You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(207) VIII. Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti chattapaggahitāpi ārāmaṃ pavisanti oguṇṭhitāpi ārāmaṃ pavisanti sīse pi cīvaraṃ karitvā ārāmaṃ pavisanti pāniyena pi pāde dhovanti vuḍḍhatare pi āvāsike bhikkhū na abhivādenti na senāsanaṃ pucchanti, aññataro pi āgantuko bhikkhu anajjhāvutthaṃ vihāraṃ ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā sahasā pāvisi, tassa uparipiṭṭhito ahi khandhe papati, so bhīto vissaraṃ akāsi. 
bhikkhū upadhāvitvā taṃ bhikkhuṃ etad avocuṃ: 
kissa tvaṃ āvuso vissaraṃ akāsīti. 
atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti chattapaggahitāpi ārāmaṃ pavisissanti ... pāniyena pi pāde dhovissanti vuḍḍhatare pi āvāsike bhikkhū na abhivādessanti na senāsanaṃ pucchissantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti chattapaggahitāpi ... na senāsanaṃ pucchantīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā. 
kathaṃ hi nāma bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti ... pucchissanti. 
n’ etaṃ bhikkhave ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āgantukehi bhikkhūhi vattitabbaṃ. |1| 
āgantukena bhikkhave bhikkhunā idāni ārāmaṃ pavisissāmīti upāhanā (208) omuñcitvā nīcaṃ katvā pappoṭhetvā gahetvā chattaṃ apanāmetvā sīsaṃ vivaritvā cīvaraṃ khandhe karitvā sādhukaṃ ataramānena ārāmo pavisitabbo. 
ārāmaṃ pavisantena sallakkhetabbaṃ kattha āvāsikā bhikkhū paṭikkamantīti. 
yattha āvāsikā bhikkhū paṭikkamanti upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā tattha gantvā ekamantaṃ patto nikkhipitabbo, ekamantaṃ cīvaraṃ nikkhipitabbaṃ, paṭirūpaṃ āsanaṃ gahetvā nisīditabbaṃ. 
pāniyaṃ pucchitabbaṃ, paribhojaniyaṃ pucchitabbaṃ, katamaṃ pāniyaṃ katamaṃ paribhojaniyan ti. 
sace pāniyena attho hoti pāniyaṃ gahetvā pātabbaṃ, sace paribhojaniyena attho hoti paribhojaniyaṃ gahetvā pādā dhovitabbā. 
pāde dhovantena ekena hatthena udakaṃ āsiñcitabbaṃ ekena hatthena pādā dhovitabbā, na ten’ eva hatthena udakaṃ āsiñcitabbaṃ na ten’ eva hatthena pādā dhovitabbā. 
upāhanapuñchanacolakaṃ pucchitvā upāhanā puñchitabbā. 
upāhanā puñchantena paṭhamaṃ sukkhena colakena puñchitabbā pacchā allena, upāhanapuñchanacolakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ. 
sace āvāsiko bhikkhu vuḍḍho hoti abhivādetabbo, sace navako hoti abhivādāpetabbo. 
senāsanaṃ pucchitabbaṃ katamaṃ me senāsanaṃ pāpuṇātīti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā pucchitabbaṃ, gocaro pucchitabbo, agocaro pucchitabbo, sekhasammatāni kulāni pucchitabbāni, vaccaṭṭhānaṃ pucchitabbaṃ, passāvaṭṭhānaṃ pucchitabbaṃ, pāniyaṃ pucchitabbaṃ, paribhojaniyaṃ pucchitabbaṃ, kattaradaṇḍo pucchitabbo, saṃghassa katikasaṇṭhānaṃ pucchitabbaṃ kaṃ kālaṃ pavisitabbaṃ kaṃ kālaṃ nikkhamitabban ti. |2| 
sace vihāro anajjhāvuttho hoti, kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena nilloketabbo. 
sace so vihāro uklāpo hoti mañce vā mañco āropito hoti pīṭhe vā pīṭhaṃ āropitaṃ hoti senāsanaṃ uparipuñjakitaṃ hoti, sace ussahati sodhetabbo. 
vihāraṃ sodhentena paṭhamaṃ bhummattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. 
bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā (209) ekamantaṃ nikkhipitabbo. 
pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. 
apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. 
ālokasandhikaṇṇabhāgā pamajjitabbā. 
sace gerukaparikammakatā bhitti kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. 
sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. 
sace akatā hoti bhūmi, udakena parippositvā sammajjitabbā mā vihāro rajena ūhaññīti. 
saṃkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. |3| 
bhummattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathābhāgaṃ paññāpetabbaṃ. 
mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathābhāgaṃ ṭhapetabbā. 
mañco otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathābhāgaṃ paññāpetabbo. 
pīṭhaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathābhāgaṃ paññāpetabbaṃ. 
bhisibimbohanaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathābhāgaṃ paññāpetabbaṃ. 
nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathābhāgaṃ paññāpetabbaṃ. 
kheḷamallako otāpetvā pamajjitvā atiharitvā yathābhāgaṃ ṭhapetabbo. 
apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathābhāgaṃ ṭhapetabbaṃ. |4| 
pattacīvaraṃ nikkhipitabbaṃ. 
pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. 
cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. 
sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. 
sace pacchimā ..., sace uttarā ..., sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. 
sace sītakālo hoti, divā vātapānā vivaritabbā rattiṃ thaketabbā. 
sace uṇhakālo hoti, divā vātapānā thaketabbā rattiṃ vivaritabbā. 
sace pariveṇaṃ (210) uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. 
sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. 
sace upaṭṭhānasālā uklāpo hoti, upaṭṭhānasālā sammajjitabbā. 
sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. 
sace vaccakuṭī uklāpā hoti, vaccakuṭī sammajjitabbā. 
sace pāniyaṃ na hoti, pāniyaṃ upaṭṭhāpetabbaṃ. 
sace paribhojaniyaṃ na hot, paribhojaniyaṃ upaṭṭhāpetabbaṃ. 
sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. 
idaṃ kho bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ yathā āgantukehi bhikkhūhi vattitabban ti. |5| 
||1|| 
tena kho pana samayena āvāsikā bhikkhū āgantuke bhikkhū disvā n’ eva āsannaṃ paññāpenti, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipanti, na paccuggantvā pattacīvaraṃ paṭigaṇhanti, na pāniyena pucchanti, vuḍḍhatare pi āgantuke bhikkhū na abhivādenti, na senāsanaṃ paññāpenti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma āvāsikā bhikkhū āgantuke bhikkhū disvā n’ eva āsanaṃ paññāpessanti ... na senāsanaṃ paññāpessantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āvāsikehi bhikkhūhi vattitabbaṃ. |1| 
āvāsikena bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, pāniyena pucchitabbo, sace ussahati upāhanā puñchitabbā. 
upāhanā puñchantena paṭhamaṃ sukkhena colakena puñchitabbā pacchā allena, upāhanapuñchanacolakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ. 
