You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(038) III. Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ detu. |1| 
evañ ca pana bhikkhave dātabbaṃ: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so 'haṃ bhante saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmi. 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ ... apaṭicchannaṃ, dutiyam pi bhante saṃghaṃ ... yācāmi. 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ ... apaṭicchannaṃ, tatiyam pi bhante saṃghaṃ ... yācāmīti. |2| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukka-(039)visaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ... yācati. 
saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ deti. 
yassāyasmato khamati Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇh’ assa. 
yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi ... tatiyam pi etam atthaṃ vadāmi: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi ... so bhāseyya. 
dinnaṃ saṃghena Udāyissa bhikkhuno ekissa āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |3| 
||1|| 
so ciṇṇamānatto bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. 
so 'haṃ ciṇṇamānatto. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ abbhetu. |1| 
evañ ca pana bhikkhave abbhetabbo: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. 
so 'haṃ bhante ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmi. 
ahaṃ bhante ekaṃ āpattiṃ ... so 'haṃ ciṇṇamānatto dutiyam pi bhante saṃghaṃ abbhānaṃ yācāmi. 
ahaṃ bhante ekaṃ āpattiṃ ... so 'haṃ ciṇṇamānatto tatiyam pi bhante saṃghaṃ abbhānaṃ yācāmīti. |2| 
vyattena bhikkhunā paṭibalena (040) saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ, so saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. 
saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. 
so ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho Udāyiṃ bhikkhuṃ abbheyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi ... abbhānaṃ yācati. 
saṃgho Udāyiṃ bhikkhuṃ abbheti. 
yassāyasmato khamati Udāyissa bhikkhuno abbhānaṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi ... tatiyam pi etam atthaṃ vadāmi: 
suṇātu me ... so bhāseyya. 
abbhito saṃghena Udāyi bhikkhu. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |3| 
||2|| 
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detu. |1| 
evañ ca pana bhikkhave dātabbo. 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so 'haṃ bhante saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yācāmīti. 
dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo. |2| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so saṃghaṃ ekissā āpattiyā ... ekāhaparivāsaṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhi-(041)kkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ... yācati. 
saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ deti. 
yassāyasmato khamati Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. 
dinno saṃghena {Udāyissa} bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāso. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |3| 
||3|| 
so parivutthaparivāso bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. 
so 'ham parivutthaparivāso. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ detu. |1| 
evañ ca pana bhikkhave dātabbaṃ: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. 
so 'haṃ parivutthaparivāso saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti. 
dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. |2| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavi-(042)saṭṭhiṃ ekāhapaṭicchannaṃ. 
so saṃghaṃ ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. 
saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. 
so parivutthaparivāso saṃghaṃ ekissā āp. saṃc. sukkav. ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav. ekāhap. chārattaṃ mānattaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji ... yācati. 
saṃgho Udāyissa bhikkhuno ekissā āpattiyā saṃc. 
sukkav. ekāhap. chārattaṃ mānattaṃ deti. 
yassāyasmato khamati Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav. ekāhap. chārattaṃ mānattassa dānaṃ so tuṇh’ assa. 
yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. dinnaṃ saṃghena Udāyissa bhikkhuno ekissā āpattiyā saṃc. sukkav. ekāhapaṭ. chārattaṃ mānattaṃ. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |3| 
||4|| 
so ciṇṇamānatto bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ ... (=ch.1) ... so 'haṃ parivutthaparivāso saṃghaṃ ekissā āpattiyā saṃc. sukkav. ekāhap. chārattaṃ mānattaṃ yāciṃ, tassa me saṃgho ekissā ... chārattaṃ mānattaṃ adāsi. 
so 'haṃ ciṇṇamānatto. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ abbhetu. |1| 
evañ ca pana bhikkhave abbhetabbo: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ ... so 'haṃ parivutthaparivāso saṃghaṃ ekissā ... chārattaṃ mānattaṃ yāciṃ. 
tassa me saṃgho ekissā āpattiyā ... chārattaṃ mānattaṃ adāsi. 
so 'haṃ bhante ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmīti. 
dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. |2| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji ... chārattaṃ mānattaṃ yāci. 
saṃgho Udāyissa (043) bhikkhuno ekissā āpattiyā ... chārattaṃ mānattaṃ adāsi. 
so ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. 
yadi saṃghassa pattakallaṃ, saṃgho Udāyiṃ bhikkhuṃ abbheyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ... abbhānaṃ yācati. 
saṃgho Udāyiṃ bhikkhuṃ abbheti. 
yassāyasmato khamati Udāyissa bhikkhuno abbhānaṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. 
abbhito saṃghena Udāyi bhikkhu. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |3| 
||5|| 
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ dvīhapaṭicchannaṃ --la-- pañcāhapaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ ... (=ch. Instead of ekāhapaṭicchanna, ekāhaparivāsa read pañcāhapaṭicchanna, pañcāhaparivāsa) ... evam etaṃ dhārayāmīti. |1| 
||6|| 
so parivasanto antarā ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ apajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā āp. 
saṃc. 
sukkav. 
pañcāhap. 
pañcāhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā ... pañcāhaparivāsaṃ adāsi. 
so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. 
sukkav. 
apaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā āpattiyā saṃcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. |1| 
evañ ca pana bhikkhave mūlāya paṭikassitabbo: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. pañc., so 'haṃ saṃghaṃ ekissā āp. saṃc. sukk. pañc. pañcāhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā ... pañcāhaparivāsaṃ adāsi. 
so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. apaṭicchannaṃ. 
so 'haṃ bhante saṃghaṃ antarā ekissā ... apaṭicchannāya (044) mūlāya paṭikassanaṃ yācāmīti. 
dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā --la--. |2| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ... pañcāhaparivāsaṃ yāci, saṃgho Udāyissa bhikkhuno ... pañcāhaparivāsaṃ adāsi. 
so parivasanto antarā ekaṃ āpattiṃ āpajji saṃc. sukk. apaṭicchannaṃ. 
so saṃghaṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikasseyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ ... mūlāya paṭikassanaṃ yācati. 
saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassati. 
yassāyasmato khamati Udāyissa bhikkhuno antarā ekissā ... apaṭicchannāya mūlāya paṭikassanā so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. 
