You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(180) VII. Tena samayena buddho bhagavā Anupiyāyaṃ viharati, Anupiyaṃ nāma Mallānaṃ nigamo. 
tena kho pana samayena abhiññātā-abhiññātā Sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. 
tena kho pana samayena Mahānāmo ca Sakko Anuruddho ca Sakko dve bhātukā honti. 
Anuruddho Sakko sukhumālo hoti, tassa tayo pāsādā honti, eko hemantiko eko gimhiko eko vassiko. 
so vassike pāsāde cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādā orohati. 
atha kho Mahānāmassa Sakkassa etad ahosi: 
etarahi kho abhiññātā-abhiññātā Sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākaṃ ca kulā n’ atthi koci agārasmā anagāriyaṃ pabbajito. 
yan nūnāhaṃ vā pabbajeyyaṃ Anuruddho vā 'ti. 
atha kho Mahānāmo Sakko yena Anuruddho Sakko ten’ upasaṃkami, upasaṃkamitvā Anuruddhaṃ Sakkaṃ etad avoca: 
etarahi tāta Anuruddha abhiññātā-abhiññātā Sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākaṃ ca kulā n’ atthi koci agārasmā anagāriyaṃ pabbajito. 
tena hi tvaṃ vā pabbaja ahaṃ vā pabbajissāmīti. 
ahaṃ kho sukhumālo, nāhaṃ sakkomi agārasmā anagāriyaṃ pabbajituṃ, tvaṃ pabbajāhīti. |1| 
ehi kho te tāta Anuruddha gharāvāsatthaṃ anusāsissāmi. 
paṭhamaṃ khettaṃ kasāpetabbaṃ, kasāpetvā vapāpetabbaṃ, vapāpetvā udakaṃ atinetabbaṃ, udakaṃ atinetvā udakaṃ ninnetabbaṃ, udakaṃ ninnetvā niḍḍāpetabbaṃ, niḍḍāpetvā lavāpetabbaṃ, lavāpetvā ubbahāpetabbaṃ, ubbahāpetvā puñjaṃ kārāpetabbaṃ, puñjaṃ kārāpetvā maddāpetabbam, maddāpetvā palālāni uddharāpetabbāni, palālāni (181) uddharāpetvā bhusikā uddharāpetabbā, bhusikā uddharāpetvā opunāpetabbaṃ, opunāpetvā atiharāpetabbaṃ, atiharāpetvā āyatim pi vassaṃ evam eva kātabbaṃ, āyatim pi vassaṃ evam eva kātabban ti. 
na kammā khīyanti, na kammānaṃ anto paññāyati. 
kadā kammā khīyissanti, kadā kammānaṃ anto paññāyissati, kadā mayaṃ appossukkā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārissāmā 'ti. 
na hi tāta Anuruddha kammā khīyanti, na kammānaṃ anto paññāyati, akhīṇe yeva kamme pitaro ca pitāmahā ca kālaṃkatā 'ti. 
tena hi tvaṃ ñeva gharāvāsatthena upajāna, ahaṃ {agārasmā} anagāriyaṃ pabbajissāmīti. 
atha kho Anuruddho Sakko yena mātā ten’ upasaṃkami, upasaṃkamitvā mātaraṃ etad avoca: 
icchām’ ahaṃ amma agārasmā anagāriyaṃ pabbajituṃ, anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā 'ti. 
evaṃ vutte Anuruddhassa Sakkassa mātā Anuruddhaṃ Sakkaṃ etad avoca: 
tumhe kho me tāta Anuruddha dve puttā piyā manāpā appaṭikkūlā, maraṇena pi vo akāmikā vinā bhavissāmi, kim panāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ pabbajjāyā 'ti. 
dutiyam pi kho Anuruddho Sakko mātaraṃ etad avoca: 
icchām’ ahaṃ amma agārasmā anagāriyaṃ pabbajituṃ, anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā 'ti. 
tumhe kho ... pabbajjāyā 'ti. 
tatiyam pi kho Anuruddho Sakko mātaraṃ ... anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā 'ti. |2| 
tena kho pana samayena Bhaddiyo Sakyarājā Sakyānaṃ rajjaṃ kāreti, Anuruddhassa Sakkassa sahāyo hoti. 
atha kho Anuruddhassa Sakkassa mātā ayaṃ kho Bhaddiyo Sakyarājā Sakyānaṃ rajjaṃ kāreti, Anuruddhassa Sakkassa sahāyo, so na ussahati agārasmā anagāriyaṃ pabbajitun ti, Anuruddhaṃ Sakkaṃ etad avoca: 
sace tāta Anuruddha Bhaddiyo Sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvam pi pabbajāhīti. 
atha kho Anuruddho Sakko yena Bhaddiyo Sakyarājā ten’ upasaṃkami, upasaṃkamitvā Bhaddiyaṃ Sakyarājānaṃ etad avoca: 
mama kho samma pabbajjā tava paṭibaddhā 'ti. 
sace te samma pabbajjā mama paṭibaddhā apaṭibaddhā sā hotu, ahaṃ tayā, yathāsukhaṃ pabbajāhīti. 
ehi samma ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. 
nāhaṃ samma sakkomi agārasmā anagāriyaṃ (182) pabbajituṃ, yan te sakkā aññaṃ mayā kātuṃ ty āhaṃ karissāmi, tvaṃ pabbajāhīti. 
mātā kho maṃ samma evam āha: 
sace tāta Anuruddha Bhaddiyo Sakyarājā agārasmā anagāriyaṃ pabbajati evaṃ tvam pi pabbajāhīti. 
bhāsitā kho pana te samma esā vācā: 
sace te samma pabbajjā mama paṭibaddhā apaṭibaddhā sā hotu, ahaṃ tayā, yathāsukhaṃ pabbajāhīti. 
ehi samma ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. 
tena kho pana samayena manussā saccavādino honti saccapaṭiññā. 
atha kho Bhaddiyo Sakyarājā Anuruddhaṃ Sakkaṃ etad avoca: 
āgamehi samma satta vassāni, sattannaṃ vassānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. 
aticiraṃ samma satta vassāni, nāhaṃ sakkomi satta vassāni āgametun ti. 
āgamehi samma cha vassāni --pe-- pañca v., cattāri v., tīṇi v., dve v., ekaṃ vassaṃ, ekassa vassassa accayena ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. 
aticiraṃ samma ekaṃ vassaṃ, nāhaṃ sakkomi ekaṃ vassaṃ āgametun ti. 
āgamehi samma satta māse, sattannaṃ māsānaṃ accayena ubho agārasmā anagāriyaṃ pabbajissāmā 'ti. 
aticiraṃ samma satta māsā, nāhaṃ sakkomi satta māse āgametun ti. 
āgamehi samma cha māse --pe-- pañca m., cattāro m., tayo m., dve m., ekaṃ māsaṃ, addhamāsaṃ, addhamāsassa accayena ... pabbajissāmā 'ti. 
aticiraṃ samma addhamāso, nāhaṃ sakkomi addhamāsaṃ āgametun ti. 
