You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(253) X. Tena samayena buddho bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
atha kho Mahāpajāpatī Gotamī yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca: 
sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. 
alaṃ Gotami mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā 'ti. 
dutiyam pi kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca: 
sādhu bhante ... pabbajjan ti. 
alaṃ Gotami mā te ... pabbajjā 'ti. 
tatiyam pi kho Mahāpajāpatī ... pabbajjan ti. 
alaṃ Gotami mā te ... pabbajjā 'ti. 
atha kho Mahāpajāpatī Gotamī na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. |1| 
atha kho bhagavā Kapilavatthusmiṃ yathābhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Vesālī tad avasari. 
tatra sudaṃ bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. 
atha kho Mahāpajāpatī Gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi Sākiyānīhi saddhiṃ yena Vesālī tena pakkāmi, anupubbena yena Vesālī Mahāvanaṃ kūtāgārasālā ten’ upasaṃkami. 
atha kho Mahāpajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvārakoṭṭhake aṭṭhāsi. 
addasā kho (254) āyasmā Ānando Mahāpajāpatiṃ Gotamiṃ sunehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahi dvārakoṭṭhake ṭhitaṃ, disvāna Mahāpajāpatiṃ Gotamiṃ etad avoca: 
kissa tvaṃ Gotami sunehi pādehi ... rudamānā bahi dvārakoṭṭhake ṭhitā 'ti. 
tathā hi pana bhante Ānanda na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. 
tena hi Gotami muhuttaṃ idh’ eva tāva hohi yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. |2| 
atha kho āyasmā Ānando yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: 
esā bhante Mahāpajāpatī Gotamī sunehi pādehi ... rudamānā bahi dvārakoṭṭhake ṭhitā na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti: 
sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. 
alaṃ Ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā 'ti. 
dutiyam pi kho āyasmā Ānando bhagavantaṃ etad avoca: 
sādhu bhante ... pabbajjan ti. 
alaṃ Ānanda mā ... pabbajjā 'ti. 
tatiyam pi kho āyasmā Ānando bhagavantaṃ ... pabbajjan ti. 
alaṃ Ānanda mā ... pabbajjā 'ti. 
atha kho āyasmā Ānando na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, yan nūnāhaṃ aññena pi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa ... pabbajjan ti. 
atha kho āyasmā Ānando bhagavantaṃ {etad} avoca: 
bhabbo nu kho bhante mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikātun ti. 
bhabbo Ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalam pi sakadāgāmiphalam pi anāgāmiphalam pi arahattam pi sacchikātun ti. 
sace bhante bhabbo mātugāmo tathāgatappavedite dhammavinaye ... arahattam pi sacchikātuṃ, bahūpakārā bhante Mahāpajāpatī Gotamī bhagavato mātucchā (255) āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālaṃkatāya thaññaṃ pāyesi: 
sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjan ti. |3| 
sace Ānanda Mahāpajāpatī Gotamī aṭṭha garudhamme paṭigaṇhāti sā 'v’ assā hotu upasampadā. 
vassasatupasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ; ayam pi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. 
na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ; ayam pi dhammo ... anatikkamanīyo. 
anvaddhamāsaṃ bhikkhuniyā bhikkhusaṃghato dve dhammā paccāsiṃsitabbā uposathapucchakañ ca ovādūpasaṃkamanañ ca; ayam pi dhammo ... anatikkamanīyo. 
vassaṃ vutthāya bhikkhuniyā ubhatosaṃghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā; ayam pi dhammo ... anatikkamanīyo. 
garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṃghe pakkhamānattaṃ caritabbaṃ; ayam pi ... anatikkamanīyo. 
dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṃghe upasampadā pariyesitabbā; ayam pi ... anatikkamanīyo. 
na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo; ayam pi ... anatikkamanīyo. 
ajjatagge ovaṭo bhikkhunīnam bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho; ayam pi ... anatikkamanīyo. 
sace Ānanda Mahāpajāpatī Gotamī ime aṭṭha garudhamme paṭigaṇhāti sā 'v' assā hotu upasampadā 'ti. |4| 
atha kho āyasmā Ānando bhagavato santike aṭṭha garudhamme uggahetvā yena Mahāpajāpatī Gotamī ten’ upasaṃkami, upasaṃkamitvā Mahāpajāpatiṃ Gotamiṃ etad avoca: 
sace kho tvaṃ Gotami aṭṭha garudhamme paṭigaṇheyyāsi sā 'va te bhavissati upasampadā: 
vassasatupasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ ... anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho; ayam pi dhammo ... anatikkamanīyo. 
sace kho tvaṃ Gotami ime aṭṭha garudhamme paṭigaṇheyyāsi sā 'va te bhavissati upasampadā 'ti. 
seyyathāpi bhante Ānanda itthi vā puriso vā daharo yuvā maṇḍanajātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā (256) atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya, evam eva kho ahaṃ bhante Ānanda ime aṭṭha garudhamme paṭigaṇhāmi yāvajīvaṃ anatikkamanīye 'ti. |5| 
atha kho āyasmā Ānando yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: 
paṭiggahitā bhante Mahāpajāpatigotamiyā aṭṭha garudhammā, upasampannā bhagavato mātucchā 'ti. 
sace Ānanda nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ Ānanda brahmacariyaṃ abhavissa, vassasahassaṃ saddhammo tiṭṭheyya. 
yato ca kho Ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, na dāni Ānanda brahmacariyaṃ ciraṭṭhitikaṃ bhavissati, pañc’ eva dāni Ānanda vassasatāni saddhammo ṭhassati. 
seyyathāpi Ānanda yāni kānici kulāni bahutthikāni appapurisakāni tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi, evam eva kho Ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti. 
seyyathāpi Ānanda sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati evan taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti, evam eva kho Ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti. 
seyyathāpi Ānanda sampanne ucchukkhette mañjeṭṭhikā nāma rogajāti nipatati evan taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti, evam eva kho Ānanda yasmiṃ ... hoti. 
seyyathāpi Ānanda puriso mahato taḷākassa paṭigacc’ eva ālim bandheyya yāvad eva udakassa anatikkamanāya, evam eva kho Ānanda mayā paṭigacc’ eva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyā 'ti. |6| 
||1|| 
bhikkhunīnaṃ aṭṭhagarudhammaṃ niṭṭhitaṃ. 
atha kho Mahāpajāpatī Gotamī yena bhagavā ten' upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca: 
kathāhaṃ bhante imāsu (257) Sākiyanīsu paṭipajjāmīti. 
atha kho bhagavā Mahāpajāpatiṃ Gotamiṃ dhammiyā kathāya sandassesi ... sampahaṃsesi. 
