ sammanti saṃkappā yadā paññāya passati. || Th_675 || 
sabbe saṃkhārā aniccā 'ti yadā paññāya passati, atha nibbindatī dukkhe: esa maggo visuddhiyā. || Th_676 || 
sabbe saṃkhārā dukkhā 'ti -- sabbe dhammā anattā 'ti yadā paññāya passati, atha nibbindatī dukkhe: esa maggo visuddhiyā. || Th_677-678 || 
buddhānubuddho yo thero Koṇḍañño tibbanikkhamo pahīnajātimaraṇo brahmacariyassa kevalī. || Th_679 || 
oghāpāso daḷho khīlo, pabbato duppadāliyo: chetvā khīlañ ca pāsañ ca selaṃ chetvāna dubbhidaṃ tiṇṇo pāraṃgato jhāyī mutto so Mārabandhanā. || Th_680 || 
uddhato capalo bhikkhu mitte āgamma pāpake saṃsīdati mahoghasmiṃ ummiyā paṭikujjito. || Th_681 || 
anuddhato acapalo nipako saṃvutindriyo kalyāṇamitto medhāvī dukkhass’ antakaro siyā. || Th_682 || 
kālāpabbaṅgasaṃkāso ... (= 243,244) || Th_683-684 || 
nābhinandāmi ... (= 606,607) || Th_685-686 || 
pariciṇṇo ... (= 604) || Th_687 || 
yassa c’ atthāya pabbajito agārasmā anagāriyaṃ, so me attho anuppatto, kiṃ me sandavihārenā 'ti. || Th_688 || 
Aññākoṇḍañño thero. 
Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ iriyamānaṃ Brahmapathe cittass’ upasame rataṃ, || Th_689 || 
yaṃ manussā namassanti sabbadhammāna pāraguṃ devāpi taṃ namassanti, iti me arahato sutaṃ,|| 690 || 
(070) sabbasaṃyojanātītaṃ vanā nibbanam āgataṃ kāmehi nikkhammarataṃ muttaselā va kañcanaṃ, || Th_691 || 
sa ve accantarucī nāgo Himavāvaññe siluccaye, sabbesaṃ nāganāmānaṃ saccanāmo anuttaro: || Th_692 || 
nāgaṃ vo kittayissāmi, na hi āguṃ karoti so. 
soraccaṃ avihiṃsā ca pādā nāgassa te duve. || Th_693 || 
sati ca sampajaññañ ca caraṇā nāgassa te pare. 
saddhāhattho mahānāgo, upekkhāsetadantavā. || Th_694 || 
sati gīvā, siro paññā, vīmaṃsā dhammacintanā, dhammakucchi, samāvāso, viveko tassa vāladhi. || Th_695 || 
so jhāyī assāsarato ajjhattaṃ susamāhito, gacchaṃ samāhito nāgo, ṭhito nāgo samāhito,|| 696 || 
sayaṃ samāhito nāgo, nisinno pi samāhito: sabbattha saṃvuto nāgo; esā nāgassa sampadā. || Th_697 || 
bhuñjati anavajjāni, sāvajjāni na bhuñjati, ghāsaṃ acchādanaṃ laddhā sannidhiṃ parivajjayaṃ, || Th_698 || 
saṃyojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ, yena yen’ eva gacchati anapekkho 'va gacchati. || Th_699 || 
yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati, nopalippati toyena sucigandhaṃ manoramaṃ: || Th_700 || 
tath’ eva ca loke jāto buddho loke viharati, nopalippati lokena toyena padumaṃ yathā. || Th_701 || 
mahāgini pajjalito anāhāro pasammati aṅgāresu ca santesu nibbuto 'ti pavuccati. || Th_702 || 
atthassāyaṃ viññāpanī upamā viññūhi desitā, viññissanti mahānāgā nāgaṃ nāgena desitaṃ. || Th_703 || 
vītarāgo vītadoso vītamoho anāsavo sarīraṃ vijahaṃ nāgo parinibbissaty anāsavo 'ti. || Th_704 || 
Udāyī thero. 
tatr’ uddānaṃ bhavati: Koṇḍañño ca Udāyī ca therā dve te mahiddhikā Soḷasamhi nipātamhi, gāthāyo dve ca tiṃsa cā 'ti. 
Soḷasanipāto niṭṭhito. 
(071) VĪSATINIPĀTO. 
Yaññatthaṃ vā dhanatthaṃ vā ye hanāma mayaṃ pure avasesaṃ bhayaṃ hoti, vedhanti vilapanti ca. || Th_705 || 
tassa te n’ atthi bhītattaṃ, bhiyyo vaṇṇo pasīdati; kasmā na paridevesi evarūpe mahabbhaye. || Th_706 || 
n’ atthi cetasikaṃ dukkhaṃ anapekkhassa gāmaṇi, atikkantā bhayā sabbe khīṇasaṃyojanassa ve. || Th_707 || 
khīṇāya bhavanettiyā diṭṭhe dhamme yathātathe na bhayaṃ maraṇe hoti bhāranikkhepane yathā. || Th_708 || 
suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito, maraṇe me bhayaṃ n’ atthi rogānam iva saṃkhaye. || Th_709 || 
suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito, nirassādā bhavā diṭṭhā, visaṃ pitvāna chaḍḍitaṃ. || Th_710 || 
pāragū anupādāno katakicco anāsavo tuṭṭho āyukkhayā hoti mutto āghātanā yathā. || Th_711 || 
uttamaṃ dhammataṃ patto sabbaloke anatthiko ādittā va gharā mutto maraṇasmiṃ na socati. || Th_712 || 
yad atthi saṃgataṃ kiñci bhavo ca yattha labbhati, sabbaṃ anissaraṃ etaṃ, iti vuttaṃ mahesinā. || Th_713 || 
yo taṃ tathā pajānāti yathā buddhena desitaṃ, na gaṇhati bhavaṃ kiñci sutattaṃ va ayoguḷaṃ. || Th_714 || 
na me hoti ahosin ti, bhavissan ti na hoti me; saṃkhārā vibhavissanti: tattha kā paridevanā. || Th_715 || 
suddhaṃ dhammasamuppādaṃ suddhaṃ saṃkhārasantatiṃ passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi. || Th_716 || 
tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati mamattaṃ so asaṃvindaṃ n’ atthi me 'ti na socati. || Th_717 || 
(072) ukkaṇṭhāmi sarīrena, bhaven’ amhi anatthiko, so 'yaṃ bhijjissati kāyo añño ca na bhavissati. || Th_718 || 
yaṃ vo kiccaṃ sarīrena taṃ karotha yad’ icchatha; na me tappaccayā tattha doso pemaṃ ca hehiti. || Th_719 || 
tassa taṃ vacanaṃ sutvā abbhutaṃ lomahaṃsanaṃ satthāni nikkhipitvāna māṇavā etad abravuṃ: || Th_720 || 
kiṃ bhaddante karitvāna, ko vā ācariyo tava, kassa sāsanam āgamma labbhate taṃ asokatā. || Th_721 || 
sabbaññū sabbadassāvī jino ācariyo mama mahākāruṇiko satthā sabbalokatikicchako. || Th_722 || 
tenāyaṃ desito dhammo khayagāmī anuttaro, tassa sāsanam āgamma labbhate taṃ asokatā. || Th_723 || 
sutvāna corā isino subhāsitaṃ nikkhippa satthāni ca āvudhāni ca tamhā ca kammā viramiṃsu eke, eke ca pabbajjam aroca yiṃsu. || Th_724 || 
te pabbajitvā sugatassa sāsane bhāvetvā bojjhaṅgabalāni paṇḍitā udaggacittā sumanā katindriyā phusiṃsu nibbānapadaṃ asaṃkhatan ti. || Th_725 || 
Adhimutto thero. 
Samaṇassa ahū cintā Pārāpariyassa bhikkhuno ekakassa nisinnassa pavivittassa jhāyino: || Th_726 || 
kim ānupubbaṃ puriso kiṃ vataṃ kiṃ samācāraṃ attano kiccakāri 'ssa na ca kiñci viheṭhaye. || Th_727 || 
indriyāni manussānaṃ hitāya ahitāya ca: arakkhitāni ahitāya rakkhitāni hitāya ca. || Th_728 || 
indriyān’ eva sārakkhaṃ indriyāni ca gopayaṃ attano kiccakāri 'ssa na ca kiñci viheṭhaye. || Th_729 || 
cakkhundriyañ ce rūpesu gacchantaṃ anivārayaṃ anādīnavadassāvī, so dukkhā na hi muccati. || Th_730 || 
sotindriyañ ca saddesu gacchantaṃ anivārayaṃ anādīnavadassāvī, so dukkhā na hi muccati. || Th_731 || 
(073) anissaraṇadassāvī gandhe ce paṭisevati, na so muccati dukkhamhā gandhesu adhimucchito. || Th_732 || 
ambilamadhuraggañ ca tittakaggam anussaraṃ rasataṇhāya gadhito hadayaṃ nāvabujjhati. || Th_733 || 
subhāny appaṭikūlāni phoṭṭhabbāni anussaraṃ ratto rāgādhikaraṇaṃ vividhaṃ vindate dukhaṃ. || Th_734 || 
manañ c’ etehi dhammehi yo na sakkoti rakkhituṃ, tato naṃ dukkham anveti sabbeh’ etehi pañcahi. || Th_735 || 
pubbalohitasampuṇṇaṃ bahussa kuṇapassa ca naravīrakataṃ vagguṃ samuggam iva cittitaṃ || Th_736 || 
kaṭukaṃ madhurassādaṃ piyanibandhanaṃ dukhaṃ khuraṃ va madhunālittaṃ ullittaṃ nāvabujjhati. || Th_737 || 
itthirūpe itthirase phoṭṭhabbe pi ca itthiyā itthigandhesu sāratto vividhaṃ vindate dukhaṃ. || Th_738 || 
itthisotāni sabbāni sandanti pañcapañcasu; tesaṃ āvaraṇaṃ kātuṃ yo sakkoti viriyavā, || Th_739 || 
so atthavā, so dhammaṭṭho, so dakkho, so vicakkhaṇo, kareyya ramamāno hi kiccaṃ dhammatthasaṃhitaṃ. || Th_740 || 
atho sīdati saññuttaṃ vajje kiccaṃ niratthakaṃ, na taṃ kiccan ti maññitvā appamatto vicakkhaṇo. || Th_741 || 
yañ ca atthena saññuttaṃ yā ca dhammagatā rati taṃ samādāya vattetha, sa hi ve uttamā rati. || Th_742 || 
uccāvaceh’ upāyehi paresam abhijigīsāti hantvā vadhitvā atha socayitvā ālopati sāhasā yo pare saṃ, || Th_743 || 
tacchanto āṇiyā āṇiṃ nihanti balavā yathā: indriyān’ indriyeh’ eva nihanti kusalā tathā. || Th_744 || 
saddhaṃ viriyaṃ samādhiñ ca satipaññañ ca bhāvayaṃ pañca pañcahi hantvāna anīgho yāti brāhmaṇo. || Th_745 || 
so atthavā so dhammaṭṭho katvā vākyānusāsaniṃ sabbena sabbaṃ buddhassa, so naro sukham edhatīti. || Th_746 || 
Pārāpariyo thero. 