āgamehi samma sattāhaṃ yāvāhaṃ putte ca bhātare ca rajjaṃ niyyādemīti. 
na ciraṃ samma sattāho, āgamessāmīti. |3| 
atha kho Bhaddiyo ca Sakyarājā Anuruddho ca Ānando ca Bhagu ca Kimbilo ca Devadatto ca Upālikappakena sattamā yathā pure ca pure ca caturaṅginiyā senāya uyyānabhūmiṃ niyyanti evam eva caturaṅginiyā senāya niyyiṃsu. 
te dūraṃ gantvā senaṃ nivattetvā paravisayaṃ okkamitvā ābharaṇaṃ omuñcitvā uttarāsaṅge bhaṇḍikaṃ bandhitvā Upālikappakaṃ etad avocuṃ: 
handa bhaṇe Upāli nivattassu, alan {te} ettakaṃ jīvikāyā 'ti. 
atha kho Upālissa kappakassa nivattantassa etad ahosi: 
caṇḍā kho Sākiyā, iminā kumārā nippātitā 'ti ghātāpeyyum pi maṃ. 
ime hi nāma Sakyakumārā agārasmā anagāriyaṃ pabbajissanti, kim aṅga panāhan ti. 
so bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃ ñeva-(183)haratū 'ti vatvā yena te Sakyakumārā ten’ upasaṃkami. 
addasāsuṃ kho te Sakyakumārā Upālikappakaṃ dūrato 'va āgacchantaṃ, disvāna Upālikappakaṃ etad avocuṃ: 
kissa bhaṇe Upāli nivatto 'sīti. 
idha me ayyaputtā nivattantassa etad ahosi: 
caṇḍā ... kim aṅga panāhan ti. 
so kho ahaṃ ayyaputtā bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃ ñeva haratū 'ti vatvā tato 'mhi paṭinivatto 'ti. 
suṭṭhu bhaṇe Upāli akāsi yam pi na nivatto, caṇḍā Sākiyā ... ghātāpeyyum pi tan ti. 
atha kho te Sakyakumārā Upālikappakaṃ ādāya yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te Sakyakumārā bhagavantaṃ etad avocuṃ: 
mayaṃ bhante Sākiyā nāma mānassino. 
ayaṃ bhante Upālikappako amhākaṃ dīgharattaṃ paricārako. 
imaṃ bhagavā paṭhamaṃ pabbājetu, imassa mayaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma, evaṃ amhākaṃ Sākiyānaṃ Sākiyamāno nimmāniyissati. 
atha kho bhagavā Upālikappakaṃ paṭhamaṃ pabbājesi, pacchā te Sakyakumāre. 
atha kho āyasmā Bhaddiyo ten’ eva antaravassena tisso vijjā sacchākāsi, āyasmā Anuruddho dibbacakkhuṃ uppādesi, āyasmā Ānando sotāpattiphalaṃ sacchākāsi, Devadatto pothujjanikaṃ iddhiṃ abhinipphādesi. |4| 
tena kho pana samayena āyasmā Bhaddiyo araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udāneti: 
aho sukhaṃ aho sukhan ti. 
atha kho sambahulā bhikkhū yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
āyasmā bhante Bhaddiyo araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udāneti: 
aho sukhaṃ aho sukhan ti. 
nissaṃsayaṃ kho bhante āyasmā Bhaddiyo anabhirato 'va brahmacariyaṃ carati taṃ ñeva vā purimaṃ rajjasukhaṃ samanussaranto araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udāneti: 
aho sukhaṃ aho sukhan ti. 
atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: 
ehi tvaṃ bhikkhu mama vacanena Bhaddiyaṃ bhikkhuṃ āmantehi: 
satthā taṃ āvuso Bhaddiya (184) āmantetīti. 
evaṃ bhante 'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā Bhaddiyo ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Bhaddiyaṃ etad avoca: 
satthā taṃ āvuso Bhaddiya āmantetīti. |5| 
evaṃ āvuso 'ti kho āyasmā Bhaddiyo tassa bhikkhuno paṭissutvā yena bhagavā ten' upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaddiyaṃ bhagavā etad avoca: 
saccaṃ kira tvaṃ Bhaddiya araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udānesi: 
aho sukhaṃ aho sukhan ti. 
evaṃ bhante 'ti. 
kiṃ pana tvaṃ Bhaddiya atthavasaṃ sampassamāno araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udānesi: 
aho sukhaṃ aho sukhan ti. 
pubbe me bhante rañño sato anto pi antepure rakkhā susaṃvihitā hoti bahi pi antepure rakkhā susaṃvihitā hoti anto pi nagare rakkhā susaṃvihitā hoti bahi pi nagare rakkhā susaṃvihitā hoti anto pi janapade rakkhā susaṃvihitā hoti. 
so kho ahaṃ bhante evaṃ rakkhito gopito pi santo bhīto ubbiggo ussaṅkī utrasto viharāmi. 
etarahi kho panāhaṃ bhante araññagato pi rukkhamūlagato pi suññāgāragato pi abhīto anubbiggo anussaṅkī anutrasto appossukko pannalomo {paradavutto} migabhūtena cetasā viharāmi. 
imaṃ kho ahaṃ bhante atthavasaṃ sampassamāno araññagato pi rukkhamūlagato pi suññāgāragato pi abhikkhaṇaṃ udānaṃ udānemi: 
aho sukhaṃ aho sukhan ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yass’ antarato na santi kopā itibhavābhavatañ ca vītivatto taṃ vigatabhayaṃ sukhiṃ asokaṃ devā nānubhavanti dassanāyā 'ti. |6| 
||1|| 
atha kho bhagavā Anupiyāyaṃ yathābhirantaṃ viharitvā yena Kosambī tena cārikaṃ pakkāmi. 
anupubbena cārikaṃ caramāno yena Kosambī tad avasari. 
tatra sudaṃ bhagavā Kosambiyaṃ viharati Ghositārāme. 
atha kho Devadattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
kin nu kho ahaṃ pasādeyyaṃ yasmiṃ me pasanne bahu lābhasakkāro uppajjeyyā 'ti. 
atha kho Devadattassa etad ahosi: 
ayaṃ kho Ajātasattukumāro taruṇo (185) c’ eva āyatiṃ bhaddako ca. 
yan nūnāhaṃ Ajātasattukumāraṃ pasādeyyaṃ, tasmiṃ me pasanne bahu lābhasakkāro uppajjissatīti. 
atha kho Devadatto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Rājagahaṃ tena pakkāmi, anupubbena yena Rājagahaṃ tad avasari. 
atha kho Devadatto sakavaṇṇaṃ paṭisaṃharitvā kumārakavaṇṇaṃ abhinimminitvā ahimekhalikāya Ajātasattussa kumārassa ucchaṅge pāturahosi. 
atha kho Ajātasattukumāro bhīto ahosi ubbiggo ussaṅkī utrasto. 
atha kho Devadatto Ajātasattuṃ kumāraṃ etad avoca: 
bhāyasi maṃ tvaṃ kumārā 'ti. 
āma bhāyāmi, ko 'si tvan ti. 
ahaṃ Devadatto 'ti. 
sace kho tvaṃ bhante ayyo Devadatto iṅgha saken’ eva vaṇṇena pātubhavassū 'ti. 
atha kho Devadatto kumārakavaṇṇaṃ paṭisaṃharitvā saṃghāṭipattacīvaradharo Ajātasattussa kumārassa purato aṭṭhāsi. 
atha kho Ajātasattukumāro Devadattassa iminā iddhipāṭihāriyena abhippasanno pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ gacchati pañca ca thālipākasatāni bhattābhihāro abhiharīyati. 
atha kho Devadattassa lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji: 
ahaṃ bhikkhusaṃghaṃ pariharissāmīti. 
saha cittuppādā 'va Devadatto tassā iddhiyā parihāyi. |1| 
tena kho pana samayena Kakudho nāma Koḷiyaputto āyasmato Mahāmoggallānassa upaṭṭhāko adhunā kālaṃkato aññataraṃ manomayaṃ kāyaṃ upapanno, tassa evarūpo attabhāvapaṭilābho hoti seyyathāpi nāma dve vā tīṇi vā Māgadhakāni gāmakkhettāni, so tena attabhāvapaṭilābhena n’ eva attānaṃ na paraṃ vyābādheti. 
atha kho Kakudho devaputto yenāyasmā Mahāmoggallāno ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho Kakudho devaputto āyasmantaṃ Mahāmoggallānaṃ etad avoca: 
Devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji: 
ahaṃ bhikkhusaṃghaṃ pariharissāmīti. 
saha cittuppādā 'va bhante Devadatto tassā iddhiyā parihīno 'ti. 
idaṃ avoca Kakudho devaputto, idaṃ vatvā āyasmantaṃ Mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
atha kho āyasmā Mahāmoggallāno yena bhagavā ten’ upasaṃ-(186)kami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinno kho āyasmā Mahāmoggallāno bhagavantaṃ etad avoca: 
Kakudho nāma bhante Koḷiyaputto mama upaṭṭhāko adhunā kālaṃkato aññataraṃ manomayaṃ kāyaṃ upapanno, tassa evarūpo attabhāvapaṭilābho seyyathāpi nāma dve vā tīṇi vā Māgadhakāni gāmakkhettāni, so tena attabhāvapaṭilābhena n’ eva attānaṃ na paraṃ vyābādheti. 