atha kho Mahāpajāpatī Gotamī bhagavatā dhammiyā kathāya sandassitā ... {sampahaṃsitā} bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave bhikkhūhi bhikkhuniyo upasampādetun ti. |1| 
atha kho tā bhikkhuniyo Mahāpajāpatiṃ Gotamiṃ etad avocuṃ: 
ayyā anupasampannā, may’ amhā upasampannā, evaṃ hi bhagavatā paññattaṃ: 
bhikkhūhi bhikkhuniyo upasampādetabbā 'ti. 
atha kho Mahāpajāpatī Gotamī yenāyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī āyasmantaṃ Ānandaṃ etad avoca: 
imā maṃ bhante Ānanda bhikkhuniyo evam āhaṃsu: 
ayyā anupasampannā, may’ amhā upasampannā, evaṃ hi bhagavatā paññattaṃ: 
bhikkhūhi bhikkhuniyo upasampādetabbā 'ti. 
atha kho āyasmā Ānando yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: 
Mahāpajāpatī bhante Gotamī evam āha: 
imā maṃ bhante Ānanda ... upasampādetabbā 'ti. 
yadaggena Ānanda Mahāpajāpatigotamiyā aṭṭha garudhammā paṭiggahitā, tad eva sā upasampannā 'ti. |2| 
||2|| 
atha kho Mahāpajāpatī Gotamī yenāyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī āyasmantaṃ Ānandaṃ etad avoca: 
ekāhaṃ bhante Ānanda bhagavantaṃ varaṃ yācāmi: 
sādhu bhante bhagavā anujāneyya bhikkhūnañ ca bhikkhunīnañ ca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman ti. 
atha kho āyasmā Ānando yena bhagavā ten' upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Ānando bhagavantaṃ etad avoca: 
Mahāpajāpatī bhante Gotamī evam āha: 
ekāhaṃ ... sāmīcikamman ti. 
aṭṭhānam etaṃ Ānanda (258) anavakāso yaṃ tathāgato anujāneyya mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ. 
ime hi nāma Ānanda aññatitthiyā durakkhātadhammā mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ na karissanti, kim aṅga pana tathāgato anujānissati mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman ti. 
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ. 
yo kareyya, āpatti dukkaṭassā 'ti. 
||3|| 
atha kho Mahāpajāpatī Gotamī yena bhagavā ten' upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca: 
yāni tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmā 'ti. 
yāni tāni Gotami bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathā 'ti. 
yāni pana tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmā 'ti. 
yāni tāni Gotami bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni yathāpaññattesu sikkhāpadesu sikkhathā 'ti. 
||4|| 
atha kho Mahāpajāpatī Gotamī yena bhagavā ten' upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaṃ etad avoca: 
sādhu bhante bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ bhagavato dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyan ti. 
ye kho tvaṃ Gotami dhamme jāneyyāsi: 
ime dhammā sārāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṃgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no viriyārambhāya, (259) dubbharatāya saṃvattanti no subharatāya: 
ekaṃsena Gotami dhāreyyāsi n’ eso dhammo n’ eso vinayo n’ etaṃ satthu sāsanan ti. 
ye ca kho tvaṃ Gotami dhamme jāneyyāsi: 
ime dhammā virāgāya saṃvattanti no sārāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṃgaṇikāya, viriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya: 
ekaṃsena Gotami dhāreyyāsi eso dhammo eso vinayo etaṃ satthu sāsanan ti. 
||5|| 
tena kho pana samayena bhikkhunīnaṃ pātimokkhaṃ na uddisiyati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhunīnaṃ pātimokkhaṃ uddisitun ti. 
atha kho bhikkhunīnaṃ etad ahosi: 
kena nu kho bhikkhunīnaṃ pātimokkhaṃ uddisitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddisitun ti. 
tena kho pana samayena bhikkhū bhikkhunūpassayaṃ upasaṃkamitvā bhikkhunīnaṃ pātimokkhaṃ uddisanti. 
manussā ujjhāyanti khīyanti vipācenti: 
jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idān’ ime imāhi saddhiṃ abhiramissantīti. 
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhūhi bhikkhunīnaṃ pātimokkhaṃ uddisitabbaṃ. 
yo uddiseyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ pātimokkhaṃ uddisitun ti. 
bhikkhuniyo na jānanti evam pi pātimokkhaṃ uddisitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ pātimokkhaṃ uddiseyyāthā 'ti. |1| 
tena kho pana samayena bhikkhuniyo āpattiṃ na paṭikaronti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā āpatti na paṭikātabbā. 
yā na paṭikareyya, āpatti dukkaṭassā 'ti. 
bhikkhuniyo na jānanti evam pi āpatti paṭikātabbā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭikareyyāthā 'ti. 
(260) atha kho bhikkhūnaṃ etad ahosi: 
kena nu kho bhikkhunīnaṃ āpatti paṭiggahetabbā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ āpattiṃ paṭiggahetun ti. 
tena kho pana samayena bhikkhuniyo rathiyāpi vyūhe pi siṅghāṭake pi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā āpattiṃ paṭikaronti. 
manussā ujjhāyanti khīyanti vipācenti: 
jāyāyo imā imesaṃ, jāriyo imā imesaṃ, rattiṃ vimānetvā idāni khamāpentīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhūhi bhikkhunīnaṃ āpatti paṭiggahetabbā. 
yo paṭigaṇheyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ āpattiṃ paṭiggahetun ti. 
bhikkhuniyo na jānanti evam pi āpatti paṭiggahetabbā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭigaṇheyyāthā 'ti. |2| 
tena kho pana samayena bhikkhunīnaṃ kammaṃ na kariyati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhunīnaṃ kammaṃ kātun ti. 
atha kho bhikkhūnaṃ etad ahosi: 
kena nu kho bhikkhunīnaṃ kammaṃ kātabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātun ti. 
tena kho pana samayena katakammā bhikkhuniyo rathiyāpi vyūhe pi siṅghāṭake pi bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā khamāpenti evaṃ nūna kātabban ti maññamānā. 
manussā tath’ eva ujjhāyanti khīyanti vipācenti: 
jāyāyo imā imesaṃ, jāriyo imā imesaṃ, rattiṃ vimānetvā idāni khamāpentīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātabbaṃ. 
yo kareyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave bhikkhunīhi bhikkhunīnaṃ kammaṃ kātun ti. 
bhikkhuniyo na jānanti evam pi kammaṃ kātabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ kammaṃ kareyyāthā 'ti. |3| 
||6|| 
tena kho pana samayena bhikkhuniyo saṃghamajjhe (261) bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasametun ti. 
tena kho pana samayena bhikkhū bhikkhunīnaṃ adhikaraṇaṃ vūpasamenti, tasmiṃ kho pana adhikaraṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyo pi āpattigāminiyo pi. 