Cirarattaṃ vatātāpī dhammaṃ anuvicintayaṃ samaṃ cittassa nālatthaṃ pucchaṃ samaṇabrāhmaṇe: || Th_747 || 
(074) ko so pāraṃgato loke, ko patto amatogadhaṃ, kassa dhammaṃ paṭicchāmi paramatthavijānanaṃ. || Th_748 || 
antovaṅkagato āsiṃ maccho va ghasam āmisaṃ, baddho Mahindapāsena Vepacity āsuro yathā. || Th_749 || 
añcāmi naṃ na muñcāmi asmā sokapariddavā. 
ko me bandhaṃ muñcaṃ loke sambodhiṃ vedayissati. || Th_750 || 
samaṇaṃ brāhmaṇaṃ vā kaṃ ādisantaṃ pabhaṅgunaṃ, kassa dhammaṃ paṭicchāmi jarāmaccupavāhanaṃ. || Th_751 || 
vicikicchākaṅkhāgathitaṃ sārambhabalasaññutaṃ kodhappattamanatthaddhaṃ abhijappapadāraṇaṃ || Th_752 || 
taṇhādhanusamuṭṭhānaṃ dve ca pannarasāyutaṃ passa orasikaṃ bālaṃ bhetvāna yadi ṭhati. || Th_753 || 
anudiṭṭhīnaṃ appahānaṃ saṃkappasaratejitaṃ tena viddho pavedhāmi pattaṃ va māluteritaṃ. || Th_754 || 
ajjhattaṃ me samuṭṭhāya khippaṃ paccati māmakaṃ, chaphassāyatanī kāyo yattha sarati sabbadā. || Th_755 || 
taṃ na passāmi tekicchaṃ yo me taṃ sallam uddhare nānārajjena satthena nāññena vicikicchitaṃ. || Th_756 || 
ko me asattho avaṇo sallam abbhantarāpassayaṃ ahiṃsaṃ sabbagattāni sallaṃ me uddharissati. || Th_757 || 
dhammappati hi so seṭṭho visadosapavāhako gambhīre patitassa me thalaṃ pāṇi va dassaye. || Th_758 || 
rahade 'ham asmi ogāḷho ahāriyarajamantike māyāussuyyasārambhathīnamiddhamapatthaṭe. || Th_759 || 
uddhaccameghathanitaṃ saṃyojanavalāhakaṃ vāhā vahanti kuddiṭṭhiṃ saṃkappā rāganissitā. || Th_760 || 
savanti sabbadhī sotā, latā ubbhijja tiṭṭhati: te sote ko nivāreyya, taṃ lataṃ ko hi checchati. || Th_761 || 
(075) velaṃ karotha bhaddante sotānaṃ sannivāraṇaṃ, mā te manomayo soto rukkhaṃ va sahasā luve. || Th_762 || 
evaṃ me bhayajātassa apārā pāram esato tāṇo paññāvudho satthā isisaṃghanisevito || Th_763 || 
sopānaṃ sukataṃ suddhaṃ dhammasāramayaṃ daḷhaṃ pādāsi vuyhamānassa mā bhāyīti ca m’ abravī. || Th_764 || 
satipaṭṭhānapāsādaṃ āruyha paccavekkhisaṃ yan taṃ pubbe amaññissaṃ sakkāyābhirataṃ pajaṃ. || Th_765 || 
yadā ca maggam addakkhiṃ nāvāya abhirūhanaṃ anadhiṭṭhāya attānaṃ tittham addakkhim uttamaṃ. || Th_766 || 
sallaṃ attasamuṭṭhānaṃ bhavanettipabhāvitaṃ etesaṃ appavattāya desesi maggam uttamaṃ. || Th_767 || 
dīgharattānusayitaṃ cirarattapatiṭṭhitaṃ buddho me pānudī ganthaṃ visadosapavāhano 'ti. || Th_768 || 
Telakāni thero. 
Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṃkappaṃ, yassa n’ atthi dhuvaṃ ṭhiti. || Th_769 || 
passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca aṭṭhitacena onaddhaṃ saha vatthehi sobhati. || Th_770 || 
alattakakatā pāpā mukhaṃ cuṇṇakamakkhitaṃ, alaṃ bālassa mohāya no ca pāragavesino. || Th_771 || 
aṭṭhāpadakatā kesā, nettā añjanamakkhitā, alaṃ bālassa mohāya no ca pāragavesino. || Th_772 || 
añjanī 'va navā cittā pūtikāyo alaṃkato alaṃ bālassa mohāya no ca pāragavesino. || Th_773 || 
odahi migavo pāsaṃ, nāsādā vākuraṃ migo; bhutvā nivāpaṃ gacchāma kandante migabandhake. || Th_774 || 
chinnā pāsā migavassa, nāsādā vākuraṃ migo; bhutvā nivāpaṃ gacchāma socante migaluddake. || Th_775 || 
passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā; 
(076) luddhā dhanaṃ sannicayaṃ karonti bhiyyo ca kāme abhi patthayanti. || Th_776 || 
rājā pasayha ppathaviṃ vijetvā sasāgarantaṃ mahim āvasanto oraṃ samuddassa atittarūpo pāraṃ samuddassa pi pattha yetha. || Th_777 || 
rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti, ūnā va hutvāna jahanti dehaṃ, kāmehi lokamhi na h’ atthi titti. || Th_778 || 
kandanti naṃ ñāti pakiriya kese, aho vatā no amarā 'ti cāhu; vatthena naṃ pārutaṃ nīharitvā citaṃ samodhāya tato dahanti. || Th_779 || 
so ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge; na miyyamānassa bhavanti tāṇā ñātī ca mittā athavā sahāyā. || Th_780 || 
dāyādakā tassa dhanaṃ haranti, satto pana gacchati yenakammaṃ; na miyyamānaṃ dhanam anveti kiñci puttā ca dārā ca dhanañ ca raṭṭhaṃ. || Th_781 || 
na dīgham āyuṃ labhate dhanena na cāpi vittena jaraṃ vihanti; appañ hi naṃ jīvitam āhu dhīrā asassataṃ vippariṇāma dhammaṃ. || Th_782 || 
addhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tath' eva phuṭṭho: bālo hi bālyā vadhito va seti, dhīro ca na vedhati phassa phuṭṭho. || Th_783 || 
tasmā hi paññā 'va dhanena seyyo yāya vosānaṃ idhādhi gacchati, abyositatthā hi bhavābhavesu pāpāni kammāni karonti mohā. || Th_784 || 
(077) upeti gabbhañ ca parañ ca lokaṃ saṃsāram āpajja param parāya, tass’ appapañño abhisaddahanto upeti gabbhañ ca parañ ca lokaṃ. || Th_785 || 
coro yathā sandhimukhe gahīto sakammunā haññati pāpa dhammo, evaṃ pajā pecca paramhi loke sakammunā haññati pāpa dhammo. || Th_786 || 
kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ; ādīnavaṃ kāmaguṇesu disvā tasmā ahaṃ pabbajito 'mhi rāja. || Th_787 || 
dumapphalānīva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā; etam pi disvā pabbajito 'mhi rāja; apaṇṇakaṃ sāmaññam eva seyyo. || Th_788 || 
saddhāyāhaṃ pabbajito upeto jinasāsane, avajjā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ. || Th_789 || 
kāme ādittato disvā jātarūpāni satthato gabbhe vokkantito dukkhaṃ nirayesu mahabbhayaṃ: || Th_790 || 
etam ādīnavaṃ disvā saṃvegaṃ alabhiṃ tadā; so 'haṃ viddho tadā santo sampatto āsavakkhayaṃ. || Th_791 || 
pariciṇṇo ... (= 604) || Th_792 || 
yass’ aṭṭhāya pabbajito ... (see 605) ... sabbasaṃ yojanakkhayo 'ti. || Th_793 || 
Raṭṭhapālo thero. 
Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto; sārattacitto vedeti tañ ca ajjhosa tiṭṭhati. || Th_794 || 
tassa vaḍḍhanti vedanā anekā rūpasambhavā, abhijjhā ca vihesā ca cittam ass’ ūpahaññati; evam ācinato dukkhaṃ ārā nibbāna vuccati. || Th_795 || 
saddaṃ sutvā sati muṭṭhā ... (= 794,795; instead of rūpasambhavā read saddasambhavā.) || Th_796-797 || 
gandhaṃ ghatvā ... (gandhasambhavā) || Th_798-799 || 
rasaṃ bhotvā ... (rasasambhavā) || Th_800-801 || 
(078) phassaṃ phussa ... (phassasambhavā) || Th_802-803 || 
dhammaṃ ñatvā ... (dhammasambhavā) || Th_804-805 || 
na so rajjati rūpesu; rūpaṃ disvā patissato virattacitto vedeti tañ ca n’ ajjhosa tiṭṭhati. || Th_806 || 
yathāssa passato rūpaṃ sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato; evaṃ apacinato dukkhaṃ santike nibbāna vuccati. || Th_807 || 
na so rajjati saddesu; saddaṃ sutvā patissato ( ... gandhesu gandhaṃ ghatvā ... rasesu rasaṃ bhotvā ... phassesu phassaṃ phussa ... dhammesu dhammaṃ ñatvā patissato) virattacitto vedeti tañ ca n’ ajjhosa tiṭṭhati. || Th_808,810,812,814,816 || 
yathāssa suṇato saddaṃ (ghāyato gandhaṃ, sāyato rasaṃ, phusato phassaṃ, vijānato dhammaṃ) sevato vāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato; evaṃ apacinato dukkhaṃ santike nibbāna vuccati. || Th_809,811,813,815,817 || 
Māluṅkyaputto thero. 
Paripuṇṇakāyo suruci sujāto cārudassano suvaṇṇavaṇṇo 'si bhagavā, susukkadāṭho 'si viriyavā. || Th_818 || 
narassa hi sujātassa ye bhavanti viyañjanā sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā. || Th_819 || 
pasannanetto sumukho brahā uju patāpavā majjhe samaṇasaṃghassa ādicco va virocasi. || Th_820 || 
kalyāṇadassano bhikkhu kañcanasannibhattaco: kin te samaṇabhāvena evaṃ uttamavaṇṇino. || Th_821 || 
rājā arahasi bhavituṃ cakkavattirathesabho cāturanto vijitāvī Jambusaṇḍassa issaro. || Th_822 || 
khattiyā bhojarājāno anuyantā bhavanti te; rājābhirājā manujindo rajjaṃ kārehi Gotama. || Th_823 || 
(079) rājāham asmi Selā 'ti bhagavā dhammarājā anuttaro, dhammena cakkaṃ vattemi cakkaṃ appaṭivattiyaṃ. || Th_824 || 
sambuddho paṭijānāsi iti Selo brāhmaṇo dhammarājā anuttaro, dhammena cakkaṃ vattemi iti bhāsasi Gotama. || Th_825 || 
ko nu senāpatī bhoto sāvako satthur anvayo, ko imaṃ anuvatteti dhammacakkaṃ pavattitaṃ. || Th_826 || 
mayā pavattitaṃ cakkaṃ Selā 'ti bhagavā dhammacakkam anuttaraṃ Sāriputto 'nuvatteti anujāto tathāgataṃ. || Th_827 || 
abhiññeyyaṃ abhiññātaṃ, bhāvetabbañ ca bhāvitaṃ, pahātabbaṃ pahīnaṃ me, tasmā buddho 'smi brāh maṇa. || Th_828 || 
vinayassu mayī kaṅkhaṃ. 
adhimuccassu brāhmaṇa. 
dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso. || Th_829 || 
yesaṃ ve dullabho loke pātubhāvo abhiṇhaso, so 'haṃ brāhmaṇa buddho 'smi sallakatto anuttaro. || Th_830 || 
Brahmabhūto atitulo Mārasenappamaddano sabbāmitte vasīkatvā modāmi akutobhayo. || Th_831 || 
idaṃ bhonto nisāmetha yathā bhāsati cakkhumā sallakatto mahāvīro, sīho va nadatī vane. || Th_832 || 
Brahmabhūtaṃ atitulaṃ Mārasenappamaddanaṃ ko disvā na ppasīdeyya api kaṇhābhijātiko. || Th_833 || 
yo maṃ icchati anvetu yo vā n’ icchati gacchatu: idhāhaṃ pabbajissāmi varapaññassa santike. || Th_834 || 
etañ ce ruccatī bhoto sammāsambuddhasāsanaṃ, mayam pi pabbajissāma varapaññassa santike. || Th_835 || 
brāhmaṇā tisatā ime yācanti pañjalīkatā: brahmacariyaṃ carissāma bhagavā tava santike. || Th_836 || 
svākkhātaṃ brahmacariyaṃ Selā 'ti bhagavā sandiṭṭhikam akālikaṃ yattha amoghā pabbajjā appamattassa sikkhato. || Th_837 || 
(080) yan taṃ saraṇam āgamma ito aṭṭhami cakkhuma, sattarattena bhagavā dant’ amha tava sāsane. || Th_838 || 
tuvaṃ buddho, tuvaṃ satthā, tuvaṃ Mārābhibhū muni, tuvaṃ anusaye chetvā tiṇṇo tāres’ imaṃ pajaṃ. || Th_839 || 
upadhī te samatikkantā, āsavā te padālitā, sīho va anupādāno pahīnabhayabheravo. || Th_840 || 
bhikkhavo tisatā ime tiṭṭhantī pañjalīkatā; pāde vīra pasārehi, nāgā vandantu satthuno 'ti. || Th_841 || 
Selo thero. 
