You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
I. Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena Paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṃghe adhikaraṇakārakā, ye pi c’ aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṃghe adhikaraṇakārakā te upasaṃkamitvā evaṃ vadenti: 
mā kho tumhe āyasmanto eso ajesi, balavābalavaṃ patimantetha, tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamatthatarā ca, mā c’ assa bhāyittha, mayam pi tumhākaṃ pakkhā bhavissāmā 'ti. 
tena anuppannāni c’ eva bhaṇḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. |1| 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma Paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā ... adhikaraṇakārakā ye pi c’ aññe bhikkhū bhaṇḍanakārakā ... adhikaraṇakārakā te upasaṃkamitvā evaṃ vakkhanti: 
mā kho ... saṃvattantīti. 
atha kho te bhikkhū bhavagato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira bhikkhave Paṇḍukalohitakā bhikkhū atta' (002) nā bhaṇḍanakārakā ... adhikaraṇakārakā ye pi ... adhikaraṇakārakā te upasaṃkamitvā evaṃ vadenti: 
mā kho ... saṃvattantīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
ananucchaviyaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. 
kathañ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā ... adhikaraṇakārakā ye pi c’ aññe bhikkhū ... evaṃ vakkhanti: 
mā kho ... saṃvattantīti. 
n’ etaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā {bhiyyobhāvāya,} atha kho taṃ bhikkhave appasannānañ c' eva appasādāya pasannānañ ca ekaccānaṃ aññathattāyā 'ti. |2| 
atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṃgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū amantesi: 
tena hi bhikkhave saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ karotu. |3| 
evañ ca pana bhikkhave kātabbaṃ: 
paṭhamaṃ {Paṇḍukalohitakā} bhikkhū codetabbā, codetvā sāretabbā, sāretvā āpattiṃ ropetabbā, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ime Paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā ... adhikaraṇakārakā ye pi c’ aññe bhikkhū bhaṇḍanakārakā ... adhikaraṇakārakā te upasaṃkamitvā evaṃ vadenti ... saṃvattanti. 
yadi saṃghassa pattakallaṃ, saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ kareyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ime Paṇḍukalohitakā bhikkhū attanā ... saṃvattanti. 
saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ karoti. 
yassāyasmato khamati Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyassa kammassa karaṇaṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi ... tatiyam pi etam atthaṃ vadāmi. 
suṇātu me bhante saṃgho. 
ime Paṇḍukalohitakā ... so bhāseyya. 
kataṃ saṃghena Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |4| 
||1|| 
(003) tīhi bhikkhave aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti avinayakammañ ca duvūpasantañ ca: 
asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. 
imehi kho bhikkhave tīh’ aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti ... {duvūpasantañ} ca. 
aparehi pi bhikkhave tīh’ aṅgehi samannāgataṃ tajjaniyakammam adhammakammañ ca hoti ... duvūpasantañ ca: 
anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti. 
imehi kho bhikkhave tīh’ aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti ... duvūpasantañ ca. 
aparehi pi ... duvūpasantañ cā: 
acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ aropetvā kataṃ hoti. 
imehi kho ... duvūpasantañ ca. 
aparehi pi ... duvūpasantañ ca: 
asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. 
imehi kho ... duvūpasantañ ca. 
aparehi pi ... duvūpasantañ ca: 
apaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti. 
imehi kho ... duvūpasantañ ca. 
aparehi pi ... apaṭiññāya k. h., adhammena k. h., vaggena k. h., ... anāpattiyā k. h., adhammena k. h., vaggena k. h., ... adesanāgāminiyā āpattiyā k. h., adhammena k. h., vaggena k. h., ... desitāya āpattiyā k. h., adhammena k. h., vaggena k. h., ... acodetvā k. h., adhammena k. h., vaggena k. h., ... asāretvā k. h., adhammena k. h., vaggena k. h., ...; 
aparehi pi bhikkhave tīh’ aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti avinayakammañ ca duvūpasantañ ca: 
āpattiṃ aropetvā k. h., adhammena k. h., vaggena k. h., imehi kho bhikkhave tīh’ aṅgehi samannāgataṃ tajjaniyakammaṃ adhammakammañ ca hoti ... duvūpasantañ ca. |1| 
adhammakammadvādasakaṃ niṭṭhitaṃ. ||2|| 
tīhi bhikkhave aṅgehi samannāgataṃ tajjaniyakammaṃ dhammakammañ ca hoti vinayakammañ ca suvūpasantañ ca: 
sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. 
imehi kho ... suvūpasantañ ca. 
aparehi pi ... āpattiyā k. h., desanāgāminiyā āpattiyā k. h., adesi (004) tāya āpattiyā k. h., ... codetvā k. h., sāretvā k. h., āpattiṃ ropetvā k. h., ... sammukhā k. h., dhammena k. h., samaggena k. h., ... paṭipucchā k. h., dhammena k. h., samaggena k. h., ... paṭiññāya k. h., dhammena k. h., samaggena k. h., ... āpattiyā k. h., dhammena k. h., samaggena k. h., ... desanāgāminiyā āpattiyā k. h., dhammena k. h., samaggena k. h., ... adesitāya āpattiyā k. h., dhammena k. h., samaggena k. h., ... codetvā k. h., dhammena k. h., samaggena k. h., ... sāretvā k. h., dhammena k. h., samaggena k. h., ...; 
aparehi pi bhikkhave tīh’ aṅgehi samannāgataṃ tajjaniyakammaṃ dhammakammañ ca hoti vinayakammañ ca suvūpasantañ ca: 
āpattiṃ ropetvā k. h., dhammena k. h., samaggena kataṃ hoti. 
imehi kho bhikkhave tīh’ aṅgehi samannāgataṃ tajjaniyakammaṃ dhammakammañ ca ... suvūpasantañ ca. |1| 
dhammakammadvādasakaṃ niṭṭhitaṃ. ||3|| 
tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho tajjaniyakammaṃ kareyya: 
bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. 
imehi kho bhikkhave tīh’ aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho tajjaniyakammaṃ kareyya. 
aparehi pi bhikkhave tīh’ aṅgehi ... kareyya: 
adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. 
imehi kho ... kareyya. 
aparehi pi ... kareyya: 
buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati. 
imehi kho ... kareyya. |1| 
tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṃgho tajjaniyakammaṃ kareyya: 
eko bhaṇḍanakārako hoti ... adhikaraṇakārako, eko bālo hoti avyatto āpattibahulo anapadāno, eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi. 
imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṃgho tajjaniyakammaṃ kareyya. 
aparesam pi bhikkhave tiṇṇaṃ bhikkhūnaṃ ... kareyya: 
eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. 
imesaṃ kho ... kareyya. 
aparesam pi ... (005) kareyya: 
eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṃghassa avaṇṇaṃ bhāsati. 
imesaṃ kho ... kareyya. |2| 
ākaṅkhamānachakkaṃ niṭṭhitaṃ. ||4|| 
tajjaniyakammakatena bhikkhave bhikkhunā sammāvattitabbaṃ. 