atha kho bhante Kakudho devaputto yenāhaṃ ten' upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho bhante Kakudho devaputto maṃ etad avoca: 
Devadattassa bhante ... parihīno 'ti. 
idaṃ avoca bhante Kakudho devaputto, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyīti. 
kim pana te Moggallāna Kakudho devaputto cetasā ceto paricca vidito yaṃ kiñci Kakudho devaputto bhāsati sabban taṃ tath’ eva hoti no aññathā 'ti. 
cetasā ceto paricca vidito me bhante Kakudho devaputto yaṃ kiñci Kakudho devaputto bhāsati sabban taṃ tath’ eva hoti no aññathā 'ti. 
rakkhass' etaṃ Moggallāna vācaṃ, rakkhass’ etaṃ Moggallāna vācaṃ, idāni so moghapuriso attanā 'va attānaṃ pātukarissati. |2| 
pañc’ ime Moggallāna satthāro santo saṃvijjamānā lokasmiṃ, katame pañca. 
idha Moggallāna ekacco satthā aparisuddhasīlo samāno parisuddhasīlo 'mhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan ti. 
tam enaṃ sāvakā evaṃ jānanti: 
ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlo 'mhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan ti. 
mayañ c’ eva kho pana gihīnaṃ āroceyyāma, nāss’ assa manāpaṃ, yaṃ kho pan' assa amanāpaṃ kathaṃ naṃ mayan tena samudācareyyāma. 
sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. 
yaṃ tumo karissati tumo 'va tena paññāyissatīti. 
evarūpaṃ kho Moggallāna satthāraṃ sāvakā sīlato rakkhanti evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati. |3| 
puna ca paraṃ Moggallāna idh' ekacco satthā aparisuddhājīvo samāno parisuddhājīvo 'mhīti paṭijānāti parisuddho me ājīvo pariyodāto asaṃkiliṭṭho 'ti. 
tam enaṃ sāvakā evaṃ jānanti: 
ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvo 'mhīti paṭijānāti ... (187) asaṃkiliṭṭho 'ti. 
mayaṃ c’ eva kho pana gihīnaṃ āroceyyāma, nāss’ assa manāpaṃ ... paññāyissatīti. 
evarūpaṃ kho Moggallāna satthāraṃ sāvakā ājīvato rakkhanti evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati. 
puna ca paraṃ Moggallāna idh’ ekacco satthā aparisuddhadhammadesano samāno parisuddhadhammadesano 'mhīti paṭijānāti parisuddhā me dhammadesanā ... dhammadesanato rakkhaṃ paccāsiṃsati. 
puna ca paraṃ Moggallāna idh’ ekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇo 'mhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ ... veyyākaraṇato rakkhaṃ paccāsiṃsati. 
puna ca paraṃ Moggallāna idh’ ekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassano 'mhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ ... ñāṇadassanato rakkhaṃ paccāsiṃsati. 
ime kho Moggallāna pañca satthāro santo saṃvijjamānā lokasmiṃ. 
ahaṃ kho pana Moggallāna parisuddhasīlo samāno parisuddhasīlo 'mhīti paṭijānāmi parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhan ti. 
na ca maṃ sāvakā sīlato rakkhanti na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi. 
parisuddhājīvo samāno ... parisuddhadhammadesano samāno ... parisuddhaveyyākaraṇo samāno ... parisuddhañāṇadassano samāno parisuddhañāṇadassano 'mhīti paṭijānāmi parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhan ti. 
na ca maṃ sāvakā ñāṇadassanato rakkhanti na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti. |4| 
atha kho bhagavā Kosambiyaṃ yathābhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi. 
anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari. 
tatra sudaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
atha kho sambahulā bhikkhū yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
Devadattassa bhante Ajātasattukumāro pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ gacchati pañca ca thālipākasatāni bhattābhihāro abhiharīyatīti. 
mā bhikkhave Devadattassa lābhasakkārasilokaṃ pihayittha. 
yāva kīvañ ca bhikkhave Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ (188) gamissati pañca ca thālipākasatāni bhattābhihāro abhiharīyissati hāni yeva bhikkhave Devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. 
seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāyaṃ pittaṃ bhindeyyuṃ, evaṃ hi so bhikkhave kukkuro bhiyyosomattāya caṇḍataro assa, evam eva kho bhikkhave yāva kīvañ ca Devadattassa Ajātasattukumāro pañcahi rathasatehi sāyaṃpātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro abhiharīyissati hāni yeva bhikkhave Devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. 
attavadhāya bhikkhave Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādi. 
seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti parābhavāya phalaṃ deti evam eva kho bhikkhave attavadhāya Devadattassa lābhasakkārasiloko udapādi parābhavāya Devadattassa lābhasakkārasiloko udapādi. 
seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti parābhavāya phalaṃ deti evam eva kho ... udapādi. 
seyyathāpi bhikkhave naḷo attavadhāya ... udapādi. 
seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti parābhavāya gabbhaṃ gaṇhāti evam eva kho ... udapādi. 
phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ, sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā 'ti. |5| 
||2|| 
paṭhamakabhāṇavāraṃ niṭṭhitaṃ. 
tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti sarājikāya parisāya. 
atha kho Devadatto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā ten’ añjaliṃ paṇāmetvā bhagavantaṃ etad avoca: 
jiṇṇo dāni bhante bhagavā vuḍḍho mahallako addhagato vayo anuppatto, appossukko dāni bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mama bhikkhusaṃghaṃ nissajjatu, ahaṃ bhikkhusaṃghaṃ pariharissāmīti. 
alaṃ Devadatta mā te rucci bhikkhusaṃghaṃ pariharitun ti. 
dutiyam pi kho Devadatto ..., tatiyam pi kho Devadatto bhagavantaṃ etad avoca: 
jiṇṇo dāni ... pariharissāmīti. 
Sāriputtamoggallānānam pi kho ahaṃ Devadatta bhikkhusaṃghaṃ na nissajjeyyaṃ, kim pana tuyhaṃ {chavassa kheḷāpakassā} 'ti. 
atha kho Devadatto sarā-(189)jikāya maṃ bhagavā parisāya kheḷāpakavādena apasādeti Sāriputtamoggallāneva ukkaṃsatīti kupito anattamano bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
ayañ ca tarahi Devadattassa bhagavati paṭhamo āghāto ahosi. |1| 
atha kho bhagavā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Devadattassa Rājagahe pakāsaniyakammaṃ karotu pubbe Devadattassa aññā pakati ahosi idāni aññā pakati, yaṃ Devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṃgho vā daṭṭhabbo, Devadatto 'va tena daṭṭhabbo 'ti. 
evañ ca pana bhikkhave kātabbaṃ: 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ saṃgho Devadattassa Rājagahe pakāsaniyakammaṃ kareyya pubbe Devadattassa aññā ... tena daṭṭhabbo 'ti. 
esā ñatti. 
suṇātu me bhante saṃgho. 
saṃgho Devadattassa Rājagahe pakāsaniyakammaṃ karoti pubbe Devadattassa aññā ... tena daṭṭhabbo 'ti. 
yassāyasmato khamati Devadattassa Rājagahe pakāsaniyassa kammassa karaṇaṃ pubbe Devadattassa aññā ... tena daṭṭhabbo 'ti so tuṇh’ assa ... so bhāseyya. 
kataṃ saṃghena Devadattassa Rājagahe pakāsaniyakammaṃ pubbe Devadattassa aññā ... tena daṭṭhabbo 'ti. 
khamati ... dhārayāmīti. 
atha kho bhagavā āyasmantaṃ Sāriputtaṃ āmantesi: 
tena hi tvaṃ Sāriputta Devadattaṃ Rājagahe pakāsehīti. 
pubbe mayā bhante Devadattassa Rājagahe vaṇṇo bhāsito mahiddhiko Godhiputto mahānubhāvo Godhiputto 'ti, kathāhaṃ bhante Devadattaṃ Rājagahe pakāsemīti. 
nanu tayā Sāriputta bhūto yeva Devadattassa Rājagahe vaṇṇo bhāsito mahiddhiko Godhiputto mahānubhāvo Godhiputto 'ti. 