Yā taṃ me hatthigīvāya sukhumā vatthā padhāritā, sālīnaṃ odano bhutto sucimaṃsūpasecano, || Th_842 || 
so 'jja bhaddo sātatiko uñchāpattāgate rato jhāyati anupādāno putto Godhāya Bhaddiyo. || Th_843 || 
paṃsukūlī sātatiko uñchāpattāgate rato jhāyati anupādāno putto Godhāya Bhaddiyo. || Th_844 || 
piṇḍapātī sātatiko --pa-- tecīvarī sātatiko --pa-- sapa - dānacārī s- --pa-- ekāsanī s- --pa-- pattapiṇḍī s- --pa-- khalupacchābhattī s- --pa-- āraññiko s --pa-- rukkhamūliko s- --pa-- abbhokāsī s --pa-- s-sāniko s- --pa-- yathāsanthatiko s --pa-- nesajjiko s- --pa-- appiccho s- --pa- santuṭṭho s- --pa-- pavivitto s- --pa-- asaṃsaṭṭho s --pa-- āraddhaviriyo sātatiko --pa-- || Th_845-861 || 
hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanaṃ. || Th_862 || 
ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake rakkhito khaggahatthehi uttasaṃ vihariṃ pure. || Th_863 || 
so 'jja bhaddo anutrāsī pahīnabhayabheravo jhāyati vanam ogayha putto Godhāya Bhaddiyo. || Th_864 || 
sīlakkhandhe patiṭṭhāya satiṃ paññañ ca bhāvayaṃ pāpuṇiṃ anupubbena sabbasaṃyojanakkhayan ti. || Th_865 || 
Bhaddiyo Kāligodhāya putto. 
Gacchaṃ vadesi samaṇa ṭhito 'mhi mamañ ca brūsi ṭhitam aṭṭhito 'ti; 
(081) pucchāmi taṃ samaṇa etam atthaṃ: kasmā ṭhito tvaṃ aham aṭṭhito 'mhi. || Th_866 || 
ṭhito ahaṃ Aṅgulimāla sabbadā sabbesu bhūtesu nidhāya daṇḍaṃ, tvañ ca pāṇesu asaññato 'si, tasmā ṭhito 'haṃ tuvam aṭṭhito 'si. || Th_867 || 
cirassaṃ vata me mahito mahesi mahāvanaṃ samaṇo paccupādi; so 'haṃ cajissāmi sahassapāpaṃ sutvāna gāthaṃ tava dhammayuttaṃ. || Th_868 || 
itv eva coro asim āvudhañ ca sobbhe papāte narake anvakāsi, avandi coro sugatassa pāde, tatth’ eva pabbajjam ayāci buddhaṃ. || Th_869 || 
buddho ca kho kāruṇiko mahesi yo satthā lokassa sadeva kassa tam ehi bhikkhū 'ti tadā avoca; es’ eva tassa ahu bhikkhu bhāvo. || Th_870 || 
yo pubbe pamajjitvāna pacchā so na ppamajjati, so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. || Th_871 || 
yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati, so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. || Th_872 || 
yo have daharo bhikkhu yuñjatī buddhasāsane, so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā. || Th_873 || 
disā hi me dhammakathaṃ suṇantu, disā hi me yuñjantu buddhasāsane, disā hi me te manusse bhajantu ye dhammam evādapayanti santo. || Th_874 || 
disā hi me khantivādānaṃ avirodhappasaṃsinaṃ suṇantu dhammaṃ kālena tañ ca anuvidhīyantu. || Th_875 || 
na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcinaṃ, pappuyya paramaṃ santiṃ rakkheyya tasathāvare. || Th_876 || 
(082) udakaṃ hi nayanti nettikā, usukārā namayanti tejanaṃ, dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā. || Th_877 || 
daṇḍen’ eke damayanti aṅkusehi kasāhi ca; adaṇḍena asatthena ahaṃ danto 'mhi tādinā. || Th_878 || 
Ahiṃsako 'ti me nāmaṃ hiṃsakassa pure sato; ajjāhaṃ saccanāmo 'mhi, na naṃ hiṃsāmi kañcinaṃ. || Th_879 || 
coro ahaṃ pure āsiṃ Aṅgulimālo 'ti vissuto, vuyhamāno mahoghena buddhaṃ saraṇam āgamaṃ. || Th_880 || 
lohitapāṇi pure āsiṃ Aṅgulimālo 'ti vissuto; saraṇāgamanaṃ passa; bhavanetti samūhatā. || Th_881 || 
tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ. || Th_882 || 
pamādam anuyuñjanti bālā dummedhino janā, appamādañ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati. || Th_883 || 
mā pamādam anuyuñjetha mā kāmaratisanthavaṃ, appamatto hi jhāyanto pappoti paramaṃ sukhaṃ. || Th_884 || 
svāgataṃ nāpagataṃ, n’ etaṃ dummantitaṃ mama; saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamaṃ. || Th_885 || 
svāgataṃ nāpagataṃ n’ etaṃ dummantitaṃ mama; tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_886 || 
araññe rukkhamūle vā pabbatesu guhāsu vā tattha tatth’ eva aṭṭhāsiṃ ubbiggamanaso tadā. || Th_887 || 
sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ ahatthapāso Mārassa: aho satthānukampito. || Th_888 || 
brahmajacco pure āsiṃ, udicco ubhato ahuṃ, so 'jja putto sugatassa dhammarājassa satthuno, || Th_889 || 
vītataṇho anādāno guttadvāro susaṃvuto; aghamūlaṃ vamitvāna patto me āsavakkhayo. || Th_890 || 
pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ, ohito garuko bhāro, bhavanetti samūhatā 'ti. || Th_891 || 
Aṅgulimālo thero. 
(083) Pahāya mātāpitaro bhaginīñātibhātaro pañca kāmaguṇe hitvā Anuruddho 'va jhāyati. || Th_892 || 
sameto naccagītehi sammaṭāḷappabodhano na tena suddhiṃ ajjhagamā Mārassa visaye rato. || Th_893 || 
etañ ca samatikkamma rato buddhassa sāsane sabboghaṃ samatikkamma Anuruddho 'va jhāyati. || Th_894 || 
rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā ete ca samatikkamma Anuruddho 'va jhāyati. || Th_895 || 
piṇḍapātapaṭikkanto eko adutiyo muni esati paṃsukūlāni Anuruddho anāsavo. || Th_896 || 
vicini aggahī dhovi rajayī dhārayī muni paṃsukūlāni matimā Anuruddho anāsavo. || Th_897 || 
mahiccho ca asantuṭṭho saṃsaṭṭho yo ca uddhato, tassa dhammā ime honti pāpakā saṃkilesikā. || Th_898 || 
sato ca hoti appiccho santuṭṭho avighātavā pavivekarato vitto niccam āraddhavīriyo: || Th_899 || 
tassa dhammā ime honti kusalā bodhipakkhikā anāsavo ca so hoti, iti vuttaṃ mahesinā. || Th_900 || 
mama saṃkappam aññāya satthā loke anuttaro manomayena kāyena iddhiyā upasaṃkami. || Th_901 || 
yadā me ahu saṃkappo tato uttari desayi, nippapañcarato buddho nippapañcam adesayi. || Th_902 || 
tassāhaṃ dhammam aññāya vihāsiṃ sāsane rato; tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_903 || 
pañcapaññāsa vassāni yato nesajjiko ahaṃ, pañcavīsati vassāni yato middhaṃ samūhataṃ. || Th_904 || 
nāhu assāsapassāso ṭhitacittassa tādino; anejo santim ārabbha cakkhumā parinibbuto. || Th_905 || 
asallīnena cittena vedanaṃ ajjhavāsayi; pajjotasseva nibbānaṃ vimokkho cetaso ahū. || Th_906 || 
ete pacchimakā dāni munino phassapañcamā; nāññe dhammā bhavissanti sambuddhe parinibbute. || Th_907 || 
n’ atthi dāni punāvāso devakāyasmi jālini; vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo. || Th_908 || 
(084) yassa muhutte sahassadā loko saṃvidito, sa Brahmakappo vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhi kkhu. || Th_909 || 
annabhāro pure āsiṃ daḷiddo ghāsahārako, samaṇaṃ paṭipādesiṃ upariṭṭhaṃ yasassinaṃ. || Th_910 || 
so 'mhi Sakyakule jāto, Anuruddho 'ti maṃ vidū, upeto naccagītehi sammaṭāḷappabodhano. || Th_911 || 
ath’ addasāsiṃ sambuddhaṃ satthāraṃ akutobhayaṃ, tasmiṃ cittaṃ pasādetvā pabbajiṃ anagāriyaṃ. || Th_912 || 
pubbenivāsaṃ jānāmi yattha me vusitaṃ pure, Tāvatiṃsesu devesu aṭṭhāsiṃ Sakkajātiyā. || Th_913 || 
sattakkhattuṃ manussindo ahaṃ rajjam akārayiṃ cāturanto vijitāvī Jambusaṇḍassa issaro, adaṇḍena asatthena dhammena anusāsayiṃ. || Th_914 || 
ito satta ito satta saṃsārāni catuddasa nivāsam abhijānissaṃ devaloke ṭhito tadā. || Th_915 || 
pañcaṅgike samādhimhi sante ekodibhāvite paṭippassaddhiladdh’ amhi, dibbacakkhuṃ visujjhi me. || Th_916 || 
cutūpapātaṃ jānāmi sattānaṃ āgatiṃ gatiṃ itthabhāvaññathābhāvaṃ jhāne pañcaṅgike ṭhito. || Th_917 || 
pariciṇṇo mayā satthā --pa-- samūhatā. || Th_918 || 
Vajjīnaṃ Veḷuvagāme ahaṃ jīvitasaṃkhayā heṭṭhato veḷugumbasmiṃ nibbāyissaṃ anāsavo 'ti. || Th_919 || 
Anuruddho thero. 
