You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(146) VI. Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena bhagavatā bhikkhūnaṃ senāsanaṃ apaññattaṃ hoti. 
te 'dha bhikkhū tahaṃ-tahaṃ viharanti araññe rukkhamūle pabbate kandarāyaṃ giriguhāyaṃ susāne vanapatthe ajjhokāse palālapuñje, te kālass’ eva tato-tato upanikkhamanti araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampannā. ||1|| 
tena kho pana samayena Rājagahako seṭṭhi kālass’ eva uyyānaṃ agamāsi. 
addasā kho Rājagahako seṭṭhi te bhikkhū kālass’ eva tato-tato upanikkhamante araññā ... iriyāpathasampanne, disvān’ assa cittaṃ pasīdi. 
atha kho Rājagahako seṭṭhi yena te bhikkhū ten’ upasaṃkami, upasaṃkamitvā te bhikkhū etad avoca: 
sac’ āhaṃ bhante vihāre kārāpeyya vaseyyātha me vihāresū 'ti. 
na kho gahapati bhagavatā vihārā anuññātā 'ti. 
tena hi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthā 'ti. 
evaṃ gahapatīti kho te bhikkhū Rājagahakassa seṭṭhissa paṭissutvā yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
Rājagahako bhante seṭṭhi vihāre kārāpetukāmo, kathaṃ nu kho bhante paṭipajjitabban ti. 
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave pañca {leṇāni} vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhan ti. ||2|| 
atha kho (147) te bhikkhū yena Rājagahako seṭṭhi ten’ upasaṃkamiṃsu, upasaṃkamitvā Rājagahakaṃ seṭṭhiṃ etad avocuṃ: 
anuññātā kho gahapati bhagavatā vihārā, yassa dāni kālaṃ maññasīti. 
atha kho Rājagahako seṭṭhi ekāhen’ eva saṭṭhiṃ vihāre patiṭṭhāpesi. 
atha kho Rājagahako seṭṭhi te saṭṭhiṃ vihāre pariyosāpetvā yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Rājagahako seṭṭhi bhagavantaṃ etad avoca: 
adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. 
adhivāsesi bhageavā tuṇhibhāvena. 
atha kho Rājagahako seṭṭhi bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. ||3|| 
atha kho Rājagahako seṭṭhi tassā rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: 
kālo bhante, niṭṭhitaṃ bhattan ti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Rājagahakassa seṭṭhissa nivesanaṃ ten' upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
atha kho Rājagahako seṭṭhi buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinno kho Rājagahako seṭṭhi bhagavantaṃ etad avoca: 
ete me bhante saṭṭhi vihārā puññatthikena saggatthikena kārāpitā, kathāhaṃ bhante tesu vihāresu paṭipajjāmīti. 
tena hi tvaṃ gahapati te saṭṭhiṃ vihāre āgatānāgatassa cātuddisassa saṃghassa patiṭṭhāpehīti. 
evaṃ bhante 'ti kho Rājagahako seṭṭhi bhagavato paṭissutvā te saṭṭhiṃ vihāre āgatānāgatassa cātuddisassa saṃghassa patiṭṭhāpesi. ||4|| 
atha kho bhagavā Rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi: 
sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca siriṃsape ca makase ca sisire cāpi vuṭṭhiyo, | tato vātātapo ghoro sañjāto paṭihaññati: 
{leṇatthañ} ca sukhatthañ ca jhāyituñ ca vipassituṃ vihāradānaṃ saṃghassa aggaṃ buddhena vaṇṇitaṃ | tasmā hi paḍito poso sampassaṃ atthaṃ attano vihāre kāraye ramme vāsayettha bahussute. | (148) tesaṃ annañ ca pānañ ca vatthasenāsanāni ca dadeyya ujubhūtesu vippasannena cetasā. | te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ yaṃ so dhammaṃ idh’ aññāya parinibbāti anāsavo 'ti. 
atha kho bhagavā Rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. |5| 
||1|| 
assosuṃ kho manussā: 
bhagavatā kira vihārā anuññātā 'ti, sakkaccaṃ vihāre kārāpenti. 
te vihārā akavāṭakā honti, ahivicchikāpi satapadiyo pi pavisanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave kavāṭan ti. 
bhitticchiddaṃ karitvā valliyāpi rajjuyāpi kavāṭaṃ bandhanti, undurehi pi upacikāhi pi khajjanti, khāyitabandhanāni kavāṭāni patanti. 
bhagavato etam atthaṃ ārocessuṃ. 
anujānāmi bhikkhave piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsakan ti. 
kavāṭā na phassīyanti. 
anujānāmi bhikkhave āviñchanacchiddaṃ āviñchanarajjun ti. 
kavāṭā na thakīyanti. 
anujānāmi bhikkhave aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikan ti. 
tena kho pana samayena bhikkhū na sakkonti kavātaṃ apāpurituṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tālacchiddaṃ tīṇi tālāni lohatālaṃ kaṭṭhatālaṃ visāṇatālan ti. 
ye pi te ugghāṭetvā pavisanti vihārā aguttā honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave yantakaṃ sūcikan ti. |1| 
tena kho pana samayena vihārā tiṇacchādanā honti sītakāle sītā uṇhe kāle uṇhā. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātun ti. 
tena kho pana samayena vihārā avātapānakā honti acakkhussā duggandhā. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tīṇi vātapānāni vedikāvātapānaṃ jālavātapānaṃ salākavātapānaṃ ti. 
vātapānantarikāya kālakāpi vagguliyo pi pavisanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave vātapānacakkalikan ti. 
cakkalikantarikāya pi kālakāpi vagguliyo pi pavisanti. 
anujānāmi bhikkhave vātapānakavāṭakaṃ vātapānabhisikan ti. |2| 
tena kho pana samayena bhikkhū chamāya sayanti, gattāni pi {cīvarāni} pi paṃsukitāni honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tiṇasanthārakan ti. 
tiṇasanthārako (149) undurehi pi upacikāhi pi khajjati. 
anujānāmi bhikkhave miḍhin ti. 
miḍhiyā gattāni dukkhā honti. 
anujānāmi bhikkhave bidalamañcakan ti. 
tena kho pana samayena saṃghassa sosāniko masārako mañco uppanno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave masārakaṃ mañcan ti. 
masārakaṃ pīṭhaṃ uppannaṃ hoti. 
bhagavato etam ārocesuṃ. 
anujānāmi bhikkhave masārakaṃ pīṭhan ti. 
tena kho pana samayena saṃghassa sosāniko bundikābaddho mañco uppanno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bundikābaddhaṃ mañcan ti. 
bundikābaddhaṃ pīṭham uppannaṃ hoti. 
anujānāmi bhikkhave bundikābaddhaṃ piṭhan ti. 
tena kho pana samayena saṃghassa sosāniko kulīrapādako mañco uppanno hoti. 
bhagavato etam atthaṃ ārocessuṃ. 
anujānāmi bhikkhave kulīrapādakaṃ mañcan ti. 
kulīrapādakaṃ pīṭhan uppannaṃ hoti. 
anujānāmi bhikkhave kulīrapādakaṃ pīṭhan ti. 
tena kho pana samayena saṃghassa sosāniko āhaccapādako mañco uppanno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave āhaccapādakaṃ mañcan ti. 
āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti. 
anujānāmi bhikkhave āhaccapādakaṃ pīṭhan ti. |3| 
tena kho pana samayena saṃghassa āsandiko uppanno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave āsandikan ti. 
uccako āsandiko uppanno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave uccakam pi āsandikan ti. 
sattaṅgo uppanno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave sattaṅgan ti. 
uccako sattaṅgo uppanno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave uccakam pi sattaṅgan ti. 
bhaddapīṭhaṃ uppannaṃ hoti ... , pīṭhikā ... , eḷakapādakaṃ pīṭhaṃ ... , āmalakavaṇṭikaṃ pīṭhaṃ ... , phalakaṃ ... , kocchaṃ ... , palālapīṭhaṃ uppannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave palālapīṭhan ti. |4| 
tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti. 
manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: 
seyyathāpi {gihikāmabhogino 'ti}. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ucce mañce sayitabbaṃ. 
yo sayeyya, (150) āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññataro bhikkhu nīce mañce sayanto ahinā daṭṭho hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave mañcapaṭipādakan ti. 
tena kho pana samayena chabbaggiyā bhikkhū ucce mañcapaṭipādake dhārenti saha mañcapaṭipādakehi pavedhenti. 
na bhikkhave uccā mañcapaṭipādakā dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave aṭṭhaṅgulaparamaṃ mañcapaṭipādakan ti. |5| 
tena kho pana samayena saṃghassa suttaṃ uppannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave mañcaṃ vetun ti. 
aṅgāni bahuṃ suttaṃ pariyādiyanti. 
anujānāmi bhikkhave aṅge vijjhitvā aṭṭhapadakaṃ vetun ti. 
colakaṃ uppannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave cilimikaṃ kātun ti. 
tūlikā uppannā hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave vijaṭetvā bimbohanaṃ kātuṃ tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakitūlan ti. 
tena kho pana samayena chabbaggiyā bhikkhū aḍḍhakāyikāni bimbohanāni dhārenti. 
manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: 
seyyathāpi {gihikāmabhogino 'ti}. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave aḍḍhakāyikāni bimbohanāni dhāretabbāni. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave sīsappamāṇaṃ bimbohanaṃ kātun ti. |6| 
tena kho pana samayena Rājagahe giraggasamajjo hoti. 
manussā mahāmattānaṃ atthāya bhisiyo paṭiyādenti uṇṇabhisiṃ colabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisiṃ. 
te vītivatte samajje chaviṃ opāṭetvā haranti. 