tatrāyaṃ sammāvattanā: 
na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṃghena tajjaniyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, no codetabbo, na sāretabbo, na bhikkhūhi sampayojetabban ti. |1| 
tajjaniyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||5|| 
atha kho saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ akāsi. 
te saṃghena tajjaniyakammakatā sammāvattanti lomaṃ pātenti netthāraṃ vattanti bhikkhū upasaṃkamitvā evaṃ vadenti: 
mayaṃ āvuso saṃghena tajjaniyakammakatā sammāvattāma lomaṃ pātema netthāraṃ vattāma. 
kathaṃ nu kho amhehi paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ paṭippassambhetu. |1| 
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ na paṭippassambhetabbaṃ: 
upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammato pi bhikkhuniyo ovadati. 
imehi kho bhikkhave pañcah’ aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ na paṭippassambhetabbaṃ. 
aparehi pi bhikkhave pañcah’ aṅgehi ... na paṭippassambhetabbaṃ: 
yāya āpattiyā saṃghena tajjaniyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā {pāpiṭṭhataraṃ,} kammaṃ garahati, kammike garahati. 
imehi kho bhikkhave ... na paṭippassambhetabbaṃ. 
aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjaniya (006) kammaṃ na paṭippassambhetabbaṃ: 
pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. 
imehi kho bhikkhave aṭṭhah’ aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ na paṭippassambhetabbaṃ. |2| 
napaṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||6|| 
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ paṭippassambhetabbaṃ: 
na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammato pi bhikkhuniyo na ovadati. 
imehi kho bhikkhave pañcah’ aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ paṭippassambhetabbaṃ. 
aparehi pi bhikkhave pañcah’ aṅgehi ... paṭippassambhetabbaṃ: 
yāya āpattiyā saṃghena tajjaniyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ na garahati, kammike na garahati. 
imehi kho bhikkhave ... paṭippassambhetabbaṃ. 
aṭṭhahi bhikkhave aṅgehi ... paṭippassambhetabbaṃ: 
pakatattassa bhikkhuno na uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti. 
imehi kho bhikkhave aṭṭhah’ aṅgehi samannāgatassa bhikkhuno tajjaniyakammaṃ paṭippassambhetabbaṃ. |1| 
paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||7|| 
evañ ca pana bhikkhave paṭippassambhetabbaṃ: 
tehi bhikkhave Paṇḍukalohitakehi bhikkhūhi saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
mayaṃ bhante saṃghena tajjaniyakammakatā sammāvattāma lomaṃ pātema netthāraṃ vattāma tajjaniyassa kammassa paṭippassaddhiṃ yācāmā 'ti. 
dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: |1| 
suṇātu me bhante saṃgho. 
ime Paṇḍukalohitakā bhikkhū saṃghena tajjaniyakammakatā sammāvattanti lomaṃ pātenti netthāraṃ (007) vattanti tajjaniyassa kammassa paṭippassaddhiṃ yācanti. 
yadi saṃghassa pattakallaṃ, saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ paṭippassambheyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ime Paṇḍukalohitakā bhikkhū saṃghena tajjaniyakammakatā sammāvattanti lomaṃ pātenti netthāraṃ vattanti tajjaniyassa kammassa paṭippassaddhiṃ yācanti. 
saṃgho Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ paṭippassambheti. 
yassāyasmato khamati Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyassa kammassa paṭippassaddhi so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi: 
suṇātu ... bhāseyya. 
tatiyam pi etam atthaṃ vadāmi: 
suṇātu ... bhāseyya. 
paṭippassaddhaṃ saṃghena Paṇḍukalohitakānaṃ bhikkhūnaṃ tajjaniyakammaṃ. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |2| 
||8|| 
tajjaniyakammaṃ niṭṭhitaṃ paṭhamaṃ. 
tena kho pana samayena āyasmā Seyyasako bālo hoti avyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi, api 'ssu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma āyasmā Seyyasako bālo bhavissati avyatto āpattibahulo anapadāno, gihisaṃsaṭṭho viharissati ananulomikehi gihisaṃsaggehi, api 'ssu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā 'ti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira bhikkhave Seyyasako bhikkhu bālo hoti ... viharati ... abbhentā 'ti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
ananucchaviyaṃ bhikkhave tassa moghapurisassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ, kathaṃ hi nāma so bhikkhave moghapuriso bālo bhavissati ... viharissati ... abbhentā. 
n’ etaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya --la-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Seyya (008) sakassa bhikkhuno nissayakammaṃ karotu nissāya te vatthabban ti. |1| 
evañ ca pana bhikkhave kātabbaṃ: 
paṭhamaṃ Seyyasako bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Seyyasako bhikkhu bālo avyatto ... viharati ... abbhentā. 
yadi saṃghassa pattakallaṃ, saṃgho Seyyasakassa bhikkhuno nissayakammaṃ kareyya nissāya te vatthabban ti. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Seyyasako bhikkhu bālo avyatto ... viharati ... abbhentā. 
saṃgho Seyyasakassa bhikkhuno nissayakammaṃ karoti nissāya te vatthabban ti. 
yassāyasmato khamati Seyyasakassa bhikkhuno nissayakammassa karaṇaṃ nissāya te vatthabban ti so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: 
suṇātu me bhante ... so bhāseyya. 
kataṃ saṃghena Seyyasakassa bhikkhuno nissayyakammaṃ nissāya te vatthabban ti. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |2| 
||9|| 
tīhi bhikkhave aṅgehi ... (=ch. Instead of tajjaniyakammaṃ, tajjaniyakammakatena, read nissayakammaṃ, nissayakammakatena) ... na bhikkhūhi sampayojetabban ti. |1| 
nissayakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||10|| 
atha kho saṃgho Seyyasakassa bhikkhuno nissayakammaṃ akāsi nissāya te vatthabban ti. 
so saṃghena nissayakammakato kalyāṇamitte sevamāno bhajamāno payirupāsamāno uddisāpento paripucchanto bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo, sammāvattati lomaṃ pāteti netthāraṃ vattati, bhikkhū upasaṃkamitvā evaṃ vadeti: 
ahaṃ āvuso saṃghena nissayakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Seyyasakassa bhikkhuno nissayakammaṃ paṭippassambhetu. |1| 
pañcahi bhikkhave ... (009) Instead of tajjaniyakammaṃ read nissayakammaṃ) ... paṭippassambhetabbaṃ. |2| 
paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||11|| 
evañ ca pana bhikkhave paṭippassambhetabbaṃ: 
tena bhikkhave Seyyasakena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
ahaṃ bhante saṃghena nissayakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi nissayassa kammassa paṭippassaddhiṃ yācāmīti. 
dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā. |1| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Seyyasako bhikkhu saṃghena nissayakammakato sammāvattati lomaṃ pāteti netthāraṃ vattati nissayassa kammassa paṭippassaddhiṃ yācati. 
yadi saṃghassa pattakallaṃ, saṃgho Seyyasakassa bhikkhuno nissayakammaṃ paṭippassambheyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Seyyasako bhikkhu saṃghena nissayakammakato sammāvattati lomaṃ pāteti netthāraṃ vattati nissayassa kammassa paṭippassaddhiṃ yācati. 