paṭikassito saṃghena Udāyi bhikkhu antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |3| 
||7|| 
so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji saṃcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ, so 'haṃ ... (=ch.1) ... apaṭicchannaṃ. 
so 'haṃ saṃghaṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ, taṃ maṃ saṃgho antarā ekissā ... apaṭicchannāya mūlāya paṭikassi. 
so 'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukkav. apaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassatu. |1| 
evañ ca pana bhikkhave paṭikassitabbo: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evaṃ assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ --la--, so 'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ (045) āpajjiṃ saṃc. sukk. apaṭicchannaṃ. 
so 'haṃ bhante saṃghaṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ yācāmīti. 
dutiyam pi yācitabbā --la--, tatiyam pi yācitabbā --la--. |2| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ... mūlāya paṭikassanaṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikasseyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi ... yācati. 
saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassati. 
yassāyasmato khamati Udāyissa bhikkhuno antarā ekissā ... apaṭicchannāya mūlāya paṭikassanā so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--, tatiyam pi etam atthaṃ vadāmi --la--. 
paṭikassito saṃghena Udāyi bhikkhu antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ. 
khamati saṃghassa, tasmā tuṇhī, evam etaṃ dhārayāmīti. |3| 
||8|| 
so parivutthaparivāso bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. 
sukkav. 
pañcāhapaṭicchannaṃ --la-- so 'haṃ parivutthaparivāso. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detu. |1| 
evañ ca pana bhikkhave dātabbaṃ: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. 
sukkav. 
pañcāhapaṭicchannaṃ so 'haṃ ... so 'haṃ bhante parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti. 
dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. |2| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃc. 
pañcāhapaṭicchannaṃ --la-- so parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattam mānattaṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi ... yācati. 
saṃgho Udāyissa bhikkhuno tissannaṃ āpattī-(046)naṃ chārattaṃ mānattaṃ deti. 
yassāyasmato khamati Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --la--. 
tatiyam pi etam atthaṃ vadāmi --la--. 
dinnaṃ saṃghena Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. 
khamati ... dhārayāmīti. |3| 
||9|| 
so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji saṃc. sukk. apaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ --la-- so 'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu. 
evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--, evañ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ --la--. 
dinnaṃ saṃghena Udāyissa bhikkhuno antarā ekissā ... apaṭicchannāya chārattaṃ mānattaṃ. 
khamati ... dhārayāmīti. |1| 
||10|| 
so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji saṃc. sukk. apaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ --la-- so 'haṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu. 
evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--, evañ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ --la--. 
dinnaṃ saṃghena Udāyissa bhikkhuno antarā ekissā ... apaṭicchannāya chārattaṃ mānattaṃ, khamati ... dhārayāmīti. |1| 
||11|| 
so ciṇṇamānatto bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ ... so (047) 'haṃ ciṇṇamānatto. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ abbhetu. |1| 
evañ ca pana bhikkhave abbhetabbo: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā ... pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. 
tassa me saṃgho ekissā ... pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. 
so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. 
so 'haṃ saṃghaṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. 
taṃ maṃ saṃgho antarā ekissā ... apaṭicchannāya mūlāya paṭikassi. 
so 'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. 
so 'haṃ saṃghaṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. 
taṃ maṃ saṃgho antarā ekissā ... apaṭicchannāya mūlāya paṭikassi. 
so 'haṃ parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. 
tassa me saṃgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. 
so 'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. 
so 'haṃ saṃghaṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. 
taṃ maṃ saṃgho antarā ekissā ... apaṭicchannāya mūlāya paṭikassi. 
so 'haṃ saṃghaṃ antarā ekissā ... apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. 
tassa me saṃgho antarā ekissā ... apaṭicchannāya chārattaṃ mānattaṃ adāsi. 
so 'haṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. apaṭicchannaṃ. 
so 'haṃ saṃghaṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. 
taṃ maṃ saṃgho antarā ekissā ... apaṭicchannāya mūlāya paṭikassi. 
so 'haṃ saṃghaṃ antarā ekissā ... apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. 
tassa me saṃgho antarā ekissā ... apaṭicchannāya chārattaṃ mānattaṃ adāsi. 
so 'haṃ bhante ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmīti. 
dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. |2| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu (048) me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃc. sukk. pañcāhapaṭicchannaṃ so saṃghaṃ ekissā ... pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci, saṃgho Udāyissa bhikkhuno ekissā ... pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. 
so parivasanto antarā ekaṃ āpattiṃ āpajji saṃc. sukk. apaṭicchannaṃ. 
so saṃghaṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassanaṃ yāci, saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... apaṭicchannāya mūlāya paṭikassi. 
so parivutthaparivāso ... so ciṇṇamānatto saṃghaṃ abbhānaṃ yācati. 
yadi saṃghassa pattakallaṃ ... tatiyam pi etam atthaṃ vadāmi --la--. 
abbhito saṃghena Udāyi bhikkhu. 
khamati ... dhārayāmīti. |3| 
||12|| 
tena kho pana samayena āyasmā Udāyi ekaṃ āpattiṃ āpanno hoti saṃcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ ... (=ch. Instead of ekāhapaṭicchanna, ekāhaparivāsa read pakkhapaṭicchanna, pakkhaparivāsa) ... evam etaṃ dhārayāmīti. |1| 
||13|| 
so parivasanto antarā ekaṃ āpattiṃ āpajji saṃc. sukk. pañcāhapaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ, so 'haṃ saṃghaṃ ekissā ... pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā ... pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. 
so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detu. |1| 
evañ ca pana bhikkhave mūlāya paṭikassitabbo: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ. 
so 'haṃ saṃghaṃ ekissā ... pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ, tassa me saṃgho ekissā ... pakkhapaṭicchannāya (049) pakkhaparivāsaṃ adāsi. 
so 'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. 
so 'haṃ bhante saṃghaṃ antarā ekissā ... pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācāmīti. 
dutiyam pi yācitabbā --la-tatiyam pi yācitabbā --la--. 
vyattena bhikkhunā paṭibalena ... evam etaṃ dhārayāmīti. |2| 
evañ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ ... (= 2) ... mūlāya paṭikassanaṃ yāciṃ, taṃ maṃ saṃgho antarā ekissā ... pañcāhapaṭicchannāya mūlāya paṭikassi. 