Samaṇassa ahū cintā pupphitamhi mahāvane ekaggassa nisinnassa pavivittassa jhāyino: || Th_920 || 
aññathā lokanāthamhi tiṭṭhante purisuttame iriyaṃ āsi bhikkhūnaṃ, aññathā dāni dissate. || Th_921 || 
sītavātaparittānaṃ, hirikopīnachādanaṃ, mattaṭṭhiyaṃ abhuñjiṃsu santuṭṭhā itarītare. || Th_922 || 
paṇītaṃ yadi vā lūkhaṃ appaṃ vā yadi vā bahuṃ yāpanatthaṃ abhuñjiṃsu agiddhā nādhimucchitā. || Th_923 || 
(085) jīvitānaṃ parikkhāre bhesajje atha paccaye na bāḷhaṃ ussukā āsuṃ yathā te āsavakkhaye. || Th_924 || 
araññe rukkhamūlesu kandarāsu guhāsu ca vivekaṃ anubrūhantā vihiṃsu tapparāyanā, || Th_925 || 
nīcaniviṭṭhā subharā mudū atthaddhamānasā abyāsekā amukharā atthacintāvasānugā. || Th_926 || 
tato pāsādikaṃ āsi gataṃ bhuttaṃ nisevitaṃ, siniddhā teladhārā va ahosi iriyāpatho. || Th_927 || 
sabbāsavaparikkhīṇā mahājhāyī mahāhitā nibbutā dāni te therā, parittā dāni tādisā. || Th_928 || 
kusalānañ ca dhammānaṃ paññāya ca parikkhayā sabbākāravarūpetaṃ lujjate jinasāsanaṃ. || Th_929 || 
pāpakānañ ca dhammānaṃ kilesānañ ca yo utu upaṭṭhitāvivekāya ye ca saddhammasesakā || Th_930 || 
te kilesā pavaḍḍhantā āvisanti bahuṃ janaṃ, kīḷanti maññe bālehi ummattehi va rakkhasā. || Th_931 || 
kileseh’ ābhibhūtā te tena tena vidhāvitā narā kilesavatthūsu sayaṃgāhe va ghosite, || Th_932 || 
pariccajitvā saddhammaṃ aññamaññehi bhaṇḍare, diṭṭhigatāni anventā idaṃ seyyo 'ti maññare. || Th_933 || 
dhanañ ca puttaṃ bhariyañ ca chaḍḍayitvāna niggatā kaṭacchubhikkhahetū pi akiccāni nisevare. || Th_934 || 
udarāvadehakaṃ bhutvā sayant’ uttānaseyyakā, kathā vadenti paṭibuddhā yā kathā satthu garahitā. || Th_935 || 
sabbakārukasippāni cittikatvāna sikkhare, avūpasantā ajjhattaṃ sāmaññattho 'ti acchati. || Th_936 || 
mattikaṃ telaṃ cuṇṇañ ca udakāsanabhojanaṃ gihīnaṃ upanāmenti ākaṅkhantā bahuttaraṃ. || Th_937 || 
dantapoṇaṃ kapiṭṭhañ ca pupphakhādaniyāni ca piṇḍapāte ca sampanne ambe āmalakāni ca, || Th_938 || 
bhesajjesu yathā vejjā, kiccākicce yathā gihī, gaṇikā va vibhūsāyaṃ, issare khattiyā yathā,|| 939 || 
(086) nekatikā vañcanikā kūṭasakkhī avāṭukā bahūhi parikappehi āmisaṃ paribhuñjare. || Th_940 || 
lesakappe pariyāye parikappe 'nudhāvitā jīvikatthā upāyena saṃkaḍḍhanti bahuṃ dhanaṃ. || Th_941 || 
upaṭṭhapenti parisaṃ kammato no ca dhammato, dhammaṃ paresaṃ desenti lābhato no ca atthato. || Th_942 || 
saṃghalābhassa bhaṇḍanti saṃghato paribāhirā, paralābhopajīvantā ahirikā 'va na lajjare. || Th_943 || 
nānuyuttā tathā eke muṇḍā saṃghāṭipārutā sambhāvanaṃ yev’ icchanti lābhasakkāramucchitā. || Th_944 || 
evaṃ nānappayātamhi ni dāni sukaraṃ tathā aphusitaṃ vā phusituṃ phusitaṃ vānurakkhituṃ. || Th_945 || 
yathā kaṇṭakaṭṭhānamhi careyya anupāhano satiṃ upaṭṭhapetvāna, evaṃ gāme munī care. || Th_946 || 
saritvā pubbake yogī tesaṃ vattam anussaraṃ kiñcāpi pacchimo kālo phuseyya amataṃ padaṃ. || Th_947 || 
idaṃ vatvā sālavane samaṇo bhāvitindriyo brāhmaṇo parinibbāyi isi khīṇapunabbhavo 'ti. || Th_948 || 
Pārāpariyo thero. 
uddānaṃ: Adhimutto Pārāpariyo Telakāni Raṭṭhapālo Māluṅkya-Selo Bhaddiyo Aṅguli dibbacakkhuko | 
Pārāpariyo, das’ ete Vīsamhi suparikittitā, gāthāyo dve satā honti pañcatālīsa uttarin ti. 
niṭṭhito Vīsatinipāto. 
(087) TIṂSANIPĀTO. 
Pāsādike bahū disvā bhāvitatte susaṃvute isi Paṇḍarasagotto apucchi Phussasavhayaṃ: || Th_949 || 
kiṃchandā kimadhippāyā kimākappā bhavissare anāgatamhi kālamhi, taṃ me akkhāhi pucchito. || Th_950 || 
suṇohi vacanaṃ mayhaṃ isi Paṇḍarasavhaya, sakkaccaṃ upadhārehi, ācikkhissāmy anāgataṃ. || Th_951 || 
kodhanā upanāhī ca makkhī thambhī saṭhā bahū issukī nānāvādā ca bhavissanti anāgate || Th_952 || 
aññātamānino dhamme gambhīre tīragocarā lahukā agarū dhamme aññamaññam agāravā. || Th_953 || 
bahū ādīnavā loke uppajjissanti 'nāgate; sudesitaṃ imaṃ dhammaṃ kilisissanti dummati. || Th_954 || 
guṇahīnāpi saṃghamhi voharanti visāradā balavanto bhavissanti mukharā assutāvino. || Th_955 || 
guṇavanto pi saṃghamhi voharantā yathatthato dubbalā te bhavissanti hirimanā anatthikā. || Th_956 || 
rajataṃ jātarūpañ ca khettaṃ vatthuṃ ajeḷakaṃ dāsīdāsañ ca dummedhā sādiyissanti 'nāgate. || Th_957 || 
ujjhānasaññino bālā sīlesu asamāhitā unnaḷā vicarissanti kalahābhiratā magā, || Th_958 || 
uddhatā ca bhavissanti nīlacīvarapārutā; kuhā thaddhā lapā siṅgī carissanty ariyā viya. || Th_959 || 
telasaṇhehi kesehi capalā añjanakkhikā rathiyāya gamissanti dantavaṇṇakapārutā. || Th_960 || 
ajegucchaṃ vimuttehi surattaṃ arahaddhajaṃ jigucchissanti kāsāvaṃ odātesu samucchitā. || Th_961 || 
lābhakāmā bhavissanti kusītā hīnavīriyā, kicchantā vanapattāni gāmantesu vasissare. || Th_962 || 
(088) ye ye lābhaṃ labhissanti micchājīvaratā sadā, te te ca anusikkhantā bhajissanti asaṃyatā. || Th_963 || 
ye ye alābhino lābhaṃ, na te pujjā bhavissare, supesale pi te dhīre sevissanti na te tadā. || Th_964 || 
milakkhurajanaṃ rattaṃ garahantā sakaṃ dhajaṃ titthiyānaṃ dhajaṃ keci dhāressanty avadātakaṃ. || Th_965 || 
agāravo ca kāsāve tadā tesaṃ bhavissati, paṭisaṃkhā ca kāsāve bhikkhūnaṃ na bhavissati. || Th_966 || 
abhibhūtassa dukkhena sallaviddhassa ruppato paṭisaṃkhā mahāghorā nāgassāsi acintiyā. || Th_967 || 
chaddanto hi tadā disvā surattaṃ arahaddhajaṃ tāvad eva bhaṇī gāthā gajo atthopasañhitā: || Th_968 || 
anikkasāvo kāsāvaṃ yo vatthaṃ paridahissati apeto damasaccena, na so kāsāvam arahati. || Th_969 || 
yo ca vantakasāv’ assa sīlesu susamāhito upeto damasaccena, sa ve kāsāvam arahati. || Th_970 || 
vipannasīlo dummedho pākaṭo kāmakāriyo vibbhantacitto nissukko, na so kāsāvam arahati. || Th_971 || 
yo ca sīlena sampanno vītarāgo samāhito odātamanasaṃkappo, sa ve kāsāvam arahati. || Th_972 || 
uddhato unnaḷo bālo sīlaṃ yassa na vijjati, odātakaṃ arahati, kāsāvaṃ kiṃ karissati. || Th_973 || 
bhikkhū ca bhikkhuniyo ca duṭṭhacittā anādarā tādīnaṃ mettacittānaṃ niggaṇhissanti 'nāgate. || Th_974 || 
sikkhāpentāpi therehi bālā cīvaradhāraṇaṃ na suṇissanti dummedhā pākaṭā kāmakāriyā. || Th_975 || 
te tathā sikkhitā bālā aññamaññaṃ agāravā nādiyissant’ upajjhāye khaluṅko viya sārathiṃ. || Th_976 || 
evaṃ anāgataddhānaṃ paṭipatti bhavissati bhikkhūnaṃ bhikkhunīnañ ca patte kālamhi pacchime. || Th_977 || 
purā āgacchate etaṃ anāgataṃ mahabbhayaṃ subbacā hotha sakhilā aññamaññaṃ sagāravā. || Th_978 || 
mettacittā kāruṇikā hotha sīle susaṃvutā āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā. || Th_979 || 
(089) pamādaṃ bhayato disvā appamādañ ca khemato bhāveth’ aṭṭhaṅgikaṃ maggaṃ phusanti amataṃ padan ti. || Th_980 || 
Phussathero. 
yathācārī yathāsato satimā yathā saṃkappacariyāya appa matto ajjhattarato susamāhitatto eko santusito, tam āhu bhi kkhuṃ. || Th_981 || 
allaṃ sukkhaṃ ca bhuñjanto na bāḷhaṃ suhito siyā, ūnūdaro mitāhāro sato bhikkhu paribbaje. || Th_982 || 
cattāro pañca ālope abhutvā udakaṃ pive, alaṃ phāsuvihārāya pahitattassa bhikkhuno. || Th_983 || 
kappiyatañ ca ādeti cīvaraṃ idamatthikaṃ, alaṃ phāsuvihārāya pahitattassa bhikkhuno. || Th_984 || 
pallaṅkena nisinnassa jaṇṇuke nābhivassati, alaṃ ... || Th_985 || 
yo sukhaṃ dukkhato adda, dukkhaṃ addakkhi sallato, ubhayantarena nāhosi, kena lokasmi kiṃ siyā. || Th_986 || 
mā me kadāci pāpiccho kusīto hīnavīriyo appassuto anādaro, kena lokasmi kiṃ siyā. || Th_987 || 
bahussuto ca medhāvī sīlesu susamāhito cetosamatham anuyutto api muddhani tiṭṭhatu. || Th_988 || 
yo papañcam anuyutto papañcābhirato mago, virādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ. || Th_989 || 
yo ca papañcaṃ hitvāna nippapañcapathe rato, ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ. || Th_990 || 
gāme vā yadi vāraññe ninne vā yadi vā thale, yattha arahanto viharanti, taṃ bhūmiṃ rāmaṇeyya kaṃ. || Th_991 || 
ramaṇīyā araññāni, yattha na ramatī jano, vītarāgā ramissanti, na te kāmagavesino. || Th_992 || 
nidhīnaṃ va pavattāraṃ yaṃ passe vajjadassinaṃ 
(090) niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje; tādisaṃ bhajamānassa seyyo hoti na pāpiyo. || Th_993 || 
ovadeyyānusāseyya asabbhā ca nivāraye, sataṃ hi so piyo hoti asataṃ hoti appiyo. || Th_994 || 
aññassa bhagavā buddho dhammaṃ desesi cakkhumā; dhamme desiyamānamhi sotam odhesiṃ atthiko. || Th_995 || 
tam me amoghaṃ savanaṃ, vimutto 'mhi anāsavo. 