bhikkhuniyo evam āhaṃsu: 
sādhu bhante ayyā 'va bhikkhunīnaṃ kammaṃ karontu, ayyā 'va bhikkhunīnaṃ āpattiṃ paṭigaṇhantu, evaṃ hi bhagavatā paññattaṃ: 
bhikkhūhi bhikkhunīnaṃ adhikaraṇaṃ vūpasametabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ ropetvā bhikkhunīnaṃ niyyādetuṃ bhikkhunīhi bhikkhunīnaṃ kammaṃ kātuṃ, bhikkhūhi bhikkhunīnaṃ āpattiṃ ropetvā bhikkhunīnaṃ niyyādetuṃ bhikkhunīhi bhikkhunīnaṃ āpattiṃ paṭiggahetun ti. 
||7|| 
tena kho pana samayena Uppalavaṇṇāya bhikkhuniyā antevāsibhikkhunī satta vassāni bhagavantaṃ anubaddhā hoti vinayaṃ pariyāpuṇantī, tassā muṭṭhassatiniyā gahito -gahito mussati. 
assosi kho sā bhikkhunī: 
bhagavā kira Sāvatthiṃ gantukāmo 'ti. 
atha kho tassā bhikkhuniyā etad ahosi: 
ahaṃ kho satta vassāni bhagavantaṃ anubaddhā vinayaṃ pariyāpuṇantī, tassā me muṭṭhassatiniyā gahito -gahito mussati. 
dukkaraṃ kho pana mātugāmena yāvajīvaṃ satthāraṃ anubandhituṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
atha kho sā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi. 
bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. 
bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ vinayaṃ vācetun ti. 
||8|| 
paṭhamabhāṇavāraṃ. 
atha kho bhagavā Vesāliyaṃ yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikañ caramāno yena Sāvatthi tad avasari. 
tatra sudaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa (262) ārāme. 
tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti app eva nāma amhesu sārajjeyyun ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhunā bhikkhuniyo kaddamodakena osiñcitabbā. 
yo osiñceyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātun ti. 
atha kho bhikkhūnaṃ etad ahosi: 
kin nu kho daṇḍakammaṃ kātabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
avandiyo so bhikkhave bhikkhu bhikkhunīsaṃghena kātabbo 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā bhikkhunīnaṃ dassenti ūruṃ vivaritvā bhikkhunīnaṃ dassenti aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti bhikkhuniyo obhāsanti bhikkhunīhi saddhiṃ sampayojenti app eva nāma amhesu sārajjeyyun ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhunā kāyo vivaritvā bhikkhunīnaṃ dassetabbo, na ūru vivaritvā bhikkhunīnaṃ dassetabbo, na aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassetabbaṃ, na bhikkhuniyo obhāsitabbā, na bhikkhunīhi saddhiṃ sampayojetabbaṃ. 
yo sampayojeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātun ti. 
atha kho bhikkhūnaṃ etad ahosi: 
kin nu kho daṇḍakammaṃ kātabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
avandiyo so bhikkhave bhikkhu bhikkhunīsaṃghena kātabbo 'ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhū kaddamodakena osiñcanti app eva nāma amhesu sārajjeyyun ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā bhikkhū kaddamodakena osiñcitabbā. 
yā osiñceyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṃ kātun ti. 
atha kho bhikkhūnaṃ etad ahosi: 
kin nu kho daṇḍakammaṃ kātabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave āvaraṇaṃ kātun ti. 
āvaraṇe kate na ādiyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ovādaṃ ṭhapetun ti. 
tena kho pana samayena chabbaggiyā bhikkhuniyo kāyaṃ vivaritvā bhikkhūnaṃ dassenti thanaṃ vivaritvā bhikkhūnaṃ dassenti ūruṃ vivaritvā bhikkhūnaṃ dassenti aṅgajātaṃ vivaritvā bhikkhūnaṃ dassenti bhikkhū obhāsanti (263) bhikkhūhi saddhiṃ sampayojenti app eva nāma amhesu sārajjeyyun ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā kāyo vivaritvā bhikkhūnaṃ dassetabbo, na thanaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ, na ūru vivaritvā bhikkhūnaṃ dassetabbo, na aṅgajātaṃ vivaritvā bhikkhūnaṃ dassetabbaṃ, na bhikkhū obhāsitabbā, na bhikkhūhi saddhiṃ sampayojetabbaṃ. 
yā sampayojeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṃ kātun ti. 
atha kho bhikkhūnaṃ etad ahosi: 
kin nu kho daṇḍakammaṃ kātabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave āvaraṇaṃ kātun ti. 
āvaraṇe kāte na ādiyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ovādaṃ ṭhapetun ti. |2| 
atha kho bhikkhūnaṃ etad ahosi: 
kappati nu kho ovādaṭhapitāya bhikkhuniyā saddhiṃ uposatho kātuṃ na nu kho kappatīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ovādaṭhapitāya bhikkhuniyā saddhiṃ uposatho kātabbo yāva na taṃ adhikaraṇaṃ vūpasantaṃ hotīti. 
tena kho pana samayena āyasmā Udāyi ovādaṃ ṭhapetvā cārikaṃ pakkāmi. 
bhikkhuniyo ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma ayyo Udāyi ovādaṃ ṭhapetvā cārikaṃ pakkamissatīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ovādaṃ ṭhapetvā cārikā pakkamitabbā. 
yo pakkameyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bālā avyattā ovādaṃ ṭhapenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bālena avyattena ovādo ṭhapetabbo. 
yo ṭhapeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū avatthusmiṃ akāraṇe ovādaṃ ṭhapenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave avatthusmiṃ akāraṇe ovādo ṭhapetabbo. 
yo ṭhapeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū ovādaṃ ṭhapetvā vinicchayaṃ na denti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ovādaṃ ṭhapetvā vinicchayo na dātabbo. 
yo na dadeyya, āpatti dukkaṭassā 'ti. |3| 
tena kho pana samayena bhikkhuniyo ovādaṃ na gacchanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā ovādo na gantabbo. 
yā na gaccheyya, yathādhammo kāretabbo 'ti. 
tena kho pana samayena sabbo bhikkhunīsaṃgho ovādaṃ gacchati. 
manussā ujjhāyanti (264) khīyanti vipācenti: 
jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idān’ ime imāhi saddhiṃ abhiramissantīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave sabbena bhikkhunīsaṃghena ovādo gantabbo. 
gaccheyya ceva, āpatti dukkaṭassa. 
anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaṃ gantun ti. 
tena kho pana samayena catasso pañca bhikkhuniyo ovādaṃ gacchanti. 