addasāsaṃ kho bhikkhū samajjaṭṭhāne bahuṃ uṇṇaṃ pi colam pi vākam pi tiṇaṃ pi paṇṇaṃ pi chaḍḍitāni, disvāna bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañca bhisiyo uṇṇabhisiṃ colabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisin ti. 
tena kho pana samayena saṃghassa senāsanaparikkhāradussaṃ uppannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhisiṃ onandhitun ti. 
tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe saṃharanti pīṭhabhisiṃ mañce saṃharanti, bhisiyo paribhijjanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave onaddhamañcaṃ onaddhapīṭhan ti. 
ullokaṃ (151) akaritvā saṃharanti, heṭṭhato nipphaṭanti. 
anujānāmi bhikkhave ullokaṃ karitvā santharitvā bhisiṃ onandhitun ti. 
chaviṃ uppāṭetvā haranti. 
anujānāmi bhikkhave positun ti. 
haranti yeva. 
anujānāmi bhikkhave bhattikamman ti. 
haranti yeva. 
anujānāmi bhikkhave hatthabhittin ti. |7| 
||2|| 
tena kho pana samayena titthiyānaṃ seyyāyo setavaṇṇā honti kāḷavaṇṇakatā bhūmi gerukaparikammakatā bhitti. 
bahū manussā seyyāpekkhakā gacchanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave vihāre setavaṇṇaṃ kaḷavaṇṇaṃ gerukaparikamman ti. 
tena kho pana samayena pharusāya bhittiyā setavaṇṇo na nipatati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhitvā setavaṇṇaṃ nipātetun ti. 
setavaṇṇo anibandhanīyo hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave saṇhamattikaṃ datvā pāṇikāya paṭibāhitvā setavaṇṇaṃ nipātetun ti. 
setavaṇṇo anibandhanīyo hoti. 
anujānāmi bhikkhave ikkāsaṃ piṭṭhamaddan ti. 
tena kho pana samayena pharusāya bhittiyā gerukā na nipatati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhitvā gerukaṃ nipātetun ti. 
gerukā anibandhanīyā hoti. 
anujānāmi bhikkhave kuṇḍakamattikaṃ datvā pāṇikāya paṭibāhitvā gerukaṃ nipātetun ti. 
gerukā anibandhanīyā hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave sāsapakuḍḍaṃ sitthatelakan ti. 
accussannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave colakena paccuddharitun ti. 
tena kho pana samayena pharusāya bhūmiyā kāḷavaṇṇo na nipatati. 
anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhitvā kāḷavaṇṇaṃ nipātetun ti. 
kāḷavaṇṇo anibandhanīyo hoti. 
bhagavato etam atthaṃ ārocessuṃ. 
anujānāmi bhikkhave gaṇḍamattikaṃ datvā pāṇikāya paṭibāhitvā kāḷavaṇṇaṃ nipātetun ti. 
kāḷavaṇṇo anibandhanīyo hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ikkāsaṃ kasāvan ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhū vihāre paṭibhānacittaṃ kārāpenti itthirūpakaṃ purisarūpakaṃ. 
manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: 
seyyathāpi (152) {gihikāmabhogino 'ti}. 
bhagavato etam atthaṃ ārocessuṃ. 
na bhikkhave paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ purisarūpakaṃ. 
yo kārāpeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikan ti. |2| 
tena kho pana samayena vihārā nīcavatthukā honti, udakena ottharīyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave uccavatthukaṃ kātuṃ. 
cayo paripatati. 
anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. 
ārohantā vihaññanti. 
anujānāmi bhikkhave tayo sopāne iṭṭhakāsopānaṃ silāsopānaṃ dārusopānaṃ. 
ārohantā paripatanti. 
anujānāmi bhikkhave ālambanabāhan ti. 
tena kho pana samayena vihārā ālakamandā honti. 
bhikkhū hirīyanti nipajjituṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tirokaraṇin ti. 
tirokaraṇiṃ ukkhipitvā olokenti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave aḍḍhakuḍḍakan ti. 
aḍḍhakuḍḍakā uparito olokenti. 
anujānāmi bhikkhave tayo gabbhe sivikāgabbhaṃ nāḷikāgabbhaṃ hammiyagabbhan ti. 
tena kho pana samayena bhikkhū khuddake vihāre majjhe gabbhaṃ karonti, upacāro na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ mahallake majjhe 'ti. |3| 
tena kho pana samayena vihārassa kuḍḍapādo jīrati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave kulaṅkapādakan ti. 
vihārassa kuḍḍo ovassati. 
anujānāmi bhikkhave parittānakiṭikaṃ uddhasudhan ti. 
tena kho pana samayena aññatarassa bhikkhuno tiṇacchādanā ahi khandhe papati, so bhīto vissaram akāsi. 
bhikkhū upadhāvitvā taṃ bhikkhuṃ etad avocuṃ: 
kissa tvaṃ āvuso vissaram akāsīti. 
atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. 
bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave vitānan ti. |4| 
tena kho pana samayena bhikkhū mañcapāde pi pīṭhapāde pi thavikāyo laggenti. 
undurehi pi upacikāhi pi khajjanti. 
bhagavato etam atthaṃ ārocessuṃ. 
anujānāmi bhikkhave bhittikhīlaṃ nāgadantakan ti. 
tena kho pana samayena bhikkhū mañce pi pīṭhe pi cīvaraṃ nikkhipanti, cīvaraṃ paribhijji. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave cīvaravaṃsuṃ cīva-(153)rarajjun ti. 
tena kho pana samayena vihārā anālindakā honti apaṭissaraṇā. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ālindaṃ paghanaṃ pakuṭaṃ osarakan ti. 
ālindā pākaṭā honti, bhikkhū hirīyanti nipajjituṃ. 
anujānāmi bhikkhave saṃsaraṇakiṭikaṃ ugghāṭanakiṭikan ti. |5| 
tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṃ karontā sītena pi uṇhena pi kilamanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave upaṭṭhānasālan ti. 
upaṭṭhānasālā nīcavatthukā hoti, udakena ottharīyati. 
anujānāmi bhikkhave uccavatthukaṃ kātun ti. 
cayo paripatati. 
anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. 
ārohantā vihaññanti. 
anujānāmi bhikkhave tayo sopāne {iṭṭhakāsopānaṃ} silāsopānaṃ dārusopānan ti. 
ārohantā paripatanti. 
anujānāmi bhikkhave ālambanabāhan ti. 
upaṭṭhānasālāya tiṇacuṇṇaṃ paripatati. 
anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjun ti. 
tena kho pana samayena bhikkhū ajjhokāse chamāya cīvaraṃ pattharanti, cīvaraṃ paṃsukitaṃ hoti. 
anujānāmi bhikkhave ajjhokāse cīvaravaṃsaṃ cīvararajjun ti. |6| 
pāniyaṃ otappati. 
anujānāmi bhikkhave pāniyasālaṃ pāniyamaṇḍapan ti. 
pāniyasālā nīcavatthukā hoti ... cīvararajjun ti. 
pāniyabhājanaṃ na saṃvijjati. 
anujānāmi bhikkhave pāniyasaṅkhaṃ pāniyasarāvakan ti. |7| 
tena kho pana samayena vihārā aparikkhittā honti. 
anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. 
koṭṭhako na hoti. 
anujānāmi bhikkhave koṭṭhakan ti. 
koṭṭhako nīcavatthuko hoti, udakena ottharīyati. 
anujānāmi bhikkhave uccavatthukaṃ kātun ti. 
koṭṭhakassa kavāṭaṃ na hoti. 
anujānāmi bhikkhave kavāṭaṃ {piṭṭhasaṃghāṭaṃ} udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. 
koṭṭhakā tiṇacuṇṇaṃ paripatati. 
anujānāmi ... pañcapaṭṭhikan ti. 
tena kho pana samayena pariveṇaṃ cikkhallaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave marumbaṃ upakirituṃ. 
na pariyāpuṇanti. 
anujānāmi bhi-(154)kkhave padasilaṃ nikkhipitun ti. 
udakaṃ santiṭṭhati. 
anujānāmi bhikkhave udakaniddhamanan ti. |8| 
tena kho pana samayena bhikkhū pariveṇe tahaṃ-tahaṃ aggiṭṭhānaṃ karonti, pariveṇaṃ uklāpaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ekamantaṃ aggisālaṃ kātun ti. 
aggisālā nīcavatthukā hoti ... ālambanabāhan ti. 
aggisālāya kavāṭaṃ na hoti. 
anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ ... āviñchanarajjun ti. 
aggisālāya tiṇacuṇṇaṃ paripatati. 
anujānāmi ... cīvararajjun ti. |9| 
ārāmo aparikkhitto hoti, ajakāpi pasukāpi uparope viheṭhenti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave parikkhipituṃ tayo vāṭe veḷuvāṭaṃ kaṇṭakīvāṭaṃ parikhan ti. 
koṭṭhako na hoti, tath’ eva ajakāpi pasukāpi uparope viheṭhenti. 
anujānāmi bhikkhave koṭṭhakā apesiyam akkavāṭaṃ toraṇaṃ palighan ti. 
koṭṭhakā tiṇacuṇṇaṃ paripatati. 
anujānāmi ... pañcapaṭṭhikan ti. 