saṃgho Seyyasakassa bhikkhuno nissayakammaṃ paṭippassambheti. 
yassāyasmato khamati Seyyasakassa bhikkhuno nissayassa kammassa paṭippassaddhi so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi: 
suṇātu ... bhāseyya. 
tatiyam pi etam atthaṃ vadāmi: 
suṇātu ... bhāseyya. 
paṭippassaddhaṃ saṃghena Seyyasakassa bhikkhuno nissayakammaṃ. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |2| 
||12|| 
nissayakammaṃ niṭṭhitaṃ dutiyaṃ. 
tena kho pana samayena Assajipunabbasukā nāma Kiṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. 
te evarūpaṃ anācāraṃ ācaranti: 
mālāvacchaṃ ropenti pi ropāpenti pi siñcanti pi siñcāpenti pi ocinanti pi ocināpenti pi ganthenti pi ganthāpenti pi ekatovaṇṭikamālaṃ karonti pi kārāpenti pi ubhatovaṇṭikamālaṃ karonti pi kārāpenti pi mañjarikaṃ karonti pi kārāpenti pi vidhutikaṃ karonti pi kārāpenti pi vaṭaṃsakaṃ karonti pi kārāpenti pi āveḷaṃ (010) karonti pi kārāpenti pi uracchadaṃ karonti pi kārāpenti pi, 
te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ haranti pi harāpenti pi ubhatovaṇṭikamālaṃ haranti pi harāpenti pi mañjarikaṃ haranti pi harāpenti pi vidhutikaṃ haranti pi harāpenti pi vaṭaṃsakaṃ haranti pi harāpenti pi āveḷaṃ haranti pi harāpenti pi uracchadaṃ haranti pi harāpenti pi, 
te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane pi bhuñjanti ekathālake pi pivanti ekāsane pi nisīdanti ekamañce pi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti vikāle pi bhuñjanti majjam pi pivanti mālāgandhavilepanam pi dhārenti naccanti pi gāyanti pi vādenti pi lāsenti pi naccantiyāpi naccanti naccantiyāpi gāyanti naccantiyāpi vādenti naccantiyāpi lāsenti gāyantiyāpi naccanti ... vādentiyāpi naccanti ... lāsentiyāpi naccanti ... lāsentiyāpi lāsenti |1| 
aṭṭhapade pi kīḷanti dasapade pi kīḷanti ākāse pi kīḷanti parihārapathe pi kīḷanti santikāya pi kīḷanti khalikāya pi kīḷanti ghaṭikena pi kīḷanti salākahatthena pi kīḷanti akkhena pi kīḷanti paṅgacīrena pi kīḷanti vaṅkakena pi kīḷanti mokkhacikāya pi kīḷanti ciṅgulakena pi kīḷanti pattāḷhakena pi kīḷanti rathakena pi kīḷanti dhanukena pi kīḷanti akkharikāya pi kīḷanti manesikāya pi kīḷanti yathāvajjena pi kīḷanti hatthismim pi sikkhanti assasmim pi sikkhanti rathasmim pi sikkhanti dhanusmim pi sikkhanti tharusmim pi sikkhanti hatthissa pi purato dhāvanti assassa pi purato dhāvanti rathassa pi purato dhāvanti dhāvanti pi ādhāvanti pi usseḷhenti pi appoṭhenti pi nibbujjhanti pi muṭṭhīhi pi yujjhanti raṅgamajjham pi saṃghāṭiṃ pattharitvā naccakiṃ evaṃ vadanti idha bhagini naccassū 'ti nalāṭikam pi denti vividham pi anācāraṃ ācaranti. |2| 
tena kho pana samayena aññataro bhikkhu Kāsīsu vassaṃ vuttho Sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena Kiṭāgiri tad avasari. 
atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kiṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno. 
manussā taṃ bhikkhuṃ passitvā evaṃ āhaṃsu: 
kv’ āyaṃ (011) abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya, ko imassa upagatassa piṇḍakam pi dassati. 
amhākaṃ pana ayyā Assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino, tesaṃ kho nāma piṇḍo dātabbo 'ti. 
addasā kho aññataro upāsako taṃ bhikkhuṃ Kiṭāgirismiṃ piṇḍāya carantaṃ, disvāna yena so bhikkhu ten’ upasaṃkami, upasaṃkamitvā taṃ bhikkhuṃ abhivādetvā etad avoca: 
api bhante piṇḍo labbhatīti. 
na kho āvuso piṇḍo labbhatīti. 
ehi bhante gharaṃ gamissāmā 'ti. |3| 
atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etad avoca: 
kahaṃ bhante ayyo gamissatīti. 
Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā 'ti. 
tena hi bhante mama vacanena bhagavato pāde sirasā vanda evañ ca vadehi: 
duṭṭho bhante Kiṭāgirismiṃ āvāso: 
Assajipunabbasukā nāma Kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū, te evarūpaṃ anācāraṃ ācaranti ... vividham pi anācāraṃ ācaranti, ye pi te bhante manussā pubbe saddhā ahesuṃ pasannā te pi etarahi assaddhā appasannā, yāni pi tāni saṃghassa pubbe dānapathāni tāni pi etarahi upacchinnāni, riñcanti pesalā bhikkhū nivasanti pāpabhikkhū. 
sādhu bhante bhagavā Kiṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ Kiṭāgirismiṃ āvāso saṇṭhaheyyā 'ti. |4| 
evaṃ āvuso 'ti kho so bhikkhu tassa upāsakassa paṭissutvā uṭṭhāyāsanā yena Sāvatthi tena pakkāmi, anupubbena yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
āciṇṇaṃ kho pan’ etaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. 
atha kho bhagavā taṃ bhikkhuṃ etad avoca: 
kacci bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kacci appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasīti. 
khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante addhānaṃ āgato. 
idhāhaṃ bhante Kāsīsu vassaṃ vuttho Sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena Kiṭāgiri tad avasariṃ. 
atha khv’ āhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kiṭāgiriṃ piṇḍāya pāvisiṃ. 
addasā kho maṃ bhante aññataro upāsako Kiṭāgirismiṃ piṇḍāya caran (012) taṃ, disvāna yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā etad avoca: 
api bhante piṇḍo labbhatīti. 
na kho āvuso piṇḍo labbhatīti. 
ehi bhante gharaṃ gamissāmā 'ti. 
atha kho bhante so upāsako maṃ gharaṃ netvā bhojetvā etad avoca: 
kahaṃ bhante ayyo gamissatīti. 
Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā 'ti. 
tena hi ... saṇṭhaheyyā 'ti. 
tato ahaṃ bhagavā āgacchāmīti. |5| 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira bhikkhave Assajipunabbasukā nāma Kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū, te evarūpaṃ anācāraṃ ācaranti: 
mālāvacchaṃ ropenti pi --la-- vividham pi anācāraṃ ācaranti, ye pi te manussā ... nivasanti pāpabhikkhū 'ti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
kathaṃ hi nāma te bhikkhave moghapurisā evarūpaṃ anācāraṃ ācarissanti mālāvacchaṃ ropessanti pi ropāpessanti pi siñcissanti pi siñcāpessanti pi ocinissanti pi ocināpessanti pi ganthessanti pi ganthāpessanti pi ... karissanti pi kārāpessanti pi ... harissanti pi harāpessanti pi ... bhuñjissanti ... pivissanti ... nisīdissanti ... tuvaṭṭissanti ... bhuñjissanti ... pivissanti ... dhārissanti naccissanti pi gāyissanti pi vādissanti pi lāsessanti pi ... kīḷissanti ... sikkhissanti ... dhāvissanti ... ādhāvissanti pi usseḷhissanti pi appoṭhissanti pi nibbujjhissanti pi muṭṭhīhi pi yujjhissanti raṅgamajjham pi saṃghāṭiṃ pattharitvā naccakiṃ evaṃ vakkhanti idha bhagini naccassū 'ti nalāṭikam pi dassanti vividham pi anācāraṃ ācarissanti. 
n 'etaṃ bhikkhave appasannānaṃ ... vigarahitvā dhammiṃ kathaṃ katvā Sāriputtamoggallāne āmantesi: 
gacchatha tumhe Sāriputtā Kiṭāgiriṃ gantvā Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ karotha, tumhākaṃ ete saddhivihārino 'ti. 
kathaṃ mayaṃ bhante Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ karoma, caṇḍā te bhikkhū pharusā 'ti. 
tena hi tumhe Sāriputtā bahukehi bhikkhūhi saddhiṃ gacchathā 'ti. 
evaṃ bhante 'ti kho Sāriputtamoggallānā bhagavato paccassosuṃ. |6| 
evañ ca pana bhikkhave kātabbaṃ. 
paṭhamaṃ Assajipunabbasukā (013) bhikkhū codetabbā, codetvā sāretabbā, sāretvā āpattiṃ ropetabbā, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ime Assajipunal basukā bhikkhū kuladūsakā pāpasamācārā, imesaṃ pāpakā samācarā dissanti c’ eva suyyanti ca kulāni ca imehi duṭṭhāni dissanti c’ eva suyyanti ca. 
yadi saṃghassa pattakallaṃ saṃgho Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ kareyya na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ime ... suyyanti ca. 
saṃgho Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ karoti na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti. 
yassāyasmato khamati Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyassa kammassa karaṇaṃ na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: 
suṇātu me ... so bhāseyya. 
kataṃ saṃghena Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |7| 
||13|| 
tīhi bhikkhave aṅgehi ... (=ch.2-4.1) ... saṃghassa avaṇṇaṃ bhāsati. 
imehi kho ... kareyya. 
aparehi pi ... kareyya: 
kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti. 
imehi kho ... kareyya. 
aparehi pi ... kareyya: 
kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti. 
imehi kho ... kareyya. 
aparehi pi ... kareyya: 
kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti. 
imehi kho ... kareyya. 
aparehi pi ... kareyya: 
kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti. 
imehi kho ... kareyya. |1| 
tiṇṇaṃ bhikkhave bhikkhū-(014)naṃ ākaṅkhamāno saṃgho pabbājaniyakammaṃ kareyya eko bhaṇḍanakārako ... (=ch.2) ... avaṇṇaṃ bhāsati. 
imesaṃ kho ... kareyya. 
aparesam pi ... kareyya: 
eko kāyikena davena samannāgato hoti eko vācasikena davena ... eko kāyikavācasikena micchājīvena samannāgato hoti. 
imesaṃ kho ... kareyya. |2| 
||14|| 
pabbājaniyakammakatena bhikkhave bhikkhunā sammāvattitabbaṃ. 
tatrāyaṃ sammāvattanā ... (=ch.5) ... na bhikkhūhi sampayojetabban ti. |1| 
pabbājaniyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. ||15|| 
atha kho Sāriputtamoggallānapamukho bhikkhusaṃgho Kiṭāgiriṃ gantvā Assajipunabbasukānaṃ bhikkhūnaṃ Kiṭāgirismā pabbājaniyakammaṃ akāsi na Assajipunabbasukehi bhikkhūhi Kiṭāgirismiṃ vatthabban ti. 
te saṃghena pabbājaniyakammakatā na sammāvattanti na lomaṃ pātenti na netthāraṃ vattanti na bhikkhū khamāpenti akkosanti paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti pakkamanti pi vibbhamanti pi. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma Assajipunabbasukā bhikkhū saṃghena pabbājaniyakammakatā na sammāvattissanti na lomaṃ pātissanti na netthāraṃ vattissanti bhikkhū na khamāpessanti akkosissanti paribhāsissanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpissanti pakkamissanti pi vibbhamissanti pīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira bhikkhave Assajipunabbasukā bhikkhū saṃghena pabbājaniyakammakatā na sammāvattanti ... vibbhamanti pīti. 
saccaṃ bhagavā. 
kathaṃ hi nāma te bhikkhave moghapurisā saṃghena pabbājaniyakammakatā na sammāvattissanti ... vibbhamissanti pīti. 
n’ etaṃ bhikkhave appasannānaṃ vā pasādāya --la-vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho pabbājaniyakammaṃ na paṭippassambhetu. |1| 
pañcahi bhikkhave aṅgehi samannāgatassa bhi-(015)kkhuno pabbājaniyakammaṃ na paṭippassambhetabbaṃ: 
upasampādeti ... (=ch.2-7) ... na bhikkhūhi sampayojeti: 
imehi kho ... paṭippassambhetabbaṃ. |2| 
pabbājaniyakamme paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||16|| 
evañ ca pana bhikkhave paṭippassambhetabbaṃ: 
tena bhikkhave pabbājaniyakammakatena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
ahaṃ bhante saṃghena pabbājaniyakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi pabbājaniyassa kammassa paṭippassaddhiṃ yācāmīti. 
dutiyam pi yācitabbā, tatiyam pi yācitabbā. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: |1| 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmo bhikkhu saṃghena pabbājaniyakammato sammāvattati ... yācati. 
yadi saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno pabbājaniyakammaṃ paṭippassambheyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmo ... yācati. 
saṃgho itthannāmassa bhikkhuno pabbājaniyakammaṃ paṭippassambheti. 
yassāyasmato khamati itthannāmassa bhikkhuno pabbājaniyassa kammassa paṭippassaddhi so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi. 
suṇātu me ... so bhāseyya. 
paṭippassaddhaṃ saṃghena itthannāmassa bhikkhuno pabbājaniyakammaṃ. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |2| 
||17|| 
pabbājaniyakammaṃ niṭṭhitaṃ tatiyaṃ. 
tena kho pana samayena āyasmā Sudhammo Macchikāsaṇḍe Cittassa gahapatino āvāsiko hoti navakammiko dhuvabhattiko, yadā Citto gahapati saṃghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo hoti na āyasmantaṃ Sudhammaṃ anapaloketvā saṃghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti. 