āgantuko bhikkhu abhivādetabbo, senāsanaṃ paññāpetabbaṃ etaṃ te senāsanaṃ pāpuṇātīti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā ācikkhitabbaṃ, gocaro ācikkhitabbo, agocaro ācikkhitabbo, sekhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaṃ ācikkhitabbaṃ, passāvaṭṭhānaṃ āc., pāniyaṃ āc., paribhojaniyaṃ āc., kattaradaṇḍo āc., saṃghassa katikasaṇṭhānaṃ ācikkhitabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhami-(211)tabban ti. |2| 
sace navako hoti nisinnaken’ eva ācikkhitabbaṃ atra pattaṃ nikkhipāhi atra cīvaraṃ nikkhipāhi idaṃ āsanaṃ nisīdāhīti. 
pāniyaṃ ācikkhitabbaṃ, paribhojaniyaṃ āc., upāhanapuñchanacolakaṃ āc., āgantuko bhikkhu abhivādāpetabbo, senāsanaṃ ācikkhitabbaṃ etaṃ te senāsanaṃ pāpuṇātīti, ajjhāvutthaṃ vā anajjhāvutthaṃ vā ācikkhitabbaṃ, gocaro ... imaṃ kālaṃ nikkhamitabban ti. 
idaṃ kho bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ yathā āvāsikehi bhikkhūhi vattitabban ti. |3| 
||2|| 
tena kho pana samayena gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ apaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamanti, dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati, senāsanaṃ aguttaṃ hoti. 
ye te bhikkhū appicchā ... vipācenti: 
kathañ hi nāma gamikā bhikkhū ... pakkamissanti, dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati senāsanaṃ aguttaṃ bhavatīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā gamikehi bhikkhūhi vattitabbaṃ. |1| 
gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchā pakkamitabbaṃ. 
sace bhikkhu na hoti, sāmaṇero āpucchitabbo. 
sace sāmaṇero na hoti, ārāmiko āpucchitabbo. 
sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā, catūsu pāsāṇakesu mañcaṃ paññāpetvā, mañce mañcaṃ āropetvā, pīṭhe pīṭhaṃ āropetvā, senāsanaṃ uparipuñjaṃ karitvā, dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā, dvāravātapānaṃ thaketvā pakkamitabbaṃ. |2| 
sace vihāro ovassati, sace ussahati chādetabbo, ussukkaṃ vā kātabbaṃ kinti nu kho vihāro chādiyethā 'ti. 
evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha yo deso anovassako hoti tattha catūsu pāsāṇakesu mañcaṃ paññāpetvā, mañce mañcaṃ āropetvā, pīṭhe pīṭhaṃ āropetvā, senāsanaṃ uparipuñjaṃ karitvā, dārubhaṇḍaṃ mattikābhaṇḍaṇḍaṃ paṭisāmetvā, dvāravātapānaṃ thaketvā pakkamitabbaṃ. 
sace sabbo vihāro ovassati, sace ussahati senāsanaṃ gāmaṃ atiharitabbaṃ, ussukkaṃ vā (212) kātabbaṃ kinti nu kho senāsanaṃ gāmaṃ atihariyethā 'ti. 
evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha ajjhokāse catūsu pāsāṇakesu mañcaṃ paññāpetvā, mañce mañcaṃ āropetvā, pīṭhe pīṭhaṃ āropetvā, senāsanaṃ uparipuñjaṃ karitvā, dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā, tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṃ app’ eva nāma aṅgāni pi seseyyun ti. 
idaṃ kho bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ yathā gamikehi bhikkhūhi vattitabban ti. |3| 
||3|| 
tena kho pana samayena bhikkhū bhattagge na anumodanti. 
manussā ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma samaṇā Sakyaputtiyā bhattagge na anumodissantīti. 
assosuṃ kho bhikkhū tesaṃ manussānaṃ ... vipācentānaṃ. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave bhattagge anumoditun ti. 
atha kho bhikkhūnaṃ etad ahosi: 
kena nu kho bhattagge anumoditabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave therena bhikkhunā bhattagge anumoditun ti. 
tena kho pana samayena aññatarassa pūgassa saṃghabhattaṃ hoti, āyasmā Sāriputto saṃghatthero hoti. 
bhikkhū bhagavatā anuññātaṃ therena bhikkhunā bhattagge anumoditun ti āyasmantaṃ Sāriputtaṃ ekakaṃ ohāya pakkamiṃsu. 
atha kho āyasmā Sāriputto te manusse paṭisammoditvā pacchā ekako agamāsi. 
addasā kho bhagavā āyasmantaṃ Sāriputtaṃ dūrato 'va āgacchantaṃ, disvāna āyasmantaṃ Sāriputtaṃ etad avoca: 
kacci Sāriputta bhattaṃ iddhaṃ ahosīti. 
iddhaṃ kho bhante bhattaṃ ahosi, api ca maṃ bhikkhū ekakaṃ ohāya pakkantā 'ti. 
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametun ti. 
tena kho pana samayena aññataro thero bhattagge vaccito āgamesi, so vaccaṃ sandhārento mucchito papati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave sati karaṇīye ānantarikaṃ bhikkhuṃ āpucchitvā gantun ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhū dunnivatthā duppārutā (213) anākappasampannā bhattaggaṃ gacchanti, vokkamma pi therānaṃ bhikkhūnaṃ purato-purato gacchanti, there pi bhikkhū anupakhajja nisīdanti, nave pi bhikkhū āsanena paṭibāhanti, saṃghāṭim pi ottharitvā antaraghare nisīdanti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma chabbaggiyā bhikkhū dunnivatthā ... gacchissanti ... nisīdissanti ... paṭibāhissanti ... nisīdissantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā ... nisīdantīti. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave bhikkhūnaṃ bhattaggavattaṃ paññāpessāmi yathā bhikkhūhi bhattagge vattitabbaṃ. |2| 
sace ārāme kālo ārocito hoti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā, kāyabandhanaṃ bandhitvā, saguṇaṃ katvā, saṃghāṭiyo pārupitvā, gaṇṭhikaṃ paṭimuñcitvā, dhovitvā, pattaṃ gahetvā, sādhukaṃ ataramānena gāmo pavisitabbo. 
na vokkamma therānaṃ bhikkhūnaṃ purato-purato gantabbaṃ, supaṭicchannena antaraghare gantabbaṃ, susaṃvutena antaraghare gantabbaṃ, okkhittacakkhunā antaraghare gantabbaṃ, na ukkhittakāya ant. gant., na ujjhaggikāya ant. gant., appasaddena ant. gant., na kāyappacālakaṃ ant. gant., na bāhuppacālakaṃ ant. gant., na sīsappacālakaṃ ant. gant., na khambhakatena ant. gant., na oguṇṭhitena ant. gant., na ukkuṭikāya ant. gant., supaṭicchannena ant. nisīditabbaṃ, susaṃvutena ant. nis., okkhittacakkhunā ant. nis., na ukkhittakāya ant. nis., na ujjhaggikāya ant. nis., appasaddena ant. nis., na kāyappacālakaṃ ant. nis., na bāhuppacālakaṃ ant. nis., na sīsappacālakaṃ ant. nis., na khambhakatena ant. nis., na oguṇṭhitena ant. nis., na pallatthikāya ant. nis., na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā, na saṃghāṭiṃ ottharitvā antaraghare nisīditabbaṃ. |3| 
udake diyyamāne ubhohi hatthehi pattaṃ parigahetvā udakaṃ paṭiggahetabbaṃ, nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo. 
sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghāṭi udakena osiñcīti. 
sace udaka (214) paṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghāṭi udakena osiñcīti. 