ārāmo cikkhallo hoti ... udakaniddhamanan ti. |10| 
tena kho pana samayena rājā Māgadho Seniyo Bimbisāro saṃghassa atthāya sudhāmattikālepanaṃ pāsādaṃ kārāpetukāmo hoti. 
atha kho bhikkhūnaṃ etad ahosi: 
kin nu kho bhagavatā chadanaṃ anuññātaṃ kiṃ ananuññātan ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañca chadanāni iṭṭhakāchadanaṃ silāchadanaṃ sudhāchadanaṃ tiṇachadanaṃ paṇṇachadanan ti. |11| 
||3|| 
bhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ. 
tena kho pana samayena Anāthapiṇḍiko gahapati Rājagahakassa seṭṭhissa bhaginipatiko hoti. 
atha kho Anāthapiṇḍiko gahapati Rājagahaṃ agamāsi kenacid eva karaṇīyena. 
tena kho pana samayena Rājagahakena seṭṭhinā svātanāya buddhapamukho saṃgho nimantito hoti. 
atha kho Rājagahako seṭṭhi dāse ca kammakare ca āṇāpesi: 
tena hi bhaṇe kālass’ eva uṭṭhāya yāguyo pacatha bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni sampādethā 'ti. 
atha kho Anāthapiṇḍikassa gahapatissa etad ahosi: 
pubbe khv’ āyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamañ ñeva saddhiṃ paṭisammodati, so dān 'ayaṃ vikkhittarūpo dāse ca kammakare ca āṇāpeti: 
tena hi bhaṇe ... (155) uttaribhaṅgāni sampādethā 'ti. 
kiṃ nu kho imassa gahapatissa āvāho vā bhavissati vivāho vā bhavissati mahayañño vā paccupaṭṭhito rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyenā 'ti. |1| 
atha kho Rājagahako seṭṭhi dāse ca kammakare ca āṇāpetvā yena Anāthapiṇḍiko gahapati ten’ upasaṃkami, upasaṃkamitvā Anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Rājagahakaṃ seṭṭhiṃ Anāthapiṇḍiko gahapati etad avoca: 
pubbe kho tvaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamañ ñeva saddhiṃ paṭisammodasi, so dāni tvaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi: 
tena hi bhaṇe ... uttaribhaṅgāni sampādethā 'ti. 
kiṃ nu kho te gahapati āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyenā 'ti. 
na me gahapati āvāho bhavissati nāpi vivāho bhavissati nāpi rājā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyena, api ca me mahāyañño paccupaṭṭhito, svātanāya buddhapamukho saṃgho nimantito 'ti. 
buddho 'ti tvaṃ gahapati vadesīti. 
buddho 't’ āhaṃ gahapati vadāmīti. 
buddho 'ti tvaṃ gahapati vadesīti. 
buddho 't’ āhaṃ gahapati vadāmīti. 
buddho 'ti tvaṃ gahapati vadesīti. 
buddho 't’ āhaṃ gahapati vadāmīti. 
ghoso pi kho eso gahapati dullabho lokasmiṃ yad idaṃ buddho buddho 'ti. 
sakkā nu kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṃkamituṃ arahantaṃ sammāsambuddhan ti. 
akālo kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṃkamituṃ arahantaṃ sammāsambuddhaṃ, sve dāni tvaṃ kālena taṃ bhagavantaṃ dassanāya upasaṃkamissasi arahantaṃ sammāsambuddhan ti. 
atha kho Anāthapiṇḍiko gahapati sve dān’ āhaṃ kālena taṃ bhagavantaṃ dassanāya upasaṃkamissāmi arahantaṃ sammāsambuddhan ti buddhagatāya satiyā nippajjitvā rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātaṃ maññamāno. |2| 
atha kho Anāthapiṇḍiko gahapati yena Sītavanadvāraṃ ten’ upasaṃkami, amanussā dvāraṃ vivariṃsu. 
atha kho Anāthapiṇḍikassa gahapatissa nagaramhā nikkhantassa āloko antaradhāyi andhakāro pāturahosi bhayaṃ chambhitattaṃ loma (156) haṃso udapādi tato 'va puna nivattitukāmo ahosi. 
atha kho Sīvako yakkho antarahito saddaṃ anussāvesi: 
sataṃ hatthī sataṃ assā sataṃ assatarirathā sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā ekassa padavītihārassa kaḷaṃ nāgghanti soḷasiṃ. 
abhikkama gahapati abhikkama gahapati, abhikkantan te seyyo no paṭikkantan ti. 
atha kho Anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi. 
dutiyam pi kho --la--, tatiyam pi kho Anāthapiṇḍikassa gahapatissa āloko antaradhāyi ... tatiyam pi kho Sīvako yakkho ... no paṭikkantan ti. 
tatiyam pi kho Anāthapiṇḍikassa gahapatissa andhakāro ... so paṭippassambhi. |3| 
atha kho Anāthapiṇḍiko gahapati yena Sītavanaṃ ten’ upasaṃkami. 
tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. 
addasā kho bhagavā Anāthapiṇḍikaṃ gahapatiṃ dūrato 'va āgacchantaṃ, disvāna caṅkamā orohitvā paññatte āsane nisīdi, nisajja kho bhagavā Anāthapiṇḍikaṃ gahapatiṃ etad avoca: 
ehi Sudattā 'ti. 
atha kho Anāthapiṇḍiko gahapati nāmena maṃ bhagavā ālapatīti haṭṭho udaggo yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etad avoca: 
kacci bhante bhagavā sukhaṃ sayitthā 'ti. 
sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto yo na lippati kāmesu sītibhūto nirūpadhi. 
| sabbā āsattiyo chetvā vineyya hadaye daraṃ, upasanto sukhaṃ seti santiṃ appuyya cetaso 'ti. |4| 
atha kho bhagavā Anāthapiṇḍikassa gahapatissa anupubbikathaṃ kathesi seyyath’ īdaṃ: 
dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. 
yadā bhagavā aññāsi Anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
seyyathāpi nāma suddhaṃ (157) vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya, evam eva Anāthapiṇḍikassa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ti. 
atha kho Anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etad avoca: 
abhikkantaṃ bhante abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva bhagavatā anekapariyāyena dhammo pakāsito. 
es’ āhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. 
adhivāsesi bhagavā tuṇhibhāvena. 
atha kho Anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. |5| 
assosi kho Rājagahako seṭṭhi: 
Anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṃgho nimantito 'ti. 
atha kho Rājagahako seṭṭhi Anāthapiṇḍikaṃ gahapatiṃ etad avoca: 
tayā kira gahapati svātanāya buddhapamukho saṃgho nimantito tvañ cāsi āgantuko, demi te gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṃghassa bhattaṃ kareyyāsīti. 
alaṃ gahapati atthi me veyyāyikaṃ yenāhaṃ buddhapamukhassa saṃghassa bhattaṃ karissāmīti. 
assosi kho Rājagahako negamo: 
Anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṃgho nimantito 'ti. 
atha kho Rājagahako negamo Anāthapiṇḍikaṃ gahapatiṃ etad avoca: 
tayā kira gahapati svātanāya buddhapamukho saṃgho nimantito tvañ cāsi āgantuko, demi te gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṃghassa bhattaṃ kareyyāsīti. 
alaṃ ayyo atthi me ... karissāmīti. 
assosi kho rājā Māgadho Seniyo Bimbisāro ..., alaṃ deva atthi me ... karissāmīti. |6| 
atha kho Anāthapiṇḍiko gahapati tassā rattiyā accayena Rājagahakassa seṭṭhissa nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭi (158) yādāpetvā bhagavato kālaṃ ārocāpesi: 
kālo bhante niṭṭhitaṃ bhattan ti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Rājagahakassa seṭṭhissa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
atha kho Anāthapiṇḍiko gahapati buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinno kho Anāthapiṇḍiko gahapati bhagavantaṃ etad avoca: 
adhivāsetu me bhante bhagavā Sāvatthiyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṃghenā 'ti. 
suññāgāre kho gahapati tathāgatā abhiramantīti. 
aññātaṃ bhagavā aññātaṃ sugatā 'ti. 
atha kho bhagavā Anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. |7| 
tena kho pana samayena Anāthapiṇḍiko gahapati bahumitto hoti bahusahāyo ādeyyavāco. 
atha kho Anāthapiṇḍiko gahapati Rājagahe taṃ karaṇīyaṃ tīretvā yena Sāvatthi tena pakkāmi. 
atha kho Anāthapiṇḍiko gahapati antarā magge manusse āṇāpesi: 
ārāme ayyo karotha vihāre patiṭṭhāpetha dānāni paṭṭhapetha, buddho loke uppanno so ca mayā bhagavā nimantito iminā maggena āgacchissatīti. 
atha kho te manussā Anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṃsu vihāre patiṭṭhāpesuṃ dānāni paṭṭhapesuṃ. 
atha kho Anāthapiṇḍiko gahapati Sāvatthiṃ gantvā samantā Sāvatthiṃ anuvilokesi: 
kattha nu kho bhagavā vihareyya yaṃ assa gāmato n’ eva avidūre na accāsanne gamanāgamanasampannaṃ atthikānaṃ-atthikānaṃ manussānaṃ abhikkamanīyaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppan ti. |8| 
addasā kho Anāthapiṇḍiko gahapati Jetassa kumārassa uyyānaṃ gāmato n’ eva avidūre na accāsanne ... paṭisallānasāruppaṃ, disvāna yena Jeto kumāro ten’ upasaṃkami, upasaṃkamitvā Jetaṃ kumāraṃ etad avoca: 
dehi me ayyaputta uyyānaṃ ārāmaṃ kātun ti. 
adeyyo gahapati ārāmo api koṭisantharenā 'ti. 
gahito ayyaputta ārāmo 'ti. 
na gahapati gahito ārāmo 'ti. 
gahito na gahito 'ti vohārike mahāmatte pucchiṃsu. 
mahāmattā evam āhaṃsu: 
yato (159) tayā ayyaputta aggho kato gahito ārāmo 'ti. 
atha kho Anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā Jetavanaṃ koṭisantharaṃ santharāpesi. |9| 
sakiṃ nīhaṭam hiraññaṃ thokassa okāsassa koṭṭhakaṃ sāmantā na ppahoti. 
atha kho Anāthapiṇḍiko gahapati manusse āṇāpesi: 
gacchatha bhaṇe hiraññaṃ āharatha, imaṃ okāsaṃ santharissāmīti. 