tena kho pana samayena sambahulā therā bhikkhū āyasmā ca Sāriputto āyasmā ca Mahāmoggallāno āyasmā ca Mahākaccāno āyasmā ca (016) Mahākoṭṭhito āyasmā ca Mahākappino āyasmā ca Mahācundo āyasmā ca Anuruddho āyasmā ca Revato āyasmā ca Upāli āyasmā ca Ānando āyasmā ca Rāhulo Kāsīsu cārikañ caramānā yena Macchikāsaṇḍo tad avasaruṃ. 
assosi kho Citto gahapati therā kira bhikkhū Macchikāsaṇḍaṃ anuppattā 'ti. 
atha kho Citto gahapati yena therā bhikkhū ten’ upasaṃkami, upasaṃkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinnaṃ kho Cittaṃ gahapatiṃ āyasmā Sāriputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
atha kho Citto gahapati āyasmatā Sāriputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito there bhikkhū etad avoca: 
adhivāsentu me bhante therā svātanāya āgantukabhattan ti. 
adhivāsesuṃ kho therā bhikkhū tuṇhibhāvena. |1| 
atha kho Citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā yenāyasmā Sudhammo ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Sudhammaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho Citto gahapati āyasmantaṃ Sudhammaṃ etad avoca: 
adhivāsetu me bhante ayyo Sudhammo svātanāya bhattaṃ saddhiṃ therehīti. 
atha kho āyasmā Sudhammo pubbe khv’ āyaṃ Citto gahapati yadā saṃghaṃ vā gaṇaṃ vā puggalaṃ vā nimantetukāmo na maṃ anapaloketvā saṃghaṃ vā gaṇaṃ vā puggalaṃ vā nimanteti, so dāni maṃ anapaloketvā there bhikkhū nimantesi, duṭṭho dān’ āyaṃ Citto gahapati anapekkho virattarūpo mayīti Cittaṃ gahapatiṃ etad avoca: 
alaṃ gahapati nādhivāsemīti. 
dutiyam pi kho --la--, tatiyam pi kho Citto gahapati āyasmantaṃ Sudhammaṃ etad avoca: 
adhivāsetu me bhante ayyo Sudhammo svātanāya bhattaṃ saddhiṃ therehīti. 
alaṃ gahapati nādhivāsemīti. 
atha kho Citto gahapati kiṃ me karissati ayyo Sudhammo adhivāsento vā anadhivāsento vā 'ti āyasmantaṃ Sudhammaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. |2| 
atho kho Citto gahapati tassā rattiyā accayena therānaṃ bhikkhūnaṃ paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpesi. 
atha kho āyasmā Sudhammo yaṃ nūnāhaṃ Cittassa gahapatino therānaṃ paṭi-(017)yattaṃ passeyyan ti pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Cittassa gahapatino nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
atha kho Citto gahapati yenāyasmā Sudhammo ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Sudhammaṃ abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinnaṃ kho Cittaṃ gahapatiṃ āyasmā Sudhammo etad avoca: 
pahūtaṃ kho te idaṃ gahapati khādaniyaṃ bhojaniyaṃ paṭiyattaṃ ekā ca kho idha n’ atthi yad idaṃ tilasaṃguḷikā 'ti. 
bahumhi vata bhante ratane buddhavacane vijjamāne ayyena Sudhammena vad eva kiñci bhāsitaṃ yad idaṃ tilasaṃguḷikā 'ti. 
bhūtapubbaṃ bhante Dakkhiṇāpathakā vāṇijā puratthimaṃ janapadaṃ agamaṃsu vāṇijjāya, te tato kukkuṭiṃ ānesuṃ. 
atha kho sā bhante kukkuṭī kākena saddhiṃ saṃvāsaṃ kappesi, sā potakaṃ janesi. 
yadā kho so bhante kukkuṭapotako kākavassaṃ vassitukāmo hoti kukkuṭakā 'ti vassati, yadā kukkuṭavassaṃ vassitukāmo hoti kākā 'ti vassati. 
evam eva kho bhante bahumhi ratane buddhavacane vijjamāne ayyena Sudhammena yad eva kiñci bhāsitaṃ yad idaṃ tilasaṃguḷikā 'ti. |3| 
akkosasi maṃ tvaṃ gahapati, paribhāsasi maṃ tvaṃ gahapati, eso te gahapati āvāso, pakkamissāmīti. 
nāhaṃ bhante ayyaṃ Sudhammaṃ akkosāmi paribhāsāmi, vasatu bhante ayyo Sudhammo Macchikāsaṇḍe, ramaṇīyaṃ ambāṭakavanaṃ, ahaṃ ayyassa Sudhammassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. 
dutiyam pi kho --la-- , tatiyam pi kho āyasmā Sudhammo Cittaṃ gahapatiṃ etad avoca: 
akkosasi ... pakkamissāmīti. 
kahaṃ bhante ayyo Sudhammo gamissatīti. 
Sāvatthiṃ kho ahaṃ gahapati gamissāmi bhagavantaṃ dassanāyā 'ti. 
tena hi bhante yañ ca attanā bhaṇitaṃ yañ ca mayā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocehi. 
anacchariyaṃ kho pan' etaṃ bhante yaṃ ayyo Sudhammo punad eva Macchikāsaṇḍaṃ paccāgaccheyyā 'ti. |4| 
atha kho āyasmā Sudhammo senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthi tena pakkāmi. 
anupubbena yena Sāvatthi Jetavanaṃ Anāthapiṇḍikassa ārāmo yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Sudhammo yañ ca attanā (018) bhaṇitaṃ yañ ca Cittena gahapatinā bhaṇitaṃ taṃ sabbaṃ bhagavato ārocesi. 
vigarahi buddho bhagavā: 
ananucchaviyaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. 
kathaṃ hi nāma tvam moghapurisa Cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṃghupaṭṭhāhakaṃ hīnena khuṃsessasi hīnena vambhessasi. 
n’ etaṃ moghapurisa appasannānaṃ ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ karotu Citto te gahapati khamāpetabbo 'ti. |5| 
evañ ca pana bhikkhave kātabbaṃ: 
paṭhamaṃ Sudhammo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Sudhammo bhikkhu Cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṃghupaṭṭhāhakaṃ hīnena khuṃsesi hīnena vambhesi. 
yadi saṃghassa pattakallaṃ saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ kareyya Citto te gahapati khamāpetabbo 'ti. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Sudhammo ... vambhesi. 
saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ karoti Citto te gahapati khamāpetabbo 'ti. 
yassāyasmato khamati Sudhammassa bhikkhuno paṭisāraṇiyassa kammassa karaṇaṃ Citto te gahapati khamāpetabbo 'ti so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: 
suṇātu me ... so bhāseyya. 
kataṃ saṃghena Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ Citto te gahapati khamāpetabbo 'ti. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |6| 
||18|| 
tīhi bhikkhave aṅgehi ... (=ch.2, 3) ... suvūpasantañ ca. |1| 
||19|| 
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṃgho paṭisāraṇiyakammaṃ kareyya: 
gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ avāsāya parisakkati, gihī akkosati paribhāsati, gihī (019) gihīhi bhedeti. 