odane diyyamāne ubhohi hatthehi pattaṃ pariggahetvā odano paṭiggahetabbo. 
sūpassa okāso kātabbo. 
sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā, therena vattabbo: 
sabbesaṃ samakaṃ sampādehīti. 
sakkaccaṃ piṇḍapāto paṭiggahetabbo, pattasaññinā piṇḍapāto paṭiggahetabbo, samasūpako piṇḍapāto paṭiggahetabbo, samatittiko piṇḍapāto paṭiggahetabbo. 
na tāva therena bhuñjitabbaṃ yāva na sabbesaṃ odano sampanno hoti. |4| 
sakkaccaṃ piṇḍapāto bhuñjitabbo, pattasaññinā piṇḍapāto bhuñjitabbo, sapadāno piṇḍapāto bhuñjitabbo, samasūpako piṇḍapāto bhuñjitabbo, na thūpakato omadditvā piṇḍapāto bhuñjitabbo, na sūpaṃ vā vyañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya, na sīpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ, na ujjhānasaññinā paresaṃ patto oloketabbo, nātimahanto kabalo kātabbo, parimaṇḍalo ālopo kātabbo, na anāhaṭe kabale mukhadvāraṃ vivaritabbaṃ, na bhuñjamānena sabbo hattho mukhe pakkhipitabbo, na sakabalena mukhena vyāharitabbaṃ, na piṇḍukkhepakaṃ bhuñjitabbaṃ, na kabalāvacchedakaṃ bh., na avagaṇḍakārakaṃ bh., na hatthaniddhūnakaṃ bh., na sitthāvakārakaṃ bh., na jivhānicchārakaṃ bh., na capucapukārakaṃ bh., na surusurukārakaṃ bh., na hatthanillehakaṃ bh., na pattanillehakaṃ bh., na oṭṭhanillehakaṃ bhuñjitabbaṃ, na sāmisena hatthena pāniyathālako paṭiggahetabbo. |5| 
na tāva therena udakaṃ paṭiggahetabbaṃ yāva na sabbe bhuttāvino honti. 
udake diyyamāne ubhohi hatthehi pattaṃ pariggahetvā udakaṃ paṭiggahetabbaṃ, nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo. 
sace udakapaṭiggāhako hoti, nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghāṭi udakena osiñcīti. 
sace udakapaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu mā saṃghāṭi udakena osiñcīti. 
na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ. 
nivattantena navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ pacchā the-(215)rehi. 
supaṭicchannena antaraghare gantabbaṃ, susaṃvutena ... (see 3) ... na ukkuṭikāya antaraghare gantabbaṃ. 
idaṃ kho bhikkhave bhikkhūnaṃ bhattaggavattaṃ yathā bhikkhūhi bhattagge vattitabban ti. |6| 
||4|| 
bhāṇavāraṃ paṭhamaṃ. 
tena kho pana samayena piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, asallakkhetvāpi nivesanaṃ pavisanti, asallakkhetvāpi nikkhamanti, atisahasāpi pavisanti, atisahasāpi nikkhamanti, atidūre pi tiṭṭhanti, accāsanne pi tiṭṭhanti, aticiram pi tiṭṭhanti, atilahukam pi nivattanti. 
aññataro pi piṇḍacāriko bhikkhu asallakkhetvā nivesanaṃ pāvisi, so dvāraṃ maññamāno aññataraṃ ovarakaṃ pāvisi, tasmiṃ ovarake itthi naggā uttānā nipannā hoti. 
addasā kho so bhikkhu taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ, disvāna na yidaṃ dvāraṃ ovarakaṃ idan ti tamhā ovarakā nikkhami. 
addasā kho tassā itthiyā sāmiko taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ, disvāna iminā me bhikkhunā pajāpatī dūsitā 'ti taṃ bhikkhuṃ gahetvā ākoṭesi. 
atha kho sā itthi tena saddena paṭibujjhitvā taṃ purisaṃ etad avoca: 
kissa tvaṃ ayyo imaṃ bhikkhuṃ ākoṭesīti. 
imināsi tvaṃ bhikkhunā dūsitā 'ti. 
nāhaṃ ayyo iminā bhikkhunā dūsitā, akārako so bhikkhū 'ti taṃ bhikkhuṃ muñcāpesi. 
atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma piṇḍacārikā bhikkhū dunnivatthā ... carissanti ... pavisissanti ... nikkhamissanti ... tiṭṭhissanti ... atilahukam pi nivattissantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā piṇḍacārikehi bhikkhūhi vattitabbaṃ. |1| 
piṇḍacārikena bhikkhave bhikkhunā idāni gāmaṃ pavisissāmīti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā, kāyabandhanaṃ bandhitvā, saguṇaṃ katvā, saṃghāṭiyo pārupitvā, gaṇṭhikaṃ paṭimuñcitvā, dhovitvā, pattaṃ gahetvā, sādhukaṃ ataramānena gāmo pavisitabbo. 
supaṭicchannena antaraghare (216) gantabbaṃ ... (ch.3) ... na ukkuṭikāya antaraghare gantabbaṃ. 
nivesanaṃ pavisantena sallakkhetabbaṃ iminā pavisissāmi iminā nikkhamissāmīti. 
nātisahasā pavisitabbaṃ, nātisahasā nikkhamitabbaṃ, nātidūre ṭhātabbaṃ, na accāsanne ṭhātabbaṃ, nāticiraṃ ṭhātabbaṃ, nātilahukaṃ nivattitabbaṃ. 
ṭhitakena sallakkhetabbaṃ bhikkhaṃ dātukāmā vā adātukāmā vā 'ti. 
sace kammaṃ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā, dātukāmā viyā 'ti ṭhātabbaṃ. 
bhikkhāya diyyamānāya vāmena hatthena saṃghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ paṇāmetvā ubhohi hatthehi pattaṃ pariggahetvā bhikkhā paṭiggahetabbā, na ca bhikkhādāyikāya mukhaṃ ulloketabbaṃ. 
sallakkhetabbaṃ sūpaṃ dātukāmā vā adātukāmā vā 'ti. 
sace kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā, dātukāmā viyā 'ti ṭhātabbaṃ. 
bhikkhāya dinnāya saṃghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ. 
supaṭicchannena antaraghare gantabbaṃ ... na ukkuṭikāya antaraghare gantabbaṃ. |2| 
yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, tena āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, avakkārapātiṃ dhovitvā upaṭṭhāpetabbaṃ, pāniyaṃ paribhojaniyaṃ upaṭṭhāpetabbaṃ. 
yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjitabbaṃ, no ce ākaṅkhati, appaharite vā chaḍḍetabbaṃ appāṇake vā udake opilāpetabbaṃ. 
tena āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ, avakkārapātiṃ dhovitvā paṭisāmetabbaṃ, pāniyaṃ paribhojaniyaṃ paṭisāmetabbaṃ, bhattaggaṃ sammajjitabbaṃ. 
yo passati pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, tena upaṭṭhāpetabbaṃ. 
sac’ assa hoti avisayhaṃ hatthavikārena, dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṃ, na ca tappaccayā vācā bhinditabbā. 