n’ eva pubbenivāsāya na pi dibbassa cakkhuno || Th_996 || 
cetopariyāyaiddhiyā cutiyā upapattiyā sotadhātuvisuddhiyā paṇidhī me na vijjati. || Th_997 || 
rukkhamūlaṃ va nissāya muṇḍo saṃghāṭipāruto paññāya uttamo thero Upatisso 'va jhāyati. || Th_998 || 
avitakkaṃ samāpanno sammāsambuddhasāvako ariyena tuṇhibhāvena upeto hoti tāvade. || Th_999 || 
yathāpi pabbato selo acalo supatiṭṭhito, evaṃ mohakkhayā bhikkhu pabbato va na vedhati. || Th_1000 || 
anaṅgaṇassa posassa niccaṃ sucigavesino vālaggamattaṃ pāpassa abbhāmattaṃ va khāyati. || Th_1001 || 
nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ, nikkhipissaṃ imaṃ kāyaṃ sampajāno patissato. || Th_1002 || --pa-- nibbisaṃ bhatako yathā. || Th_1003 || 
ubhayenam idaṃ maraṇam eva nāmaraṇaṃ pacchā vā pure vā; paṭipajjatha mā vinassatha, khaṇo ve mā upaccagā. || Th_1004 || 
nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ evaṃ gopetha attānaṃ, khaṇo ve mā upaccagā, khaṇātītā hi socanti nirayamhi samappitā. || Th_1005 || 
upasanto uparato mantabhāṇī anuddhato dhunāti pāpake dhamme dumapattaṃ va māluto. || Th_1006 || 
upasanto --pa- abbahi pāpake dhamme dumapattaṃ va māluto. || Th_1007 || 
(091) upasanto anāyāso vippasannamanāvilo kalyāṇasīlo medhāvī dukkhass’ antakaro siyā. || Th_1008 || 
na vissase ekatiyesu evaṃ agārisu pabbajitesu cāpi; sādhū pi hutvāna asādhu honti, asādhu hutvā puna sādhu honti. || Th_1009 || 
kāmacchando ca byāpādo thīnamiddhañ ca bhikkhuno uddhaccaṃ vicikicchā ca pañca te cittakelisā. || Th_1010 || 
yassa sakkariyamānassa asakkārena c’ ūbhayaṃ samādhi na vikampati appamādavihārino: || Th_1011 || 
taṃ jhāyinaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ upādānakkhayārāmaṃ āhu sappuriso iti. || Th_1012 || 
mahāsamuddo pathavī pabbato anilo pi ca upamāya na yujjanti satthu varavimuttiyā. || Th_1013 || 
cakkānuvattako thero mahāñāṇī samāhito pathavāpaggi samāno na rajjati na dussati. || Th_1014 || 
paññāpāramitaṃ patto mahābuddhi mahāmuni ajaḷo jaḷasamāno sadā carati nibbuto. || Th_1015 || 
pariciṇṇo mayā satthā --pa-- || Th_1016 || 
sampādeth’ appamādena, esā me anusāsanī; handāhaṃ parinibbissaṃ, vippamutto 'mhi sabbadhī ti. || Th_1017 || 
Sāriputto thero. 
Pisunena ca kodhanena maccharinā ca vibhūtinandinā sakhitaṃ na kareyya paṇḍito; pāpo kāpurisena saṃ gamo. || Th_1018 || 
saddhena ca pesalena ca paññavatā bahussutena ca sakhitaṃ hi kareyya paṇḍito; bhaddo sappurisena saṃ gamo. || Th_1019 || 
passa cittakataṃ bimbaṃ --pa-- || Th_1020 || 
bahussuto cittakathī buddhassa paricārako pannabhāro visaññutto seyyaṃ kappeti Gotamo. || Th_1021 || 
khīṇāsavo visaññutto saṅgātīto sunibbuto dhāreti antimaṃ dehaṃ jātimaraṇapāragu. || Th_1022 || 
(092) yasmiṃ patiṭṭhitā dhammā buddhassādiccabandhuno nibbānagamane magge, so 'yaṃ tiṭṭhati Gotamo. || Th_1023 || 
dvāsītiṃ buddhato gaṇhi, dve sahassāni bhikkhuto: caturāsīti sahassāni ye 'me dhammā pavattino. || Th_1024 || 
appassuto 'yaṃ puriso balivaddo va jīrati, maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati. || Th_1025 || 
bahussuto appasutaṃ yo sutenātimaññati, andho padīpadhāro va tath’ eva paṭibhāti maṃ. || Th_1026 || 
bahussutaṃ upāseyya sutañ ca na vināsaye; taṃ mūlaṃ brahmacariyassa; tasmā dhammadharo siyā. || Th_1027 || 
pubbāparaññū atthaññū niruttipadakovido suggahītañ ca gaṇhāti atthañ copaparikkhati. || Th_1028 || 
khantyā chandikato hoti, ussahitvā tuleti taṃ, samaye so padahati ajjhattaṃ susamāhito. || Th_1029 || 
bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ dhammaviññāṇaṃ ākaṅkhaṃ taṃ bhajetha tathāvi dhaṃ. || Th_1030 || 
bahussuto dhammadharo kosārakkho mahesino cakkhu sabbassa lokassa pūjaneyyo bahussuto || Th_1031 || 
dhammārāmo dhammarato dhammaṃ anuvicintayaṃ dhammaṃ anussaraṃ bhikkhu saddhammā na parihā yati. || Th_1032 || 
kāyamaccheragaruno hiyyamāne anuṭṭhahe sarīrasukhagiddhassa kuto samaṇaphāsutā. || Th_1033 || 
na pakkhanti disā sabbā, dhammā na paṭibhanti maṃ, gate kalyāṇamittamhi andhakāraṃ va khāyati. || Th_1034 || 
abbhatītasahāyassa atītagatasatthuno n’ atthi etādisaṃ mittaṃ yathā kāyagatā sati. || Th_1035 || 
ye purāṇā atītā te, navehi na sameti me, sv ajja eko 'va jhāyāmi vassupeto va pakkhimā. || Th_1036 || 
dassanāya atikkante nānāverajjake bahū mā vārayittha sotāro, passantu samayo mamaṃ. || Th_1037 || 
(093) dassanāya atikkante nānāverajjake puthū karoti satthā okāsaṃ na nivāreti cakkhumā. || Th_1038 || 
paṇṇavīsativassāni sekhabhūtassa me sato na kāmasaññā uppajji, passa dhammasudhammataṃ. || Th_1039 || 
paṇṇavīsativassāni sekhabhūtassa me sato na dosasaññā uppajji, passa dhammasudhammataṃ. || Th_1040 || 
paṇṇavīsativassāni bhagavantaṃ upaṭṭhahiṃ mettena kāyakammena -- mettena vacikammena -- mettena manokammena chāyā va anapāyinī. || Th_1041-1043 || 
buddhassa caṅkamantassa piṭṭhito anucaṅkamiṃ, dhamme desiyamānamhi ñāṇaṃ me udapajjatha. || Th_1044 || 
ahaṃ sakaraṇīyo 'mhi sekho appattamānaso, satthu ca parinibbānaṃ yo amhaṃ anukampako. || Th_1045 || 
tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ sabbākāravarūpete sambuddhe parinibbute. || Th_1046 || 
bahussuto dhammadharo kosārakkho mahesino cakkhu sabbassa lokassa Ānando parinibbuto. || Th_1047 || 
bahussuto dhammadharo --pa-- andhakāre tamonu do, || Th_1048 || 
gatimanto satīmanto dhitimanto ca yo isi saddhammādhārako thero Ānando ratanākaro. || Th_1049 || 
pariciṇṇo mayā satthā --pa--. || Th_1050 || 
Ānando thero. 
uddānaṃ: Phusso Upatisso Ānando tayo 'ti 'me pakittitā; gāthāyo tattha saṃkhātā sataṃ pañca ca uttarīti. 
niṭṭhito Tiṃsanipāto. 
(094) CATTĀLĪSANIPĀTO. 
Na gaṇena purakkhato care, vimano hoti, samādhi dullabho; nānājanasaṃgaho dukkho iti disvāna gaṇaṃ na roca ye. || Th_1051 || 
na kulāni upabbaje muni, vimano hoti, samādhi dullabho; so ussuko rasānugiddho atthaṃ riñcati yo sukhāvaho. || Th_1052 || 
paṅko 'ti hi naṃ avedayuṃ yāyaṃ vandanapūjanā kulesu, sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujja ho. || Th_1053 || 
senāsanamhā oruyha nagaraṃ piṇḍāya pāvisiṃ, bhuñjantaṃ purisaṃ kuṭṭhiṃ sakkaccaṃ taṃ upaṭṭha hiṃ. || Th_1054 || 
so taṃ pakkena hattena ālopaṃ upanāmayi; ālopaṃ pakkhipantassa aṅgulī p’ ettha chijjatha. || Th_1055 || 
kuḍḍamūlañ ca nissāya ālopan taṃ abhuñjisaṃ, bhuñjamāne ca bhutte vā jegucchaṃ me na vijjati. || Th_1056 || 
uttiṭṭhapiṇḍo āhāro pūtimuttañ ca osadhaṃ senāsanaṃ rukkhamūlaṃ paṃsukūlañ ca cīvaraṃ: yass’ ete abhisambhutvā, sa ve cātuddiso naro. || Th_1057 || 
yattha eke vihaññanti āruhanto siluccayaṃ, tassa buddhassa dāyādo sampajāno patissato iddhibalen’ upatthaddho Kassapo abhirūhati. || Th_1058 || 
piṇḍapātapaṭikkanto selam āruyha Kassapo jhāyati anupādāno pahīnabhayabheravo. || Th_1059 || 
piṇḍapātapaṭikkanto selam āruyha Kassapo jhāyati anupādāno ḍayhamānesu nibbuto. || Th_1060 || 
piṇḍapātapaṭikkanto selam āruyha Kassapo jhāyati anupādāno katakicco anāsavo. || Th_1061 || 
(095) karerimālāvitatā bhūmibhāgā manoramā kuñjarābhirudā rammā te selā ramayanti maṃ. || Th_1062 || 
nīlabbhavaṇṇā rucirā vārisītā sucindharā indagopakasañchannā te selā ramayanti maṃ. || Th_1063 || 
nīlabbhakūṭasadisā kūṭāgāravarūpamā vāraṇābhirudā rammā te selā ramayanti maṃ. || Th_1064 || 
abhivuṭṭhā rammatalā nagā isibhi sevitā abbhunnaditā sikhīhi te selā ramayanti maṃ. || Th_1065 || 
alaṃ jhāyitukāmassa pahitattassa me sato; alaṃ me atthakāmassa pahitattassa bhikkhuno; || Th_1066 || 
alaṃ me phāsukāmassa pahitattassa bhikkhuno; alaṃ me yogakāmassa pahitattassa tādino. || Th_1067 || 
ummāpupphavasamānā gaganā v’ abbhachāditā nānādijagaṇākiṇṇā te selā ramayanti maṃ. || Th_1068 || 
anākiṇṇā gahaṭṭhehi migasaṃghanisevitā nānādijagaṇākiṇṇā te selā ramayanti maṃ. || Th_1069 || 
acchodikā ... (= 113,601) || Th_1070 || 
na pañcaṅgikena turiyena rati me hoti tādisī yathā ekaggacittassa sammā dhammaṃ vipassato. || Th_1071 || 
kammaṃ bahukaṃ ... (= 494) || Th_1072 || 
kammaṃ bahukaṃ na kāraye, parivajjeyya anatthaneyyam etaṃ, kicchati kāyo kilamati, dukkhito so samathaṃ na vindati. || Th_1073 || 
oṭṭhapahatamattena attānaṃ pi na passati, patthaddhagīvo carati, ahaṃ seyyo 'ti maññati. || Th_1074 || 
aseyyo seyyasamānaṃ bālo maññati attānaṃ, na taṃ viññū pasaṃsanti patthaddhamanasaṃ naraṃ. || Th_1075 || 
yo ca seyyo 'ham asmīti, nāhaṃ seyyo 'ti vā puna, hīno 'haṃ sadiso vā ti vidhāsu na vikampati, || Th_1076 || 
(096) paññavantaṃ tathāvādiṃ sīlesu susamāhitaṃ cetosamathasaṃyuttaṃ tañ ca viññū pasaṃsare. || Th_1077 || 
yassa sabrahmacārīsu gāravo n’ ūpalabbhati, ārakā hoti saddhammā nabhaso puthavī yathā. || Th_1078 || 
yesañ ca hiriottappaṃ sadā sammā upaṭṭhitaṃ, virūḷhabrahmacariyā, tesaṃ khīṇā punabbhavā. || Th_1079 || 
uddhato capalo bhikkhu paṃsukūlena pāruto kapi va sīhacammena na so ten’ upasobhati. || Th_1080 || 
anuddhato acapalo nipako saṃvutindriyo sobhati paṃsukūlena sīho va girigabbhare. || Th_1081 || 
ete sambahulā devā iddhimanto yasassino dasa devasahassāni sabbe te brahmakāyikā || Th_1082 || 
dhammasenāpatiṃ dhīraṃ mahājhāyiṃ samāhitaṃ Sāriputtaṃ namassantā tiṭṭhantī pañjalīkatā: || Th_1083 || 
namo te purisājañña, namo te purisuttama, yassa te nāhijānāma yaṃ pi nissāya jhāyati. || Th_1084 || 
accheraṃ vata buddhānaṃ gambhīro gocaro sako, ye mayaṃ nābhijānāma vālavedhī samāgatā. || Th_1085 || 
taṃ tathā devakāyehi pūjitaṃ pūjanārahaṃ Sāriputtaṃ tadā disvā Kappinassa sitaṃ ahū. || Th_1086 || 
yāvatā buddhakhettamhi ṭhapayitvā mahāmuniṃ dhutaguṇe visiṭṭho 'haṃ, sadiso me na vijjati. || Th_1087 || 
pariciṇṇo mayā satthā --pa--. || Th_1088 || 
na cīvare na sayane bhojane n’ upalippati Gotamo anappameyyo maḷālipupphaṃ vimalaṃ va ambunā nikkhammaninno tibhavābhinissaṭo. || Th_1089 || 
satipaṭṭhānagīvo so saddhāhattho mahāmuni paññāsīso mahāñāṇī sadā carati nibbuto 'ti. || Th_1090 || 
Mahākassapo thero. 
uddānaṃ. Cattālīsanipātamhi Mahākassapasvhayo eko 'va thero, gāthāyo cattālīsa duve 'pi cā 'ti. 