imehi kho bhikkhave pañcah’ aṅgehi ... kareyya. 
aparehi pi ... kareyya: 
gihīnaṃ buddhassa avaṇṇaṃ bhāsati, gihīnaṃ dhammassa avaṇṇaṃ bhāsati, gihīnaṃ saṃghassa avaṇṇaṃ bhāsati, gihī hīnena khuṃseti hīnena vambheti, gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti. 
imehi kho ... kareyya. 
pañcannaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṃgho paṭisāraṇiyakammaṃ kareyya: 
eko gihīnaṃ alābhāya parisakkati, eko gihīnaṃ anatthāya parisakkati, eko gihīnaṃ avāsāya parisakkati, eko gihī akkosati paribhāsati, eko gihī gihīhi bhedeti. 
imesaṃ kho ... kareyya. 
aparesaṃ pi ... kareyya: 
eko gihīnaṃ buddhassa avaṇṇaṃ bhāsati, eko gihīnaṃ dhammassa avaṇṇaṃ bhāsati, eko gihīnaṃ saṃghassa avaṇṇaṃ bhāsati, eko gihī hīnena khuṃseti hīnena vambheti, eko gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti. 
imesaṃ kho ... kareyya. |1| 
ākaṅkhamānacatupañcakaṃ niṭṭhitaṃ. ||20|| 
paṭisāraṇiyakammakatena bhikkhave bhikkhunā sammāvattitabbaṃ ... (=ch.5) ... sampayojetabban ti. |1| 
paṭisāraṇiyakammamhi aṭṭhārasavattaṃ niṭṭhitaṃ. ||21|| 
atha kho saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ akāsi Citto te gahapati khamāpetabbo 'ti. 
so saṃghena paṭisāraṇiyakammakato Macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi Cittaṃ gahapatiṃ khamāpetuṃ, punad eva Sāvatthiṃ paccāgacchi. 
bhikkhū evaṃ āhaṃsu: 
khamāpito tayā Citto gahapatīti. 
idhāhaṃ āvuso Macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhiṃ Cittaṃ gahapatiṃ khamāpetun ti. 
bhagavato etam atthaṃ ārocesuṃ. |1| 
tena hi bhikkhave saṃgho Sudhammassa bhikkhuno anudūtaṃ detu Cittaṃ gahapatiṃ khamāpetuṃ. 
evañ ca pana bhikkhave dātabbo: 
paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ Sudhammassa bhikkhuno anudūtaṃ dadeyya Cittaṃ gahapatiṃ khamāpetuṃ. 
esā ñatti. 
suṇātu me bhante saṃgho. 
saṃgho itthannāmaṃ bhikkhuṃ Su-(020)dhammassa bhikkhuno anudūtaṃ deti Cittaṃ gahapatiṃ khamāpetuṃ. 
yassāyasmato khamati itthannāmassa bhikkhuno Sudhammassa bhikkhuno anudūtassa dānaṃ Cittaṃ gahapatiṃ khamāpetuṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dinno saṃghena itthannāmo bhikkhu Sudhammassa bhikkhuno anudūto Cittaṃ gahapatiṃ khamāpetuṃ. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |2| 
tena bhikkhave Sudhammena bhikkhunā anudūtena bhikkhunā saddhiṃ Macchikāsaṇḍaṃ gantvā Citto gahapati khamāpetabbo khama gahapati, pasādemi tan ti. 
evañ ce vuccamāno khamati icc etaṃ kusalaṃ, no ce khamati anudūtena bhikkhunā vattabbo: 
khama gahapati imassa bhikkhuno, pasādeti tan ti. 
evañ ce vuccamāno khamati icc etaṃ kusalaṃ, no ce khamati anudūtena bhikkhunā vattabbo: 
khama gahapati imassa bhikkhuno, ahan taṃ pasādemīti. 
evañ ce ... kusalaṃ, no ce ... vattabbo: 
khama gahapati imassa bhikkhuno saṃghassa vacanenā 'ti. 
evañ ce ... kusalaṃ, no ce khamati anudūtena bhikkhunā Sudhammo bhikkhu Cittassa gahapatino dassanūpacāraṃ avijahāpetvā savanūpacāraṃ avijahāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā sā āpatti desāpetabbā 'ti. |3| 
||22|| 
atha kho āyasmā Sudhammo anudūtena bhikkhunā saddhiṃ Macchikāsaṇḍaṃ gantvā Cittaṃ gahapatiṃ khamāpesi. 
so sammāvattati lomaṃ pāteti netthāraṃ vattati bhikkhū upasaṃkamitvā evaṃ vadeti: 
ahaṃ āvuso saṃghena paṭisāraṇiyakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Sudhammassa bhikkhuno paṭisāraṇiyakammaṃ paṭippassambhetu. |1| 
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇiyakammaṃ na paṭippassambhetabbaṃ ... (=ch.2-7) ... na bhikkhūhi sampayojeti. 
imehi kho bhikkhave aṭṭhah’ aṅgehi ... paṭippassambhetabbaṃ. |2| 
paṭisāraṇiyakamme paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||23|| 
(021) evañ ca pana bhikkhave paṭippassambhetabbaṃ: 
tena bhikkhave Sudhammena bhikkhunā saṃghaṃ upasaṃkamitvā ... (see ch.12) ... evam etaṃ dhārayāmīti. |1| 
||24|| 
paṭisāraṇiyakammaṃ niṭṭhitaṃ catutthaṃ. 
tena samayena buddho bhagavā Kosambiyam viharati Ghositārāme. 
tena kho pana samayena āyasmā Channo āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma āyasmā Channo āpattiṃ āpajjitvā na icchissati āpattiṃ passitun ti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira bhikkhave Channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passitun ti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
kathaṃ hi nāma so bhikkhave moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ passituṃ. 
n’ etaṃ bhikkhave appasannānaṃ vā pasādāya --la-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ karotu asambhogaṃ saṃghena. |1| 
evañ ca pana bhikkhave kātabbaṃ: 
paṭhamaṃ Channo bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. 
yadi saṃghassa pattakallaṃ saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ kareyya asambhogaṃ saṃghena. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. 
saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ karoti asambhogaṃ saṃghena. 
yassāyasmato khamati Channassa bhikkhuno āpattiyā adassane ukkhepaniyassa kammassa karaṇaṃ asambhogaṃ saṃghena so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: 
suṇātu me ... (022) so bhāseyya. 
kataṃ saṃghena Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ asambhogaṃ saṃghena. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. 