evaṃ bhante 'ti. 
evam eva kho tvaṃ Sāriputta bhūtaṃ ñeva Devadattaṃ Rājagahe pakāsehīti. 
evaṃ bhante 'ti kho āyasmā Sāriputto bhagavato paccassosi. |2| 
atha kho bhagavā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Sāriputtaṃ sammannatu Devadattaṃ Rājagahe pakāsetuṃ pubbe Devadattassa aññā pakati ... tena daṭṭhabbo 'ti. 
evañ ca pana bhikkhave sammannitabbo: 
paṭhamaṃ Sāriputto yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ saṃgho āyasmantaṃ Sāriputtaṃ (190) sammanneyya Devadattaṃ Rājagahe pakāsetuṃ pubbe Devadattassa aññā pakati ... tena daṭṭhabbo 'ti. 
esā ñatti. 
suṇātu me ... yassāyasmato ... so bhāseyya. 
sammato saṃghena āyasmā Sāriputto Devadattaṃ Rājagahe pakāsetuṃ pubbe Devadattassa aññā pakati ... tena daṭṭhabbo 'ti, khamati ... dhārayāmīti. 
sammato āyasmā Sāriputto sambahulehi bhikkhūhi saddhiṃ Rājagahaṃ pavisitvā Devadattaṃ Rājagahe pakāsesi pubbe Devadattassa aññā pakati ... tena daṭṭhabbo 'ti. 
tattha ye te manussā assaddhā appasannā dubbuddhino te evam āhaṃsu: 
usuyyakā ime samaṇā Sakyaputtiyā, Devadattassa lābhasakkāraṃ usuyyantīti. 
ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te evam āhaṃsu: 
na kho idaṃ orakaṃ bhavissati yathā bhagavā Devadattaṃ Rājagahe pakāsāpeti. |3| 
atha kho Devadatto yena Ajātasattukumāro ten’ upasaṃkami, upasaṃkamitvā Ajātasattukumāraṃ etad avoca: 
pubbe kho kumāra manussā dīghāyukā, etarahi appāyukā, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ tvaṃ kumāro 'va samāno kālaṃ kareyyāsi. 
tena hi tvaṃ kumāra pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmīti. 
atha kho Ajātasattukumāro ayyo kho Devadatto mahiddhiko mahānubhāvo, jāneyyāti ayyo Devadatto 'ti ūruyā potthanikaṃ bandhitvā divādivassa bhīto ubbiggo ussaṅkī utrasto sahasā antepuraṃ pāvisi. 
addasāsuṃ kho antepure upacārakā mahāmattā Ajātasattukumāraṃ divādivassa bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ sahasā antepuraṃ pavisantaṃ, disvāna aggahesuṃ. 
te vicinantā ūruyā potthanikaṃ baddhaṃ disvā Ajātasattukumāraṃ etad avocuṃ: 
kin tvaṃ kumāra kattukāmo 'sīti. 
pitaraṃ hi hantukāmo 'ti. 
kenāsi ussāhito 'ti. 
ayyena Devadattenā 'ti. 
ekacce mahāmattā evaṃ matiṃ akaṃsu: 
kumāro ca hantabbo Devadatto ca sabbe ca bhikkhū hantabbā 'ti. 
ekacce mahāmattā evaṃ matiṃ akaṃsu: 
na bhikkhū hantabbā, na bhikkhū kiñci aparajjhanti, kumāro ca hantabbo Devadatto cā 'ti, ekacce mahāmattā evaṃ matiṃ akaṃsu: 
na kumāro hantabbo, na Devadatto, na bhikkhū hantabbā, rañño ārocetabbaṃ, yathā rājā vakkhati tathā karissāmā 'ti. |4| 
atha kho te mahāmattā Ajātasattukumāraṃ ādāya yena rājā Māgadho Seniyo Bimbisāro (191) ten’ upasaṃkamiṃsu, upasaṃkamitvā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaṃ ārocesuṃ. 
kathaṃ bhaṇe mahāmattehi mati katā 'ti. 
ekacce deva mahāmattā evaṃ matiṃ akaṃsu: 
kumāro ca hantabbo Devadatto ca sabbe ca bhikkhū hantabbā 'ti. 
ekacce mahāmattā evaṃ matiṃ akaṃsu: 
na bhikkhū hantabbā, na bhikkhū kiñci aparajjhanti, kumāro ca hantabbo Devadatto cā 'ti, ekacce mahāmattā evaṃ matiṃ akaṃsu: 
na kumāro hantabbo, na Devadatto, na bhikkhū hantabbā, rañño ārocetabbaṃ, yathā rājā vakkhati tathā karissāmā 'ti. 
kiṃ bhaṇe karissati buddho vā dhammo vā saṃgho vā. 
nanu bhagavatā paṭigacc’ eva Devadatto Rājagahe pakāsāpito pubbe Devadattassa aññā pakati ... tena daṭṭhabbo 'ti. 
tattha ye te mahāmattā evaṃ matiṃ akaṃsu: 
kumāro ca hantabbo Devadatto ca sabbe ca bhikkhū hantabbā 'ti, te abhabbe akāsi. 
ye te mahāmattā evaṃ matiṃ akaṃsu: 
na bhikkhū hantabbā, na bhikkhū kiñci aparajjhanti, kumāro ca hantabbo Devadatto cā 'ti, te nīce ṭhāne ṭhapesi. 
ye te mahāmattā evaṃ matiṃ akaṃsu: 
na kumāro hantabbo, na Devadatto, na bhikkhū hantabbā, rañño ārocetabbaṃ, yathā rājā vakkhati tathā karissāmā 'ti, te ucce ṭhāne ṭhapesi. 
atha kho rājā Māgadho Seniyo Bimbisāro Ajātasattukumāraṃ etad avoca: 
kissa maṃ tvaṃ kumāra hantukāmo 'sīti. 
rajjen’ amhi deva atthiko 'ti. 
sace kho tvaṃ kumāra rajjena atthiko, etaṃ te rajjan ti Ajātasattussa kumārassa rajjaṃ niyyādesi. |5| 
atha kho Devadatto yena Ajātasattukumāro ten’ upasaṃkami, upasaṃkamitvā Ajātasattukumāraṃ etad avoca: 
purise mahārāja āṇāpehi ye samaṇaṃ Gotamaṃ jīvitā voropessantīti. 
atha kho Ajātasattukumāro manusse āṇāpesi: 
yathā bhaṇe ayyo Devadatto āha tathā karothā 'ti. 
atha kho Devadatto ekaṃ purisaṃ āṇāpesi: 
gacchāvuso, amukasmiṃ okāse samaṇo Gotamo viharati, taṃ jīvitā voropetvā iminā maggena āgacchā 'ti, tasmiṃ magge dve purise ṭhapesi yo iminā maggena eko puriso āgacchati taṃ jīvitā voropetvā iminā maggena āgacchathā 'ti, tasmiṃ magge cattāro purise ṭhapesi ye iminā maggena dve purisā āgacchanti te jīvitā voropetvā iminā maggena āgacchathā 'ti, tasmiṃ magge aṭṭha purise ṭhapesi ye iminā maggena cattāro purisā āgacchanti te (192) jīvitā voropetvā iminā maggena āgacchathā 'ti, tasmiṃ magge soḷasa purise ṭhapesi ye iminā maggena aṭṭha purisā āgacchanti te jīvitā voropetvā āgacchathā 'ti. |6| 
atha kho so eko puriso asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavato avidūre bhīto ubbiggo ussaṅkī utrasto patthaddhena kāyena aṭṭhāsi. 
addasā kho bhagavā taṃ purisaṃ bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ patthaddhena kāyena ṭhitaṃ, disvāna taṃ purisaṃ etad avoca: 
ehi āvuso mā bhāyīti. 
atha kho so puriso asicammaṃ ekamantaṃ karitvā dhanukalāpaṃ nikkhipitvā yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etad avoca: 
accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yo 'haṃ duṭṭhacitto vadhakacitto idh’ ūpasaṃkanto, tassa me bhante bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā 'ti. 
taggha tvaṃ āvuso accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto idh’ ūpasaṃkanto. 