so 'haṃ bhante saṃghaṃ antarā ekissā ... pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. 
dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo --la--. 
vyattena bhikkhunā paṭibalena ... tatiyam pi etam atthaṃ vadāmi --la--. 
dinno saṃghena Udāyissa bhikkhuno antarā ekissā ... pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāso. 
khamati ... dhārayāmīti. |3| 
||14|| 
so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji saṃc. sukk. pañcāhapaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ, so 'haṃ ... pañcāhapaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ detu. 
evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--. 
evañ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo --la-- deti. 
dinno saṃghena Udāyissa bhikkhuno antarā ekissā ... pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāso. 
khamati ... dhārayāmīti. |1| 
||15|| 
so parivutthaparivāso bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ --la--, so 'haṃ parivutthaparivāso. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena (050) hi bhikkhave saṃgho Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detu. 
evañ ca pana bhikkhave dātabbaṃ. 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā ... tatiyam pi etam atthaṃ vadāmi --la--. 
dinnaṃ saṃghena Udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. 
khamati ... dhārayāmīti. |1| 
||16|| 
so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji saṃc. sukk. pañcāhapaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ --la--, so 'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detu. 
evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--. 
evañ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo --la--. 
evañ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ --la--. 
dinnaṃ saṃghena Udāyissa bhikkhuno antarā ekissā ... pañcāhapaṭicchannāya chārattaṃ mānattaṃ. 
khamati ... dhārayāmīti. |1| 
||17|| 
so ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji saṃc. sukk. pañcāhapaṭicchannaṃ. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ --la--, so 'haṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pañcāhapaṭicchannaṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ antarā ekissā ... pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detu. 
evañ ca pana bhikkhave mūlāya paṭikassitabbo --la--. 
evañ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo --la--. 
evañ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ --la--. 
dinnaṃ saṃghena Udāyissa bhikkhuno antarā ekissā ... pañcāhapaṭicchannāya chārattaṃ mānattaṃ. 
khamati ... dhārayāmīti. |1| 
||18|| 
(051) so ciṇṇamānatto bhikkhūnaṃ ārocesi: 
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ --la--, so 'haṃ ciṇṇamānatto. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho Udāyiṃ bhikkhuṃ abbhetu. 
evañ ca pana bhikkhave abbhetabbo: 
tena bhikkhave Udāyinā bhikkhunā saṃghaṃ upasaṃkamitvā ... evam assa vacanīyo: 
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ saṃc. sukk. pakkhapaṭicchannaṃ, so 'haṃ ... so 'haṃ bhante ciṇṇamānatto saṃghaṃ abbhānaṃ yācāmīti. 
dutiyam pi yācitabbaṃ --la--, tatiyam pi yācitabbaṃ --la--. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ Udāyi bhikkhu ekaṃ āpattiṃ āpajji saṃc. sukk. pakkhapaṭicchannaṃ ... tatiyam pi etam atthaṃ vadāmi --la--. 
abbhito saṃghena Udāyibhikkhu. 
khamati ... dhārayāmīti. |1| 
||19|| 
sukkavisaṭṭhi samattā. 
tena kho pana samayena aññataro bhikkhu sambahulā saṃghādisesā āpattiyo āpanno hoti, ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā āp. tīhap., ekā āp. catūhap., ekā āp. pañcāhap. ekā āp. chāhap., ekā āp. sattāhap., ekā āp. aṭṭhāhap., ekā āp. navāhap., ekā āp. dasāhapaṭicchannā. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāhapaṭicchannā --la-- ekā āpatti dasāhapaṭicchannā. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ detu. |1| 
evañ ca pana bhikkhave dātabbo: 
tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāhapaṭicchannā --la-- ekā āpatti dasāhapaṭicchannā. 
so 'haṃ bhante saṃghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ yācāmīti. 
dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo --la--. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmo bhikkhu sambahulā saṃghā (052) disesā āpattiyo āpajji, ekā āpatti ekāhapaṭicchannā --la-ekā āpatti dasāhapaṭicchannā. 
so saṃghaṃ tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno tāsaṃ āpattinaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmo bhikkhu ... yācati. 
saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ deti. 
yassāyasmato khamati ... tatiyam pi etam atthaṃ vadāmi --la--. 
dinno saṃghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāso. 
khamati ... dhārayāmīti. |2| 
||20|| 
tena kho pana samayena aññataro bhikkhu sambahulā saṃghādisesā āpattiyo āpanno hoti, ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannā, tisso āpattiyo tīhap., catasso āp. catūhap., pañca āp. pañcāhap., cha āp. chāhap., satta āp. sattāhap., aṭṭha āp. aṭṭhāhap., nava āp. navāhap., dasa āp. dasāhapaṭicchannā. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāhapaṭicchannā --la-- dasa āpattiyo dasāhapaṭicchannā. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānap arivāsaṃ detu. 
evañca pana bhikkhave dātabbo: 
tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante sambahulā saṃghādisesā āpattiyo āpajjiṃ, ekā āpatti ekāhapaṭicchannā --la-- dasa āpattiyo dasāhapaṭicchannā. 
so 'haṃ bhante saṃghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāsaṃ yācāmīti. 
dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo. 
vyattena bhikkhunā paṭibalena ... tatiyam pi etam atthaṃ vadāmi --la-- dinno saṃghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena samodhānaparivāso. 
khamati.. dhārayāmīti. |1| 
||21|| 
(053) tena kho pana samayena aññataro bhikkhu dve saṃghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. 
tassa etad ahosi: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. 
yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. 
so saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci, tassa saṃgho ek. āp. dvem. dvemāsaparivāsaṃ adāsi. 
tassa parivasantassa lajjidhammo okkami: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, tassa me etad ahosi: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti, so 'haṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ, tassa me saṃgho ekissā āp. dvemāsap. dvemāsaparivāsaṃ adāsi, tassa me parivasantassa lajjidhammo okkami. 
yaṃ nūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. |1| 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso dve saṃghādisesā āpattiyo āpajjiṃ ... tassa me parivasantassa lajjidhammo okkami: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, tassa me etad ahosi: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsap. 
dvemāsaparivāsaṃ yāceyyan ti, so 'haṃ saṃghaṃ ekissā āpattiyā dvemāsap. 
dvemāsaparivāsaṃ yāciṃ, tassa me saṃgho ekissā āpattiyā dvemāsap. 
dvemāsaparivāsaṃ adāsi, tassa me parivasantassa lajjidhammo okkami, yaṃ nūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. |2| 
tena hi bhikkhave saṃgho tassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ detu. 
evaṅ ca pana bhikkhave dātabbo: 
tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā ... evam assa vacanīyo: 
ahaṃ bhante dve saṃghādisesā āpattiyo āpajjiṃ ... (= 2) ... yaṃ nūnāhaṃ saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. 
so 'haṃ bhante saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācāmīti. 