atha kho Jetassa kumārassa etad ahosi: 
na kho idaṃ orakaṃ bhavissati yathāyaṃ gahapati tāva bahuṃ hiraññaṃ pariccajatīti, Anāthapiṇḍikaṃ gahapatiṃ etad avoca: 
alaṃ gahapati m’ etaṃ okāsaṃ santharāpesi, dehi me etaṃ okāsaṃ, mam’ etaṃ dānaṃ bhavissatīti. 
atha kho Anāthapiṇḍiko gahapati ayaṃ kho Jeto kumāro abhiññāto ñātamanusso. 
mahiddhiyo kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo 'ti taṃ okāsaṃ Jetassa kumārassa pādāsi. 
atha kho Jeto kumāro tasmiṃ okāse koṭṭhakaṃ māpesi. 
atha kho Anāthapiṇḍiko gahapati Jetavane vihāre kārāpesi, pariveṇāni kārāpesi, koṭṭhake kārāpesi, upaṭṭhānasālāyo k., aggisālāyo k., kappiyakuṭiyo k., vaccakuṭiyo k., caṅkame k., caṅkamanasālāyo k., udapāne k., udapānasālāyo k., jantāghare k., jantāgharasālāyo k., pokkharaṇiyo k., maṇḍape kārāpesi. |10| 
||4|| 
atha kho bhagavā Rājagahe yathābhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi. 
anupubbena cārikaṃ caramāno yena Vesālī tad avasari. 
tatra sudaṃ bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. 
tena kho pana samayena manussā sakkaccaṃ navakammaṃ karonti ye pi bhikkhū navakammaṃ adhiṭṭhenti te pi sakkaccaṃ upaṭṭhenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. 
atha kho aññatarassa daliddassa tunnavāyassa etad ahosi: 
na kho idaṃ orakaṃ bhavissati yathā yime manussā sakkaccaṃ navakammaṃ karonti. 
yan nūnāham pi navakammaṃ kareyyan ti. 
atha kho so daliddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuḍḍe uṭṭhāpesi. 
tena akusalakena citā vaṅkā bhitti paripati. 
dutiyam pi kho ... , tatiyam pi kho so daliddo tunnavāyo sāmaṃ cikkhallaṃ ... paripati. |1| 
atha kho so daliddo tunnavāyo ujjhāyati khīyati vipāceti: 
ye ime samaṇānaṃ (160) Sakyaputtiyānaṃ denti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ te ime ovadanti anusāsanti tesañ ca navakammaṃ adhiṭṭhenti. 
ahaṃ pan’ amhi daliddo, na maṃ koci ovadati vā anusāsati vā navakammaṃ vā adhiṭṭhetīti. 
assosuṃ kho bhikkhū tassa daliddassa tunnavāyassa ujjhāyantassa khīyantassa vipācentassa. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave navakammaṃ dātuṃ. 
navakammiko bhikkhave bhikkhu ussukkaṃ āpajjissati kinti nu kho vihāro khippaṃ pariyosānaṃ gaccheyyā 'ti, khaṇḍaphullaṃ paṭisaṃkharissati. |2| 
evañ ca pana bhikkhave dātabbaṃ: 
paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ saṃgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammaṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
saṃgho itthannāmassa ... deti. 
yassāyasmato khamati itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammassa dānaṃ so tuṇh’ assa. 
yassa na kkhamati so bhāseyya. 
dinno saṃghena ... dhārayāmīti. |3| 
||5|| 
atha kho bhagavā Vesāliyaṃ yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi. 
tena kho pana samayena chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhapamukhassa saṃghassa purato-purato gantvā vihāre parigaṇhanti seyyāyo parigaṇhanti: 
idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatīti. 
atha kho āyasmā Sāriputto buddhapamukhassa saṃghassa piṭṭhito-piṭṭhito gantvā vihāresu pariggahitesu seyyāsu pariggahitāsu seyyaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. 
atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi, āyasmāpi Sāriputto ukkāsi. 
ko etthā 'ti. 
ahaṃ bhagavā Sāriputto 'ti. 
kissa tvaṃ Sāriputta idha nisinno 'ti. 
atha kho āyasmā Sāriputto bhagavato etam atthaṃ ārocesi. |1| 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira bhikkhave (161) chabbaggiyānaṃ bhikkhūnaṃ ... idaṃ amhākaṃ bhavissatīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
kathaṃ hi nāma te bhikkhave moghapurisā buddhapamukhassa ... pariggahessanti ... amhākaṃ bhavissatīti. 
n’ etaṃ bhikkhave appasannānaṃ ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
ko bhikkhave arahati aggāsanaṃ aggodakaṃ aggapiṇḍan ti. 
ekacce bhikkhū evam āhaṃsu: 
yo bhagavā khattiyakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan ti. 
ekacce bhikkhū evam āhaṃsu: 
yo bhagavā brāhmaṇakulā pabbajito ..., ... gahapatikulā pabbajito ..., ... suttantiko ..., ... vinayadharo ..., ... dhammakathiko ..., ... paṭhamassa jhānassa lābhī ..., ... dutiyassa jhānassa lābhī ..., ... tatiyassa jhānassa lābhī ..., ...catutthassa jhānassa lābhī ..., ... sotāpanno ..., ... sakadāgāmī ..., ... anāgāmī ..., ... arahā ..., ... tevijjo ..., ... chaḷabhiñño so arahati aggāsanaṃ aggodakaṃ aggapiṇḍan ti. |2| 
atha kho bhagavā bhikkhū āmantesi: 
bhūtapubbaṃ bhikkhave Himavantapasse mahānigrodho ahosi, taṃ tayo sahāyā upanissāya vihariṃsu tittiro ca makkaṭo ca hatthināgo ca. 
te aññamaññaṃ agāravā appatissā asabhāgavuttikā viharanti. 
atha kho bhikkhave tesaṃ sahāyānam etad ahosi: 
aho nūna mayaṃ jāneyyāma amhākaṃ jātiyā mahantataraṃ, taṃ mayaṃ sakkareyyāma garukareyyāma māneyyāma pūjeyyāma tassa ca mayaṃ ovāde tiṭṭheyyāmā 'ti. 
atha kho bhikkhave tittiro ca makkaṭo ca hatthināgaṃ pucchiṃsu: 
tvaṃ samma kiṃ porāṇaṃ sarasīti. 
yadāhaṃ sammā chāpo homi imaṃ nigrodhaṃ antarā satthīnaṃ karitvā atikkamāmi, aggaṅkurakaṃ me udaraṃ chupati. 
imāhaṃ sammā porāṇaṃ sarāmīti. 
atha kho bhikkhave tittiro ca hatthināgo ca makkaṭaṃ pucchiṃsu: 
tvaṃ samma kiṃ porāṇaṃ sarasīti. 
yadāhaṃ sammā chāpo homi chamāyaṃ nisīditvā imassa nigrodhassa aggaṅkurakaṃ khādāmi. 
imāhaṃ sammā porāṇaṃ sarāmīti. 
atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ pucchiṃsu: 
tvaṃ samma kiṃ porāṇaṃ sarasīti. 
amukasmiṃ sammā okāse mahānigrodho ahosi, tato ahaṃ ekaṃ phalaṃ bhakkhitvā imasmiṃ okāse vaccaṃ akāsiṃ, tassāyaṃ nigrodho jāto. 
tadā p’ ahaṃ sammā jātiyā ma (162) hantataro 'ti. 
atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ etad avocuṃ: 
tvaṃ samma amhākaṃ jātiyā mahantataro, taṃ mayaṃ sakkarissāma garukarissāma mānessāma pūjessāma tuyhañ ca mayaṃ ovāde tiṭṭhissāmā 'ti. 
atha kho bhikkhave tittiro makkaṭañ ca hatthināgañ ca pañcasu sīlesu samādapesi attanā ca pañcasu sīlesu samādāya vattati. 
te aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharitvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. 
etaṃ kho bhikkhave Tittiriyaṃ nāma brahmacariyaṃ ahosi. 
ye vaddham apacāyanti narā dhammassa kovidā diṭṭheva dhamme pāsaṃsā samparāye ca suggatīti. |3| 
tena hi nāma bhikkhave tiracchānagatā pāṇā aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharissanti, idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sagāravā sappatissā sabhāgavuttikā vihareyyātha. 
n’ etaṃ bhikkhave appasannānaṃ ... dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. 
na ca bhikkhave saṃghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ. 
yo paṭibāheyya āpatti dukkaṭassā 'ti. |4| 
dasa yime bhikkhave avandiyā: 
pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī av., mātugāmo av., paṇḍako av., parivāsiko av., mūlāya paṭikassanāraho av., mānattāraho av., mānattacāriko av., abbhānāraho avandiyo. 
ime kho bhikkhave dasa avandiyā. 
tayo 'me bhikkhave vandiyā: 
pacchā upasampannena pure upasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo. 
ime kho bhikkhave tayo vandiyā 'ti. |5| 
||6|| 
tena kho pana samayena manussā saṃghaṃ uddissa maṇḍape paṭiyādenti santhare paṭiyādenti okāse paṭiyādenti. 