āvāsaparamparañ ca bhikkhave saṃsatha: 
Channo bhikkhu āpattiyā adassane ukkhepaniyakammakato asambhogaṃ saṃghenā 'ti. |2| 
||25|| 
tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā adassane ukkhepaniyakammaṃ adhammakammañ ca ... (see ch.2-4) ... imesaṃ kho ... kareyya. |1| 
āpattiyā adassane ukkhepaniyakamme ākaṅkhamānachakkaṃ niṭṭhitaṃ. ||26|| 
āpattiyā adassane ukkhepaniyakammakatena bhikkhave bhikkhunā sammāvattitabbaṃ. 
tatrāyaṃ sammāvattanā: 
na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṃghena āpattiyā adassane ukkhepaniyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ, na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu bhikkhūhi bhedetabbo, na gihidhajo dhāretabbo, na titthiyadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na (023) anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabban ti. |1| 
āpattiyā adassane ukkhepaniyakamme tecattārīsavattaṃ niṭṭhitaṃ. ||27|| 
atha kho saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ akāsi asambhogaṃ saṃghena. 
so saṃghena āpattiyā adassane ukkhepaniyakammakato tamhā āvāsā aññaṃ āvāsaṃ agamāsi, tattha bhikkhū n’ eva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ na sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu na mānesuṃ na pūjesuṃ. 
so bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi tattha pi bhikkhū n’ eva abhivādesuṃ na paccuṭṭhesuṃ ... aññaṃ āvāsaṃ agamāsi tattha pi bhikkhū n’ eva abhivādesuṃ na paccuṭṭhesuṃ ... asakkārapakato punad eva Kosambiṃ paccāgacchi. 
so sammāvattati lomaṃ pāteti netthāraṃ vattati bhikkhū upasaṃkamitvā evaṃ vadeti: 
ahaṃ āvuso saṃghena āpattiyā adassane ukkhepaniyakammakato sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhetu. |1| 
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpa ttiyā adassane ukkhepaniyakammaṃ na paṭippassambhetabbaṃ: 
upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammato pi bhikkhuniyo ovadati. 
imehi kho bhikkhave pañcah’ aṅgehi ... na paṭippassambhetabbaṃ. 
aparehi pi ... na paṭippassambhetabbaṃ: 
yāya āpattiyā saṃghena āpattiyā adassane ukkhepaniyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ garahati, kammike garahati, imehi kho ... na paṭippassambhetabbaṃ. 
aparehi pi ... na paṭippassambhetabbaṃ: 
pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ sādiyati. 
imehi kho ... na paṭippassambhetabbaṃ. 
aparehi pi ... na paṭippassambhetabbaṃ: 
paka-(024)tattassa bhikkhuno seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sādiyati. 
imehi kho ... na paṭippassambhetabbam. 
aparehi pi ... na paṭippassambhetabbaṃ: 
pakatattaṃ bhikkhuṃ sīlavipattiyā anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā anuddhaṃseti, bhikkhuṃ bhikkhūhi bhedeti. 
imehi kho ... na paṭippassambhetabbaṃ. 
aparehi pi ... na paṭippassambhetabbaṃ: 
gihidhajaṃ dhāreti, titthiyadhajaṃ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati. 
imehi kho ... na paṭippassambhetabbaṃ. 
aparehi pi ... na paṭippassambhetabbaṃ: 
pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā. 
imehi kho ... na paṭippassambhetabbaṃ. 
aṭṭhahi bhikkhave aṅgehi ... na paṭippassambhetabbaṃ: 
pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. 
imehi kho bhikkhave aṭṭhah’ aṅgehi ... na paṭippassambhetabbaṃ. |2| 
tecattārīsakaṃ niṭṭhitaṃ. ||28|| 
pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhetabbaṃ: 
na upasampādeti, na nissayaṃ deti, ... na bhikkhūhi sampayojeti. 
imehi kho bhikkhave aṭṭhah’ aṅgehi ... paṭippassambhetabbaṃ. |1| 
tecattārīsakaṃ niṭṭhitaṃ. ||29|| 
evañ ca pana bhikkhave paṭippassambhetabbaṃ: 
tena bhikkhave Channena bhikkhunā saṃghaṃ upasaṃkamitvā ... (see ch.12; instead of nissayakammaṃ read āpattiyā adassane ukkhepaniyakammaṃ) ... evam etaṃ dhārayāmīti. |1| 
||30|| 
āpattiyā adassane ukkhepaniyakammaṃ niṭṭhitaṃ pañcamaṃ. 
(025) tena samayena buddho bhagavā Kosambiyaṃ viharati Ghositārāme. 
Instead of passituṃ read paṭikātuṃ, instead of āpattiyā adassane ukkhepaniyakammaṃ read āpattiyā appaṭikamme ukkhepaniyakammaṃ) ... evam etaṃ dhārayāmīti. 
||31|| 
āpattiyā appaṭikamme ukkhepaniyakammaṃ niṭṭhitaṃ chaṭṭhaṃ. 
tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. 
assosuṃ kho sambahulā bhikkhū: 
Ariṭṭhassa nāma kira bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
tathāhaṃ ... antarāyāyā 'ti. 
atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten’ upasaṃkamiṃsu, upasaṃkamitvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etad avocuṃ: 
saccaṃ kira te āvuso Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
tathāhaṃ ... antarāyāyā 'ti. 
evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. |1| 
māvuso Ariṭṭha evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. 
anekapariyāyena āvuso Ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā alañ ca pana te paṭisevato antarāyāya. 
appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, maṃsapesūpamā kāmā vuttā bhagavatā --la--, tiṇukkūpamā kāmā vuttā bhagavatā --la--, aṅgārakāsūpamā kāmā vuttā bhagavatā --la--, supinakūpamā kāmā vuttā bhagavatā --la--, yācitakūpamā kāmā vuttā bhagavatā --la--, rukkhaphalūpamā kāmā (026) vuttā bhagavatā --la--, asisūnūpamā kāmā vuttā bhagavatā --la--, sattisūlūpamā kāmā vuttā bhagavatā --la--, sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo 'ti. 
evam pi kho Ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tath’ eva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: 
evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye 'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā 'ti. |2| 
yato kho te bhikkhū nāsakkhiṃsu Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ atha kho te bhikkhū yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi: 
saccaṃ kira te Ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 
tathāhaṃ bhagavatā ... antarāyāyā 'ti. 
evaṃ byā kho ahaṃ bhante bhagavatā ... antarāyāyā 'ti. 
kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi. 
nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā antarāyikā vuttā alañ ca pana te paṭisevato antarāyāya. 
appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā mayā ... sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. 
atha ca pana tvaṃ moghapurisa attanā duggahitena amhe c’ eva abbhācikkhasi attānañ ca khaṇasi bahuñ ca apuññaṃ pasavasi, taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāya. 
n' etaṃ moghapurisa appasannānaṃ vā pasādāya ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhe paniyakammaṃ karotu asambhogaṃ saṃghena. |3| 
evañ ca pana bhikkhave kātabbaṃ: 
paṭhamaṃ Ariṭṭho bhikkhu codetabbo, codetvā sāretabbo, sāretvā āpattiṃ ropetabbo, āpattiṃ ropetvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpikaṃ diṭṭhiga (027) taṃ uppannaṃ: 
tathāhaṃ bhagavatā ... antarāyāyā 'ti. 
so taṃ diṭṭhiṃ na paṭinissajjati. 
yadi saṃghassa pattakallaṃ saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ kareyya asambhogaṃ saṃghena. 
esā ñatti. 
suṇātu me bhante saṃgho. 