manussā tath’ eva ujjhāyanti khīyanti vipācenti: 
jāyāyo ... abhiramissantīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave catūhi pañcahi bhikkhunīhi ovādo gantabbo. 
gaccheyyuñ ceva, āpatti dukkaṭassa. 
anujānāmi bhikkhave dve tisso bhikkhunīhi ovādaṃ gantuṃ: 
ekaṃ bhikkhuṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
bhikkhunīsaṃgho ayya bhikkhusaṃghassa pāde vandati ovādūpasaṃkamanañ ca yācati, labhatu kira ayya bhikkhunīsaṃgho ovādūpasaṃkamanan ti. 
tena bhikkhunā pātimokkhuddesako upasaṃkamitvā evam assa vacanīyo: 
bhikkhunīsaṃgho bhante bhikkhusaṃghassa pāde vandati ovādūpasaṃkamanañ ca yācati, labhatu kira bhante bhikkhunīsaṃgho ovādūpasaṃkamanan ti. 
pātimokkhuddesakena vattabbo: 
atthi koci bhikkhu bhikkhunovādako sammato 'ti. 
sace hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo: 
itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunīsaṃgho upasaṃkamatū 'ti. 
sace na hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo: 
ko āyasmā ussahati bhikkhuniyo ovaditun ti. 
sace koci ussahati bhikkhuniyo ovadituṃ so ca hoti aṭṭhah’ aṅgehi samannāgato, sammannitvā vattabbo: 
itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunīsaṃgho upasaṃkamatū 'ti. 
sace na koci ussahati bhikkhuniyo ovadituṃ, pātimokkhuddesakena vattabbo: 
n’ atthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunīsaṃgho sampādetū 'ti. |4| 
tena kho pana samayena bhikkhū ovādaṃ na gaṇhanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ovādo na gahetabbo. 
yo na gaṇheyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññataro bhikkhu bālo hoti, taṃ bhikkhuniyo upasaṃkamitvā etad avocuṃ: 
ovādaṃ ayya gaṇhā-(265)hīti. 
ahañ hi bhagini bālo, kathāhaṃ ovādaṃ gaṇhāmīti. 
gaṇhāh’ ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: 
bhikkhūhi bhikkhunīnaṃ ovādo gahetabbo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ṭhapetvā bālaṃ avasesehi ovādaṃ gahetun ti. 
tena kho pana samayena aññataro bhikkhu gilāno hoti, taṃ bhikkhuniyo upasaṃkamitvā etad avocuṃ: 
ovādaṃ ayya gaṇhāhīti. 
ahañ hi bhagini gilāno, kathāhaṃ ovādaṃ gaṇhāmīti. 
gaṇhāh’ ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: 
ṭhapetvā bālaṃ avasesehi ovādo gahetabbo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ avasesehi ovādaṃ gahetun ti. 
tena kho pana samayena aññataro bhikkhu gamiko hoti, taṃ bhikkhuniyo upasaṃkamitvā etad avocuṃ: 
ovādaṃ ayya gaṇhāhīti. 
ahañ hi bhagini gamiko, kathāhaṃ ovādaṃ gaṇhāmīti. 
gaṇhāh’ ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: 
ṭhapetvā bālaṃ ṭhapetvā gilānaṃ avasesehi ovādo gahetabbo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetun ti. 
tena kho pana samayena aññataro bhikkhu araññe viharati, taṃ bhikkhuniyo upasaṃkamitvā etad avocuṃ: 
ovādaṃ ayya gaṇhāhīti. 
ahañ hi bhagini araññe viharāmi, kathāhaṃ ovādaṃ gaṇhāmīti. 
gaṇhāh' ayya ovādaṃ, evañ hi bhagavatā paññattaṃ: 
ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādo gahetabbo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave āraññakena bhikkhunā ovādaṃ gahetuṃ saṃketaṃ ca kātuṃ atra paṭiharissāmīti. 
tena kho pana samayena bhikkhū ovādaṃ gahetvā na ārocenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ovādo na ārocetabbo. 
yo na āroceyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū ovādaṃ gahetvā na paccāharanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ovādo na paccāharitabbo. 
yo na paccāhareyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhuniyo saṃketaṃ na gacchanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā saṃketaṃ na gantabbaṃ. 
yā na gaccheyya, āpatti dukkaṭassā 'ti. |5| 
||9|| 
(266) tena kho pana samayena bhikkhuniyo dīghāni kāyabandhanāni dhārenti, teh’ eva pāsuke namenti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi gihikāmabhoginiyo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā dīghaṃ kāyabandhanaṃ dhāretabbaṃ. 
yā dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave bhikkhuniyā ekapariyākataṃ kāyabandhanaṃ. 
na ca tena pāsukā nametabbā. 
yā nameyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhuniyo vilivena paṭṭena pāsuke namenti, cammapaṭṭena pāsuke namenti, dussapaṭṭena pāsuke namenti, dussaveṇiyā p. n., dussavaṭṭiyā p. n., colapaṭṭena p. n., colaveṇiyā p. n., colavaṭṭiyā p. n., suttaveṇiyā p. n., suttavaṭṭiyā pāsuke namenti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi gihikāmabhoginiyo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā vilivena paṭṭena pāsukā nametabbā, na cammapaṭṭena p. n., na dussapaṭṭena p. n., na dussaveṇiyā p. n., na dussavaṭṭiyā p. n., na colapaṭṭena p. n., na colaveṇiyā p. n., na colavaṭṭiyā p. n., na suttaveṇiyā p. n., na suttavaṭṭiyā pāsukā nametabbā. 
yā nameyya, āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaṃ ghaṃsāpenti, gohanukena jaghanaṃ koṭṭāpenti, hatthaṃ koṭṭāpenti, hatthakocchaṃ koṭṭāpenti, pādaṃ koṭṭāpenti, pādakocchaṃ koṭṭāpenti, ūruṃ koṭṭāpenti, mukhaṃ koṭṭāpenti, dantamaṃsaṃ koṭṭāpenti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi gihikāmabhoginiyo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā aṭṭhillena jaghanaṃ ghaṃsāpetabbaṃ, na gohanukena jaghanaṃ koṭṭāpetabbaṃ, na hattho koṭṭāpetabbo, na hatthakoccho koṭṭāpetabbo, na pādo koṭṭāpetabbo, na pādakoccho koṭṭāpetabbo, na ūru koṭṭāpetabbo, na mukhaṃ koṭṭāpetabbaṃ, na dantamaṃsaṃ koṭṭāpetabbaṃ. 
yā koṭṭāpeyya, āpatti dukkaṭassā 'ti. |2| 
tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaṃ ālimpanti mukhaṃ ummaddenti mukhaṃ cuṇṇenti manosilikāya mukhaṃ lañchenti aṅgarāgaṃ karonti mukharāgaṃ karonti aṅgarāgamukharāgaṃ karonti. 