(163) chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū saṃghikañ ñeva bhagavatā yathāvuḍḍhaṃ anuññātaṃ no uddissakatan ti buddhapamukhassa saṃghassa purato-purato gantvā maṇḍape parigaṇhanti santhare parigaṇhanti okāse parigaṇhanti: 
idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatīti. 
atha kho āyasmā Sāriputto buddhapamukhassa saṃghassa piṭṭhito-piṭṭhito gantvā maṇḍapesu pariggahitesu santharesu pariggahitesu okāsesu pariggahitesu okāsaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. 
atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi, āyasmāpi Sāriputto ukkāsi. 
ko etthā 'ti. 
ahaṃ bhagavā Sāriputto 'ti. 
kissa tvaṃ Sāriputto idha nisinno 'ti. 
atha kho āyasmā Sāriputto bhagavato etam atthaṃ ārocesi. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira ..., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave uddissakatam pi yathāvuḍḍhaṃ paṭibāhitabbaṃ. 
yo paṭibāheyya āpatti dukkaṭassā 'ti. 
||7|| 
tena kho pana samayena manussā bhattagge antaraghare uccāsayanamahāsayanāni paññāpenti seyyath’ īdaṃ: 
āsandiṃ pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddhalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. 
bhikkhū kukkuccāyantā nābhinisīdanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ gihivikataṃ abhinisīdituṃ na tv eva abhinipajjitun ti. 
tena kho pana samayena manussā bhattagge antaraghare tūlonaddhaṃ mañcam pi pīṭham pi paññāpenti. 
bhikkhū kukkuccāyantā nābhinisīdanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gihivikataṃ abhinisīdituṃ na tv eva abhinipajjitun ti. 
||8|| 
atha kho bhagavā anupubbena cārikaṃ caramāno yena Sāvatthi tad avasari. 
tatra sudaṃ bhagavā Sāvatthiyaṃ (164) viharati Jetavane Anāthapiṇḍikassa ārāme. 
atha kho Anāthapiṇḍiko gahapati yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinno kho Anāthapiṇḍiko gahapati bhagavantaṃ etad avoca: 
adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. 
adhivāsesi bhagavā tuṇhibhāvena. 
atha kho Anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
atha kho Anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: 
kālo bhante niṭṭhitaṃ bhattan ti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
atha kho Anāthapiṇḍiko gahapati buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinno kho Anāthapiṇḍiko gahapati bhagavantaṃ etad avoca: 
kathāhaṃ bhante Jetavane paṭipajjāmīti. 
tena hi tvaṃ gahapati Jetavanaṃ āgatānāgatacātuddisassa saṃghassa patiṭṭhāpehīti. 
evaṃ bhante 'ti kho Anāthapiṇḍiko gahapati bhagavato paṭissutvā Jetavanaṃ āgatānāgatacātuddisassa saṃghassa patiṭṭhāpesi. |1| 
atha kho bhagavā {Anāthapiṇḍikaṃ} gahapatiṃ imāhi gāthāhi anumodi: 
sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca siriṃsape ca makase ca sisire cāpi vuṭṭhiyo, | tato vātātapo ghoro sañjāto paṭihaññati: 
{leṇatthañ} ca sukhatthañ ca jhāyituñ ca vipassituṃ vihāradānaṃ saṃghassa aggaṃ buddhena vaṇṇitaṃ. | tasmā hi paṇḍito poso sampassaṃ attham attano vihāre kāraye ramme vāsayettha bahussute, | tesaṃ annañ ca pānañ ca vatthasenāsanāni ca dadeyya ujubhūtesu vippasannena cetasā. | te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ yaṃ so dhammaṃ idh’ aññāya parinibbāti anāsavo 'ti. 
(165) atha kho bhagavā Anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. |2| 
||9|| 
tena kho pana samayena aññatarassa ajīvakasāvakassa mahāmattassa saṃghabhattaṃ hoti. 
āyasmā Upanando Sakyaputto pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpesi, bhattaggaṃ kolāhalaṃ ahosi. 
atha kho so mahāmatto ujjhāyati khīyati vipāceti: 
kathaṃ hi nāma samaṇā Sakyaputtiyā pacchā āgantvā vippakatabhojane bhikkhū vuṭṭhāpessanti, bhattaggaṃ kolāhalaṃ ahosi. 
nanu nāma labbhā aññatrāpi nisinnena yāvadatthaṃ bhuñjitun ti. 
assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma āyasmā Upanando Sakyaputto pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpessati, bhattaggaṃ kolāhalaṃ ahosīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira tvaṃ Upananda pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpesi, bhattaggaṃ kolāhalaṃ ahosīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
kathaṃ hi nāma tvaṃ moghapurisa pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpessasi, bhattaggaṃ kolāhalaṃ ahosi. 
n’ etaṃ moghapurisa appasannānaṃ ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave vippakatabhojane bhikkhu {vuṭṭhāpetabbo.} yo vuṭṭhāpeyya āpatti dukkaṭassa. 
sace vuṭṭhāpeti pavārito ca hoti, gaccha udakaṃ āharā 'ti vattabbo. 
evaṃ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha sādhukaṃ sitthāni gilitvā vuḍḍhatarassa āsanaṃ dātabbaṃ. 
na tv evāhaṃ bhikkhave kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhitabban ti vadāmi. 
yo paṭibāheyya āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū vuṭṭhāpenti. 
gilānā evaṃ vadenti: 
na mayaṃ āvuso sakkoma vuṭṭhātuṃ, gilān’ amhā 'ti. 
mayaṃ āyasmante vuṭṭhāpessāmā 'ti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti. 
gilānā mucchitā papatanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave gilāno vuṭṭhāpetabbo. 
yo vuṭṭhāpeyya āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā (166) bhikkhū gilānā mayaṃ avuṭṭhāpanīyā 'ti varaseyyāyo palibuddhanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gilānassa paṭirūpaṃ seyyaṃ dātun ti. 
tena kho pana samayena chabbaggiyā bhikkhū lesakappena senāsanaṃ paṭibāhanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave lesakappena senāsanaṃ paṭibāhitabbaṃ. 
yo paṭibāheyya āpatti dukkaṭassā 'ti. |2| 
||10|| 
tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṃkharonti idha mayaṃ vassaṃ vasissāmā 'ti. 
addasāsuṃ kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṃkharonte, disvāna evam āhaṃsu: 
ime āvuso sattarasavaggiyā bhikkhū vihāraṃ paṭisaṃkharonti, handa ne vuṭṭhāpemā 'ti. 
ekacce evam āhaṃsu: 
āgametha āvuso yāva paṭisaṃkharonti, paṭisaṃkhate vuṭṭhāpessāmā 'ti. 
atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etad avocuṃ: 
uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātīti. 
nanu āvuso paṭigacc’ eva ācikkhitabbaṃ, mayaṃ c’ aññaṃ paṭisaṃkhareyyāmā 'ti. 
nanu āvuso saṃghiko vihāro 'ti. 
āmāvuso saṃghiko vihāro 'ti. 
uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātīti. 
mahallako āvuso vihāro, tumhe pi vasatha mayam pi vasissāmā 'ti. 
uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātīti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti. 
te nikkaḍḍhiyamānā rodanti. 
bhikkhū evam āhaṃsu: 
kissa tumhe āvuso rodathā 'ti. 
ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṃghikā vihārā nikkaḍḍhantīti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhissantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhantīti. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave kupitena anattamanena bhikkhu saṃghikā vihārā nikkaḍḍhitabbo. 
yo nikkaḍḍheyya yathādhammo kāretabbo. 
anujānāmi bhikkhave senāsanaṃ gāhetun ti. |1| 
atha kho bhikkhūnaṃ etad ahosi: 
kena nu kho senāsanaṃ gāhetabban ti. 
bhagavato etam atthaṃ āro-(167)cesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi samannāgataṃ bhikkhuṃ senāsanagāhāpakaṃ sammannituṃ: 
yo na chandāgatiṃ gaccheyya, na dosāgatim gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañ ca jāneyya. 
evañ ca pana bhikkhave sammannitabbo: 
paṭhamaṃ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ saṃgho itthannāmaṃ bhikkhuṃ senāsanagāhāpakaṃ sammanneyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
saṃgho itthannāmaṃ bhikkhuṃ senāsanagāhāpakaṃ sammannati. 
yassāyasmato ... bhāseyya. 
sammato ... dhārayāmīti. |2| 
atha kho senāsanagāhāpakānaṃ bhikkhūnaṃ etad ahosi: 
kathan nu kho senāsanaṃ gāhetabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetun ti. 
seyyaggena gāhentā seyyā ussādiyiṃsu. 
anujānāmi bhikkhave vihāraggena gāhetun ti. 
vihāraggena gāhentā vihārā ussādiyiṃsu. 
anujānāmi bhikkhave pariveṇaggena gāhetun ti. 
pariveṇaggena gāhentā pariveṇā ussādiyiṃsu. 
anujānāmi bhikkhave anubhāgam pi dātuṃ. 
gahite anubhāge añño bhikkhu āgacchati. 
na akāmā dātabbo 'ti. 
tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaṃ gāhenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave nissīme ṭhitassa senāsanaṃ gāhetabbaṃ. 
yo gāheyya āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū senāsanaṃ gahetvā sabbakālaṃ paṭibāhanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave senāsanaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ. 
yo paṭibāheyya āpatti dukkaṭassa. 
anujānāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ na paṭibāhitun ti. |3| 
atha kho bhikkhūnaṃ etad ahosi: 
kati nu kho senāsanagāhā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
tayo 'me bhikkhave senāsanagāhā purimako pacchimako antarāmuttako. 
aparajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo. 
ime kho bhikkhave tayo senāsanagāhā 'ti. |4| 
||11|| 
dutiyabhāṇavāraṃ. 