Ariṭṭhassa bhikkhuno ... na paṭinissajjati. 
saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ karoti asambhogaṃ saṃghena. 
yassāyasmato khamati Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyassa kammassa karaṇaṃ asambhogaṃ saṃghena so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi: 
suṇātu me ... khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. 
āvāsaparamparañ ca bhikkhave saṃsatha: 
Ariṭṭho bhikkhu gaddhabādhipubbo pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato asambhogaṃ saṃghenā 'ti. |4| 
||32|| 
tīhi bhikkhave aṅgehi ... (=ch.2-5; instead of tajjaniyakammaṃ read: pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ) ... na bhikkhūhi sampayojetabban ti. 
pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakamme aṭṭhārasavattaṃ niṭṭhitaṃ. 
||33|| 
atha kho saṃgho Ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ akāsi asambhogaṃ saṃghena. 
so saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato vibbhami. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma Ariṭṭho bhikkhu gaddhabādhipubbo saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato vibbhamissatīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira bhikkhave Ariṭṭho bhikkhu gaddhabādhipubbo saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato vibbhamīti. 
(028) saccaṃ bhagavā. 
vigarahi buddho bhagavā. 
kathaṃ hi nāma so bhikkhave moghapuriso saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakato vibbhamissati. 
n' etaṃ bhikkhave appasannānaṃ vā pasādāya --la-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ paṭippassambhetu. |1| 
pañcahi bhikkhave aṅgehi ... (=ch.2-7) ... paṭippassambhetabbaṃ. |2| 
pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakamme paṭippassambhetabbāṭṭhārasakaṃ niṭṭhitaṃ. ||34|| 
evañ ca pana bhikkhave paṭippassambhetabbaṃ: 
tena bhikkhave pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammakatena bhikkhunā saṃghaṃ upasaṃkamitvā ... (see ch. Instead of nissayako read pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyako0; instead of Seyyasako read itthannāmo) ... evam etaṃ dhārayāmīti. |1| 
||35|| 
pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaṃ niṭṭhitaṃ sattamaṃ. 
kammakkhandhakaṃ niṭṭhitaṃ paṭhamaṃ. 
imamhi khandhake vatthu satta. 
tass’ uddānaṃ: Paṇḍukalohitakā bhikkhū sayaṃ bhaṇḍanakārakā tādise upasaṃkame ussāhiṃsu ca bhaṇḍane, | anuppannāpi jāyanti uppannāpi pavaḍḍhanti. 
appicchā pesalā bhikkhū ujjhāyanti padassako. | saddhammaṭṭhitiko buddho sayambhū aggapuggalo āṇāpesi tajjaniyakammaṃ Sāvatthiyaṃ jino. | asammukhā-’ paṭipucchā-’ patiññāya katañ ca yaṃ anāpatti adesane desitāya katañ ca yaṃ | acodetvā asāretvā aropetvā ca yaṃ kataṃasammukhā adhammena vaggena cāpi yaṃ kataṃ | apaṭipucchā 'dhammena puna vaggena yaṃ kataṃ apaṭiññāya adhammena vaggena cāpi yaṃ kataṃ | anāpatti adhammena vaggena cāpi yaṃ kataṃ adesanāgāminiyā adhammavaggam eva ca | desitāya adhammena vaggenāpi tath’ eva ca (029) acodetvā adhammena vaggenāpi tath’ eva ca | asāretvā adhammena vaggenāpi tath’ eva ca aropetvā adhammena vaggenāpi tath’ eva ca. | kaṇhavāranayen’ eva sukkavāram pi jāniyaṃ. 
saṃgho ākaṅkhamāno ca yassa tajjaniyaṃ kare: | bhaṇḍanaṃ bālo saṃsaṭṭho adhisīlaṃ ajjhācāre atidiṭṭhivipannassa saṃgho tajjaniyaṃ kare, | buddhadhammassa saṃghassa avaṇṇaṃ yo ca bhāsati. 
tiṇṇam pi ca bhikkhūnaṃ saṃgho tajjaniyaṃ kare: | bhaṇḍanakārako eko bālo saṃsagganissito adhisīle ajjhācāre tath’ eva atidiṭṭhiyā | buddhadhammassa saṃghassa avaṇṇaṃ yo ca bhāsati. 
tajjaniyakammakato evaṃ sammānuvattanā: | upasampada-nissayo sāmaṇeraupaṭṭhanāovādasammatenāpi na kare tajjanikato | nāpajje tañ ca āpattiṃ tādisañ ca tato paraṃ kammañ ca kammike cāpi na garahe tathāvidho, | uposathaṃ pavāraṇaṃ pakatattassa na ṭhape savacani-anuvādo okāso codanena ca | sāraṇaṃ sampayogañ ca na kareyya tathāvidho. 
upasampada-nissayo sāmaṇeraupaṭṭhanā | ovādasammatenāpi pañcāṅgo na sammati. 
taṃ āpajjat’ āpattiñ ca tādisañ ca tato paraṃ | kammañ ca kammikañ cāpi garahanto na sammati. 
uposathaṃ pavāraṇaṃ savacaniyānuvādo | okāso codanañ c’ eva sāraṇā sampayojanā imeh’ aṭṭhaṅgehi yo yutto tajjanā n’ upasammati. | kaṇhavāranayen’ eva sukkavāram pi jāniyaṃ. 
bālo āpattibahulo saṃsaṭṭho pi ca Seyyaso. | nissayakammaṃ sambuddho āṇāpesi mahāmuni. 
Kiṭāgirismiṃ dve bhikkhū Assajipunabbasū | anācārañ ca vividhaṃ ācariṃsu asaññatā. 
pabbājaniyaṃ sambuddho kammaṃ Sāvatthiyaṃ jino. | Macchikāsaṇḍe Sudhammo Cittassāvāsiko ahu,jātivādena khuṃseti Sudhammo Cittupāsakaṃ. | paṭisāraṇiyaṃ kammaṃ āṇāpesi tathāgato. 
Kosambiyaṃ Channaṃ bhikkhuṃ n’ icchant’ āpattiṃ passituṃ | (030) adassane ukkhipituṃ āṇāpesi jinuttamo. 
Channo taṃ yeva āpattiṃ paṭikātuṃ na icchati. | ukkhepanāppaṭikamme āṇāpesi vināyako. 
pāpadiṭṭhi Ariṭṭhassa āsi aññāṇanissitā, | diṭṭhiappaṭinissagge ukkhepaṃ jinabhāsitaṃ. 
nissayakammaṃ pabbājaṃ tath’ eva paṭisāraṇi | adassanāppaṭikamme anissagge ca diṭṭhiyā. 
davānācārupaghāti micchāājīvam eva ca | pabbājaniyakammamhi atirekapadā ime. 
alābhāvaṇṇa-dve pañca dvepañcako 'tināmako, | paṭisāraṇiyakammamhi atirekapadā ime. 
tajjaniyaṃ nissayañ ca duve kammesu sadisaṃ, | pabbājā paṭisāri ca atthi padātirittatā. 
tayo ukkhepanā kammā sadisā te vibhattito. 
tajjaniyanayenāpi sesakammaṃ vijāniyā 'ti. |