manussā ujjhāyanti ... gihikāmabhoginiyo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na (267) bhikkhave bhikkhuniyā mukhaṃ ālimpitabbaṃ, na mukhaṃ ummaddetabbaṃ, na mukhaṃ cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañchetabbaṃ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo. 
yā kareyya, āpatti dukkaṭassā 'ti. |3| 
tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaṃ karonti visesakaṃ karonti olokanakena olokenti sāloke tiṭṭhanti sanaccaṃ kārāpenti vesiṃ vuṭṭhāpenti pānāgāraṃ ṭhapenti sūnaṃ ṭhapenti āpaṇaṃ pasārenti vaḍḍhiṃ payojenti vaṇijjaṃ payojenti dāsaṃ upaṭṭhāpenti dāsiṃ upaṭṭhāpenti kammakaraṃ upaṭṭhāpenti kammakariṃ upaṭṭhāpenti tiracchānagataṃ upaṭṭhāpenti harītakapaṇṇikaṃ pakiṇanti namatakaṃ dhārenti. 
manussā ujjhāyanti ... gihikāmabhoginiyo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā avaṅgaṃ kātabbaṃ, na visesakaṃ kātabbaṃ, na olokanakena oloketabbaṃ, na sāloke tiṭṭhātabbaṃ, na sanaccaṃ kārāpetabbaṃ, na vesī vuṭṭhāpetabbā, na pānāgāraṃ ṭhapetabbaṃ, na sūnā ṭhapetabbā, na āpaṇo pasāretabbo, na vaḍḍhi payojetabbā, na vaṇijjā payojetabbā, na dāso upaṭṭhāpetabbo, {na} dāsī upaṭṭhāpetabbā, na kammakaro upaṭṭhāpetabbo, na kammakarī upaṭṭhāpetabbā, na tiracchānagato upaṭṭhāpetabbo, na harītakapaṇṇikaṃ pakiṇitabbaṃ, na namatakaṃ dhāretabbaṃ. 
yā dhāreyya, āpatti dukkaṭassā 'ti. |4| 
tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni cīvarāni dhārenti sabbapītakāni cīvarāni dhārenti sabbalohitakāni c. dh. sabbamañjeṭṭhakāni c. dh. sabbakaṇhāni c. dh. sabbamahāraṅgarattāni c. dh. sabbamahānāmarattāni c. dh. acchinnadasāni c. dh. dīghadasāni c. dh. pupphadasāni c. dh. phaṇadasāni c. dh. kañcukaṃ dhārenti tirīṭakaṃ dhārenti. 
manussā ujjhāyanti ... gihikāmabhoginiyo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā sabbanīlakāni cīvarāni dhāretabbāni, na sabbapītakāni cīvarāni dhāretabbāni, ... na kañcukaṃ dhāretabbaṃ, na tirīṭakaṃ dhāretabbaṃ. 
yā dhāreyya, āpatti dukkaṭassā 'ti. |5| 
||10|| 
tena kho pana samayena aññatarā bhikkhunī kālaṃ karontī evam āha: 
mam’ accayena mayhaṃ parikkhāro saṃghassa hotū 'ti. 
tattha bhikkhū ca bhikkhuniyo ca (268) vivadanti amhākaṃ hoti amhākaṃ hotīti. 
bhagavato etam atthaṃ ārocesuṃ. 
bhikkhunī ce bhikkhave kālaṃ karontī evaṃ vadeyya: 
mam’ accayena mayhaṃ parikkhāro saṃghassa hotū 'ti, anissaro tattha bhikkhusaṃgho, bhikkhunīsaṃghass’ eva taṃ. 
sikkhamānā ce bhikkhave --pe-sāmaṇerī ce bhikkhave kālaṃ karontī ... anissaro tattha bhikkhusaṃgho, bhikkhunīsaṃghass’ eva taṃ. 
bhikkhu ce bhikkhave kālaṃ karonto ... anissaro tattha bhikkhunīsaṃgho, bhikkhusaṃghass’ eva taṃ. 
sāmaṇero ce bhikkhave --pe-- upāsako ce bhikkhave, upāsikā ce bhikkhave, añño ce bhikkhave koci kālaṃ karonto evaṃ vadeyya: 
mam' accayena mayhaṃ parikkhāro saṃghassa hotū 'ti, anissaro tattha bhikkhunīsaṃgho, bhikkhusaṃghass’ eva tan ti. 
||11|| 
tena kho pana samayena aññatarā purāṇa-Mallī bhikkhunīsu pabbajitā hoti, sā rathikāya dubbalakaṃ bhikkhuṃ passitvā aṃsakūṭena pahāraṃ datvā pavaṭṭesi. 
bhikkhū ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā bhikkhussa pahāro dātabbo. 
yā dadeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā dūrato 'va okkamitvā maggaṃ dātun ti. 
||12|| 
tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabbhinī hoti, sā gabbhaṃ pātetvā kulupikaṃ bhikkhuniṃ etad avoca: 
hand’ ayye imaṃ gabbhaṃ pattena nīharā 'ti. 
atha kho sā bhikkhunī taṃ gabbhaṃ patte pakkhipitvā saṃghāṭiyā paṭicchādetvā agamāsi. 
tena kho pana samayena aññatarena piṇḍacārikena bhikkhunā samādānaṃ kataṃ hoti: 
yāhaṃ paṭhamaṃ bhikkhaṃ labhissāmi na adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti. 
atha kho so bhikkhu taṃ bhikkhuniṃ passitvā etad avoca: 
handa bhagini bhikkhaṃ paṭigaṇhā 'ti. 
alaṃ ayyā 'ti. 
dutiyam pi kho ... tatiyam pi kho so bhikkhu taṃ bhikkhuniṃ etad avoca ... alaṃ ayyā 'ti. 
mayā kho bhagini samādānaṃ kataṃ: 
yāhaṃ paṭhamaṃ bhikkhaṃ labhissāmi na adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti. 