(054) dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo. |3| 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho: 
ayaṃ itthannāmo bhikkhu dve saṃghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo, tassa etad ahosi ... so saṃghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. 
yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmo ... tatiyam pi etam atthaṃ vadāmi --la--. 
dinno saṃghena itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāso. 
khamati ... dhārayāmīti. 
tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. |4| 
||22|| 
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. 
tassa evaṃ hoti: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. 
yaṃ nūnāhaṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyan ti. 
so saṃghaṃ ekissā āpattiyā dvem. dvem. yācati. 
tassa saṃgho ekissā āpattiyā dvem. dvem. deti. 
tassa parivasantassa lajjidhammo okkamati: 
ahaṃ kho dve saṃghādisesā āpattiyo ... (=ch.1) ... itarissāpi āpattiyā dvem. dvem. yāceyyan ti. 
so saṃghaṃ itarissāpi āpattiyā dvem. dvem. yācati. 
tassa saṃgho itarissāpi āpattiyā dvem. dvem. deti. 
tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. |1| 
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekaṃ āpattiṃ jānāti, ekaṃ āpattiṃ na jānāti. 
so saṃghaṃ yaṃ āpattiṃ jānāti tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati, tassa saṃgho tassā āpattiyā dvem. dvem. deti. 
so parivasanto itaram pi āpattiṃ jānāti. 
tassa evaṃ hoti: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo, ekaṃ āpattiṃ jāniṃ, ekaṃ āpattiṃ na jāniṃ. 
so 'haṃ saṃghaṃ yaṃ āpattiṃ jāniṃ tassā āpattiyā dvem. dvem. yāciṃ, tassa me saṃgho tassā āpattiyā dvem. dvem. adāsi, so 'haṃ parivasanto itaram pi āpattiṃ jānāmi. 
yaṃ nūnāhaṃ saṃghaṃ (055) itarissāpi āpattiyā dvem. dvem. yāceyyan ti. 
so saṃghaṃ itarissāpi āpattiyā dvem. dvem. yācati. 
tassa saṃgho itarissāpi āpattiyā dvem. dvem. deti. 
tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā. |2| 
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekaṃ āpattiṃ sarati, ekaṃ āpattiṃ na sarati. 
Instead of jānāmi, jāniṃ read sarāmi, sariṃ) ... parivasitabbā. |3| 
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekāya āpattiyā nibbematiko, ekāya āpattiyā vematiko. Read: itarissāpi āpattiyā nibbematiko hoti, ... so 'haṃ par. it. pi āp. nibbematiko) ... parivasitabbā. |4| 
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekā āpatti jānapaṭicchannā, ekā āpatti ajānapaṭicchannā. 
so saṃghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. 
tassa saṃgho tāsaṃ āpattīnaṃ dvem. dvem. deti. 
tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. 
so evaṃ vadeti: 
kiṃ ayaṃ āvuso bhikkhu āpanno, kissāyaṃ bhikkhu parivasatīti. 
te evaṃ vadenti: 
ayaṃ āvuso bhikkhu dve saṃghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo, ekā āpatti jānapaṭicchannā, ekā āpatti ajānapaṭicchannā. 
so saṃghaṃ tāsaṃ āpattīnaṃ dvem. dvem. yāci, tassa saṃgho tāsaṃ āpattīnaṃ dvem. dvem. adāsi. 
tāyo ayaṃ āvuso bhikkhu āpanno, tāsāyaṃ bhikkhu parivasatīti. 
so evaṃ vadeti: 
yāyaṃ āvuso āpatti jānapaṭicchannā dhammikaṃ tassā āpattiyā parivāsadānaṃ, dhammattā rūhati, yā ca khv’ āyaṃ āvuso āpatti ajānapaṭicchannā adhammikaṃ tassā āpattiyā parivāsadānaṃ, adhammattā na rūhati. 
etissā āvuso āpattiyā bhikkhu mānattāraho 'ti. |5| 
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekā āpatti saramānapaṭicchannā, ekā āpatti asaramānapaṭicchannā ... ekā āpatti nibbematikapaṭicchannā ekā āpatti vematikapaṭicchannā ... etissā āvuso āpattiyā bhikkhu mānattāraho 'ti. |6| 
||23|| 
(056) tena kho pana samayena aññataro bhikkhu dve saṃghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. 
tassa etad ahosi: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. 
yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyan ti. 
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ yāci, tassa saṃgho dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ adāsi. 
tassa parivasantassa lajjidhammo okkami: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. 
tassa me etad ahosi: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ yāceyyan ti. 
so 'haṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ, tassa me saṃgho dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ adāsi, tassa me parivasantassa lajjidhammo okkami. 
yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itaram pi māsaṃ parivāsaṃ yāceyyan ti. |1| 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso dve saṃghādisesā āpattiyo āpajjiṃ dvem., tassa me etad ahosi: 
ahaṃ kho ... lajjidhammo okkami: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., tassa me etad ahosi: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ yāceyyan ti, so 'haṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ yāciṃ, tassa me saṃgho dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ adāsi, tassa me parivasantassa lajjidhammo okkami. 
yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itaram pi māsaṃ parivāsaṃ yāceyyan ti. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. |2| 
tena hi bhikkhave saṃgho tassa bhikkhuno dvinnaṃ āpattīnaṃ dvem. 
itaram pi māsaṃ parivāsaṃ detu. 
evañ ca pana bhikkhave dātabbo: 
tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā --la-- evam assa vacanīyo: 
ahaṃ bhante dve saṃghādisesā āpattiyo āpajjiṃ ... yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
itaram pi māsaṃ parivāsaṃ yāceyyan ti. 
so 'haṃ bhante saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
itaram pi māsaṃ parivāsaṃ yācāmīti. 
duti-(057)yam pi yācitabbo --la--, tatiyam pi yācitabbo. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho: 
ayaṃ itthannāmo bhikkhu dve saṃghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. 
tassa etad ahosi ... itaram pi māsaṃ parivāsaṃ yāceyyan ti. 