idaṃ kho bhikkhave piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ yathā piṇḍacārikehi bhikkhūhi vattitabban ti. |3| 
||5|| 
tena kho pana samayena sambahulā bhikkhū araññe viharanti, te n’ eva pāniyaṃ upaṭṭhāpenti, na paribhojaniyaṃ (217) upaṭṭhāpenti, na aggiṃ upaṭṭhāpenti, na araṇisahitaṃ upaṭṭhāpenti, na nakkhattapadāni jānanti, na disābhāgaṃ jānanti. 
corā tattha gantvā te bhikkhū etad avocuṃ: 
atthi bhante pāniyan ti. 
n’ atth’ āvuso 'ti. 
atthi bhante paribhojaniyan ti. 
n’ atth’ āvuso 'ti. 
atthi bhante aggīti. 
n’ atth’ āvuso 'ti. 
atthi bhante araṇisahitan ti. 
n’ atth’ āvuso 'ti. 
ken' ajja bhante yuttan ti. 
na kho mayaṃ āvuso jānāmā 'ti. 
katamāyaṃ bhante disā 'ti. 
na kho mayaṃ āvuso jānāmā 'ti. 
atha kho te corā n’ ev’ imesaṃ pāniyaṃ atthi, na paribhojaniyaṃ atthi, na aggi atthi, na araṇisahitaṃ atthi, na nakkhattapadāni jānanti, na disābhāgaṃ jānanti, corā yime na yime bhikkhū 'ti ākoṭetvā pakkamiṃsu. 
atha kho te bhikkhū bhikkhūnaṃ etam atthaṃ ārocesuṃ. 
bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave āraññakānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āraññakehi bhikkhūhi vattitabbaṃ. |1| 
āraññakena bhikkhave bhikkhunā kālass’ eva uṭṭhāya, pattaṃ thavikāya pakkhipitvā, aṃse ālaggetvā, cīvaraṃ khandhe karitvā, upāhanā ārohitvā, dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā, dvāravātapānaṃ thaketvā, senāsanā otaritabbaṃ. 
idāni gāmaṃ pavisissāmīti upāhanā omuñcitvā, nīcaṃ katvā, pappoṭhetvā, thavikāya pakkhipitvā, aṃse ālaggetvā, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā, kāyabandhanaṃ ... (ch.2) ... ataramānena nivattitabbaṃ. 
supaṭicchannena antaraghare gantabbaṃ --pe-- na ukkuṭikāya antaraghare gantabbaṃ. |2| 
gāmato nikkhamitvā pattaṃ thavikāya pakkhipitvā, aṃse ālaggetvā, cīvaraṃ saṃharitvā, sīse karitvā, upāhanā ārohitvā gantabbaṃ. 
āraññakena bhikkhave bhikkhunā pāniyaṃ upaṭṭhāpetabbaṃ, paribhojaniyaṃ upaṭṭhāpetabbaṃ, aggi upaṭṭhāpetabbo, araṇisahitaṃ upaṭṭhāpetabbaṃ, kattaradaṇḍo upaṭṭhāpetabbo, nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā, disākusalena bhavitabbaṃ. 
idaṃ kho bhikkhave āraññakānaṃ bhikkhūnaṃ vattaṃ yathā āraññakehi bhikkhūhi vattitabban ti. |3| 
||6|| 
tena kho pana samayena sambahulā bhikkhū ajjhokāse (218) cīvarakammaṃ karonti, chabbaggiyā bhikkhū paṭivāte p’ aṅgaṇe senāsanaṃ pappoṭhesuṃ, bhikkhū rajena okiriṃsu. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma chabbaggiyā bhikkhū paṭivāte p’ aṅgaṇe senāsanaṃ pappoṭhessanti, bhikkhū rajena okiriṃsū 'ti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave chabbaggiyā bhikkhū paṭivāte p’ aṅgaṇe senāsanaṃ pappoṭhenti, bhikkhū rajena okiriṃsū 'ti. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave bhikkhūnaṃ senāsanavattaṃ paññāpessāmi yathā bhikkhūhi senāsane vattitabbaṃ. |1| 
yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. 
vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. 
pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭhapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. 
kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. 
apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. 
sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. 
ālokasandhikaṇṇabhāgā pamajjitabbā. 
sace gerukaparikammakatā bhitti kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. 
sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. 
sace akatā hoti bhūmi, udakena parippositvā sammajjitabbā mā vihāro rajena ūhaññīti. 
saṃkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. 
na bhikkhusāmantā senāsanaṃ pappoṭhetabbaṃ, na vihārasāmantā senāsanaṃ pappoṭhetabbaṃ, na pāniyasāmantā sen. papp., na paribhojaniyasāmantā sen. papp., na paṭivāte aṅgaṇe sen. papp., adhovāte sen. papp., |2| 
bhummattharaṇaṃ ekamantaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. 
mañcapaṭipādakā ekamantaṃ otāpetvā pa (219) majjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. 
mañco ekamantaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. 
pīṭhaṃ ekamantaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. 
bhisibimbohanaṃ ekamantaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. 
nisīdanapaccattharaṇaṃ ekamantaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. 
kheḷamallako ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. 
apassenaphalakaṃ ekamantaṃ otāpetvā {pamajjitvā} atiharitvā yathāṭṭhāne ṭhapetabbaṃ. 
pattacīvaraṃ nikkhipitabbaṃ. 
pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. 
cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. |3| 
sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. 
sace pacchimā ..., sace uttarā ..., sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. 
sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. 
sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā. 
sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. 
sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. 
sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. 
sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. 
sace vaccakuṭī uklāpā hoti, vaccakuṭī sammajjitabbā. 
sace pāniyaṃ na hoti, pāniyaṃ upaṭṭhāpetabbaṃ. 
sace paribhojaniyaṃ na hoti, paribhojaniyaṃ upaṭṭhāpetabbaṃ. 
sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. 
sace vuḍḍhena saddhiṃ ekavihāre viharati, na vuḍḍhaṃ anāpucchā uddeso dātabbo, na paripucchā dātabbā, na sajjhāyo kātabbo, na dhammo bhāsitabbo, na padīpo kātabbo, na padīpo vijjhāpetabbo, na vātapānā vivaritabbā, na vātapānā thaketabbā. 
(220) sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati, yena vuḍḍho tena parivattitabbaṃ, na ca vuḍḍho saṃghāṭikaṇṇena ghaṭṭetabbo. 
idaṃ kho bhikkhave bhikkhūnaṃ senāsanavattaṃ yathā bhikkhūhi senāsane vattitabban ti. |4| 
||7|| 
tena kho pana samayena chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdanti, bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatanti. 
ye te bhikkhū appicchā ... vipācenti: 
kathaṃ hi nāma chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi ... nisīdissanti ... papatantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi ... nisīdanti ... papatantīti. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave jantāghare therena bhikkhunā nivāriyamānena anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggi dātabbo. 
yo dadeyya āpatti dukkaṭassa. 
na ca bhikkhave dvāraṃ thaketvā dvāre nisīditabbaṃ. 
yo nisīdeyya āpatti dukkaṭassa. |1| 
tena hi bhikkhave bhikkhūnaṃ jantāgharavattaṃ paññāpessāmi yathā bhikkhūhi jantāghare vattitabbaṃ. 
yo paṭhamaṃ jantāgharaṃ gacchati, sace chārikā ussannā hoti, chārikā chaḍḍetabbā. 
sace jantāgharaṃ uklāpaṃ hoti, jantāgharaṃ sammajjitabbaṃ. 