yato ca kho tvaṃ āvuso accayaṃ accayato disvā yathādhammaṃ paṭikarosi tan te mayaṃ paṭigaṇhāma, vuḍḍhi h’ esā āvuso ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. 
atha kho bhagavā tassa purisassa anupubbikathaṃ kathesi seyyath’ īdaṃ: 
dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi --pe-- dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ paṭigaṇheyya, evam eva tassa purisassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ti. 
atha kho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etad avoca: 
abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva bhagavatā anekapariyāyena dhammo pakāsito. 
es’ āhaṃ bhante bhagavantaṃ (193) saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
atha kho bhagavā taṃ purisaṃ etad avoca: 
mā kho tvaṃ āvuso iminā maggena gaccha, iminā maggena gacchāhīti aññena maggena uyyojesi. |7| 
atha kho te dve purisā kiṃ nu kho so eko puriso cirena āgacchatīti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ, disvāna yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
tesaṃ bhagavā anupubbikathaṃ kathesi --pe-- aparappaccayā satthu sāsane bhagavantaṃ etad avocuṃ: 
abhikkantaṃ bhante --pe-- upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate 'ti. 
atha kho bhagavā te purise etad avoca: 
mā kho tumhe āvuso iminā maggena gacchittha, iminā maggena gacchathā 'ti aññena maggena uyyojesi. 
atha kho te cattāro purisā kin nu kho te dve purisā cirena āgacchantīti ... aññena maggena uyyojesi. 
atha kho te aṭṭha purisā kin nu kho te cattāro purisā cirena āgacchantīti ... aññena maggena uyyojesi. 
atha kho te soḷasa purisā kin nu kho te aṭṭha purisā cirena āgacchantīti ... pāṇupete saraṇaṃ gate 'ti. |8| 
atha kho so eko puriso yena Devadatto ten’ upasaṃkami, upasaṃkamitvā Devadattaṃ etad avoca: 
nāhaṃ bhante sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ, mahiddhiko so bhagavā mahānubhāvo 'ti. 
alaṃ āvuso mā kho tvaṃ samaṇaṃ Gotamaṃ jīvitā voropesi, aham eva samaṇaṃ Gotamaṃ jīvitā voropessāmīti. 
tena kho pana samayena bhagavā Gijjhakūṭassa pabbatassa pacchāyāyaṃ caṅkamati. 
atha kho Devadatto Gijjhakūṭaṃ pabbataṃ abhirūhitvā mahantaṃ silaṃ pavijjhi imāya samaṇaṃ Gotamaṃ jīvitā voropessāmīti. 
dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu, tatopapatikā uppatitvā bhagavato pāde ruhiraṃ uppādesi. 
atha kho bhagavā uddhaṃ ulloketvā Devadattaṃ etad avoca: 
bahuṃ tayā moghapurisa apuññaṃ pasutaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto tathāgatassa ruhiraṃ uppādesīti. 
atha kho bhagavā bhikkhū āmantesi: 
idaṃ bhikkhave Devadattena paṭhamaṃ ānantarikakammaṃ upacitaṃ yaṃ duṭṭhacittena vadhakacittena tathāgatassa ruhiraṃ uppāditan ti. |9| 
asso-(194)suṃ kho bhikkhū: 
Devadattena kira bhagavato vadho payutto 'ti, te 'dha bhikkhū bhagavato virassa parito -parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā. 
assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ sajjhāyasaddaṃ, sutvāna āyasmantaṃ Ānandaṃ āmantesi: 
kin nu kho so Ānanda uccāsaddo mahāsaddo sajjhāyasaddo 'ti. 
assosuṃ kho bhante bhikkhū: 
Devadattena kira bhagavato vadho payutto 'ti, te 'dha bhante bhikkhū bhagavato vihārassa ... rakkhāvaraṇaguttiyā, so eso bhagavā uccāsaddo mahāsaddo sajjhāyasaddo 'ti. 
tena h’ Ānanda mama vacanena te bhikkhū āmantehi: 
satthā āyasmante āmantetīti. 
evam bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā yena te bhikkhū ten’ upasaṃkami, upasaṃkamitvā te bhikkhū etad avoca: 
satthā āyasmante āmantetīti. 
evam āvuso 'ti kho te bhikkhū āyasmato Ānandassa paṭissutvā yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
ekamantaṃ nisinne kho te bhikkhū bhagavā etad avoca: 
aṭṭhānam etaṃ bhikkhave anavakāso yo parūpakkamena tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyanti. 
pañc’ ime bhikkhave satthāro santo saṃvijjamānā lokasmiṃ ... (=ch.Instead of Moggallāna read bhikkhave ) ... na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmi. 
aṭṭhānam etaṃ bhikkhave anavakāso yo parūpakkamena tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyanti. 
gacchatha tumhe bhikkhave yathāvihāraṃ, arakkhiyā bhikkhave tathāgatā 'ti. |10| 
tena kho pana samayena Rājagahe Nālāgiri nāma hatthī caṇḍo hoti manussaghātako. 
atha kho Devadatto Rājagahaṃ pavisitvā hatthisālaṃ gantvā hatthibhaṇḍe etad avoca: 
mayaṃ kho bhaṇe rājañātakā nāma paṭibalā nīcaṭhāniyaṃ ucce ṭhāne ṭhapetuṃ bhattam pi vetanam pi vaḍḍhāpetuṃ. 
tena hi bhaṇe yadā samaṇo Gotamo imaṃ racchaṃ paṭipanno hoti tadā imaṃ Nālāgiriṃ hatthiṃ muñcitvā imaṃ racchaṃ paṭipādethā 'ti. 
evaṃ bhante 'ti kho te hatthibhaṇḍā Devadattassa paccassosuṃ. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya samba-(195)hulehi bhikkhūhi saddhiṃ Rājagahaṃ piṇḍāya pāvisi, atha kho bhagavā taṃ racchaṃ paṭipajji. 
addasāsuṃ kho te hatthibhaṇḍā bhagavantaṃ taṃ racchaṃ paṭipannaṃ, disvāna Nālāgiriṃ hatthiṃ muñcitvā taṃ racchaṃ paṭipādesuṃ. 
addasā kho Nālāgiri hatthī bhagavantaṃ dūrato 'va āgacchantaṃ, disvāna soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo yena bhagavā tena abhidhāvi. 
addasāsuṃ kho te bhikkhū Nālāgiriṃ hatthiṃ dūrato 'va āgacchantaṃ, disvāna bhagavantaṃ etad avocuṃ: 
ayaṃ bhante Nālāgiri hatthī caṇḍo manussaghātako imaṃ racchaṃ paṭipanno, paṭikkamatu bhante bhagavā paṭikkamatu sugato 'ti. 
āgacchatha bhikkhave mā bhāyittha, aṭṭhānam etaṃ bhikkhave ... parinibbāyantīti. 
dutiyam pi kho te bhikkhū ... tatiyam pi kho te bhikkhū bhagavantaṃ etad avocuṃ: 
ayaṃ bhante ... paṭikkamatu sugato 'ti. 
āgacchatha bhikkhave ... parinibbāyantīti. |11| 
tena kho pana samayena manussā pāsādesu pi hammiyesu pi chadanesu pi ārūḷhā acchanti. 
tattha ye te manussā assaddhā appasannā dubbuddhino te evam āhaṃsu: 
abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyissatīti. 
ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te evam āhaṃsu: 
cirassaṃ vata bho nāgo nāgena saṃgāmessatīti. 
atha kho bhagavā Nālāgiriṃ hatthiṃ mettena cittena phari. 
atha kho Nālāgiri hatthī bhagavato mettena cittena phuṭṭho soṇḍaṃ oropetvā yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavato purato aṭṭhāsi. 
atha kho bhagavā dakkhiṇena hatthena Nālāgirissa hatthissa kumbhaṃ parāmasanto Nālāgiriṃ hatthiṃ gāthāhi ajjhabhāsi: 
mā kuñjara nāgam āsado, dukkhaṃ hi kuñjara nāgamāsado, na hi nāgahatassa kuñjara sugati hoti ito paraṃ yato. 
| mā ca mado mā ca pamādo, na hi pamattā sugatiṃ vajanti te, tvaṃ ñeva tathā karissasi yena tvaṃ sugatiṃ gamissasīti. 
atha kho Nālāgiri hatthī soṇḍāya bhagavato pādapaṃsūni gahetvā upari muddhani ākiritvā paṭikuṭito paṭisakki yāva bhagavantaṃ addakkhi. 
atha kho Nālāgiri hatthī hatthisālaṃ gantvā sake ṭhāne aṭṭhāsi, tathā danto ca pana (196) Nālāgiri hatthī ahosi. 
tena kho pana samayena manussā imaṃ gāthaṃ gāyanti: 
daṇḍen’ eke damayanti aṅkusehi kasāhi ca, adaṇḍena asatthena nāgo danto mahesinā 'ti. |12| 
manussā ujjhāyanti khīyanti vipācenti: 
yāva pāpo ayaṃ Devadatto alakkhiko, yatra hi nāma samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vadhāya parakkamissatīti, Devadattassa lābhasakkāro parihāyi, bhagavato lābhasakkāro abhivaḍḍhi. 
tena kho pana samayena Devadatto pahīnalābhasakkāro sapariso kulesu viññāpetvā -viññāpetvā bhuñjati. 
manussā ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma samaṇā Sakyaputtiyā kulesu viññāpetvā-viññāpetvā bhuñjissanti, kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatīti. 
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānam, ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma Devadatto sapariso kulesu viññāpetvā-viññāpetvā bhuñjissatīti. 
bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira tvaṃ Devadatta sapariso kulesu viññāpetvā -viññāpetvā bhuñjasīti. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave bhikkhūnaṃ kulesu tikabhojanaṃ paññāpessāmi tayo atthavase paṭicca: 
dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya, mā pāpicchā pakkhaṃ nissāya saṃghaṃ bhindeyyuṃ, kulānuddayāya ca. 
gaṇabhojane yathādhammo kāretabbo 'ti. |13| 
atha kho Devadatto yena Kokāliko Kaṭamorakatissako Khaṇḍadeviyā putto Samuddadatto ten’ upasaṃkami, upasaṃkamitvā Kokālikaṃ Kaṭamorakatissakaṃ Khaṇḍadeviyā puttaṃ Samuddadattaṃ etad avoca: 
etha mayaṃ āvuso samaṇassa Gotamassa saṃghabhedaṃ karissāma cakkabhedan ti. 
evaṃ vutte Kokāliko Devadattaṃ etad avoca: 
samaṇo kho āvuso Gotamo mahiddhiko mahānubhāvo. 
kathaṃ mayaṃ samaṇassa Gotamassa saṃghabhedaṃ karissāma cakkabhedan ti. 
etha mayaṃ āvuso samaṇaṃ Gotamaṃ upasaṃkamitvā pañca vatthūni yācissāma: 
bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa (197) sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. 
imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti. 
sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu, yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya. 
yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya. 
yāvajīvaṃ paṃsukūlikā assu, yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya. 
yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya. 
yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. 
imāni samaṇo Gotamo nānujānissati. 
te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmā 'ti. 
sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa Gotamassa saṃghabhedo kātuṃ cakkabhedo, lūkhappasannā hi āvuso manussā 'ti. |14| 
atha kho Devadatto sapariso yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinno kho Devadatto bhagavantaṃ etad avoca: 
bhagavā bhante anekapariyāyena appicchassa ... yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. 
alaṃ Devadatta, yo icchati āraññako hotu, yo icchati gāmante viharatu, yo icchati piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu, yo icchati paṃsukūliko hotu, yo icchati gahapaticīvaraṃ sādiyatu. 
aṭṭha māse kho mayā Devadatta rukkhamūlasenāsanaṃ anuññātaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ asutaṃ aparisaṅkitan ti. 
atha kho Devadatto na bhagavā imāni pañca vatthūni anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
atha kho Devadatto sapariso Rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi: 
mayaṃ āvuso samaṇaṃ Gotamaṃ upasaṃkamitvā pañca vatthūni yācimhā: 
bhagavā bhante anekapariyāyena appicchassa ... yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. 
imāni pañca vatthūni samaṇo Gotamo nānujānāti, te mayaṃ imehi pañcahi vatthūhi samādāya vattāmā 'ti. |15| 
tattha ye te manussā assaddhā appasannā dubbuddhino te evam āhaṃsu: 
ime kho samaṇā Sakyaputtiyā dhutā sallekhavuttino, samaṇo pana Gotamo bahulliko bāhullāya cetetīti. 
ye pana te manussā (198) saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma Devadatto bhagavato saṃghabhedāya parakkamissati cakkabhedāyā 'ti. 
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma Devadatto saṃghabhedāya parakkamissati cakkabhedāyā 'ti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira tvaṃ Devadatto saṃghabhedāya parakkamasi cakkabhedāyā 'ti. 
saccaṃ bhagavā. 
alaṃ Devadatta, mā te rucci saṃghabhedo, garuko kho Devadatta saṃghabhedo. 
yo kho Devadatta samaggaṃ saṃghaṃ bhindati kappaṭṭhikaṃ kibbisaṃ pasavati kappaṃ nirayamhi paccati, yo ca kho Devadatta bhinnaṃ saṃghaṃ samaggaṃ karoti brahmaṃ puññaṃ pasavati kappaṃ saggamhi modati. 
alaṃ Devadatta, mā te rucci saṃghabhedo, garuko kho Devadatta saṃghabhedo 'ti. |16| 
atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. 
addasā kho Devadatto āyasmantaṃ Ānandaṃ Rājagahe piṇḍāya carantaṃ, disvāna yenāyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ etad avoca: 
ajjatagge dān’ āhaṃ āvuso Ānanda aññatr’ eva bhagavatā aññatr’ eva bhikkhusaṃghā uposathaṃ karissāmi saṃghakammaṃ karissāmīti. 
atha kho āyasmā Ānando Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā ten' upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: 
idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisiṃ. 
addasā kho maṃ bhante Devadatto Rājagahe piṇḍāya carantaṃ, disvāna yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ etad avoca: 
ajjatagge ... saṃghakammaṃ karissāmīti. 
ajja bhante Devadatto saṃghaṃ bhindissatīti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ, pāpaṃ pāpena sukaraṃ, pāpam ariyehi dukkaran ti. |17| 
||3|| 
bhāṇavāraṃ niṭṭhitaṃ dutiyaṃ. 
(199) atha kho Devadatto tadah’ uposathe uṭṭhāyāsanā salākaṃ gāhesi: 
mayaṃ āvuso samaṇaṃ Gotamaṃ upasaṃkamitvā pañca vatthūni yācimhā: 
bhagavā bhante anekapariyāyena appicchassa ... yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā 'ti. 
imāni samaṇo Gotamo nānujānāti, te mayaṃ imehi pañcahi vatthūhi samādāya vattāma. 
yassāyasmato imāni pañca vatthūni khamanti so salākaṃ gaṇhatū 'ti. 
tena kho pana samayena Vesālikā Vajjiputtakā pañcamattāni bhikkhusatāni navakā c’ eva honti apakataññuno ca, te ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanan ti salākaṃ gaṇhiṃsu. 
atha kho Devadatto saṃghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena Gayāsīsaṃ tena pakkāmi. 
atha kho Sāriputtamoggallānā yena bhagavā ten' upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
ekamantaṃ nisinno kho āyasmā Sāriputto bhagavantaṃ etad avoca: 
Devadatto bhante saṃghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena Gayāsīsaṃ tena pakkanto 'ti. 
na hi nāma tumhākaṃ Sāriputtā tesu navakesu bhikkhūsu kāruññam pi bhavissati. 
gacchatha tumhe Sāriputtā purā te bhikkhū anayavyasanaṃ āpajjantīti. 
evaṃ bhante 'ti kho Sāriputtamoggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Gayāsīsaṃ ten’ upasaṃkamiṃsu. 
tena kho pana samayena aññataro bhikkhu bhagavato avidūre rodamāno ṭhito hoti. 
atha kho bhagavā taṃ bhikkhuṃ etad avoca: 
kissa tvaṃ bhikkhu rodasīti. 
ye pi te bhante bhagavato aggasāvakā Sāriputtamoggallānā te pi Devadattassa santike gacchanti Devadattassa dhammaṃ rocentā 'ti. 