(269) handa bhagini bhikkhaṃ paṭigaṇhā 'ti. 
atha kho sā bhikkhunī tena bhikkhunā nippīḷiyamānā nīharitvā pattaṃ dassesi: 
pass’ ayya patte gabbhaṃ mā ca kassaci ārocesīti. 
atha kho so bhikkhu ujjhāyati khīyati vipāceti: 
kathaṃ hi nāma bhikkhunī pattena gabbhaṃ nīharissatīti. 
atha kho so bhikkhu bhikkhūnaṃ etam atthaṃ ārocesi. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma bhikkhunī pattena gabbhaṃ nīharissatīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā pattena gabbho nīharitabbo. 
yā nīhareyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā nīharitvā pattaṃ dassetun ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassenti. 
bhikkhū ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma chabbaggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassessantīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassetabbaṃ. 
yā dasseyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā ukkujjitvā pattaṃ dassetuṃ, yañ ca patte āmisaṃ hoti tena ca bhikkhu nimantetabbo 'ti. |2| 
||13|| 
tena kho pana samayena Sāvatthiyaṃ rathikāya purisavyañjanaṃ chaḍḍitaṃ hoti, taṃ bhikkhuniyo sakkaccaṃ upanijjhāyiṃsu. 
manussā ukkuṭṭhiṃ akaṃsu, tā bhikkhuniyo maṅkū ahesuṃ. 
atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etam atthaṃ ārocesuṃ. 
yā tā bhikkhuniyo appicchā tā ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma bhikkhuniyo purisavyañjanaṃ upanijjhāyissantīti. 
atha kho tā bhikkhuniyo bhikkhūnaṃ etam atthaṃ ārocesuṃ. 
bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā purisavyañjanaṃ upanijjhāyitabbaṃ. 
yā upanijjhāyeyya, āpatti dukkaṭassā 'ti. 
||14|| 
tena kho pana samayena manussā bhikkhūnaṃ āmisaṃ denti, bhikkhū bhikkhunīnaṃ denti. 
manussā ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma bhaddantā attano pari (270) bhogatthāya dinnaṃ aññesaṃ dassanti, mayam ha na jānāma dānaṃ dātun ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. 
yo dadeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhūnaṃ āmisaṃ ussannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave saṃghassa dātun ti. 
bāḷhataraṃ ussannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave puggalikam pi dātun ti. 
tena kho pana samayena bhikkhūnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhūnaṃ sannidhiṃ bhikkhunīhi bhikkhūhi paṭiggahāpetvā paribhuñjitun ti. |1| 
tena kho pana samayena manussā bhikkhunīnaṃ āmisaṃ denti, bhikkhuniyo bhikkhūnaṃ denti. 
manussā ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma bhikkhuniyo attano paribhogatthāya dinnaṃ aññesaṃ dassanti, mayam ha na jānāma dānaṃ dātun ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā attano paribhogatthāya dinnaṃ aññesaṃ dātabbaṃ. 
yā dadeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhunīnaṃ āmisaṃ ussannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave saṃghassa dātun ti. 
bāḷhataraṃ ussannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave puggalikam pi dātun ti. 
tena kho pana samayena bhikkhunīnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhunīnaṃ sannidhiṃ bhikkhūhi bhikkhunīhi paṭiggahāpetvā paribhuñjitun ti. |2| 
||15|| 
tena kho pana samayena bhikkhūnaṃ senāsanaṃ ussannaṃ hoti, bhikkhunīnaṃ na hoti. 
bhikkhuniyo bhikkhūnaṃ santike dūtaṃ pāhesuṃ: 
sādhu bhante ayyā amhākaṃ senāsanaṃ dentu tāvakālikan ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhunīnaṃ senāsanaṃ dātuṃ tāvakālikan ti. |1| 
tena kho pana samayena utuniyo bhikkhuniyo onaddhamañcaṃ onaddhapīṭhaṃ abhinisīdanti pi abhinipajjanti pi, senāsanaṃ lohitena makkhiyati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave (271) bhikkhuniyā onaddhamañcaṃ onaddhapīṭhaṃ abhinisīditabbaṃ abhinipajjitabbaṃ. 
yā abhinisīdeyya vā abhinipajjeyya vā, āpatti dukkaṭassa. 
anujānāmi bhikkhave āvasathacīvaran ti. 
āvasathacīvaraṃ lohitena makkhiyati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave āṇicolakan ti. 
colakaṃ nipphaṭati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave suttakena bandhitvā ūruyā bandhitun ti. 
suttakaṃ chijjati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave saṃvelliyaṃ kaṭisuttakan ti. 
tena kho pana samayena chabbaggiyā bhikkhuniyo sabbakālaṃ kaṭisuttakaṃ dhārenti. 
manussā ujjhāyanti ... gihikāmabhoginiyo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā sabbakālaṃ kaṭisuttakaṃ dhāretabbaṃ. 
yā dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave utuniyā kaṭisuttakan ti. |2| 
||16|| 
dutiyabhāṇavāraṃ. 
tena kho pana samayena upasampannāyo dissanti animittāpi nimittamattāpi alohitāpi dhuvalohitāpi dhuvacolāpi paggharantī pi sikhariṇī pi itthipaṇḍikāpi vepurisikāpi sambhinnāpi ubhatovyañjanāpi. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave upasampādentiyā catuvīsatiṃ antarāyike dhamme pucchituṃ. 
evañ ca pana bhikkhave pucchitabbā: 
na 'si animittā, na 'si nimittamattā, na 'si alohitā, na 'si dhuvalohitā, na 'si dhuvacolā, na 'si paggharantī, na 'si sikhariṇī, na 'si itthipaṇḍikā, na 'si vepurisikā, na 'si sambhinnā, na 'si ubhatovyañjanā, santi te evarūpā ābādhā: 
kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro; manussāsi, itthi 'si, bhujissāsi, anaṇāsi, na 'si rājabhaṭī, anuññātāsi mātāpitūhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇan te pattacīvaraṃ, kiṃnāmāsi, kānāmā te pavattinīti. |1| 
tena kho pana samayena bhikkhū bhikkhunīnaṃ antarāyike dhamme pucchanti, upasampadāpekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ekatoupasampannāya bhikkhunīsaṃghe visuddhāya bhikkhusaṃghe upasampadan ti. 
tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampadāpekkhāyo antarāyike dhamme pucchanti. 
upasampadā (272) pekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitun ti. 
tatth’ eva saṃghamajjhe anusāsanti, upasampadāpekkhāyo tath’ eva vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ekamantaṃ anusāsitvā saṃghamajjhe antarāyike dhamme pucchituṃ. 
evañ ca pana bhikkhave anusāsitabbā: 
paṭhamaṃ upajjhaṃ gāhāpetabbā, upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ, ayan te patto, ayaṃ saṃghāṭi, ayaṃ uttarāsaṅgo, ayaṃ antaravāsako, idaṃ saṃkacchikaṃ, ayaṃ udakasāṭikā, gaccha amumhi okāse tiṭṭhāhīti. |2| 
bālā avyattā anusāsanti, anusiṭṭhā upasampadāpekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bālāya avyattāya anusāsitabbā. 
yā anusāseyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya anusāsitun ti. |3| 
asammatā anusāsanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave asammatāya anusāsitabbā. 
yā anusāseyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave sammatāya anusāsituṃ. 