Cattālīsanipāto samatto. 
(097) PAÑÑĀSANIPĀTO. 
Kadā nu 'haṃ pabbatakandarāsu ekākiyo addutiyo vihassaṃ aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati. || Th_1091 || 
kadā nu 'haṃ bhinnapaṭandharo muni kāsāvavattho amamo nirāsayo rāgañ ca dosañ ca tath’ eva mohaṃ hantvā sukhī pavana gato vihassaṃ. || Th_1092 || 
kadā aniccaṃ vadharoganīḷaṃ kāyaṃ imaṃ maccujarāy' upaddutaṃ vipassamāno vītabhayo vihassaṃ eko vane, taṃ nu kadā bhavissati. || Th_1093 || 
kadā nu 'haṃ bhayajananiṃ dukkhāvahaṃ taṇhālataṃ bahuvidhānuvattaniṃ paññāmayaṃ tikhiṇaṃ asiṃ gahetvā chetvā vase, tam pi kadā bhavissati. || Th_1094 || 
kadā nu paññāmayam uggatejaṃ satthaṃ isīnaṃ sahasā diyitvā Māraṃ sasenaṃ sahasā bhañjissaṃ sīhāsane, taṃ nu kadā bhavissati. || Th_1095 || 
kadā nu 'haṃ sabbhi samāgamesu diṭṭho bhave dhamma garūhi tādihi yathāvadassīhi jitindriyehi padhāniyo, taṃ nu kadā bha vissati. || Th_1096 || 
kadā nu maṃ tandikhudāpipāsā vātātapā kīṭasiriṃsapā vā nibādhayissanti na taṃ Giribbaje attatthiyaṃ, taṃ nu kadā bhavissati. || Th_1097 || 
(098) kadā nu kho yaṃ viditaṃ mahesinā cattāri saccāni sududdasāni samāhitatto satimā agacchaṃ paññāya taṃ, taṃ nu kadā bhavissati. || Th_1098 || 
kadā nu rūpe amite ca sadde gandhe rase phusitabbe ca dhamme ādittato 'haṃ samathehi yutto paññāya dakkhaṃ, tad idaṃ kadā me. || Th_1099 || 
kadā nu 'haṃ dubbacanena vutto tatonimittaṃ vimano na hessaṃ, atho pasaṭṭho pi tatonimittaṃ tuṭṭho na hessaṃ, tad idaṃ kadā me. || Th_1100 || 
kadā nu kaṭṭhe ca tiṇe latā ca khandhe ime 'haṃ anite ca dhamme ajjhattikān’ eva ca bāhirāni ca samaṃ tuleyyaṃ, tad idaṃ kadā me. || Th_1101 || 
kadā nu maṃ pāvusakālamegho navena toyena sacīvaraṃ vane isippayātamhi pathe vajantaṃ ovassate, taṃ nu kadā bha vissati. || Th_1102 || 
kadā mayūrassa sikhaṇḍino vane dijassa sutvā girigabbhare rutaṃ paccuṭṭhahitā amatassa pattiyā saṃcintaye, taṃ nu kadā bhavissati. || Th_1103 || 
kadā nu Gaṅgaṃ Yamunaṃ Sarassatiṃ pātālakhittaṃ baḷavāmukhañ ca asajjamāno patareyyam iddhiyā vibhiṃsanaṃ, taṃ nu kadā bhavissati. || Th_1104 || 
kadā nu nāgo va saṃgāmacārī padālaye kāmaguṇesu chandaṃ nibbajjayaṃ sabbasubhaṃ nimittaṃ jhāne yuto, taṃ nu kadā bhavissati. || Th_1105 || 
(099) kadā iṇaṭṭo va daḷiddako nidhiṃ ārādhayitvā dhanikehi pīḷito tuṭṭho bhavissaṃ adhigamma sāsanaṃ mahesino, taṃ nu kadā bhavissati. || Th_1106 || 
bahūni vassāni tayāmhi yācito: agāravāsena alaṃ nu te idaṃ; taṃ dāni maṃ pabbajitaṃ samānaṃ kiṃkāraṇaṃ citta tuvaṃ na yuñjasi. || Th_1107 || 
nanu ahaṃ citta tayāmhi yācito: Giribbaje citrachadā vihaṃgamā mahindaghosatthanitābhigajjino te taṃ ramissanti vanamhi jhāyinaṃ. || Th_1108 || 
kulamhi mitte ca piye ca ñātake khiḍḍāratiṃ kāmaguṇañ ca loke sabbaṃ pahāya idam ajjhupāgato, atho pi tvaṃ citta na mayha tussasi. || Th_1109 || 
mam’ eva etaṃ, na hi taṃ paresaṃ; sannāhakāle paridevi tena kiṃ. 
sabbam idaṃ calaṃ iti pekkhamāno abhinikkhamiṃ ama taṃ padaṃ jigīsaṃ. || Th_1110 || 
suvuttavādī dvipadānam uttamo mahābhisakko naradamma sārathi: cittaṃ calaṃ makkaṭasannibhaṃ iti avītarāgena sudunni vāriyaṃ. || Th_1111 || 
kāmā hi citrā madhurā manoramā aviddasū yattha sitā puthujjanā, te dukkham icchanti punabbhavesino cittena nītā niraye niraṃkatā. || Th_1112 || 
mayūrakoñcābhirudamhi kānane dīpīhi byagghehi pu rakkhato vasaṃ kāye apekkhaṃ jaha mā virāye, iti ssu maṃ citta pure niyuñjasi. || Th_1113 || 
(100) bhāvehi jhānāni ca indriyāni ca balāni bojjhaṅgasamādhi bhāvanā tisso ca vijjā phusa buddhasāsane, iti ssu maṃ citta pure niyuñjasi. || Th_1114 || 
bhāvehi maggaṃ amatassa pattiyā niyyānikaṃ sabba dukhakkhayogadhaṃ atthaṅgikaṃ sabbakilesasodhanaṃ, iti ssu ... || Th_1115 || 
dukkhan ti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha, idh’ eva dukkhassa karohi antaṃ, iti ssu ... || Th_1116 || 
aniccaṃ dukkhan ti vipassa yoniso suññaṃ anattā 'ti aghaṃ vadhan ti ca, manovicāre uparundha cetaso, iti ssu ... || Th_1117 || 
muṇḍo virūpo abhisāpam āgato kapālahattho 'va kulesu bhikkhasu, yuñjassu satthu vacane mahesino, iti ssu ... || Th_1118 || 
susaṃvutatto visikhantaraṃ caraṃ kulesu kāmesu asaṅga mānaso cando yathā dosinapuṇṇamāsiyā, iti ssu ... || Th_1119 || 
āraññiko hoti ca piṇḍapātiko, sosāniko hoti ca paṃsukūliko, nesajjiko hoti sadā dhute rato, iti ssu ... || Th_1120 || 
ropetvā rukkhāni yathā phalesī mūle taruṃ chettu tam eva icchasi, tath’ ūpamaṃ citta idaṃ karosi yaṃ maṃ aniccamhi cale niyuñjasi. || Th_1121 || 
arūpa dūraṃgama ekacāri na te karissaṃ vacanaṃ idāni 'haṃ, dukkhā hi kāmā kaṭukā mahabbhayā, nibbānam evābhi mano carissaṃ. || Th_1122 || 
nāhaṃ alakkhyā ahirīkatāya vā na cittahetū na ca dūra kantanā ājīvahetū ca ahaṃ na nikkhamiṃ, kato ca te citta paṭissavo mayā. || Th_1123 || 
appicchatā sappurisehi vaṇṇitā makkhappahānaṃ vūpasamo dukkhassa: 
(101) iti ssu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ. || Th_1124 || 
taṇhaṃ avijjañ ca piyāpiyañ ca subhāni rūpāni sukhā ca vedanā manāpiyā kāmaguṇā ca vantā, vante ahaṃ āgamituṃ na ussahe. || Th_1125 || 
sabbattha te citta vaco kataṃ mayā, bahūsu, jātīsu na me 'si kopito, ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate. || Th_1126 || 
tvañ ñeva no citta karosi brāhmaṇo tvaṃ khattiyā rājadisī karosi, vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi tav' eva vāhasā. || Th_1127 || 
tav’ eva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase, atho tiracchānagatāpi ekadā, petattanaṃ vāpi tav’ eva vāhasā. || Th_1128 || 
na nūna dubbhissasi maṃ punappunaṃ muhuṃ muhuṃ vāraṇikaṃ va dassahaṃ; ummattaken’ eva mayā palobhasi; kiñ cāpi te citta virādhi taṃ mayā. || Th_1129 || 
idaṃ pure ... (= 77) || Th_1130 || 
satthā ca me lokam imaṃ adhiṭṭhahi aniccato addhuvato asārato; pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahato suduttarā. || Th_1131 || 
na te idaṃ citta yathāpurāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ; mahesino pabbajito 'mhi sāsane; na mādisā honti vinā sadhārino. || Th_1132 || 
(102) nagā samuddā saritā vasundharā disā catasso vidisā adhodisā sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi. || Th_1133 || 
dhī dhī paraṃ kiṃ mama citta kāhasi; na te alaṃ citta vasānuvattako. 
na jātu bhastaṃ dubhato mukhaṃ chupe; dhir atthu pūraṃ navasotasandani. || Th_1134 || 
varāhaeṇeyyavigāḷhasevite pabbhārakūṭe pakaṭe 'va sundare navambunā pāvusasittakānane tahiṃ guhāgehagato rami ssasi. || Th_1135 || 
sunīlagīvā susikhā supekhuṇā sucittapattacchadanā vihaṃ gamā sumañjughosatthanitābhigajjino te taṃ ramissanti vanamhi jhāyinaṃ. || Th_1136 || 
vuṭṭhamhi deve caturaṅgule tiṇe sampupphite meghani bhamhi kānane nagantare viṭapisamo sayissaṃ, taṃ me mudu hohiti tūla sannibhaṃ. || Th_1137 || 
tathā tu kassāmi yathāpi issaro; yaṃ labbhatī tena pi hotu me alaṃ; taṃ taṃ karissāmi yathā atandito biḷārabhastaṃ va yathā sumadditaṃ. || Th_1138 || 
tathā tu kassāmi yathāpi issaro; yaṃ labbhatī tena pi hotu me alaṃ; viriyena taṃ mayha vas’ ānayissaṃ gajaṃ va mattaṃ ku salaṅkusaggaho. || Th_1139 || 
tayā sudantena avaṭṭhitena hi hayena yoggācariyo va ujjunā pahomi maggaṃ paṭipajjituṃ sivaṃ cittānurakkhīhi sadā nisevitaṃ. || Th_1140 || 
(103) ārammaṇe taṃ balasā nibandhisaṃ nāgaṃ va thambhamhi daḷhāya rajjuyā, taṃ me suguttaṃ satiyā subhāvitaṃ anissitaṃ sabbabhavesu hehisi. || Th_1141 || 
paññāya chetvā vipathānusārinaṃ yogena niggayha pathe nivesiya disvā samudayaṃ vibhavañ ca sambhavaṃ dāyādako hehisi aggavādino. || Th_1142 || 
catubbipallāsavasaṃ adhiṭṭhitaṃ gāmaṇḍalaṃ va parinesi citta maṃ nanu saññojanabandhanacchidaṃ saṃsevase kāruṇikaṃ mahāmuniṃ. || Th_1143 || 
migo yathā seri sucittakānane rammaṃ giriṃ pāvisi abbhaḷ mālinaṃ, anākule tattha nage ramissasi, asaṃsayaṃ citta parābha vissasi. || Th_1144 || 
ye tuyha chandena vasena vattino narā ca nārī ca anubhon ti yaṃ sukhaṃ, aviddasū Māravasānuvattino bhavābhinandī tava citta se vakā 'ti. || Th_1145 || 
Tālapuṭo thero. 
uddānaṃ: Paññāsamhi nipātamhi eko Tālapuṭo suci, gāthāyo tattha paññāsa puna pañca ca uttarīti. 
