You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(031) II. Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ ... piṭṭhiparikamman ti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira bhikkhave pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ ... piṭṭhiparikamman ti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā. 
kathaṃ hi nāma bhikkhave pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ ... piṭṭhiparikammaṃ. 
n’ etaṃ bhikkhave appasannānaṃ ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave pārivāsikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ ... piṭṭhiparikammaṃ. 
yo sādiyeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ ... piṭṭhiparikammaṃ. 
anujānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ: 
uposathaṃ pavāraṇaṃ vassikasāṭikaṃ oṇojanaṃ bhattaṃ. |1| 
tena hi bhikkhave pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā pārivāsikehi bhikkhūhi (032) vattitabbaṃ: 
pārivāsikena bhikkhave bhikkhunā sammāvattitabbaṃ. 
tatrāyaṃ sammāvattanā: 
na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena pi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṃghena parivāso dinno hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ. 
na bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. 
yo hoti saṃghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa dātabbo tena ca so sāditabbo. 
na bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno puresamaṇena vā pacchāsamaṇena vā kulāni upasaṃkamitabbāni, na āraññakaṅgaṃ samāditabbaṃ, na piṇḍapātikaṅgaṃ samāditabbaṃ, na tappaccayā piṇḍapāto nīharāpetabbo mā maṃ jāniṃsū 'ti. 
pārivāsikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, sace gilāno hoti dūtena pi ārocetabbaṃ. |2| 
na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā. 
na bhikkhave pārivāsikena bhikkhunā sabhikkhukā {āvāsā} abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. 
na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso cā gantabbo aññatra pakatattena aññatra antarāyā. 
na bhikkhave ... {sabhikkhukā} anāvāsā abhikkhuko āvāso ... sabhikkhukā anāvāsā abhikkhuko anāvāso ... sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā ... sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso ... sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso ... sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā. 
na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatth’ assu bhikkhū nānāsaṃvāsakā aññatra pakat-(033)attena aññatra antarāyā. 
na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso ... sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatth’ assu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. 
gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso yatth’ assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj’ eva gantun ti. 
gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso ... sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth’ assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj’ eva gantun ti. |3| 
na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. 
pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. 
pakatatto bhikkhu āsanena nimantetabbo. 
na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāya nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāya caṅkamante caṅkame caṅkamitabbaṃ. 
na bhikkhave pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ --la--, mānattārahena bhikkhunā saddhiṃ --la--, mānattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ ... na chamāya caṅkamante caṅkame caṅkamitabbaṃ. 
pārivāsikacatuttho ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya vīso abbheyya akammaṃ na ca karaṇīyan ti. |4| 
catunavutipārivāsikavattaṃ niṭṭhitaṃ. ||1|| 
atha kho āyasmā Upāli yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad avoca: 
kati nu kho bhante pārivāsikassa bhikkhuno ratticchedā 'ti. 
tayo kho Upāli pārivāsikassa bhikkhuno (034) ratticchedā: 
sahavāso vippavāso anārocanā. 
ime kho Upāli tayo pārivāsikassa bhikkhuno ratticchedā 'ti. |1| 
||2|| 
tena kho pana samayena Sāvatthiyaṃ mahā bhikkhusaṃgho sannipatito hoti, na sakkonti pārivāsikā bhikkhū parivāsaṃ sodhetuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave parivāsaṃ nikkhipituṃ. 
evañ ca pana bhikkhave nikkhipitabbo: 
tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
parivāsaṃ nikkhipāmīti, nikkhitto hoti parivāso, vattaṃ nikkhipāmīti, nikkhitto hoti parivāso. |1| 
tena kho pana samayena Sāvatthiyā bhikkhū tahaṃ -tahaṃ pakkamiṃsu, na sakkonti pārivāsikā bhikkhū parivāsaṃ sodhetuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave parivāsaṃ samādituṃ. 
evañ ca pana bhikkhave samāditabbo: 
tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
parivāsaṃ samādiyāmīti, samādinno hoti parivāso, vattaṃ samādiyāmīti, samādinno hoti parivāso. |2| 
||3|| 
pārivāsikavattaṃ niṭṭhitaṃ. 
tena kho pana samayena mūlāya paṭikassanārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ ... (=ch. Instead of saṃghena parivāso dinno hoti read saṃghena mūlāya paṭikassanāraho kato hoti) ... mā maṃ jāniṃsū 'ti. 
na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā --la--, sabhikkhuko anāvāso --la-- sabhikkhuko āvāso va anāvāso vā --la--. 
gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso ... sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth' assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj’ eva gantun ti. 
na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ ... (=ch.4) ... na chamāya caṅkamante (035) caṅkame caṅkamitabbaṃ. 
na bhikkhave mūlāya paṭikassanārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena vuḍḍhatarena bhikkhunā saddhiṃ --la--, mānattārahena bhikkhunā saddhiṃ --la--, mānattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ ... na chamāya caṅkamante caṅkame caṅkamitabbaṃ. 