evañ ca pana bhikkhave sammannitabbā: 
attanā vā attānaṃ sammannitabbaṃ parāya vā parā sammannitabbā. 
kathañ ca attanā vā attānaṃ sammannitabbaṃ. 
vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: 
suṇātu me ayye saṃgho. 
itthannāmā itthannāmāya ayyāya upasampadāpekkhā. 
yadi saṃghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyyan ti. 
evaṃ attanā vā attānaṃ sammannitabbaṃ. 
kathañ ca parāya vā parā sammannitabbā. 
vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: 
suṇātu me ayye saṃgho. 
itthannāmā itthannāmāya ayyāya {upasampadāpekkhā}. 
yadi saṃghassa pattakallaṃ, itthannāmā itthannāmaṃ anusāseyyā 'ti. 
evaṃ parāya vā parā sammannitabbā. |4| 
tāya sammatāya bhikkhuniyā upasampadāpekkhā upasaṃkamitvā evam assa vacanīyā: 
suṇasi itthannāme. 
ayaṃ te saccakālo bhūtakālo. 
yaṃ jātaṃ taṃ saṃghamajjhe pucchante santaṃ atthīti vattabbaṃ, asantaṃ n’ atthīti vattabbaṃ. 
mā kho vitthāsi, mā kho maṅku ahosi. 
evan taṃ pucchissan ti: 
na 'si animittā ... kānāmā te pavatti-(273)nīti. 
ekato āgacchanti. 
na ekato āgantabbaṃ. 
anusāsikāya paṭhamataraṃ āgantvā saṃgho ñāpetabbo: 
suṇātu me ayye saṃgho. 
itthannāmā itthannāmāya ayyāya upasampadāpekkhā. 
anusiṭṭhā sā mayā. 
yadi saṃghassa pattakallaṃ, itthannāmā āgaccheyyā 'ti. 
āgacchāhīti vattabbā. 
ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhunīnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā: 
saṃghaṃ ayye upasampadaṃ yācāmi, ullumpatu maṃ ayye saṃgho anukampaṃ upādāya, dutiyam pi ayye ..., tatiyam pi ayye saṃghaṃ upasampadaṃ yācāmi, ullumpatu maṃ ayye saṃgho anukampaṃ upādāyā 'ti. |5| 
vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: 
suṇātu me ayye saṃgho. 
ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. 
yadi saṃghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyyan ti. 
suṇasi itthannāme. 
ayaṃ te saccakālo bhūtakālo. 
yaṃ jātaṃ taṃ pucchāmi. 
santaṃ atthīti vattabbaṃ, asantaṃ n’ atthīti vattabbaṃ. 
na 'si animittā ... kānāmā te pavattinīti. |6| 
vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: 
suṇātu me ayye saṃgho. 
ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā, parisuddhā antarāyikehi dhammehi, paripuṇṇ’ assā pattacīvaraṃ. 
itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. 
yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmāya ayyāya pavattiniyā. 
esā ñatti. 
suṇātu me ayye saṃgho. 
ayaṃ ... yācati itthannāmāya pavattiniyā. 
saṃgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. 
yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā sā tuṇh’ assa, yassā na kkhamati sā bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --pe--, tatiyam pi etam atthaṃ vadāmi: 
suṇātu me ayye saṃgho. 
ayaṃ ... so bhāseyya. 
upasampannā saṃghena itthannāmā itthannāmāya ayyāya pavattiniyā. 
khamati ... dhārayāmīti. |7| 
tāvad eva ādāya bhikkhusaṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā: 
ahaṃ ayyā itthannāmā itthannāmāya ayyāya upa (274) sampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe visuddhā saṃghaṃ ayyā upasampadaṃ yācāmi, ullumpatu maṃ ayyā saṃgho anukampaṃ upādāya. 
ahaṃ ayyā itthannāmā ... visuddhā dutiyam pi ..., ahaṃ ayyā itthannāmā ... visuddhā tatiyam pi ayyā saṃghaṃ upasampadaṃ yācāmi, ullumpatu maṃ ayyā saṃgho anukampaṃ upādāyā 'ti. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe visuddhā. 
itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. 
yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ ... yācati itthannāmāya pavattiniyā. 
saṃgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. 
yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā so tuṇh' assa. 
yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi --pe--, tatiyam pi etam atthaṃ vadāmi: 
suṇātu ... so bhāseyya. 
upasampannā saṃghena itthannāmā itthannāmāya pavattiniyā. 
khamati ... dhārayāmīti. 
tāvad eva chāyā metabbā, utupamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṃgīti ācikkhitabbā, bhikkhuniyo vattabbā: 
imissā tayo ca nissaye aṭṭha ca akaraṇīyāni acikkheyyāthā 'ti. |8| 
||17|| 
tena kho pana samayena bhikkhuniyo bhattagge āsanaṃ saṃkāyantiyo kālaṃ vītināmesuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ, avasesānaṃ yathāgatikaṃ. 
tena kho pana samayena bhikkhuniyo bhagavatā anuññātaṃ aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatikan ti sabbattha aṭṭhā 'va bhikkhuniyo yathāvuḍḍhaṃ paṭibāhanti avasesāyo yathāgatikaṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhattagge aṭṭhannaṃ bhikkhunīnaṃ {yathāvuḍḍhaṃ} avasesānaṃ yathāgatikaṃ, aññattha sabbattha yathāvuḍḍhaṃ na paṭibāhitabbaṃ. 
yā paṭibāheyya, āpatti dukkaṭassā 'ti. 
||18|| 
(275) tena kho pana samayena bhikkhuniyo na pavārenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā na pavāretabbaṃ. 
yā na pavāreyya yathādhammo kāretabbo 'ti. 
tena kho pana samayena bhikkhuniyo attanā pavāretvā bhikkhusaṃghe na pavārenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā attanā pavāretvā bhikkhusaṃghe na pavāretabbaṃ. 
yā na pavāreyya yathādhammo kāretabbo 'ti. 
tena kho pana samayena bhikkhuniyo bhikkhūhi saddhiṃ ekato pavārentiyo kolāhalaṃ akaṃsu. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā bhikkhūhi saddhiṃ ekato pavāretabbaṃ. 
yā pavāreyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhuniyo purebhattaṃ pavārentiyo kālaṃ vītināmesuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pacchābhattaṃ pavāretun ti. 
pacchābhattaṃ pavārentiyo vikāle ahesuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ajjatanā pavāretvā aparajju bhikkhusaṃghaṃ pavāretun ti. |1| 
tena kho pana samayena sabbo bhikkhunīsaṃgho pavārento kolāhalaṃ akāsi. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ekaṃ bhikkhuniṃ viyattaṃ paṭibalaṃ sammannituṃ bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. 