aṭṭhānam etaṃ bhikkhu anavakāso yaṃ Sāriputtamoggallānā Devadattassa dhammaṃ roceyyuṃ, api ca te gatā bhikkhusaññattiyā 'ti. |1| 
tena kho pana samayena Devadatto mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. 
addasā kho Devadatto Sāriputtamoggallāne dūrato 'va āgacchante, disvāna bhikkhū āmantesi: 
passatha bhikkhave yāva svākkhāto mayā dhammo, ye pi te samaṇassa Gotamassa aggasāvakā Sāriputtamoggallānā te pi mama santike āgacchanti mama dhammaṃ rocentā 'ti. 
evaṃ vutte Kokāliko Devadattaṃ etad avoca: 
māvuso Devadatta Sāriputtamoggallāne vissāsi, pāpicchā Sāri-(200)puttamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā 'ti. 
alaṃ āvuso, svāgataṃ tesaṃ yato me dhammaṃ rocentīti. 
atha kho Devadatto āyasmantaṃ Sāriputtaṃ upaḍḍhāsanena nimantesi: 
eh’ āvuso Sāriputta idha nisīdāhīti. 
alaṃ āvuso 'ti kho āyasmā Sāriputto aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi, āyasmāpi kho Mahāmoggallāno aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
atha kho Devadatto bahud eva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ Sāriputtaṃ ajjhesi: 
vigatathīnamiddho kho āvuso Sāriputta bhikkhusaṃgho, paṭibhātu taṃ āvuso Sāriputta bhikkhūnaṃ dhammī kathā, piṭṭhī me āgilāyati tam ahaṃ āyamissāmīti. 
evaṃ āvuso 'ti kho āyasmā Sāriputto Devadattassa paccassosi. 
atha kho Devadatto catugguṇaṃ saṃghāṭiṃ paññāpetvā dakkhiṇena passena seyyaṃ kappesi, tassa kilantassa muṭṭhassatissa asampajānassa muhuttaken’ eva niddā okkami. |2| 
atha kho āyasmā Sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi, āyasmā Mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi. 
atha kho tesaṃ bhikkhūnaṃ āyasmatā Sāriputtena ādesanāpāṭihāriyānusāsaniyā āyasmatā Mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman ti. 
atha kho āyasmā Sāriputto bhikkhū āmantesi: 
gacchāma mayaṃ āvuso bhagavato santike, yo tassa bhagavato dhammaṃ roceti so āgacchatū 'ti. 
atha kho Sāriputtamoggallānā tāni pañca bhikkhusatāni ādāya yena Veḷuvanaṃ ten’ upasaṃkamiṃsu. 
atha kho Kokāliko Devadattaṃ uṭṭhāpesi: 
uṭṭhehi āvuso Devadatta, nītā te bhikkhū Sāriputtamoggallānehi. 
nanu tvaṃ āvuso Devadatta mayā vutto: 
māvuso Devadatta Sāriputtamoggallāne vissāsi, pāpicchā Sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā 'ti. 
atha kho Devadattassa tatth’ eva uṇhaṃ lohitaṃ mukhato uggañchi. |3| 
atha kho Sāriputtamoggallānā yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
ekamantaṃ nisinno kho āyasmā Sāri-(201)putto bhagavantaṃ etad avoca: 
sādhu bhante bhedakānuvattakā bhikkhū puna upasampajjeyyun ti. 
alaṃ Sāriputta mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ punaupasampadā. 
tena hi tvaṃ Sāriputta bhedakānuvattake bhikkhū thullaccayaṃ desāpehi. 
kathaṃ pana te Sāriputta Devadatto paṭipajjīti. 
yath’ eva bhante bhagavā bahud eva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā maṃ ajjhesati: 
vigatathīnamiddho kho Sāriputta bhikkhusaṃgho, paṭibhātu taṃ Sāriputta bhikkhūnaṃ dhammī kathā, piṭṭhī me āgilāyati taṃ ahaṃ āyamissāmīti, evam eva kho bhante Devadatto paṭipajjīti. |4| 
atha kho bhagavā bhikkhū āmantesi: 
bhūtapubbaṃ bhikkhave araññāyatane mahāsarasī, taṃ nāgā upanissāya vihariṃsu, te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbāhitvā suvikkhālitaṃ vikkhāletvā akaddamaṃ saṃkhāditvā ajjhoharanti. 
tesaṃ taṃ vaṇṇāya c’ eva hoti balāya ca na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. 
tesaṃ yeva kho pana bhikkhave mahānāgānaṃ anusikkhamānā taruṇakā bhiṅkacchāpā te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbāhitvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ saṃkhāditvā ajjhoharanti. 
tesaṃ taṃ n’ eva vaṇṇāya hoti na balāya tatonidānañ ca maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. 
evam eva kho bhikkhave Devadatto mamānukubbaṃ kapaṇo marissatīti. 
mahāvarāhassa mahiṃ vikubbato bhisaṃ ghasamānassa nadīsu jaggato bhiṅko 'va paṅkaṃ abhibhakkhayitvā mamānukubbaṃ kapaṇo marissatīti. |5| 
aṭṭhahi bhikkhave aṅgehi samannāgato bhikkhu dūteyyaṃ gantuṃ arahati. 
katamehi aṭṭhahi. 
idha bhikkhave bhikkhu sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. 
imehi kho bhikkhave aṭṭhah' aṅgehi samannāgato bhikkhu dūteyyaṃ gantuṃ arahati. 
aṭṭhahi bhikkhave aṅgehi samannāgato Sāriputto dūteyyaṃ gantuṃ arahati. 
katamehi aṭṭhahi. 
idha bhikkhave Sāriputto sotā ca hoti, sāvetā ca, ... no ca kalahakārako. 
(202) imehi kho bhikkhave aṭṭhah’ aṅgehi samannāgato Sāriputto dūteyyaṃ gantuṃ arahatīti. 
yo ve na vyādhati patvā parisaṃ uggavādiniṃ na ca hāpeti vacanaṃ na ca cohādeti sāsanaṃ | asandiddho ca akkhāti pucchito ca na kuppati, sa ve tādisako bhikkhu dūteyyaṃ gantum arahatīti. |6| 
aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. 
katamehi aṭṭhahi. 
lābhena bhikkhave abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho, alābhena bhikkhave ..., yasena bhikkhave, ayasena bhikkhave, sakkārena bhikkhave, asakkārena bhikkhave, pāpicchatāya bhikkhave, pāpamittatāya bhikkhave abhibhūto ... atekiccho. 
imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto ... atekiccho. 
sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya-abhibhuyya vihareyya, uppannaṃ alābhaṃ, uppannaṃ yasaṃ, uppannaṃ ayasaṃ, uppannaṃ sakkāraṃ, uppannaṃ asakkāraṃ, uppannaṃ pāpicchataṃ, uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya vihareyya. 
kiñ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya-abhibhuyya vihareyya, uppannaṃ alābhaṃ ... uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya vihareyya. 
yaṃ hi 'ssa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya-abhibhuyya viharato evaṃ 'sa te āsavā vighātapariḷāhā na honti. 
yaṃ hi 'ssa bhikkhave uppannaṃ alābhaṃ ... uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya viharato evaṃ 'sa te āsavā vighātapariḷāhā na honti. 
imaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya-abhibhuyya vihareyya, uppannaṃ alābhaṃ ... uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya vihareyya. 
tasmāt iha bhikkhave uppannaṃ lābhaṃ abhibhuyya-abhibhuyya viharissāma, uppannaṃ alābhaṃ ... uppannaṃ pāpamittataṃ abhibhuyya-abhibhuyya viharissāmā 'ti, evañ hi vo bhikkhave sikkhitabban ti. 
tīhi bhikkhave asaddham-(203)mehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. 
katamehi tīhi. 
pāpicchatā, pāpamittatā, oramattakena visesādhigamena antarāvosānaṃ āpādi. 