(168) tena kho pana samayena āyasmā Upanando Sakyaputto Sāvatthiyaṃ senāsanaṃ gahetvā aññataraṃ gāmakāvāsaṃ agamāsi, tattha pi senāsanaṃ aggahesi. 
atha kho tesaṃ bhikkhūnaṃ etad ahosi: 
ayaṃ kho āvuso āyasmā Upanando Sakyaputto bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṃghe adhikaraṇakārako. 
sac’ āyaṃ idha vassaṃ vasissati sabbeva mayaṃ na phāsu vasissāma. 
handa naṃ pucchāmā 'ti. 
atha kho te bhikkhū āyasmantaṃ Upanandaṃ Sakyaputtaṃ etad avocuṃ: 
nanu tayā āvuso Upananda Sāvatthiyaṃ senāsanaṃ gahitan ti. 
evam āvuso 'ti. 
kiṃ pana tvaṃ āvuso Upananda eko dve paṭibāhasīti. 
idha dān’ āhaṃ āvuso muñcāmi tattha gaṇhāmīti. 
ye te bhikkhū appicchā ... vipācenti: 
kathaṃ hi nāma āyasmā Upanando Sakyaputto eko dve paṭibāhissatīti. 
bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidane etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ Upanandaṃ Sakyaputtaṃ paṭipucchi: 
saccaṃ kira tvaṃ Upananda eko dve paṭibāhasīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
kathaṃ hi nāma tvaṃ moghapurisa eko dve paṭibāhissasi. 
tattha tayā moghapurisa gahitaṃ idha mukkaṃ, idha gahitaṃ kho tatra mukkaṃ. 
evaṃ tvaṃ moghapurisa ubhayattha paṭibāhiro. 
n’ etaṃ moghapurisa appasannānaṃ ... dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave ekena dve paṭibāhitabbā. 
yo paṭibāheyya āpatti dukkaṭassā 'ti. 
||12|| 
tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati ādissa-ādissa āyasmato Upālissa vaṇṇaṃ bhāsati. 
bhikkhū bhagavā anekapariyāyena vinayakathaṃ katheti ... Upālissa vaṇṇaṃ bhāsati, handa mayaṃ āvuso āyasmato Upālissa santike vinayaṃ pariyāpuṇāmā 'ti, te 'dha bahū bhikkhū therā ca navā ca majjhimā ca āyasmato Upālissa santike vinayaṃ pariyāpuṇanti. 
āyasmā Upāli ṭhitako uddisati therānaṃ bhikkhūnaṃ gāravena, therāpi bhikkhū ṭhitakā uddisāpenti dhammagāravena, tattha therā c’ eva bhikkhū kilamanti āyasmā ca Upāli. 
bhagavato etam attham ārocesuṃ. 
anujānāmi bhikkhave navakena bhi-(169)kkhunā uddisantena samake vā āsane nisīdituṃ uccatare vā dhammagāravena, therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatare vā dhammagāravenā 'ti. |1| 
tena kho pana samayena bahū bhikkhū āyasmato Upālissa santike ṭhitakā uddesaṃ patimānentā kilamanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave samānāsanikehi saha nisīditun ti. 
atha kho bhikkhūnaṃ etad ahosi: 
kittāvatā nu kho samānāsaniko hotīti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tivassantarena saha nisīditun ti. 
tena kho pana samayena sambahulā samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe nisīditvā pīṭhaṃ bhindiṃsu. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tivaggassa mañcaṃ tivaggassa pīṭhan ti. 
tivaggo pi mañce nisīditvā mañcaṃ bhindi, pīṭhe nisīditvā pīṭhaṃ bhindi. 
anujānāmi bhikkhave duvaggassa mañcaṃ duvaggassa pīṭhan ti. 
tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituṃ kukkuccāyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ṭhapetvā paṇḍakaṃ mātugāmaṃ ubhatovyañjanakaṃ asamānāsanikehi saha dīghāsane nisīditun ti. 
atha kho bhikkhūnaṃ etad ahosi: 
kittakapacchimaṃ nu kho dīghāsanaṃ hotīti. 
anujānāmi bhikkhave yaṃ tiṇṇaṃ pahoti ettakapacchimaṃ dīghāsanan ti. |2| 
||13|| 
tena kho pana samayena Visākhā Migāramātā saṃghassa atthāya sālindaṃ pāsādaṃ kārāpetukāmā hoti hatthinakhakaṃ. 
atha kho bhikkhūnaṃ etad ahosi: 
kin nu kho bhagavatā pāsādaparibhogo anuññāto kiṃ ananuññāto 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave sabbaṃ pāsādaparibhogan ti. 
tena kho pana samayena rañño Pasenadissa Kosalassa ayyakā kālaṃkatā hoti. 
tassā kālaṃkiriyāya saṃghassa bahuṃ akappiyabhaṇḍaṃ uppannaṃ hoti seyyath’ īdaṃ: 
āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tūlikā vikatikā uddhalomī ekantalomī kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇi kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave āsandiyā pāde (170) bhinditvā paribhuñjituṃ, pallaṅkassa vāle bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ, avasesaṃ bhummattharaṇaṃ kātun ti. 
||14|| 
tena kho pana samayena Sāvatthiyā avidūre aññatarasmiṃ gāmakāvāse āvāsikā bhikkhū upaddutā honti āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññāpentā. 
atha kho tesaṃ bhikkhūnaṃ etad ahosi: 
etarahi kho mayaṃ āvuso upaddutā āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññāpentā. 
handa mayaṃ āvuso sabbaṃ saṃghikaṃ senāsanaṃ ekassa dema tassa santakaṃ paribhuñjissāmā 'ti. 
te sabbam pi saṃghikaṃ senāsanaṃ ekassa adaṃsu. 
āgantukā bhikkhū te bhikkhū etad avocuṃ: 
amhākaṃ āvuso senāsanaṃ paññāpethā 'ti. 
n’ atth’ āvuso saṃghikaṃ senāsanaṃ, sabbaṃ amhehi ekassa dinnan ti. 
kiṃ pana tumhe āvuso saṃghikaṃ senāsanaṃ vissajjethā 'ti. 
evam āvuso 'ti. 
ye te bhikkhū appicchā ... vipācenti: 
kathaṃ hi nāma bhikkhū saṃghikaṃ senāsanaṃ vissajjessantīti. 
bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave bhikkhū saṃghikaṃ senāsanaṃ vissajjentīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
kathaṃ hi nāma te bhikkhave moghapurisā saṃghikaṃ senāsanaṃ vissajjessanti. 
n’ etaṃ bhikkhave ..., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: |1| 
pañc’ imāni bhikkhave avissajjiyāni na vissajjetabbāni saṃghena vā gaṇena vā puggalena vā, vissajjitāni pi avissajjitāni honti, yo vissajjeyya āpatti thullaccayassa. 
katamāni pañca. 
ārāmo ārāmavatthu, idaṃ paṭhamaṃ avissajjiyaṃ na vissajjetabbaṃ saṃghena vā gaṇena vā puggalena vā, vissajjitam pi avissajjitaṃ hoti, yo vissajjeyya āpatti thullaccayassa. 
vihāro vihāravatthu, idaṃ dutiyaṃ ..., mañco pīṭhaṃ bhisī bimbohanaṃ, idaṃ tatiyaṃ ..., lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ, idaṃ catutthaṃ ..., vallī veḷu muñjababbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ, idaṃ pañcamaṃ ..., imāni kho bhikkhave pañca avissajjiyāni ... āpatti thullaccayassā 'ti. |2| 
||15|| 
atha kho bhagavā Sāvatthiyaṃ yathābhirantaṃ vihar-(171)itvā yena Kiṭāgiri tena cārikaṃ pakkāmi mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi Sāriputtamoggallānehi ca. 
assosuṃ kho Assajipunabbasukā bhikkhū: 
bhagavā kira Kiṭāgiriṃ āgacchati mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi Sāriputtamoggallānehi ca. 
handa mayaṃ āvuso sabbaṃ saṃghikaṃ senāsanaṃ bhājema, pāpicchā Sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā, na mayaṃ tesaṃ senāsanaṃ paññāpessāmā 'ti, te sabbaṃ saṃghikaṃ senāsanaṃ bhājesuṃ. 
atha kho bhagavā anupubbena cārikañ caramāno yena Kiṭāgiri tad avasari. 
atha kho bhagavā sambahule bhikkhū āmantesi: 
gacchatha tumhe bhikkhave Assajipunabbasuke bhikkhū upasaṃkamitvā evaṃ vadetha: 
bhagavā āvuso āgacchati mahatā ... Sāriputtamoggallānehi ca, bhagavato ca āvuso senāsanaṃ paññāpetha bhikkhusaṃghassa ca Sāriputtamoggallānānañ cā 'ti. 
evaṃ bhante 'ti kho te bhikkhū bhagavato paṭissutvā yena Assajipunabbasukā bhikkhū ten’ upasaṃkamiṃsu, upasaṃkamitvā Assajipunabbasuke bhikkhū etad avocuṃ: 
bhagavā āvuso ... Sāriputtamoggallānānañ cā 'ti. 
n’ atth’ āvuso saṃghikaṃ senāsanaṃ, sabbaṃ amhehi bhājitaṃ. 
svāgataṃ āvuso bhagavato, yasmiṃ vihāre bhagavā icchissati tasmiṃ vihāre vasissati, pāpicchā Sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā, na mayaṃ tesaṃ senāsanaṃ paññāpessāmā 'ti. |1| 
kiṃ pana tumhe āvuso saṃghikaṃ senāsanaṃ bhājitthā 'ti. 
evam āvuso 'ti. 
ye te bhikkhū appicchā ... vipācenti: 
kathaṃ hi nāma Assajipunabbasukā bhikkhū saṃghikaṃ senāsanaṃ bhājessantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave. 
saccaṃ bhagavā. 
kathaṃ hi nāma te bhikkhave moghapurisā saṃghikaṃ senāsanaṃ bhājessanti. 
n’ etaṃ bhikkhave ..., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
pañc' imāni bhikkhave avebhaṅgiyāni na vibhajitabbāni saṃghena vā gaṇena vā puggalena vā, vibhattāni pi avibhattāni honti, yo vibhajeyya āpatti thullaccayassa. 
katamāni pañca. 