Paññāsanipāto samatto. 
(104) SAṬṬHIKANIPĀTO. 
Āraññakā piṇḍapātikā uñchāpattāgate ratā dālemu Maccuno senaṃ ajjhattaṃ susamāhitā. || Th_1146 || 
āraññakā piṇḍapātikā uñchāpattāgate ratā dhunāma Maccuno senaṃ naḷāgāraṃ va kuñjaro. || Th_1147 || 
rukkhamūlikā sātatikā uñchāpattāgate ratā dālemu ... susamāhitā. || Th_1148 || 
rukkhamūlikā sāt. uñch. r. dhunāma ... kuñjaro. || Th_1149 || 
aṭṭhikaṅkalakuṭike maṃsanhāruppasibbite dhir atthu pūre duggandhe paragatte mamāyase || Th_1150 || 
gūthabhaste taconaddhe uragaṇḍapisācini nava sotāni te kāye yāni sandanti sabbadā. || Th_1151 || 
tava sarīraṃ navasotaṃ duggandhaṃ kariparibandha, bhikkhu parivajjayate taṃ mīḷhaṃ va yathā sucikā mo. || Th_1152 || 
evañ ce taṃ jano jaññā yathā jānāmi taṃ ahaṃ, ārakā parivajjeyya gūthaṭṭhānaṃ va pāvuse. || Th_1153 || 
evam etaṃ mahāvīra yathā samaṇa bhāsasi, ettha c’ eke visīdanti paṅkamhi va jaraggavo. || Th_1154 || 
ākāsamhi haliddāya yo maññetha rajetave aññena vāpi raṅgena, vighātudayam eva taṃ. || Th_1155 || 
tadākāsasamaṃ cittaṃ ajjhattaṃ susamāhitaṃ; mā pāpacitte āhari aggikkhandhaṃ va pakkhimā. || Th_1156 || 
passa cittakataṃ bimbam --pa-- || Th_1157 || 
tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ anekākārasampanne Sāriputtamhi nibbute. || Th_1158 || 
(105) aniccā vata saṃkhārā --pa-- || Th_1159 || 
sukhumaṃ paṭivijjhanti vālaggam usunā yathā ye pañca khandhe passanti parato no ca attato. || Th_1160 || 
ye ca passanti saṃkhāre parato no ca attato, paccabyādhiṃsu nipuṇaṃ vālaggaṃ usunā yathā. || Th_1161 || 
sattiyā viya omaṭṭho ... (= 39,40.) || Th_1162-1163 || 
codito bhāvitattena sarīrantimadhārinā Migāramātu pāsādaṃ pādaṅguṭṭhena kampayiṃ. || Th_1164 || 
na yidaṃ sithilam ārabbha na yidaṃ appena thāmasā nibbānam adhigantabbaṃ sabbaganthapamocanaṃ. || Th_1165 || 
ayañ ca daharo bhikkhu, ayam uttamaporiso dhāreti antimaṃ dehaṃ jetvā Māraṃ savāhanaṃ. || Th_1166 || 
vivaram anupatanti vijjutā Vebhārassa ca Paṇḍavassa ca, nagavivaragato ca jhāyati putto appaṭimassa tādino. || Th_1167 || 
upasanto uparato pantasenāsano muni dāyādo buddhaseṭṭhassa Brahmunā abhivandito. || Th_1168 || 
upasantaṃ uparataṃ pantasenāsanaṃ muniṃ dāyādaṃ buddhaseṭṭhassa vanda brāhmaṇa Kassapaṃ. || Th_1169 || 
yo ca jātisataṃ gacche sabbā brāhmaṇajātiyo sotthiyo vedasampanno manussesu punappunaṃ, || Th_1170 || 
ajjhāyako pi ce assa tiṇṇaṃ vedāna pāragū, etassa vandanāy’ ekaṃ kalaṃ n’ agghati soḷasiṃ. || Th_1171 || 
yo so aṭṭha vimokkhāni purebhattaṃ apassayi anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati: || Th_1172 || 
tādisaṃ bhikkhuṃ māhari, māttānaṃ khaṇi brāhmaṇa, abhippasādehi manaṃ arahantamhi tādine, khippaṃ pañjaliko vanda mā te vijaṭi matthakaṃ. || Th_1173 || 
na so passati saddhammaṃ saṃsārena purakkhato, acaṅkamaṃ jimhapathaṃ kumaggam anudhāvati. || Th_1174 || 
kimī va mīḷhasallitto saṃkhāre adhimucchito pagāḷho lābhasakkāre tuccho gacchati Poṭṭhilo. || Th_1175 || 
imañ ca passa āyantaṃ Sāriputtaṃ sudassanaṃ vimuttaṃ ubhatobhāge ajjhattaṃ susamāhitaṃ.’ || Th_1176 || 
(106) visallaṃ khīṇasaṃyogaṃ tevijjaṃ maccuhāyinaṃ dakkhiṇeyyaṃ manussānaṃ puññakhettam anuttaraṃ. || Th_1177 || 
ete sambahulā devā iddhimanto yasassino dasa devasahassāni sabbe brahmapurohitā Moggallānaṃ namassantā tiṭṭhantī pañjalīkatā: || Th_1178 || 
namo te purisājañña, namo te purisuttama, yassa te āsavā khīṇā, dakkhiṇeyyo 'si mārisa. || Th_1179 || 
pūjito naradevena uppanno maraṇābhibhū puṇḍarīkaṃ va toyena saṃkhāre nopalippati. || Th_1180 || 
yasse muhutte sahassadhā loko saṃvidito, sa Brahmakappo vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhi kkhu. || Th_1181 || 
Sāriputto va paññāya sīlena upasamena ca, yo pi pāraṃgato bhikkhu etāvaparamo siyā. || Th_1182 || 
koṭisatasahassassa attabhāvaṃ khaṇena nimmine, ahaṃ vikubbanāsu kusalo vasībhūto 'mhi iddhiyā. || Th_1183 || 
samādhivijjāvasi pāramīgato Moggallānagotto asitassa sā sane dhīro samucchindi samāhitindriyo nāgo yathā pūtilataṃ va bandhanaṃ. || Th_1184 || 
pariciṇṇo ... (= 604,605) || Th_1185-1186 || 
kīdiso nirayo āsi yattha Dussī apaccatha Vidhuraṃ sāvakam āsajja Kakusandhañ ca brāhmaṇaṃ. || Th_1187 || 
satam āsi ayosaṅkū sabbe paccattavedanā: īdiso nirayo āsi yattha Dussī apaccatha Vidhuraṃ sāvakam āsajja Kakusandhañ ca brāhmaṇaṃ. || Th_1188 || 
yo etam abhijānāti bhikkhu buddhassa sāvako, tādisaṃ bhikkhum āsajja Kaṇha dukkhaṃ nigacchasi. || Th_1189 || 
(107) majjhe sāgarasmiṃ tiṭṭhanti vimānā kappaṭṭhāyino veḷuriyavaṇṇā rucirā accimanto pabhassarā, accharā tattha naccanti puthū nānattavaṇṇiyo, || Th_1190 || 
yo etam abhi- --pa-- Kaṇha dukkhaṃ nigacchasi. || Th_1191 || 
yo ve buddhena codito bhikkhusaṃghassa pekkhato Migāramātu pāsādaṃ pādaṅguṭṭhena kampayi, || Th_1192 || 
yo etam abhi- ... || Th_1193 || 
yo Vejayantapāsādaṃ pādaṅguṭṭhena kampayi iddhibalen’ upatthaddho saṃvejesi ca devatā, || Th_1194 || 
yo etam abhi- ... || Th_1195 || 
yo Vejayantapāsāde Sakkaṃ so paripucchati: api āvuso jānāsi taṇhakkhayavimuttiyo;- tassa Sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ, || Th_1196 || 
yo etam abhi- ... || Th_1197 || 
yo Brahmānaṃ paripucchati Sudhammāyaṃ abhitosabhaṃ: ajjāpi te āvuso sā diṭṭhi yā te diṭṭhi pure ahū; passasi vītivattantaṃ Brahmaloke pabhassaraṃ;--|| 1198 || 
tassa Brahmā viyākāsi pañhaṃ puṭṭho yathātathaṃ: na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū; || Th_1199 || 
passāmi vītivattantaṃ Brahmaloke pabhassaraṃ; so 'ham ajja kathaṃ vajjaṃ: ahaṃ nicco 'mhi sassato;-- || Th_1200 || 
yo etam abhi- ... || Th_1201 || 
yo Mahāneruno kūṭaṃ vimokkhena apassayi, vanaṃ Pubbavidehānaṃ ye ca bhūmisayā narā, --|| 1202 || 
yo etam abhi- ... || Th_1203 || 
na ve aggi cetayati ahaṃ bālaṃ dahāmīti, bālo ca jalitam aggiṃ āsajja naṃ paḍayhati; || Th_1204 || 
evam eva tuvaṃ Māra āsajja naṃ tathāgataṃ sayaṃ dahissam attānaṃ bālo aggiṃ va samphusaṃ. || Th_1205 || 
apuññaṃ pasavī Māro āsajja naṃ tathāgataṃ; kiṃ nu maññasi pāpima na me pāpaṃ vipaccati. || Th_1206 || 
karato te miyyate pāpaṃ cirarattāya Antaka; Māra nibbinda buddhamhā, āsaṃ mā kāsi bhikkhusu. || Th_1207 || 
(108) iti Māraṃ atajjesi bhikkhu Bhesakaḷāvane, tato so dummano yakkho tatth’ ev’ antaradhāyatīti. || Th_1208 || 
itthaṃ sudaṃ āyasmā Mahāmoggallāno thero gāthāyo abhāsitthā 'ti. 
uddānaṃ bhavati: Saṭṭhikamhi nipātamhi Moggallāno mahiddhiko eko 'va thero, gāthāyo aṭṭhasaṭṭhi bhavanti tā 'ti. 
Saṭṭhiko nipāto. 
(109) MAHĀNIPĀTO. 