sace paribhaṇḍaṃ uklāpaṃ hoti, paribhaṇḍaṃ sammajjitabbaṃ. 
sace pariveṇaṃ ..., sace koṭṭhako ..., sace jantāgharasālā uklāpā hoti, jantāgharasālā sammajjitabbā. 
cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, udakadoṇikāya udakaṃ āsiñcitabbaṃ. 
jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. 
na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. 
sace ussahati, jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. 
jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. 
sace ussahati, udake pi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. 
na therānaṃ bhikkhūnaṃ purato nahāyitabbaṃ, (221) na uparito nahāyitabbaṃ. 
nahātena uttarantena otarantānaṃ maggo dātabbo. 
yo pacchā jantāgharā nikkhamati, sace jantāgharaṃ cikkhallaṃ hoti, dhovitabbaṃ. 
mattikādoṇikaṃ dhovitvā, jantāgharapīṭhaṃ paṭisāmetvā, aggiṃ vijjhāpetvā, dvāraṃ thaketvā pakkamitabbaṃ. 
idaṃ kho bhikkhave bhikkhūnaṃ jantāgharavattaṃ yathā bhikkhūhi jantāghare vattitabban ti. |2| 
||8|| 
tena kho pana samayena aññataro bhikkhu brāhmaṇajātiko vaccaṃ katvā na icchati ācametuṃ ko imaṃ vasalaṃ duggandhaṃ āmasissatīti, tassa vaccamagge kimi saṇṭhāsi. 
atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. 
kim pana tvaṃ āvuso vaccaṃ katvā na ācamesīti. 
evaṃ āvuso 'ti. 
ye te bhikkhū appicchā ... vipācenti: 
kathaṃ hi nāma bhikkhu vaccaṃ katvā na ācamessatīti. 
atha kho te bhikkhū bhagavato etaṃ atthaṃ ārocesuṃ. 
saccaṃ kira tvaṃ bhikkhu vaccaṃ katvā na ācamesīti. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave vaccaṃ katvā sati udake na ācametabbaṃ. 
yo na ācameyya āpatti dukkaṭassā 'ti. 
||9|| 
tena kho pana samayena bhikkhū vaccakuṭiyā yathāvuḍḍhaṃ vaccaṃ karonti. 
navakā bhikkhū paṭhamataraṃ āgantvā vaccitā āgamenti, te vaccaṃ sandhārentā mucchitā papatanti. 
bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave vaccakuṭiyā yathāvuḍḍhaṃ vacco kātabbo. 
yo kareyya āpatti dukkaṭassa. 
anujānāmi bhikkhave āgatapaṭipāṭiyā vaccaṃ kātun ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisanti, ubbhujitvāpi pavisanti, nitthunantāpi vaccaṃ karonti, dantakaṭṭhaṃ khādantāpi vaccaṃ karonti, bahiddhāpi vaccadoṇikāya vaccaṃ karonti, bahiddhāpi passāvadoṇikāya passāvaṃ karonti, passāvadoṇikāya pi kheḷaṃ karonti, pharusena pi kaṭṭhena avalekhanti, avalekhanakaṭṭham pi vaccakūpamhi pātenti, atisahasāpi nikkhamanti, ubbhujitvāpi nikkhamanti, capucapukārakam pi ācamenti, ācamanasarāvake pi udakaṃ sesenti. 
ye te bhikkhū appicchā (222) ... . vipācenti: 
kathaṃ hi nāma chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisissanti ... ācamanasarāvake pi udakaṃ sesessantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave bhikkhūnaṃ vaccakuṭivattaṃ paññāpessāmi yathā bhikkhūhi vaccakuṭiyā vattitabbaṃ. |2| 
yo vaccakuṭiṃ gacchati, bahi ṭhitena ukkāsitabbaṃ, anto nisinnena pi ukkāsitabbaṃ. 
cīvaravaṃse vā cīvararajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭī pavisitabbā. 
nātisahasā pavisitabbā, na ubbhujitvā pavisitabbā, vaccapādukāya ṭhitena ubbhujitabbaṃ. 
na nitthunantena vacco kātabbo. 
na dantakaṭṭhaṃ khādantena vacco kātabbo. 
na bahiddhā vaccadoṇikāya vacco kātabbo. 
na bahiddhā passāvadoṇikāya passāvo kātabbo. 
na passāvadoṇikāya kheḷo kātabbo. 
na pharusena kaṭṭhena avalekhitabbaṃ. 
na avalekhanakaṭṭhaṃ vaccakūpamhi pātetabbaṃ. 
vaccapādukāya ṭhitena paṭicchādetabbaṃ. 
nātisahasā nikkhamitabbaṃ, na ubbhujitvā nikkhamitabbaṃ. 
ācamanapādukāya ṭhitena ubbhujitabbaṃ. 
na capucapukārakaṃ ācametabbaṃ, na ācamanasarāvake udakaṃ sesetabbaṃ. 
ācamanapādukāya ṭhitena paṭicchādetabbaṃ. 
sace vaccakuṭī ūhatā hoti, dhovitabbā. 
sace avalekhanapidharo pūro hoti, avalekhanakaṭṭhaṃ chaḍḍetabbaṃ. 
sace vaccakuṭī uklāpā hoti, vaccakuṭī sammajjitabbā. 
sace paribhaṇḍaṃ uklāpaṃ hoti, paribhaṇḍaṃ sammajjitabbaṃ, sace pariveṇaṃ ..., sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. 
sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. 
idaṃ kho bhikkhave bhikkhūnaṃ vaccakuṭivattaṃ yathā bhikkhūhi vaccakuṭiyā vattitabban ti. |3| 
||10|| 
tena kho pana samayena saddhivihārikā upajjhāyesu na sammāvattanti. 
ye te bhikkhū appicchā ... vipācenti: 
kathaṃ hi nāma saddhivihārikā upajjhāyesu na sammāvattissantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave saddhivihārikā upajjhāyesu na sammāvattantīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā. 
kathaṃ hi nāma bhikkhave saddhivihārikā (223) upajjhāyesu na sammāvattissantīti. 
n’ etaṃ bhikkhave ..., vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ paññāpessāmi yathā saddhivihārikehi upajjhāyesu vattitabbaṃ. |1| 
saddhivihārikena bhikkhave upajjhāyamhi sammāvattitabbaṃ, tatrāyaṃ sammāvattanā: 
kālass’ eva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ. 
sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. 
yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. 
upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. 
sace so deso uklāpo hoti, so deso sammajjitabbo. |2| 
sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṃghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. 
sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṃghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ. 
nātidūre gantabbaṃ, na accāsanne gantabbaṃ. 
pattapariyāpannaṃ paṭiggahetabbaṃ. |3| 
na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. 
upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. 
nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. 
sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. 
cīvaraṃ saṃharitabbaṃ. 
cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti. 
obhoge kāyabandhanaṃ kātabbaṃ. 
sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. |4| 
upajjhāyo pāniyena pucchitabbo. 
bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. 