ārāmo ... (see ch.2) ... imāni kho bhikkhave pañca avebhaṅgiyāni ... āpatti thullaccayassā 'ti. |2| 
||16|| 
(172) atha kho bhagavā Kiṭāgirismiṃ yathābhirantaṃ viharitvā yena Āḷavī tena cārikaṃ pakkāmi, anupubbena cārikañ caramāno yena Āḷavī tad avasari. 
tatra sudaṃ bhagavā Āḷaviyaṃ viharati Aggāḷave cetiye. 
tena kho pana samayena Āḷavakā bhikkhū evarūpāni navakammāni denti: 
piṇḍanikkhepanamattena pi navakammaṃ denti, kuḍḍalepanamattena pi navakammaṃ denti, dvāraṭṭhapanamattena pi n. d., aggalavaṭṭikaraṇamattena pi n. d., ālokasandhikaraṇamattena pi n. d., setavaṇṇakaraṇamattena pi n. d., kāḷavaṇṇakaraṇamattena pi n. d., gerukaparikammakaraṇamattena pi n. d., chādanamattena pi n. d., bhandhanamattena pi n. d., gaṇḍikādhānamattena pi n. d., khaṇḍaphullapaṭisaṃkharaṇamattena pi n. d., paribhaṇḍakaraṇamattena pi n. d., vīsativassikam pi n. d., tiṃsavassikam pi n. d., yāvajīvikam pi n. d., dhūmakālikam pi pariyositaṃ vihāraṃ navakammaṃ denti. 
ye te bhikkhū appicchā ... vipācenti: 
kathaṃ hi nāma Āḷavakā bhikkhū evarūpāni navakammāni dassanti ... dhūmakālikam pi pariyositaṃ vihāraṃ navakammaṃ dassantīti. 
bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave piṇḍanikkhepanamattena navakammaṃ dātabbaṃ, ..., na dhūmakālikaṃ pariyositaṃ vihāraṃ navakammaṃ dātabbaṃ. 
yo dadeyya āpatti dukkaṭassa. 
anujānāmi bhikkhave akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ dātuṃ; khuddake vihāre kammaṃ oloketvā chapañcavassikaṃ navakammaṃ dātuṃ, aḍḍhayoge kammaṃ oloketvā sattaṭṭhavassikaṃ navakammaṃ dātuṃ, mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātun ti. |1| 
tena kho pana samayena bhikkhū sabbaṃ vihāraṃ navakammaṃ denti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave sabbo vihāro navakammaṃ dātabbo. 
yo dadeyya āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū ekassa dve denti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ekassa dve dātabbā. 
yo dadeyya āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū navakammaṃ gahetvā aññaṃ vāsenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave nava-(173)kammaṃ gahetvā añño vāsetabbo. 
yo vāseyya āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū navakammaṃ gahetvā saṃghikaṃ paṭibāhanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave navakammaṃ gahetvā saṃghikaṃ paṭibāhitabbaṃ. 
yo paṭibāheyya āpatti dukkaṭassa. 
anujānāmi bhikkhave ekaṃ varaseyyaṃ gahetun ti. 
tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaṃ denti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave nissīme ṭhitassa navakammaṃ dātabbaṃ. 
yo dadeyya āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū navakammaṃ gahetvā sabbakālaṃ paṭibāhanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave navakammaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ. 
yo paṭibāheyya āpatti dukkaṭassa. 
anujānāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ na paṭibāhitun ti. |2| 
tena kho pana samayena bhikkhū navakammaṃ gahetvā pakkamanti pi vibbhamanti pi kālam pi karonti sāmaṇerāpi paṭijānanti sikkhaṃ paccakkhātakāpi paṭijānanti antimavatthuṃ ajjhāpannakāpi p. 
ummattakāpi p. khittacittāpi p. vedanaṭṭāpi p. āpattiyā adassane ukkhittakāpi p. āpattiyā appaṭikamme ukkhittakāpi p. pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi p. paṇḍakāpi p. theyyasaṃvāsakāpi p. titthiyapakkantakāpi p. tiracchānagatāpi p. mātughātakāpi p. pitughātakāpi p. arahantaghātakāpi p. bhikkhunīdūsakāpi p. saṃghabhedakāpi p. lohituppādakāpi p. ubhatovyañjanakāpi paṭijānanti. 
bhagavato etam atthaṃ ārocesuṃ. 
idha pana bhikkhave bhikkhu navakammaṃ gahetvā pakkamati. 
mā saṃghassa hāyīti aññassa dātabbaṃ. 
idha pana bhikkhave bhikkhu navakammaṃ gahetvā vibbhamati, kālaṃ karoti ... ubhatovyañjanako paṭijānāti. 
mā saṃghassa hāyīti aññassa dātabbaṃ. 
idha pana bhikkhave bhikkhu navakammaṃ gahetvā vippakate pakkamati, ..., ubhatovyañjanako paṭijānāti. 
mā saṃghassa hāyīti aññassa dātabbaṃ. 
idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite pakkamati, tass’ eva taṃ. 
idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite vibbhamati, ..., antimavatthuṃ ajjhāpannako paṭijānāti, saṃgho sāmī. 
idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite ummattako paṭijānāti, ..., pāpikāya diṭṭhiyā (174) appaṭinissagge ukkhittako paṭijānāti, tass’ eva taṃ. 
idha ... pariyosite paṇḍako paṭijānāti, ..., ubhatovyañjanako paṭijānāti, saṃgho sāmīti. |3| 
||17|| 
tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. 
atha kho so upāsako ujjhāyati khīyati vipāceti: 
kathaṃ hi nāma bhaddantā aññatraparibhogaṃ aññatra paribhuñjissantīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave aññatraparibhogo aññatra paribhuñjitabbo. 
yo paribhuñjeyya āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū uposathaggam pi sannisajjam pi harituṃ kukkuccāyantā chamāya nisīdanti, gattāni pi cīvarāni pi paṃsukitāni honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tāvakālikaṃ haritun ti. 
tena kho pana samayena saṃghassa mahāvihāro udriyati. 
bhikkhū kukkuccāyantā senāsanaṃ nātiharanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave guttatthāya haritun ti. 
||18|| 
tena kho pana samayena saṃghassa senāsanaparikkhāriko mahaggho kambalo uppanno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave phātikammatthāya parivattetun ti. 
tena kho pana samayena saṃghassa senāsanaparikkhārikaṃ mahagghaṃ dussaṃ uppannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave phātikammatthāya parivattetun ti. 
tena kho pana samayena saṃghassa acchacammaṃ uppannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pādapuñchaniṃ kātun ti. 
cakkalī uppannā hoti. 
anujānāmi bhikkhave pādapuñchaniṃ kātun ti. 
colakaṃ uppannaṃ hoti. 
anujānāmi bhikkhave pādapuñchaniṃ kātun ti. 
||19|| 
tena kho pana samayena bhikkhū adhotehi pādehi senāsanaṃ akkamanti, senāsanaṃ dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave adhotehi pādehi senāsanaṃ akkamitabbaṃ. 
yo akkameyya āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū allehi pādehi senāsanaṃ akkamanti, senāsanaṃ dussati. 
bhagavato etam atthaṃ (175) ārocesuṃ. 
na bhikkhave allehi pādehi senāsanaṃ akkamitabbaṃ. 
yo akkameyya āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū saupāhanā senāsanaṃ akkamanti, senāsanaṃ dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave saupāhanena senāsanaṃ akkamitabbaṃ. 
yo akkameyya āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena bhikkhū parikammakatāya bhūmiyā nuṭṭhuhanti, vaṇṇo dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave parikammakatāya bhūmiyā nuṭṭhuhitabbaṃ. 
yo nuṭṭhuheyya āpatti dukkaṭassa. 
anujānāmi bhikkhave kheḷamallakan ti. 
tena kho pana samayena mañcapādāpi pīṭhapādāpi parikammakataṃ bhūmiṃ vilikhanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave colakena paliveṭhetun ti. 
tena kho pana samayena bhikkhū parikammakataṃ bhittiṃ apassenti, vaṇṇo dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave parikammakatā bhitti apassetabbā. 
yo apasseyya āpatti dukkaṭassa. 
anujānāmi bhikkhave apassenaphalakan ti. 
apassenaphalakaṃ heṭṭhato bhūmiṃ vilikhati uparito bhittiṃ hanti. 
anujānāmi bhikkhave heṭṭhato ca uparito ca colakena paliveṭhetun ti. 
tena kho pana samayena dhotapādakā nipajjituṃ kukkuccāyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave paccattharitvā nipajjitun ti. |2| 
||20|| 
atha kho bhagavā Āḷaviyaṃ yathābhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi. 
anupubbena cārikañ caramāno yena Rājagahaṃ tad avasari. 
tatra sudaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena Rājagahaṃ dubbhikkhaṃ hoti, manussā na sakkonti saṃghabhattaṃ kātuṃ, icchanti uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ kātuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave saṃghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikan ti. 
tena kho pana samayena chabbaggiyā bhikkhū attano madhurabhattāni gahetvā lāmakāni bhattāni bhikkhūnaṃ denti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi samannāgataṃ bhikkhuṃ bhatt (176) uddesakaṃ sammannituṃ: 
yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, uddiṭṭhānuddiṭṭhañ ca jāneyya. 
evañ ca pana bhikkhave sammannitabbo: 
paṭhamaṃ bhikkhu yācitabbo, yācitvā ... (see IV.9, etc.) ... dhārayāmīti. 
atha kho bhattuddesakānaṃ bhikkhūnaṃ etad ahosi: 
kathan nu kho bhattaṃ uddisitabbaṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā uddisitun ti. |1| 
tena kho pana samayena saṃghassa senāsanapaññāpako na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi samannāgataṃ bhikkhuṃ senāsanapaññāpakaṃ sammannituṃ: 
yo na chandāgatiṃ gaccheyya ... paññattāpaññattañ ca jāneyya. 
evañ ca pana bhikkhave sammannitabbo ... dhārayāmīti. 
tena kho pana samayena saṃghassa bhaṇḍāgāriko na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannituṃ: 
yo na chandāgatiṃ gaccheyya ... guttāguttañ ca jāneyya. 
evañ ca ... dhārayāmīti. 