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
itaram pi māsaṃ parivāsaṃ yācati. 
yadi saṃghassa pattakallaṃ ... dvinnaṃ āp. dvemāsap. itaram pi māsaṃ parivāsaṃ deti. 
yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsassa dānaṃ ... tatiyam pi etam atthaṃ vadāmi --la--. 
dinno saṃghena itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāso. 
khamati ... dhārayāmīti. 
tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. |3| 
||24|| 
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. 
tassa evaṃ hoti: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ yāceyyan ti. 
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ yācati. 
tassa saṃgho dvinnaṃ āpattīnaṃ dvem. 
ekamāsaparivāsaṃ deti. 
tassa parivasantassa lajjidhammo okkamati: 
1) ... itaram pi māsaṃ parivāsaṃ yāceyyan ti. 
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. 
itaram pi māsaṃ parivāsaṃ yācati. 
tassa saṃgho dvinnaṃ āpattīnaṃ dvem. 
itaram pi māsaṃ parivāsaṃ deti. 
tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. |1| 
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, ekaṃ māsaṃ jānāti, ekaṃ māsaṃ na jānāti ...; ekaṃ māsaṃ sarati, ekaṃ māsaṃ na sarati ...; ekaṃ māsaṃ nibbematiko, ekaṃ māsaṃ vematiko. 
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ yācati, tassa saṃgho dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ deti. 
so parivasanto itaram pi māsaṃ nibbematiko hoti. 
tassa evaṃ hoti: 
ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvem., ekaṃ māsaṃ nibbematiko, ekaṃ māsaṃ ve (058) matiko, so 'haṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ yāciṃ, tassa me saṃgho dvinnaṃ āpattīnaṃ dvem. yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ adāsi. 
so 'haṃ parivasanto itaram pi māsaṃ nibbematiko. 
yaṃ nūnāhaṃ saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yāceyyan ti. 
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ yācati. 
tassa saṃgho dvinnaṃ āpattīnaṃ dvem. itaram pi māsaṃ parivāsaṃ deti. 
tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā. |2| 
idha pana bhikkhave bhikkhu dve saṃghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo, eko māso jānapaṭicchanno, eko māso ajānapaṭicchanno ...; eko māso saramānapaṭicchanno, eko māso asaramānapaṭicchanno ...; eko māso nibbematikapaṭicchanno, eko māso vematikapaṭicchanno. 
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. dvemāsaparivāsaṃ yācati. 
tassa saṃgho dvinnaṃ āpattīnaṃ dvem. dvemāsaparivāsaṃ deti. 
tassa parivasantassa añño bhikkhu āgacchati bahussuto --la-- sikkhākāmo, so evaṃ vadeti: 
kiṃ ayaṃ āvuso bhikkhu āpanno, kissāyaṃ bhikkhu parivasatīti. 
te evaṃ vadenti: 
ayaṃ āvuso bhikkhu dve saṃghādisesā āpattiyo āpajji dvem., eko māso nibbematikapaṭicchanno, eko māso vematikapaṭicchanno. 
so saṃghaṃ dvinnaṃ āpattīnaṃ dvem. dvemāsaparivāsaṃ yāci, tassa saṃgho dvinnaṃ āpattīnaṃ dvem. dvem. adāsi. 
tāyo ayaṃ āvuso bhikkhu āpanno, tāsāyaṃ bhikkhu parivasatīti. 
so evaṃ vadeti: 
yv āyaṃ āvuso māso nibbematikapaṭicchanno dhammikaṃ tassa māsassa parivāsadānaṃ, dhammattā rūhati, yo ca khv’ āyaṃ āvuso māso vematikapaṭicchanno adhammikaṃ tassa māsassa parivāsadānaṃ, adhammattā na rūhati. 
etassa āvuso māsassa bhikkhu mānattāraho 'ti. |3| 
||25|| 
tena kho pana samayena aññataro bhikkhu sambahulā saṃghādisesā āpattiyo āpanno hoti, āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti. 
āpattipariyantaṃ na sarati, rattipariyantaṃ na sarati. 
āpattipariyante vematiko, rattipariyante vematiko. 
so bhikkhūnaṃ ārocesi: 
ahaṃ āvuso sambahulā saṃghādisesā āpattiyo āpajjiṃ, āpattipari-(059)yantaṃ na jānāmi, rattipariyantaṃ na jānāmi ... rattipariyante vematiko. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tena hi bhikkhave saṃgho tassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ detu. |1| 
evañ ca pana bhikkhave dātabbo: 
tena bhikkhave bhikkhunā saṃghaṃ upasaṃkamitvā --la-evam assa vacanīyo: 
ahaṃ bhante sambahulā saṃghādisesā āpattiyo āpajjiṃ ... rattipariyante vematiko. 
so 'haṃ bhante saṃghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācāmīti. 
dutiyam pi yācitabbo --la--, tatiyam pi yācitabbo. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmo bhikkhu sambahulā saṃghādisesā āpattiyo āpajji, āpattipariyantaṃ na jānāti ... rattipariyante vematiko. 
so saṃghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmo bhikkhu ... saṃgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ deti. 
yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsassa dānaṃ so tuṇh’ assa, ... tatiyam pi etam atthaṃ vadāmi --la--. 
dinno saṃghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāso. 
khamati ... dhārayāmīti. |2| 
evaṃ kho bhikkhave suddhantaparivāso dātabbo, evaṃ parivāso dātabbo. 
kathañ ca bhikkhave suddhantaparivāso dātabbo. 
āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti, āpattipariyantaṃ na sarati, rattipariyantaṃ na sarati, āpattipariyante vematiko, rattipariyante vematiko; suddhantaparivāso dātabbo. 