(224) pattacīvaraṃ nikkhipitabbaṃ. 
pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. 
cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. 
upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. 
sace so deso uklāpo hoti, so deso sammajjitabbo. |5| 
sace upajjhāyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. 
sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. 
sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ. 
sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito-piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. 
sace ussahati, jantāgharaṃ pavisitabbaṃ. 
jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. |6| 
na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. 
jantāghare upajjhāyassa parikammaṃ kātabbaṃ. 
jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. 
udake pi upajjhāyassa parikammaṃ kātabbaṃ. 
nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṃghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. 
upajjhāyo pāniyena pucchitabbo. |7| 
sace uddisāpetukāmo hoti, uddisāpetabbo. 
sace paripucchitukāmo hoti, paripucchitabbo. 
yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. 
vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. |8| 
mañco nīcaṃ katvā sādhukaṃ apari (225) ghaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. 
pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. 
kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. 
apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. 
bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. 
sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. 
ālokasandhikaṇṇabhāgā pamajjitabbā. 
sace gerukaparikammakatā bhitti kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. 
sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, colakaṃ temetvā pīḷetvā pamajjitabbā. 
sace akatā hoti bhūmi, udakena parippositvā sammajjitabbā mā vihāro rajena ūhaññīti. 
saṃkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. |9| 
bhummattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. 
mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. 
mañco otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. 
pīṭhaṃ otāpetvā sodhetvā pappoṭhetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. 
bhisibimbohanaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. 
nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. 
kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. 
apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ. |10| 
pattacīvaraṃ nikkhipitabbaṃ. 
pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. 
cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. |11| 
sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. 
sace pacchimā ..., sace uttarā ..., sace (226) dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. 
sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. 
sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā. |12| 
sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. 
sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. 
sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. 
sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. 
sace vaccakuṭī uklāpā hoti, vaccakuṭī sammajjitabbā. 
sace pāniyaṃ na hoti, pāniyaṃ upaṭṭhāpetabbaṃ. 
sace paribhojaniyaṃ na hoti, paribhojaniyaṃ upaṭṭhāpetabbaṃ. 
sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. |13| 
sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssa kātabbā. 
sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā. 
sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā. |14| 
sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyassa parivāsaṃ dadeyyā 'ti. 
sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyaṃ mūlāya paṭikasseyyā 'ti. 
sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyassa mānattaṃ dadeyyā 'ti. 
sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyaṃ abbheyyā 'ti. |15| 
sace saṃgho upajjhāyassa kammaṃ kattukāmo hoti tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṃgho upajjhāyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyā 'ti. 
kataṃ vā pan’ assa hoti saṃghena kammaṃ tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho upajjhāyo sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya, saṃgho taṃ kammaṃ paṭippassambheyyā 'ti. |16| 
sace upajjhāyassa cīvaraṃ dhovitabbaṃ (227) hoti, saddhivihārikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ dhoviyethā 'ti. 
sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena kātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ kariyethā 'ti. 
sace upajjhāyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena pacitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa rajanaṃ paciyethā 'ti. 
sace upajjhāyassa cīvaraṃ rajitabbaṃ hoti, saddhivihārikena rajitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ rajiyethā 'ti. 
cīvaraṃ rajantena sādhukaṃ samparivattakaṃ-samparivattakaṃ rajitabbaṃ na ca acchinne theve pakkamitabbaṃ. |17| 
na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ, na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chedātabbā, na ekaccena kesā chedāpetabbā, na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ kārāpetabbaṃ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo. 
na upajjhāyaṃ anāpucchā gāmo pavisitabbo, na susānaṃ gantabbaṃ, na disā pakkamitabbā. 
sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānassa āgametabbaṃ. 
idaṃ kho bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ yathā saddhivihārikehi upajjhāyesu vattitabban ti. |18| 
||11|| 
tena kho pana samayena upajjhāyā saddhivihārikesu na sammāvattanti. 
ye te bhikkhū appicchā ... vipācenti: 
kathaṃ hi nāma upajjhāyā saddhivihārikesu na sammāvattissantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave upajjhāyā saddhivihārikesu na sammāvattantīti. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
tena hi bhikkhave upajjhāyānaṃ saddhivihārikesu vattaṃ paññāpessāmi yathā upajjhāyehi saddhivihārikesu vattitabbaṃ. |1| 
upajjhāyena bhikkhave saddhivihārikamhi sammāvatti-(228)tabbaṃ, tatrāyaṃ sammāvattanā: 
upajjhāyena bhikkhave saddhivihāriko saṃgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. 
sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa patto uppajjiyethā 'ti. 
sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethā 'ti. 
sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā 'ti. |2| 
sace saddhivihāriko gilāno hoti, kālass’ eva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ. 
sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. 
yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. 
saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. 
sace so deso uklāpo hoti, so deso sammajjitabbo. |3| 
sace saddhivihāriko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṃghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. 
ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. 
sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. 
cīvaraṃ saṃharitabbaṃ. 
cīvaraṃ saṃharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti. 
obhoge kāyabandhanaṃ kātabbaṃ. 
sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. |4| 
saddhivihāriko pāniyena pucchitabbo. 
bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. 
pattacīvaraṃ nikkhipitabbaṃ. 
pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena (229) heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. 
cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. 
saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. 
sace so deso uklāpo hoti, so deso sammajjitabbo. |5| 
sace saddhivihāriko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. 
sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. 
sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ. 
sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. 
sace ussahati, jantāgharaṃ pavisitabbaṃ. 
jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. |6| 
na there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. 
jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. 
jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. 
udake pi saddhivihārikassa parikammaṃ kātabbaṃ. 
nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṃghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. 
saddhivihāriko pāniyena pucchitabbo. |7| 
yasmiṃ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. 
vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ, --pe--, sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ. 
sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssa kātabbā. 
sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti, upajjhāyena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā. 
sace saddhivihāri (230) kassa diṭṭhigataṃ uppannaṃ hoti, upajjhāyena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā. |8| 
sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikassa parivāsaṃ dadeyyā 'ti. 
sace saddhivihāriko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikaṃ mūlāya paṭikasseyyā 'ti. 
sace saddhivihāriko mānattāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikassa mānattaṃ dadeyyā 'ti. 
sace saddhivihāriko abbhānāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikaṃ abbheyyā 'ti. |9| 
sace saṃgho saddhivihārikassa kammaṃ kattukāmo hoti tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṃgho saddhivihārikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyā 'ti. 
kataṃ vā pan’ assa hoti saṃghena kammaṃ tajjaniyaṃ vā nissayaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saddhivihāriko sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya, saṃgho taṃ kammaṃ paṭippassambheyyā 'ti. |10| 
sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ dhoveyyāsīti, ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ dhoviyethā 'ti. 
sace saddhivihārikassa cīvaraṃ kātabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ kareyyāsīti, ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ kariyethā 'ti. 
sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ paceyyāsīti, ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa rajanaṃ paciyethā 'ti. 
sace saddhivihārikassa cīvaraṃ rajitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ rajeyyāsīti, ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ rajiyethā 'ti. 
cīvaraṃ rajantena sādhukaṃ samparivattakaṃ-samparivattakaṃ rajitabbaṃ na ca acchinne theve pakkamitabbaṃ. 
sace saddhivihāriko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānassa āgametabbaṃ. 
idaṃ kho bhi-(231)kkhave upajjhāyānaṃ saddhivihārikesu vattaṃ yathā upajjhāyehi saddhivihārikesu vattitabban ti. |11| 
||12|| 
dutiyabhāṇavāraṃ. 