Nikkhantaṃ vata maṃ santaṃ agārasmā anagāriyaṃ vitakkā upadhāvanti pagabbhā Kaṇhato ime: || Th_1209 || 
uggaputtā mahissāsā sikkhitā daḷhadhammino samantā parikireyyuṃ sahassaṃ apalāyinaṃ. || Th_1210 || 
sace pi ettakā bhiyyo āgamissanti itthiyo, n’ eva maṃ byādhayissanti; dhammesv amhi patiṭṭhi to. || Th_1211 || 
sakiṃ hi me sutaṃ etaṃ buddhassādiccabandhuno nibbānagamanaṃ maggaṃ, tattha me nirato mano. || Th_1212 || 
evam evaṃ viharantaṃ pāpima upagacchasi; tathā Maccu karissāmi: na me maggaṃ udikkhasi. || Th_1213 || 
aratiṃ ratiṃ ca pahāya sabbaso gehasitañ ca vitakkaṃ vanathaṃ na kareyya kuhiñci, nibbanathā avanatho sa hi bhikkhu. || Th_1214 || 
yam idha pathaviñ ca vihāsaṃ rūpagataṃ jagatogandhaṃ kiñci, parijiyyati sabbam aniccaṃ: evaṃ samecca caranti mutt antā. || Th_1215 || 
upadhīsu janā gandhitāse diṭṭhasute paṭighe ca mute ca; ettha vinodaya chandam anejo; yo h’ ettha na lippati muni tam āhu. || Th_1216 || 
aṭṭhasaṭṭhisitā savitakkā puthujjanatāya adhammaniviṭṭhā; na ca vaggagatissa kuhiñci, no pana padullagāhī sa bhi kkhu. || Th_1217 || 
(110) Dabbo cirarattaṃ samāhito akuhako nipako apihālu santaṃ padam ajjhagamā muni, paṭiccaparinibbuto kaṅ khati kālaṃ. || Th_1218 || 
mānaṃ pajahassu Gotama mānapathañ ca jahassu asesaṃ; mānapathamhi samucchito vippaṭisārī hutvā cirarattaṃ. || Th_1219 || 
makkhena makkhitā pajā mānahatā nirayaṃ patanti, socanti janā cirarattaṃ mānahatā nirayaṃ upapannā. || Th_1220 || 
na hi socati bhikkhu kadāci maggajino sammā paṭipanno, kittiñ ca sukhañ ca nubhoti, dhammadaso 'ti tam āhu tathattaṃ. || Th_1221 || 
tasmā akhilo idham amānavā nīvaraṇāni pahāya visuddho mānañ ca pahāya asesaṃ vijjāy’ antakaro samitāvī. || Th_1222 || 
kamarāgena ḍayhāmi, cittaṃ me pariḍayhati; sādhu nibbāpanaṃ brūhi anukampāya Gotama. || Th_1223 || 
saññāya vipariyesā cittan te pariḍayhati; nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ. || Th_1224 || 
asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ, sati kāyagatā ty atthu, nibbidābahulo bhava. || Th_1225 || 
animittañ ca bhāvehi, mānānusayam ujjaha, tato mānābhisamayā upasanto carissasi. || Th_1226 || 
tam eva vācaṃ bhāseyya yāy’ attānaṃ na tāpaye pare ca na vihiṃseyya; sā ve vācā subhāsitā. || Th_1227 || 
piyavācam eva bhāseyya yā vācā paṭinanditā yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ. || Th_1228 || 
saccaṃ ve amatā vācā, esa dhammo sanantano; sacce atthe ca dhamme ca āhu santo paṭiṭṭhitā. || Th_1229 || 
yaṃ buddho bhāsatī vācaṃ khemaṃ nibbānapattiyā dukkhass’ antakiriyāya, sa ve vācānam uttamā. || Th_1230 || 
gambhīrapañño mehāvī maggāmaggassa kovido Sāriputto mahāpañño dhammaṃ deseti bhikkhunaṃ. || Th_1231 || 
saṃkhittena pi deseti vitthārena pi bhāsati, sālikāye va nigghoso paṭibhānaṃ udīyyati. || Th_1232 || 
(111) tassa taṃ desayantassa suṇantā madhuraṃ giraṃ sarena rajanīyena savanīyena vaggunā udaggacittā muditā sotaṃ odhenti bhikkhavo. || Th_1233 || 
ajja pannarase visuddhiyā bhikkhū pañcasatā samagatā saṃyojanabandhanacchidā anīghā khīṇapunabbhavā isī. || Th_1234 || 
cakkavattī yathā rājā amaccaparivārito samantā anupariyeti sāgarantaṃ mahiṃ imaṃ, || Th_1235 || 
evaṃ vijitasaṃgāmaṃ satthavāhaṃ anuttaraṃ sāvakā payirupāsanti tevijjā maccuhāyino, || Th_1236 || 
sabbe bhagavato puttā, palāpo ettha na vijjati; taṇhāsallassa hantāraṃ vande ādiccabandhunaṃ. || Th_1237 || 
parosahassaṃ bhikkhūnaṃ sugataṃ payirupāsati desentaṃ virajaṃ dhammaṃ nibbānaṃ akutobhayaṃ. || Th_1238 || 
suṇanti dhammaṃ vipulaṃ sammāsambuddhadesitaṃ; sobhati vata sambuddho bhikkhusaṃghapurakkhato. || Th_1239 || 
nāganāmo 'si bhagavā, isīnaṃ isisattamo, mahāmegho va hutvāna sāvake abhivassasi. || Th_1240 || 
divāvihārā nikkhamma satthudassanakamyatā sāvako te mahāvīra pāde vandati Vaṅgiso. || Th_1241 || 
ummaggapathaṃ Mārassa abhibhuyya carati pabhijja khi lāni; taṃ passatha bandhanapamuñcakaraṃ asitaṃ va bhāgaso pavibhajja. || Th_1242 || 
oghassa hi nittharaṇatthaṃ anekavihitaṃ maggaṃ akkhāsi, tasmiñ ca amate akkhāte dhammadasā ṭhitā asaṃhīrā. || Th_1243 || 
pajjotakaro ativijjha sabbaṭṭhitīnaṃ atikkamam addā, ñatvā ca sacchikatvā ca aggaṃ so desayi dasaddānaṃ. || Th_1244 || 
evaṃ sudesite dhamme ko pamādo vijānataṃ dhammaṃ, tasmā hi tassa bhagavato sāsane appamatto sadā namassam anusikkhe. || Th_1245 || 
buddhānubuddho yo thero Koṇḍañño tibbanikkhamo, lābhī sukhavihārānaṃ vivekānaṃ abhiṇhaso, || Th_1246 || 
(112) yaṃ sāvakena pattabbaṃ satthusāsanakārinā, sabb’ assa taṃ anuppattaṃ appamattassa sikkhato. || Th_1247 || 
mahānubhāvo tevijjo cetopariyakovido Koṇḍañño buddhadāyādo pāde vandati satthuno. || Th_1248 || 
nāgassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ sāvakā pariyupāsanti tevijjā maccuhāyino. || Th_1249 || 
cetasā anupariyeti Moggallāno mahiddhiko cittaṃ nesaṃ samanvesaṃ vippamuttaṃ nirūpadhiṃ. || Th_1250 || 
evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ anekākārasampannaṃ payirupāsanti Gotamaṃ. || Th_1251 || 
cando yathā vigatavalāhake nabhe virocati vītamalo va bhānumā, evam pi Aṅgīrasa tvaṃ mahāmuni atirocasī yasasā sabba lokaṃ. || Th_1252 || 
kāveyyamattā vicarimha pubbe gāmā gāmaṃ purā puraṃ, {ath’ addasāmi sambuddhaṃ} sabbadhammāna pāraguṃ. || Th_1253 || 
so me dhammam adesesi muni dukkhassa pāragū; dhammaṃ sutvā pasīdimha, saddhā no udapajjatha. || Th_1254 || 
tassāhaṃ vacanaṃ sutvā khandhe āyatanāni ca dhātuyo ca viditvāna pabbajiṃ anagāriyaṃ. || Th_1255 || 
bahūnaṃ vata atthāya uppajjanti tathāgatā itthīnaṃ purisānañ ca ye te sāsanakārakā. || Th_1256 || 
tesaṃ kho vata atthāya bodhiṃ ajjhagamā muni bhikkhūnaṃ bhikkhunīnañ ca ye niyāmagataṃdasā. || Th_1257 || 
sudesitā cakkhumatā buddhenādiccabandhunā cattāri ariyasaccāni anukampāya pāṇinaṃ, || Th_1258 || 
dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. || Th_1259 || 
evam ete tathā vuttā, diṭṭhā me te yathātathā; sadattho me anuppatto, kataṃ buddhassa sāsanaṃ. || Th_1260 || 
svāgataṃ vata me āsi mama buddhassa santike; saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamiṃ. || Th_1261 || 
abhiññāpāramippatto sotadhātuvisodhito tevijjo iddhippatto 'mhi cetopariyakovido. || Th_1262 || 
(113) pucchāmi satthāram anomapaññaṃ diṭṭheva dhamme yo vicikicchānaṃ chetvā: Aggāḷave kālam akāsi bhikkhu ñāto yasassī abhinibbu tatto; || Th_1263 || 
Nigrodhakappo iti tassa nāmaṃ tayā kataṃ bhagavā brāhmaṇassa, so taṃ namassaṃ acari mutyapekho āraddhaviriyo daḷhadha mmadassī: || Th_1264 || 
taṃ sāvakaṃ Sakka mayam pi sabbe aññātum icchāma sam antacakkhu: samavaṭṭhitā no savanāya sotaṃ, tuvaṃ nu satthā tvam anuttaro 'si. || Th_1265 || 
chind’ eva no vicikicchaṃ, brūhi me taṃ, parinibbutaṃ vedaya bhūripañña, majjheva no bhāsa samantacakkhu Sakko va devāna sahassa netto. || Th_1266 || 
ye keci gandhā idha mohamaggā aññāṇapakkhā vicikiccha ṭṭhānā, tathāgataṃ patvā na te bhavanti, cakkhuṃ hi etaṃ para maṃ narānaṃ. || Th_1267 || 
no ce hi jātu puriso kilese vāto yathā abbhaghanaṃ vihāne, tamo 'v’ assa nibbuto sabbaloko, jotimanto pi na pabhā seyyuṃ. || Th_1268 || 
dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ dhīra tath' eva maññe, vipassinaṃ jānam upāgamimha; parisāya no āvikarohi Kappaṃ. || Th_1269 || 
khippaṃ giraṃ eraya vaggu vagguṃ haṃso va paggayha sanikaṃ nikūjaṃ (114) bindussarena suvikappitena; sabbeva te ujjugatā suṇoma. || Th_1270 || 
pahīnajātimaraṇaṃ asesaṃ niggayha dhonaṃ vadessāmi dhammaṃ; na kāmakāro hi puthujjanānaṃ, saṃkheyyakāro 'va tathā gatānaṃ. || Th_1271 || 
sampannaveyyākaraṇaṃ tavedaṃ samujjapaññassa samug gahītaṃ; ayam añjali pacchimo suppaṇāmito; mā mohayi jānam anomapañña. || Th_1272 || 
parovaraṃ ariyadhammaṃ viditvā mā mohayi jānam ano maviriya; vāriṃ yathā ghammanighammatatto vācābhikaṅkhāmi, sutaṃ pavassa. || Th_1273 || 
yadatthiyaṃ brahmacariyaṃ acāri Kappāyano kacci 'ssa taṃ amoghaṃ; nibbāyi so ādu saupādiseso; yathā vimutto ahu taṃ suṇo ma. || Th_1274 || 
acchecchi taṇhaṃ idha nāmarūpe 'ti bhagavā, taṇhāya sotaṃ dīgharattānusayitaṃ atāri jātimaraṇaṃ asesaṃ icc’ abravī bhagavā pañcaseṭṭho. || Th_1275 || 
esa sutvā pasīdāmi vaco te isisattama, amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo. || Th_1276 || 
yathāvādī tathākārī ahū buddhassa sāvako, acchecchi Maccuno jālaṃ tataṃ māyāvino daḷhaṃ. || Th_1277 || 
addasa bhagavā ādiṃ upādānassa Kappiyo, 
(115) accagā vata Kappāyano maccudheyyaṃ suduttaraṃ. || Th_1278 || 
taṃ devadevaṃ vandāmi puttaṃ te dvipaduttama anujātaṃ mahāvīraṃ nāgaṃ nāgassa orasan ti. || Th_1279 || 
itthaṃ sudaṃ āyasmā Vaṅgīsotherogāthāyo abhā sitthā 'ti. 
Mahānipāto niṭṭhito. 
Sattatimhi nipātamhi Vaṅgīso paṭibhāṇavā eko 'va thero, n’ atth’ añño, gāthāyo ekasattati. | 
sahassaṃ honti tā gāthā tīṇi saṭṭhisatāni ca, therā ca dve satā saṭṭhi cattāro ca pakāsitā. | 
sīhanādaṃ naditvāna buddhaputtā anāsavā khemantaṃ pāpuṇitvāna aggikkhandhā va nibbutā 'ti. 
Niṭṭhitā Theragāthāyo.