imehi kho bhikkhave tīhi asaddhammehi abhibhūto ... atekiccho 'ti. |7| 
mā jātu koci lokasmiṃ pāpiccho udapajjatha, tad amināpi jānātha pāpicchānaṃ yathā gati. | paṇḍito 'ti samaññāto bhāvitatto 'ti sammato jalaṃ va yasasā aṭṭhā Devadatto 'ti me sutaṃ. | so pamādaṃ anuciṇṇo āsajjanaṃ tathāgataṃ avīcinirayaṃ patto catudvāraṃ bhayānakaṃ. | aduṭṭhassa hi yo dubbho pāpakammaṃ akubbato tam eva pāpaṃ phusati duṭṭhacittaṃ anādaraṃ. | samuddaṃ visakumbhena yo maññeyya padūsituṃ na so tena padūseyya, bhasmā hi udadhī mahā. | evam evaṃ tathāgataṃ yo vāden’ upahiṃsati sammāgataṃ santacittaṃ, vādo tamhi na rūhati. | tādisaṃ mittaṃ kubbetha tañ ca sevetha paṇḍito yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇe 'ti. |8| 
||4|| 
atha kho āyasmā Upāli yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad avoca: 
saṃgharāji saṃgharājīti bhante vuccati. 
kittāvatā nu kho bhante saṃgharāji hoti no ca saṃghabhedo, kittāvatā ca pana saṃgharāji c’ eva hoti saṃghabhedo cā 'ti. 
ekato Upāli eko hoti ekato dve catuttho anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā 'ti: 
evam pi kho Upāli saṃgharāji hoti no ca saṃghabhedo. 
ekato Upāli dve honti ekato dve pañcamo anussāveti ..., ekato Upāli dve honti ekato tayo chaṭṭho anussāveti ..., ekato Upāli tayo honti ekato tayo sattamo anussāveti ..., ekato Upāli tayo honti ekato cattāro aṭṭhamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā 'ti: 
evam pi kho Upāli saṃgharāji hoti no ca saṃgha (204) bhedo. 
ekato Upāli cattāro honti ekato cattāro navamo anussāveti ... evaṃ kho Upāli saṃgharāji c’ eva hoti saṃghabhedo ca. 
navannaṃ vā Upāli atirekanavannaṃ vā saṃgharāji c’ eva hoti saṃghabhedo ca. 
na kho Upāli bhikkhunī saṃghaṃ bhindati api ca bhedāya parakkamati, na sikkhamānā ..., na sāmaṇero ..., na sāmaṇerī ..., na upāsako ..., na upāsikā saṃghaṃ bhindati api ca bhedāya parakkamati. 
bhikkhu kho Upāli pakatatto samānasaṃvāsako samānasīmāya ṭhito saṃghaṃ bhindatīti. |1| 
saṃghabhedo saṃghabhedo 'ti bhante vuccati. 
kittāvatā nu kho bhante saṃgho bhinno hotīti. 
idh’ Upāli bhikkhū adhammaṃ dhammo 'ti dīpenti, dhammaṃ adhammo 'ti dīpenti, avinayaṃ vinayo 'ti d., vinayam avinayo 'ti d., abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenā 'ti d., bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenā 'ti d., anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenā 'ti d., āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenā 'ti d., apaññattaṃ tathāgatena paññattaṃ tathāgatenā 'ti d., paññattaṃ tathāgatena apaññattaṃ tathāgatenā 'ti d., anāpattiṃ āpattīti d., āpattiṃ anāpattīti d., lahukaṃ āpattiṃ garukā āpattīti d., garukaṃ āpattiṃ lahukā āpattīti d., sāvasesaṃ āpattiṃ anavasesā āpattīti d., anavasesaṃ āpattiṃ sāvasesā āpattīti d., duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti d., aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti. 
te imehi aṭṭhārasahi vatthūhi apakāsanti avapakāsanti āveṇiuposathaṃ karonti āveṇipavāraṇaṃ karonti āveṇisaṃghakammaṃ karonti. 
ettāvatā kho Upāli saṃgho bhinno hoti. |2| 
saṃghasāmaggī saṃghasāmaggīti bhante vuccati. 
kittāvatā nu kho bhante saṃgho samaggo hotīti. 
idh’ Ūpāli bhikkhū adhammaṃ adhammo 'ti dīpenti, dhammaṃ dhammo 'ti dīpenti, ... aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti. 
te imehi aṭṭhārasahi vatthūhi na apakāsanti na avapakāsanti na āveṇiuposathaṃ karonti na āveṇipavāraṇaṃ karonti na āveṇisaṃghakammaṃ karonti. 
ettāvatā kho Upāli saṃgho samaggo hotīti. |3| 
samaggaṃ pana bhante saṃghaṃ bhinditvā kiṃ so pasavatīti. 
samaggaṃ kho Upāli saṃghaṃ bhinditvā kappaṭṭhikaṃ kibbisaṃ pasavati kappaṃ nirayamhi paccatīti. 
(205) āpāyiko nerayiko kappaṭṭho saṃghabhedako, vaggarato adhammaṭṭho yogakkhemā paddhaṃsati, saṃghaṃ samaggaṃ bhinditvā kappaṃ nirayamhi paccatīti. 
bhinnaṃ pana bhante saṃghaṃ samaggaṃ katvā kiṃ so pasavatīti. 
bhinnaṃ kho Upāli saṃghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati kappaṃ saggamhi modatīti. 
sukhā saṃghassa sāmaggī samaggānañ c’ anuggaho. 
samaggarato dhammaṭṭho yogakkhemā na dhaṃsati, saṃghaṃ samaggaṃ katvāna kappaṃ saggamhi modatīti. |4| 
siyā nu kho bhante saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho 'ti. 
siyā Upāli saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho 'ti. 
siyā pana bhante saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho 'ti. 
siyā Upāli saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho 'ti. 
katamo pana bhante saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho 'ti. 
idh’ Ūpāli bhikkhu adhammaṃ dhammo 'ti dīpeti tasmiṃ adhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā 'ti. 
ayam pi kho Upāli saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. 
puna ca paraṃ Upāli bhikkhu adhammaṃ dhammo 'ti dīpeti tasmiṃ adhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya ... atekiccho. 
puna ca paraṃ Upāli adhammaṃ dhammo 'ti dīpeti tasmiṃ adhammadiṭṭhi bhede vematiko ..., tasmiṃ dhammadiṭṭhi bhede adhammadiṭṭhi ..., tasmiṃ dhammadiṭṭhi bhede vematiko ..., tasmiṃ vematiko bhede adhammadiṭṭhi ..., tasmiṃ vematiko bhede dhammadiṭṭhi ..., tasmiṃ vematiko bhede vematiko vinidhāya ... atekiccho. 
puna ca paraṃ Upāli bhikkhu dhammaṃ adhammo 'ti dīpeti ... aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti tasmiṃ adhammadiṭṭhi bhede adhammadiṭṭhi ... tasmiṃ vematiko bhede vematiko vinidhāya ... atekiccho 'ti. |5| 
katamo pana bhante saṃghabhedako na āpāyiko na nerayiko na (206) kappaṭṭho na atekiccho 'ti. 
idh’ Ūpāli bhikkhu adhammaṃ dhammo 'ti dīpeti tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā 'ti. 
ayam pi kho Upāli saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. 
puna ca paraṃ Upāli bhikkhu dhammaṃ adhammo 'ti dīpeti ... aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya ... na atekiccho 'ti. |6| 
||5|| 
bhāṇavāraṃ niṭṭhitaṃ tatiyaṃ. 
saṃghabhedakkhandhakaṃ niṭṭhitaṃ sattamaṃ. 
tassa uddānaṃ: Anupiye, abhiññātā, sukhumālo na icchati, kasā vapā ati ninne niddā lāve ca ubbahe | puñja-madda-palālañ ca bhusa-opuna-nihare, āyatim pi na khīyanti, pitaro ca pitāmahā. | Bhaddiyo Anuruddho ca Ānando Bhagu Kimbilo, Sakyamāno ca, Kosambiṃ, parihāyi, Kakudhena ca, | pakāsesi, pituno ca, purisena, Nāḷāgiri, tika-pañca, garuko kho, bhindi, thullaccayena ca, tayo, aṭṭha, puna tīṇi, rāji, bhedā, siyā nu kho 'ti.