tena kho pana samayena antevāsikā ācariyesu na sammāvattanti ... (=ch.Instead of upajjhāya read ācariya; instead of saddhivihārikā read antevāsika) ... 
||13|| 
tena kho pana samayena ācariyā antevāsikesu na sammāvattanti ... (=ch.Instead of upajjhāya, saddhivihārika, read ācariya, antevāsika) ... 
||14|| 
vattakkhandhakaṃ niṭṭhitaṃ aṭṭhamaṃ. 
imamhi khandhake vatthu pañcapaññāsa, vattaṃ cuddasa. 
tassa uddānaṃ: sahaupāhanachattā ca, oguṇṭhi, sīsaṃ, pāniyaṃ, nābhivāde, na pucchanti, ahi, ujjhanti pesalā.| omuñci, chattaṃ, khandhe ca, atarañ ca, paṭikkamaṃ, pattacīvaraṃ nikkhipā, paṭirūpañ ca, pucchitā, | asiñceyya, dhovitena, sukkhena all’ upāhanā, vuḍḍho, navako puccheyya, ajjhāvutthañ ca, gocarā, | sekhā, vaccā, pāni, pari, kattaraṃ, katikan tato, kāla-muhutta-uklāpo, bhūmattharaṇā nīhare, | paṭipāda-bhisibimbo, mañca-pīṭhañ ca, mallakaṃ apassen', ulloka-kaṇṇā, gerukā-kāḷa, akatā, | saṃkārañ ca, bhūmattharaṇaṃ, paṭipādakaṃ, {mañca -pīṭhaṃ,} bhisi, nisīdanaṃ, mallakaṃ, apassena ca, | pattacīvaraṃ, bhūmi ca, pārantaṃ orabhogato, puratthimā, pacchimā ca, uttarā, atha dakkhiṇā, | sītuṇhe ca, divā rattiṃ, pariveṇañ ca, koṭṭhako, upaṭṭhān', aggisālā ca, vattaṃ vaccakuṭīsu ca, | pani-paribhojanikā, kumbhī ācamanesu ca, anopamena paññattaṃ vattaṃ āgantukeh’ ime.| n’ evāsanaṃ, na udakaṃ, na paccu, na ca pāniyaṃ, nābhivāde, na paññape, ujjhāyanti ca pesalā.| vuḍḍhāsanañ ca, udakaṃ, paccuggantvā ca, pāniyaṃ, upāhane, ekamantaṃ, abhivāde ca, paññape, | 
(232) vutthaṃ, gocara-sekho ca, ṭhānaṃ, pāniya-bhojani, kattarā, katikaṃ, kālaṃ, navakassa nisinnake, | abhivādaye, ācikkhe, yathā heṭṭhā tathā naye. 
niddiṭṭhaṃ satthavāhena vattaṃ āvāsikeh’ ime.| gamikā dāru-matti ca, vivaritvā, na pucchāya, nassanti ca aguttañ ca, ujjhāyanti ca pesalā.| paṭisāmetvā, thaketvā, āpucchitvā 'va pakkame, bhikkhu vā sāmaṇero vā ārāmiko vā upāsako, | pāsāṇakesu puñjaṃ, paṭisāme, thakeyya ca, ussahati, ussukkaṃ vā, anovasse tath’ eva ca, | sabbe ovassati gāmaṃ, ajjhokāse tath’ eva ca, app ev’ aṅgāni seseyyuṃ: 
vattaṃ gamikabhikkhunā.| nānumodanti, therena, ohāya, catupañcahi, vaccito mucchito āsi: 
vattā anumodanesu 'me.| chabbaggiyā dunnivatthā, atho pi ca dupārutā, anākappā ca, vokkamma, there ca anupakhajjane, | nave bhikkhū ca, saṃghāṭi, ujjhāyanti ca pesalā. 
timaṇḍalaṃ nivāsetvā, kāya-saguṇa-gaṇṭhikā, | na vokkamma, paṭicchannaṃ, susaṃvut', okkhittacakkhu, ukkhittojjhaggikā, saddo, tayo c’ eva pacālanā, | khambh', oguṇṭhi, ukkuṭikā, paṭicchannaṃ, susaṃvuto, ukkhittacittā, ujjhaggi, appasaddā, tayo calā, | khambh', oguṇṭhi, pallatthi ca, anupakhajja, nāsane, uttaritvā na, udake, nīcaṃ katvā, na siñciyā | paṭi-sāmante saṃghāṭi, odane ca paṭiggahe, sūpaṃ, uttaribhaṅgena, sabbesaṃ, samatitti ca, | sakkaccaṃ, pattasaññī ca, sapadānañ ca, sūpakaṃ, na thūpato, paṭicchāde, viññatt', ujjhānasaññinā, | mahanta-maṇḍala-dvāraṃ, sabbahattho, na byāhare, ukkhepo, chedanā, gaṇḍa-dhūna-sitthāvakārakaṃ, | jivhānicchārakañ c’ eva, capucapu, surusuru, hattha-patt’ -oṭṭhanillehaṃ, sāmisena paṭiggaho, | yāva na sabbe, udake, nīcaṃ katvā, na siñciyaṃ paṭi-sāmantaṃ saṃghāṭi, nīcaṃ katvā chamāya ca, | sasitthakaṃ, nivattante, supaṭicchannaṃ, ukkuṭi: 
dhammarājena paññattaṃ idaṃ bhattaggavattanaṃ.| dunnivatthā, anākappā, asallakkhe ca, sahasā, dūre, acca, ciraṃ, lahuṃ, tath’ eva piṇḍacārike.| 
(233) paṭicchannena gaccheyya, susaṃvut', okkhittacakkhu, ukkhittojjhaggikā, saddo, tayo c’ eva pacālanā, | khambh', oguṇṭhi, ukkuṭikā, sallakkhetvā ca, sahasā, dūre, acca, ciraṃ, lahuṃ, āsanakaṃ, kaṭacchukā, | bhājanaṃ vā ṭhapeti ca, uccāretvā paṇāmetvā paṭiggahe, na ulloke, sūpesu pi tath’ eva taṃ, | bhikkhu saṃghāṭiyā chāde, paṭicchanneva gacchiyaṃ, saṃvut', okkhittacakkhu ca, ukkhitt', ujjhaggikāya cā, | appasaddo, tayo cālā, khambh', oguṇṭhika-ukkuṭi, paṭham’ āsan', avakkāra, pāniyaṃ, paribhojani, pacchā kaṅkhati bhuñjeyya, opilāpeyya, uddhare, | paṭisāmeyya, sammajje, rittaṃ tucchaṃ upaṭṭhaye, hatthivikāre, bhindeyya: 
vattaṃ ca piṇḍapātike.| pāni, pari, aggi, 'raṇi, nakkhatta-disa-corā ca, sabbaṃ n’ atthīti koṭṭetvā, patt', aṃse, cīvaraṃ tato, | idāni, aṃse laggetvā, timaṇḍalaṃ, parimaṇḍalaṃ, yathā piṇḍacārivattaṃ naye araññakesu pi; | patt', aṃse, cīvaraṃ, sīse, ārohitvā ca, pāniyaṃ, paribhojanikā, aggi, araṇi cāpi, kattari, | nakkhattaṃ, sappadesaṃ vā, disāpi kusalo bhave: 
satthuttamena paññattaṃ vattaṃ āraññakesu 'me.| ajjhokāse, okiriṃsu, ujjhāyanti ca pesalā. 