āpattipariyantaṃ jānāti, rattip. na jānāti, āp. sarati, ratt. na sarati, āp. nibbematiko, ratt. vematiko; suddhantaparivāso dātabbo. āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti, rattip. na jānāti, āp. ekaccaṃ sarati ekaccaṃ na sarati, ratt. na sarati, āp. ekacce vematiko ekacce nibbematiko, ratt. vematiko; suddhantaparivāso dātabbo. āpattipariyantaṃ na jānāti, rattip. ekaccaṃ jānāti ekaccaṃ na jānāti, āp. na sarati, ratt. ekaccaṃ sarati ekaccaṃ na sarati, āp. vematiko, ratt. ekacce vematiko ekacce nibbematiko; (060) suddhantaparivāso dātabbo. āpattipariyantaṃ jānāti, rattip. ekaccaṃ jānāti ekaccaṃ na jānāti, āp. sarati, ratt. ekaccaṃ sarati ekaccaṃ na sarati, āp. nibbematiko, ratt. ekacce vematiko ekacce nibbematiko; suddhantaparivāso dātabbo. āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti, rattip. ekaccaṃ jānāti ekaccaṃ na jānāti, āp. ekaccaṃ sarati ekaccaṃ na sarati, ratt. ekaccaṃ sarati ekaccaṃ na sarati, āp. ekacce vematiko ekacce nibbematiko, ratt. ekacce vematiko ekacce nibbematiko; suddhantaparivāso dātabbo. 
evaṃ kho bhikkhave suddhantaparivāso dātabbo. |3| 
kathañ ca bhikkhave parivāso dātabbo. 
āpattipariyantaṃ jānāti, rattip. jānāti, āp. sarati, ratt. sarati, āp. nibbematiko, ratt. nibbematiko; parivāso dātabbo. āpattipariyantaṃ na jānāti, rattip. jānāti, āp. na sarati, ratt. sarati, āp. vematiko, ratt. nibbematiko; parivāso dātabbo. āpattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti, rattip. jānāti, āp. ekaccaṃ sarati ekaccaṃ na sarati, ratt. sarati, āp. ekacce vematiko ekacce nibbematiko, ratt. nibbematiko; parivāso dātabbo. 
evaṃ kho bhikkhave parivāso dātabbo. |4| 
||26|| 
parivāso niṭṭhito. 
tena kho pana samayena aññataro bhikkhu parivasanto vibbhami, so puna paccāgantvā bhikkhū upasampadaṃ yāci. 
bhagavato etam atthaṃ ārocesuṃ. 
idha pana bhikkhave bhikkhu parivasanto vibbhamati. 
vibbhantakassa bhikkhave parivāso na rūhati. 
so ce puna upasampajjati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, avaseso parivasitabbo. 
idha pana bhikkhave bhikkhu parivasanto sāmaṇero hoti. 
sāmaṇerassa bhikkhave parivāso na rūhati. 
so ce puna upasampajjati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, avaseso parivasitabbo. 
idha pana bhikkhave bhikkhu parivasanto ummattako hoti. 
ummattakassa bhikkhave parivāso na rūhati. 
so ce puna anummattako hoti, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, avaseso parivasitabbo. 
idha pana bhikkhave bhikkhu parivasanto khittacitto hoti. 
khittacittassa bhikkhave parivāso (061) na rūhati. 
so ce puna akhittacitto hoti ... idha pana bhikkhave bhikkhu parivasanto vedanaṭṭo hoti. 
vedanaṭṭassa bhikkhave parivāso na rūhati. 
so ce puna avedanaṭṭo hoti ... idha pana bhikkhave bhikkhu parivasanto āpattiyā adassane ... āpattiyā appaṭikamme ... pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. 
ukkhittakassa bhikkhave parivāso na rūhati. 
so ce puna osāriyati tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, avaseso parivasitabbo. |1| 
idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vibbhamati. 
vibbhantakassa bhikkhave mūlāya paṭikassanā na rūhati. 
so ce puna upasampajjati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, so bhikkhu mūlāya paṭikassitabbo. 
idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho sāmaṇero hoti --la-- ummattako hoti --la-... pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. 
ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. 
so ce puna osāriyati tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, so bhikkhu mūlāya paṭikassitabbo. |2| 
idha pana bhikkhave bhikkhu mānattāraho vibbhamati. 
vibbhantakassa bhikkhave mānattadānaṃ na rūhati. 
so ce puna upasampajjati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, tassa bhikkhuno mānattaṃ dātabbaṃ. 
idha pana bhikkhave bhikkhu mānattāraho sāmaṇero hoti ... pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. 
ukkhittakassa bhikkhave mānattadānaṃ na rūhati. 
so ce puna osāriyati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, tassa bhikkhuno mānattaṃ dātabbaṃ. |3| 
idha pana bhikkhave bhikkhu mānattaṃ caranto vibbhamati ... pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. 
ukkhittakassa bhikkhave mānattacariyā na rūhati. 
so ce puna osāriyati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, yaṃ mānattaṃ dinnaṃ sudinnaṃ, yaṃ mānattaṃ ciṇṇaṃ suciṇṇaṃ, avasesaṃ caritabbaṃ. |4| 
idha pana bhikkhave bhikkhu abbhānāraho vibbhamati ... pāpikāya diṭṭhiyā appaṭinissagge ukkhipiyati. 
ukkhittakassa bhikkhave abbhā-(062)naṃ na rūhati. 
so ce puna osāriyati, tassa tad eva purimaṃ parivāsadānaṃ, yo parivāso dinno sudinno, yo parivuttho suparivuttho, yaṃ mānattaṃ dinnaṃ sudinnaṃ, yaṃ mānattaṃ ciṇṇaṃ suciṇṇaṃ, so bhikkhu abbhetabbo. |5| 
cattālīsakaṃ samattaṃ. ||27|| 
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo. 
so bhikkhu mūlāya paṭikassitabbo. 
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. 
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo pi apaṭicchannāyo pi. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. 