mūlāya paṭikassanārahacatuttho ce bhikkhave parivāsaṃ dadeyya mūlāya paṭikasseyya mānattaṃ dadeyya vīso abbheyya akammaṃ na ca karaṇīyan ti. |1| 
||4|| 
tena kho pana samayena mānattārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ ... (=ch.1, 2) ... mā maṃ jāniṃsū 'ti. 
na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā ... (=ch.3, 4) ... na chamāya caṅkamante caṅkame caṅkamitabbaṃ. 
na bhikkhave mānattārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ --la--, mānattārahena vuḍḍhatarena bhikkhunā saddhiṃ --la--, mānattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ ... na ca karaṇīyan ti. |1| 
||5|| 
tena kho pana samayena mānattacārikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ ... (=ch.Instead of saṃghena parivāso dinno hoti read saṃghena mānattaṃ dinnaṃ hoti) ... mā maṃ jāniṃsū 'ti. 
mānattacārikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, devasikaṃ ārocetabbaṃ. 
sace gilāno hoti dūtena pi ārocetabbaṃ. 
na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṃghena aññatra antarāyā ... na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṃghena aññatra antarāyā. 
na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso ... sabhikkhukā āvāsā vā anāvāsā vā (036) sabhikkhuko āvāso vā anāvāso vā gantabbo yatth’ assu bhikkhū nānāsaṃvāsakā aññatra saṃghena aññatra antarāyā. 
gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso ... sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth’ assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj’ eva gantun ti. 
na bhikkhave mānattacārikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ ... (=ch.4) ... na chamāya caṅkamante caṅkame caṅkamitabbaṃ. 
na bhikkhave mānattacārikena bhikkhunā pārivāsikena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ --la--, mānattārahena bhikkhunā saddhiṃ --la--, mānattacārikena vuḍḍhatarena bhikkhunā saddhiṃ --la--, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ ... na ca karaṇīyan ti. |1| 
||6|| 
atha kho āyasmā Upāli yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad avoca: 
kati nu kho bhante mānattacārikassa bhikkhuno ratticchedā 'ti. 
cattāro kho Upāli mānattacārikassa bhikkhuno ratticchedā: 
sahavāso vippavāso anārocanā ūne gaṇe caraṇan ti. 
ime kho Upāli cattāro mānattacārikassa bhikkhuno ratticchedā 'ti. |1| 
||7|| 
tena kho pana samayena Sāvatthiyaṃ mahā bhikkhusaṃgho sannipatito hoti, na sakkonti mānattacārikā bhikkhū mānattaṃ sodhetuṃ ... (see ch.1-2 ) ... samādinnaṃ hoti mānattan ti. |1| 
||8|| 
tena kho pana samayena abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ ... (=ch.1, 2) ... mā maṃ jāniṃsū 'ti. 
na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso ... sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā. 
gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā (037) sabhikkhuko āvāso ... sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth’ assu bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajj’ eva gantun ti. 
na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ ... na chamāya caṅkamante caṅkame caṅkamitabbaṃ. 
na bhikkhave abbhānārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ --la--, mūlāya paṭikassanārahena bhikkhunā saddhiṃ --la--, mānattārahena bhikkhunā saddhiṃ --la--, mānattacārikena bhikkhunā saddhiṃ --la--, abbhānārahena vuḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ ... na ca karaṇīyan ti. |1| 
||9|| 
pārivāsikakkhandhakaṃ niṭṭhitaṃ dutiyaṃ. 
imamhi khandhake vatthu pañca. 
tass’ uddānaṃ: pārivāsikā sādenti pakatattena bhikkhunā abhivādanaṃ paccuṭṭhānaṃ añjali-sāmiyaṃ āsanaṃ | seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattaṃ nahāne parikammaṃ ujjhāyanti ca pesalā. | dukkaṭa sādiyantassa, mithu, pañca punāpare: 
uposathaṃ pavāraṇaṃ vassik’ -oṇoja-bhojanaṃ. | sammā ca vattanā tattha pakatattassa gacchanaṃ yo ca hoti pariyanto pure pacchā tath’ eva ca | arañña-piṇḍanihāro āgantuke uposathaṃ pavāraṇā ca dūto ca gantabbañ ca sabhikkhuke | ekacchanne ca vuṭṭhānaṃ tath’ eva ca nimantaye āsane nīcacaṅkame chamāya caṅkamena ca, | vuḍḍhatarena akammaṃ, ratticchedo ca, sodhanā, nikkhipanaṃ, samādānaṃ, ratti vā pārivāsike. | mūlāya, mānattārahā, tathā mānattacārikā, abbhānāraho yo cāpi, sambhedaṃ nayato puna. | pārivāsikesu tayo, catu mānattacārike, saman tiratticchedesu mānattesu ca devasi. 
dve kammā sadisā sesā tayo kammā samāsamā 'ti.