sace vihāro uklāpo, paṭhamaṃ pattacīvaraṃ, | bhisibimbohanaṃ, mañcaṃ, pīṭhañ ca, kheḷamallakaṃ, apassen’ -āloka-kaṇṇā, gerukaṃ, kāḷaṃ, ākataṃ, | {saṃkāra-bhikkhusāmantā,} senā, vihāra-pāniyaṃ, paribhojanasāmantā, paṭivāte ca aṅgaṇe, | adhovāte, attharaṇaṃ, paṭipādaka-mañco ca, pīṭhaṃ, bhisi, nisīdanaṃ, mallakaṃ, apassena ca, | pattacīvara-bhūmi ca, pārantaṃ, orabhogato, puratthimā ca, pacchimā, uttarā, atha dakkhiṇā, | sītuṇhe ca, divā rattiṃ, pariveṇañ ca, koṭṭhako, upaṭṭhān', aggisālā ca, vaccakuṭī ca, pāniyaṃ, | ācamakumbhī, vuḍḍhe ca, uddesa-paripucchanā, sajjhā, dhammo, padīpañ ca, vijjhāpe, na vivare, na pi thake, | yena vuḍḍho parivatti, kaṇṇena pi na ghaṭṭaye: 
paññapesi mahāvīro vattaṃ senāsanesu taṃ.| nivāriyamānā, dvāraṃ, mucchit', ujjhanti pesalā. 
(234) chārikaṃ chaḍḍaye, jantā, paribhaṇḍaṃ tath’ eva ca, | pariveṇa-koṭṭhake, sālā, cuṇṇa-mattika-doṇikā, mukhaṃ, purato, na there, na nave, ussahati sace, | purato, upari, maggo, cikkhallaṃ, matti, pīṭhakaṃ, vijjhāpetvā ca, pakkame: 
vattaṃ jantāgharesu 'me.| nācameti. 
yathāvuḍḍhaṃ, paṭipāṭi ca, sahasā, uppajji, nitthuno, kaṭṭhaṃ, vaccaṃ, passāva-kheḷakaṃ, | pharusā, kūpa-sahasā, ubbhajjhi, capu, sethena, bahi anto ca ukkāse, rajju, ataramānañ ca, | sahasā, ubbhajjitvāna, nitthune, kaṭṭha, vaccañ ca, passāvā-kheḷa-pharusā, kūpañ ca, vaccapāduke, | nātisahasā, ubbhajji, pādukāya, capucapu, na sesaye, na paṭicchāde, uhana-pidharena ca, | vaccakuṭī. 
paribhaṇḍaṃ, pariveṇañ ca, koṭṭhako, ācamane ca udakaṃ: 
vattaṃ vaccakuṭīsu 'me.| upāhanā, dantakaṭṭha-mukhodakañ ca, āsanaṃ, yāgu, udakaṃ, dhovitvā, uddhār', uklāpa-gāma ca, | nivāsanā, kāyabandhanā, saguṇaṃ, pattasodakaṃ, pacchā, timaṇḍalo c’ eva, parimaṇḍala-bandhanaṃ, | saguṇaṃ, dhovitvā, pacchā, nātidūre, paṭiggahe, bhaṇamānassa, āpatti, paṭhamaṃ gantvāna, āsanaṃ, | udakaṃ, pīṭha-kathali, paccuggantvā, nivāsanaṃ, otāpe, nidahi, bhaṅgo, obhoge, bhuñjitu, name, | pāniyaṃ, udakaṃ, nīcaṃ, muhuttaṃ, na ca nidahe, pattacīvara-bhūmi ca, pārantaṃ orabhogato, | uddhare, paṭisāme ca, uklāpo ca, nahāyituṃ, sītaṃ, uṇhaṃ, jantāgharaṃ, cuṇṇaṃ, mattika-piṭṭhito, | pīṭhañ ca, cīvaraṃ, cuṇṇaṃ, mattik', ussahati, mukhaṃ, purato, there, na c’ eva, parikammañ ca, nikkhame, | purato, udake, nhāte nivāsetvā, upajjhāya, nivāsanañ ca, saṃghāṭi, pīṭhakaṃ, āsanena ca, | pādo. 
pīṭhaṃ, kathaliñ ca, pāniy', uddesa-pucchanā, uklāpaṃ su sodheyya, paṭhamaṃ pattacīvaraṃ, | nisīdanapaccattharaṇaṃ, bhisibimbohanāni ca, mañco, pīṭhaṃ, paṭipādaṃ, mallakaṃ, apassena ca, | bhumma-santāna-āloka-geruka-kāḷa-akatā, bhummatthara-paṭipādā, mañco, pīṭhaṃ, bimbohanaṃ, | nisīdattharaṇaṃ, kheḷa-apasse, pattacīvaraṃ, (235) puratthimā, pacchimā c’ eva, uttarā, atha dakkhiṇā, | sītuṇhañ ca, divā rattiṃ, pariveṇañ ca, koṭṭhako, upaṭṭhān', aggisālā ca, vacca-pāniya-bhojani, | ācamanaṃ, anabhirati, kukkuccaṃ, diṭṭhi ca, garu, mūla-mānatta-abbhānaṃ, tajjaniyaṃ, niyasakaṃ, | pabbajā, paṭisāraṇi, ukkhepañ ca, kataṃ yadi, dhove, kātabba-rajañ ca, raje, samparivattakaṃ, | pattañ ca, cīvarañ cāpi, parikkhārañ ca, chedanaṃ, parikammaṃ, veyyāvaccaṃ, pacchā, piṇḍaṃ, pavīsanaṃ, | na susānaṃ, disā c’ eva, yāvajīvaṃ upaṭṭhahe: 
saddhivihāriken’ etaṃ vatt’ ; upajjhāyaken’ ime:| ovāda-sāsan’ -uddesā pucchā, pattañ ca, cīvaraṃ, parikkhāra-gilāno ca, na pacchāsamaṇo sāve.| upajjhāyesu yā vattā evaṃ ācariyesu pi, saddhivihārike vattā tath’ eva antevāsike.| āgantukesu yā vattā, puna āvāsikesu ca, gamikā, 'numodanikā, bhattagge, piṇḍapātike, | araññakesu yaṃ vattaṃ, yaṃ ca senāsanesu pi, jantāghare, {vaccakuṭī,} upajjhā-saddhivihārike, | ācariyesu yaṃ vattaṃ, tath’ eva antevāsike. 
ekūnavīsati vatthu vuttā soḷasakhandhake.| vattaṃ aparipūranto na sīlaṃ paripūrati, asuddhasīlo duppañño cittekaggaṃ na vindati, | vikkhittacitto nekaggo sammā dhammaṃ na passati, apassamāno saddhammaṃ dukkhā na parimuccati.| yaṃ vattaṃ paripūranto sīlaṃ pi paripūrati, visuddhasīlo sappañño cittekaggaṃ pi vindati, | avikkhittacitto ekaggo sammā dhammaṃ pi passati, sampassamāno saddhammaṃ dukkhā so parimuccati:| tasmā hi vattaṃ pūreyya jinaputto vicakkhaṇo ovādaṃ buddhaseṭṭhassa, tabo nibbānam ehiti.|