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇā apaṭicchannāyo --la--, aparimāṇā paṭicchannāyo --la--, aparimāṇā paṭicchannāyo pi apaṭicchannāyo pi --la--, parimāṇāyo pi aparimāṇāyo pi apaṭicchannāyo --la--, parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo --la--, parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo pi apaṭicchannāyo pi. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. |1| 
idha pana bhikkhave bhikkhu mānattāraho --la--, mānattaṃ caranto, abbhānāraho antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo ... parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo pi apaṭicchannāyo pi. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. |2| 
chattiṃsakaṃ samattaṃ. ||28|| 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. 
so puna upasampanno tā āpattiyo na chādeti. 
tassa bhikkhave bhikkhuno mānattaṃ dātabbaṃ. 
idha pana bhikkhave bhikkhu (063) sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. 
so puna upasampanno tā āpattiyo chādeti. 
tassa bhikkhave bhikkhuno pacchimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. 
so puna upasampanno tā āpattiyo na chādeti. 
tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. 
so puna upasampanno tā āpattiyo chādeti. 
tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. |1| 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati. 
tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. 
so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. 
tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati. 
tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. 
so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. 
tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati. 
tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. 
so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. 
tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. |2| 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati, ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti, yā āpattiyo jānāti tā āpattiyo chādeti, yā āpattiyo na (064) jānāti tā āpattiyo na chādeti. 
so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā na chādeti, yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā na chādeti. 
tassa bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. 
idha pana bhikkhave bhikkhu sambahulā ... (as in the last case) ... puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā na chādeti, yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā chādeti. 
tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. 
idha pana bhikkhave bhikkhu sambahulā ... puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā chādeti, yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā na chādeti. 
tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. 
idha pana bhikkhave bhikkhu sambahulā ... puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā chādeti, yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā chādeti. 
tassa bhikkhave bhikkhuno purimasmiṃ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. |3| 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati. Instead of jānāti, jānitvā, ajānitvā read sarati, saritvā, asaritvā) ... mānattaṃ dātabbaṃ. |4| 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati, ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko ... mānattaṃ dātabbaṃ. |5| 
||29|| 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti --la--, ummattako hoti --la--, khittacitto hoti --la--, yathā heṭṭhā tathā vitthāretabbaṃ. 
vedanaṭṭo hoti. 
tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. 
ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. 
ekaccā āpattiyo sarati, (065) ekaccā āpattiyo na sarati. 
ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. 
yāsu āpattīsu nibbematiko tā āpattiyo chādeti, yāsu āpattīsu vematiko tā āpattiyo na chādeti. 
so vedanaṭṭo hoti. 
so puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti, yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti. 
yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti, yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti. 
yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti, yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti. 
yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti, yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti. 
tassa bhikkhave bhikkhuno purimasmiñ ca pacchimasmiṃ ca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ. |1| 
||30|| 
mānattasataṃ. 
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. 
so puna upasampanno tā āpattiyo na chādeti. 
so bhikkhu mūlāya paṭikassitabbo. 
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. 
so puna upasampanno tā āpattiyo chādeti. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. 
idha pana ... āpajjitvā paṭicchādetvā vibbhamati. 
so puna upasampanno tā āpattiyo na chādeti. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. 
idha pana ... āpajjitvā paṭicchādetvā vibbhamati. 
so puna upasampanno tā āpattiyo chādeti. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. |1| 
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati. 
tassa honti (066) āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. 
so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā na chādeti. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. 
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati. 
tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi. 
so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. 
idha pana ... puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā na chādeti. 
so bhikkhu mūlāya ... dātabbo. 
idha pana ... puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti, yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti. 
so bhikkhu mūlāya ... dātabbo. |2| 
idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati, ekaccā āpattiyo jānāti ekaccā āp. 
na jānāti ... (This passage e31actly corresponds to ch.The decision given by Buddha is al3ays the same: 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.) ... |3| 
||31|| 
idha pana bhikkhave bhikkhu mānattāraho --la--, mānattaṃ caranto, abbhānāraho antarā sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati --la--. 
mānattāraho ca mānattacārī ca abbhānāraho ca yathā parivāsaṃ tathā vitthāretabbaṃ. 
idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṃghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti --la--, ummattako hoti --la--, khittacitto hoti --la--, vedanaṭṭo hoti. 
tassa honti āpattiyo paṭicchannāyo pi apaṭicchannāyo pi ... (=ch.32 30) ... tā āpattiyo pacchā nibbematiko chādeti. 
so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañ c’ assa (067) āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. |1| 
||32|| 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjitvā parimāṇā apaṭicchādetvā aparimāṇā apaṭicchādetvā ekanāmā apaṭicchādetvā nānānāmā apaṭicchādetvā sabhāgā apaṭicchādetvā visabhāgā apaṭicchādetvā vavatthitā apaṭicchādetvā sambhinnā apaṭicchādetvā vibbhamati. |1| 
||33|| 
dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese saṃghādisesadiṭṭhino honti. 
eko chādeti, eko na chādeti. 
yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c’ assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese vematikā honti. 
eko chādeti, eko na chādeti. 
yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c’ assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. 
dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese missakadiṭṭhino honti. 
eko chādeti eko na chādeti. 
yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c’ assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. 
dve bhikkhū missakaṃ āpannā honti, te missake saṃghādisesadiṭṭhino honti. 
eko chādeti eko na chādeti. 
yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c’ assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. 
dve bhikkhū missakaṃ āpannā honti, te missake missakadiṭṭhino honti. 
eko chādeti eko na chādeti. 
yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c’ assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. 
dve bhikkhū suddhakaṃ āpannā honti, te suddhake saṃghādisesadiṭṭhino honti. 
eko chādeti eko na chādeti. 
yo chādeti so dukkaṭaṃ desāpetabbo, ubho pi yathādhammaṃ kārāpetabbā. 
dve bhikkhū suddhakaṃ āpannā honti, te suddhake suddhakadiṭṭhino honti. 
eko chādeti eko na chādeti. 
yo chādeti so dukkaṭaṃ desāpetabbo, ubho pi yathādhammaṃ kārāpetabbā. |1| 
dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese saṃghādisesadiṭṭhino honti. 
ekassa hoti ārocessāmīti, ekassa hoti na ārocessāmīti. 
so paṭhamam (068) pi yāmaṃ chādeti dutiyam pi yāmaṃ chādeti tatiyam pi yāmaṃ chādeti. 
uddhate aruṇe channā hoti āpatti, yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c’ assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. 
dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese saṃghādisesadiṭṭhino honti. 
te gacchanti ārocessāmā 'ti. 