tena kho pana samayena saṃghassa cīvarapaṭiggāhako na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ: 
yo na chandāgatiṃ gaccheyya ... gahitāgahitañ ca jāneyya. 
evañ ca ... dhārayāmīti. 
tena kho pana samayena saṃghassa cīvarabhājako ... yāgubhājako ... phalabhājako na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi samannāgataṃ bhikkhuṃ cīvabhājakaṃ ( ... yāgubhājakaṃ ... phalabhājakaṃ) sammannituṃ: 
yo na chandāgatiṃ gaccheyya ... bhājitābhājitañ ca jāneyya. 
evañ ca ... dhārayāmīti. 
tena kho pana samayena saṃghassa khajjakabhājako na hoti, khajjakaṃ abhājiyamānaṃ nassati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi samannāgataṃ bhikkhuṃ khajjakabhājakaṃ sammannituṃ ... dhārayāmīti. |2| 
tena kho pana samayena saṃghassa bhaṇḍāgāre appamattako parikkhāro uppanno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi (177) samannāgataṃ bhikkhuṃ appamattakavissajjakaṃ sammannituṃ: 
yo na chandāgatiṃ gaccheyya ... vissajjitāvissajjitañ ca jāneyya. 
evañ ca ... dhārayāmīti. 
tena appamattakavissajjakena bhikkhunā ekekā sūci dātabbā satthakaṃ dātabbaṃ upāhanā dātabbā kāyabandhanaṃ dātabbaṃ aṃsavaddhako dātabbo parissāvanaṃ dātabbaṃ dhammakarako dātabbo kusi dātabbā aḍḍhakusi dātabbā maṇḍalaṃ dātabbaṃ aḍḍhamaṇḍalaṃ dātabbaṃ anuvāto dātabbo paribhaṇḍaṃ dātabbaṃ. 
sace hoti saṃghassa sappi vā telaṃ vā madhu vā phāṇitaṃ vā, sakiṃ paṭisāyituṃ dātabbaṃ, sace puna pi attho hoti, puna pi dātabbaṃ, sace puna pi attho hoti, puna pi dātabban ti. 
tena kho pana samayena saṃghassa sāṭiyagāhāpako ... pattagāhāpako na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi samannāgataṃ bhikkhuṃ sāṭiyagāhāpakaṃ ( ... pattagāhāpakaṃ) sammannituṃ: 
yo na chandāgatiṃ gaccheyya ... gahitāgahitañ ca jāneyya. 
evañ ca ... dhārayāmīti. 
tena kho pana samayena saṃghassa ārāmikapesako na hoti, ārāmikā apesiyamānā kammaṃ na karonti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pañcah’ aṅgehi samannāgataṃ bhikkhuṃ ārāmikapesakaṃ sammannituṃ: 
yo na chandāgatiṃ gaccheyya ... pesitāpesitañ ca jāneyya. 
evañ ca ... dhārayāmīti. 
tena kho pana samayena saṃghassa sāmaṇerapesako na hoti, sāmaṇerā apesiyamānā kammaṃ na karonti ... dhārayāmīti. |3| 
||21|| 
senāsanakkhandhakaṃ chaṭṭhaṃ. 
tassa uddānaṃ: 
vihāraṃ buddhaseṭṭhena apaññattaṃ tadā ahū, tahaṃ-tahaṃ nikkhamanti āvāsā tamhā te jinasāvakā. | seṭṭhi gahapati disvā bhikkhūnaṃ idam abravi: 
kārāpeyyaṃ vaseyyātha. 
paṭipucchiṃsu nāyakaṃ. | vihāraṃ aḍḍhayogañ ca pāsādaṃ hammiyaṃ guhaṃ pañca leṇaṃ anuññāsi. 
vihāre seṭṭhi kārayi. | jano vihāraṃ kāreti akavāṭaṃ asaṃvutaṃ, kavāṭaṃ {piṭṭhasaṃghāṭaṃ} udukkhalañ ca uttari, | āviñchanachiddaṃ rajjuñ ca, vaṭṭiñ ca kapisīsakaṃ 
(178) sūci ghaṭi, tālachiddaṃ loha-kaṭṭha-visāṇakaṃ, | yantakaṃ sūcikañ c’ eva, chadanaṃ ullittāvalittaṃ, vedikaṃ jāla-salākañ ca, cakkali, santharena ca, | miḍḍhi, pidalamañcañ ca, sosānikamasārako, bundi, kuḷirapādañ ca, āhacc’ -āsandi, uccake, | sattaṅgā ca, bhaddapīṭhaṃ, pīṭhik’ -eḷakapādakaṃ, āmaṭāmalaka-kocchā, palālapīṭham eva ca, | uccā hi, atipādakā, aṭṭhaṅguli ca pādakā, suttaṃ, aṭṭhapadaṃ, colaṃ, tūlikaṃ, aḍḍhakāyikaṃ, | giraggo bhisiyo cāpi, dussaṃ, senāsanañ cāpi, onaddhaṃ, heṭṭhā patati, uppāṭetvā haranti ca, | bhattiñ ca, hatthabhattiñ ca anuññāsi tathāgato, titthiyā vihāre cāpi, thusaṃ, saṇhañ ca mattikā, | ikkāsaṃ, pāṇikaṃ, kuḍḍaṃ, sāsapaṃ sitthatelakaṃ, ussanne paccuddharituṃ, pharusaṃ, gaṇḍumattikaṃ, | ikkāsaṃ, paṭibhānañ ca, nīcā, cayo ca, āruhaṃ, paripatanti, āḷakā, aḍḍhakuḍḍaṃ, tayo puna, | khuddake, kuḍḍapādo ca, ovassati, saraṃ, khilaṃ, cīvaravaṃsaṃ rajjuñ ca, āḷindaṃ, kiṭakena ca, | ālambanaṃ, tiṇacuṇṇaṃ, heṭṭhāmagge nayaṃ kare. 
ajjhokāse, otappati, sālaṃ, heṭṭhā ca, bhājanaṃ, | vihāro, koṭṭhako c’ eva, pariveṇ’ -aggisālakaṃ, ārāme ca, puna koṭṭhe, heṭṭhañ ñeva nayaṃ kare. | suddhaṃ, Anāthapiṇḍi ca saddho Sītavanaṃ agā, diṭṭhadhammo nimantesi saha saṃghena nāyakaṃ. | āṇāpes’ antarā magge, ārāmaṃ kārayi gaṇo. 
Vesāliyaṃ navakammaṃ, purato ca paṭiggahaṃ, | ko arahati bhattagge, tittirañ ca, avandiyā, pariggahit', antaragharā, tūlo, Sāvatthiṃ osari, | patiṭṭhapesi ārāmaṃ, bhattagge ca kolāhalaṃ, gilānā, varaseyyā ca, lesā, sattarasā tahiṃ, | kena nu kho, kathaṃ nu kho, vihāraggena bhājasi, pariveṇa-anubhāgañ ca, akāmā bhāgā no dade, | nissīmaṃ, sabbakālañ ca, gāhā senāsane tayo, Upanando ca, vaṇṇesi, ṭhitakā, samānāsanā, | samānāsanikā bhindiṃsu, tivaggā catuvaggikaṃ, asamānāsanikaṃ dīghaṃ, taṃ dvinnaṃ, paribhuñjisu, | ayyā ca, avidūre, bhājitañ ca, Kiṭāgiri, (179) Āḷavī piṇḍaka-kuḍḍehi, dvāra-aggaḷavaṭṭikā, | āloka-seta-kāḷañ ca, geru-chādana-bandhanā, bhaṇḍi-khaṇḍa-paribhaṇḍaṃ, vīsa-tiṃsā ca kālikā, | osite akataṃ sabbaṃ, khudde chapañcavassikaṃ, aḍḍhayoge ca sattaṭṭha, mahallena dasadvādasa, | sabbavihāraṃ, ekassa, aññaṃ vāsenti, saṃghikaṃ, nissīmaṃ, sabbakālañ ca, pakkami, vibbhamanti ca, | kālañ ca sāmaṇerañ ca, sikkhāpaccakkha-antimaṃ, ummattā, khittacittā ca, vedan’ -āpatti’ dassanā, | apaṭikamma-diṭṭhiyā, paṇḍakā, theyya-titthiyā, tiracchāna-mātu-pitu, arahantā ca, dūsakā, | bhedakā, lohituppādā, ubhato cāpi vyañjanakā, mā saṃghassa parihāyi kammaṃ aññassa dātave; | vippakate ca aññassa; kate tass’ eva pakkame; vibbhamati, kāḷaṃ kato, sāmaṇero ca jāyati, | paccakkhāto ca sikkhāya, antimāpaṇḍiko yadi saṃgho 'va sāmiko hoti; ummattā, khitta-vedanā, | adassanāpaṭikamme, diṭṭhi, tass’ eva hoti taṃ; paṇḍako, theyya-titthi ca, tiracchāna-mātu-pettikaṃ, | ghātako, dūsako cāpi, bheda-lohita-vyañjanā, paṭijānāti yadi so saṃgho 'va hoti sāmiko. | harant', aññatra, kukkuccaṃ, undriyati ca, kambalaṃ, dussā ca, camma-cakkali, colakaṃ, akkamanti ca, | allā, upāhanā, 'nuṭṭhu, khīlanti, apassenti ca, apassenaṃ, khalite vā, dhota-paccattharena ca, | Rājagahe na sakkonti, lāmakaṃ, bhattuddesakaṃ, kathaṃ nu kho, paññāpakaṃ, bhaṇḍāgārikasammuti, | paṭiggāha-bhājako cāpi, yāgu ca, phalabhājako, khajjakabhājako c’ eva, appamattaka vissajje, | sāṭiyagāhāpako c’ eva, tath’ eva pattagāhako, ārāmika-sāmaṇerapesakassa ca sammuti. | sabbābhibhū lokavidū hitacitto vināyako leṇatthañ ca sukhatthañ ca jhayituñ ca vipassitun ti.