ekassa antarā magge makkhadhammo uppajjati na ārocessāmīti, so paṭhamam pi yāmaṃ chādeti dutiyam pi yāmaṃ chādeti tatiyam pi yāmaṃ chādeti. 
uddhate aruṇe channā hoti āpatti, yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c’ assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. 
dve bhikkhū saṃghādisesaṃ āpannā honti, te saṃghādisese saṃghādisesadiṭṭhino honti. 
te ummattakā honti, te pacchā anummattakā hutvā eko chādeti eko na chādeti. 
yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c’ assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. 
dve bhikkhū saṃghādisesaṃ āpannā honti. 
te pātimokkhe uddissamāne evaṃ vadenti: 
idān’ eva kho mayaṃ jānāma ayam pi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatīti. 
te saṃghādisese saṃghādisesadiṭṭhino honti. 
eko chādeti eko na chādeti. 
yo chādeti so dukkaṭaṃ desāpetabbo yathāpaṭicchanne c’ assa parivāsaṃ datvā ubhinnam pi mānattaṃ dātabbaṃ. |2| 
||34|| 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇam pi aparimāṇam pi ekanāmam pi nānānāmam pi sabhāgam pi visabhāgam pi vavatthitam pi sambhinnam pi. 
so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. 
so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, adhammena mānattaṃ deti, adhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇam pi aparimāṇam pi ekanāmam pi nānānāmam pi sabhāgam pi visabhāgam pi (069) vavatthitam pi sambhinnam pi. 
so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. 
so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. 
idha pana ... sambhinnam pi. 
so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. 
so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo pi apaṭicchannāyo pi. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. |1| 
idha pana bhikkhave bhikkhu ... sambhinnam pi. 
so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. 
so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇā apaṭicchannāyo --la--, aparimāṇā paṭicchannāyo --la--, aparimāṇā paṭicchannāyo pi apaṭicchannāyo pi, parimāṇāyo pi aparimāṇāyo pi apaṭicchannāyo. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. 
idha pana ... sambhinnam pi. 
so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. 
so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, (070) adhammena mānattaṃ deti, adhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. 
idha pana ... sambhinnam pi. 
so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. 
so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo pi apaṭicchannāyo pi. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. |2| 
mūlāvisuddhanavakaṃ niṭṭhitaṃ. ||35|| 
idha pana bhikkhave bhikkhu sambahulā saṃghādisesā āpattiyo āpajjati parimāṇam pi aparimāṇam pi --la-- vavatthitam pi sambhinnam pi. 
so saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati, tassa saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. 
so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā apaṭicchannāyo. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, dhammena mānattaṃ deti, dhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. 
idha pana bhikkhave ... so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo pi apaṭicchannāyo pi ... parimāṇā paṭicchannāyo. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. |1| 
idha pana bhikkhave ... so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ (071) deti. 
so parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇā paṭicchannāyo. 
so tasmiṃ bhūmiyaṃ ṭhito purimānaṃ āpattīnaṃ antarā āpattiyo sarati aparāpattīnaṃ antarā āpattiyo sarati. 
tassa evaṃ hoti: 
ahaṃ kho sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇam pi ... sambhinnam pi, so 'haṃ saṃghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ, tassa me saṃgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. 
so’ haṃ parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇā paṭicchannāyo. 
so 'haṃ saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ, taṃ maṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ adāsi. 
so 'haṃ parivasāmīti maññamāno antarā sambahulā saṃghādisesā āpattiyo āpajjiṃ parimāṇā paṭicchannāyo. 
so 'haṃ tasmiṃ bhūmiyaṃ ṭhito purimānaṃ āpattīnaṃ antarā āpattiyo sarāmi aparāpattīnaṃ antarā āpattiyo sarāmi. 
yaṃ nūnāhaṃ saṃghaṃ purimānaṃ āpattīnaṃ antarā āpattīnañ ca aparāpattīnaṃ antarā āpattīnañ ca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānan ti. 
so saṃghaṃ purimānaṃ āpattīnaṃ antarā āpattīnañ ca aparāpattīnaṃ antarā āpattīnañ ca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. 
taṃ saṃgho purimānaṃ āpattīnaṃ antarā āpattīnañ ca aparāpattīnaṃ antarā āpattīnañ ca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. 
so bhikkhave bhikkhu visuddho tāhi āpattīhi. 
idha pana bhikkhave bhikkhu ... (This case is identical with the preceding; instead of paṭicchannāyo read paṭicchannāyo pi apaṭicchannāyo pi) ... visuddho tāhi āpattīhi. |2| 
idha pana bhikkhave ... so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati aparimāṇā apaṭicchannāyo, aparimāṇā paṭicchannāyo, -- la -- parimāṇāyo pi aparimāṇāyo pi apaṭicchannāyo. 
so saṃghaṃ antarā āpattīnaṃ mūlāya pa (072) ṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, dhammena mānattaṃ deti, dhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. 
idha pana bhikkhave ... so parivasanto antarā sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo ... parimāṇāyo pi aparimāṇāyo pi paṭicchannāyo pi apaṭicchannāyo pi. 
so saṃghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati, taṃ saṃgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena, adhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena abbheti. 
so bhikkhave bhikkhu avisuddho tāhi āpattīhi. |3| 
idha pana ... (The t4o cases given here are identical 4ith those specified in 2; instead of parimāṇā read: 
parimāṇāyo pi aparimāṇāyo pi) ... visuddho tāhi āpattīhi. |4| 
||36|| 
samuccayakkhandhakaṃ niṭṭhitaṃ tatiyaṃ. 
tass’ uddānaṃ: apaṭicchannā, ekāha-dvīha-tīha-catūha ca pañcāha ca pakkha-dasānaṃ āpattim āha mahāmuni | suddhanto ca, vibbhamanto, parimāṇamukhaṃ, dve bhikkhū tattha saññino, dve vematikā, missakadiṭṭhino, asuddhakekadiṭṭhino, suddhadiṭṭhino tath’ eva ca, | eko chādeti, atha pakkhamitena ca, ummattakadesanañ ca, mūlā, pannarasa visuddhato. | ācariyānaṃ vibhajjapadānaṃ Tambapaṇṇidīpapasādakānaṃ Mahāvihāravāsīnaṃ vācanā saddhammaṭṭhitiyā 'ti.