evañ ca pana bhikkhave sammannitabbā: 
paṭhamaṃ bhikkhunī yācitabbā, yācitvā vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: 
suṇātu me ayye saṃgho. 
yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. 
esā ñatti. 
suṇātu me ayye saṃgho. 
saṃgho itthannāmaṃ bhikkhuniṃ sammannati bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. 
yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ sā tuṇh’ assa. 
yassā na kkhamati sā bhāseyya. 
sammatā saṃghena itthannāmā bhikkhunī bhikkhunīsaṃghassa atthāya bhikkhusaṃghaṃ pavāretuṃ. 
khamati ... dhārayāmīti. |2| 
tāya sammatāya bhikkhuniyā bhikkhunīsaṃghaṃ ādāya bhikkhusaṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
bhikkhu (276) nīsaṃgho ayyā bhikkhusaṃghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatu ayyā bhikkhusaṃgho bhikkhunīsaṃghaṃ anukampaṃ upādāya, passanto paṭikarissati. 
dutiyam pi ayyā ... tatiyam pi ayyā bhikkhunīsaṃgho bhikkhusaṃghaṃ pavāreti ... paṭikarissatīti. |3| 
||19|| 
tena kho pana samayena bhikkhuniyo bhikkhūnaṃ uposathaṃ ṭhapenti pavāraṇaṃ ṭhapenti savacanīyaṃ karonti anuvādaṃ ṭhapenti okāsaṃ kārenti codenti sārenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā bhikkhussa uposatho ṭhapetabbo: 
ṭhapito pi aṭhapito, ṭhapentiyā āpatti dukkaṭassa. 
na pavāraṇā ṭhapetabbā: 
ṭhapitāpi aṭhapitā, ṭhapentiyā āpatti dukkaṭassa. 
na savacanīyaṃ kātabbaṃ: 
katam pi akataṃ, karontiyā āpatti dukkaṭassa. 
na anuvādo ṭhapetabbo: 
ṭhapito pi aṭhapito, ṭhapentiyā āpatti dukkaṭassa. 
na okāso kāretabbo: 
kārito pi akārito, kārentiyā āpatti dukkaṭassa. 
na codetabbo: 
codito pi acodito, codentiyā āpatti dukkaṭassa. 
na sāretabbo: 
sārito pi asārito, sārentiyā āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū bhikkhunīnaṃ uposathaṃ ṭhapenti ... sārenti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhunā bhikkhuniyā uposathaṃ ṭhapetuṃ: 
ṭhapito pi suṭhapito, ṭhapentassa anāpatti; ...; sāretuṃ: 
sāritāpi susāritā, sārentassa anāpattīti. 
||20|| 
tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti itthiyuttena pi purisantarena purisayuttena pi itthantarena. 
manussā ... vipācenti: 
seyyathāpi Gaṅgāmahiyāyā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā yānena yāyitabbaṃ. 
yā yāyeyya, yathādhammo kāretabbo 'ti. 
tena kho pana samayena aññatarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gilānāya yānan ti. 
atha kho bhikkhunīnaṃ etad ahosi: 
itthiyuttan nu kho purisayuttan nu kho 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave itthiyuttaṃ purisayuttaṃ hatthavaṭṭakan ti. 
tena kho pana samayena aññatarāya bhikkhuniyā yānugghātena bāḷhataraṃ aphāsu ahosi. 
(277) bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave sivikaṃ pāṭaṅkin ti. 
||21|| 
tena kho pana samayena Aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti, sā Sāvatthiṃ gantukāmā hoti bhagavato santike upasampajjissāmīti. 
assosuṃ kho dhuttā: 
Aḍḍhakāsī kira gaṇikā Sāvatthiṃ gantukāmā 'ti, te magge pariyuṭṭhiṃsu. 
assosi kho Aḍḍhakāsī gaṇikā: 
dhuttā kira magge pariyuṭṭhitā 'ti, bhagavato santike dūtaṃ pāhesi: 
ahaṃ hi upasampajjitukāmā, kathaṃ nu kho mayā paṭipajjitabban ti. 
atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave dūtena pi upasampādetun ti. |1| 
bhikkhudūtena upasampādenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhudūtena upasampādetabbā. 
yo upasampādeyya, āpatti dukkaṭassā 'ti. 
sikkhamānādūtena upasampādenti, sāmaṇeradūtena upas., sāmaṇerīdūtena upas., bālāya avyattāya dūtena upasampādenti. 
na bhikkhave bālāya avyattāya dūtena upasampādetabbā. 
yo upasampādeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya dūtena upasampādetuṃ. |2| 
tāya dūtāya bhikkhuniyā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
itthannāmā ayyā itthannāmāya ayyāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe visuddhā, sā kenacid eva antarāyena nāgacchati. 
itthannāmā ayyā saṃghaṃ upasampadaṃ yācati, ullumpatu taṃ ayyā saṃgho anukampaṃ upādāya. 
itthannāmā ... nāgacchati. 
dutiyam pi ayyā itthannāmā saṃghaṃ upasampadaṃ yācati ... upādāya. 
itthannāmā ... nāgacchati. 
tatiyam pi ayyā itthannāmā saṃghaṃ upasampadaṃ yācati ... upādāyā 'ti. 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṃghe visuddhā, sā kenacid eva antarāyena nāgacchati. 
itthannāmā saṃghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. 
yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. 
esā ñatti. 
suṇātu (278) me bhante saṃgho. 
itthannāmā itthannāmāya upasampadāpekkhā ... pavattiniyā. 
saṃgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. 
yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇh’ assa. 
yassa na kkhamati so bhāseyya. 
dutiyam pi etam atthaṃ vadāmi ..., tatiyam pi etam atthaṃ vadāmi: 
suṇātu me ... so bhāseyya. 
upasampannā saṃghena itthannāmā itthannāmāya pavattiniyā. 
khamati ... dhārayāmīti. 
tāvad eva chāyā metabbā, utupamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṃgīti ācikkhitabbā, bhikkhuniyo vattabbā: 
tassā tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthā 'ti. |3| 
||22|| 
tena kho pana samayena bhikkhuniyo araññe viharanti, dhuttā dūsenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā araññe vatthabbaṃ. 
yā vaseyya, āpatti dukkaṭassā 'ti. 
||23|| 
tena kho pana samayena aññatarena upāsakena bhikkhunīsaṃghassa uddosito dinno hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave uddositan ti. 
uddosito na sammati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave upassayan ti. 
upassayo na sammati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave navakamman ti. 
navakammaṃ na sammati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave puggalikam pi kātun ti. 
||24|| 
tena kho pana samayena aññatarā itthi sannisinnagabbhā bhikkhunīsu pabbajitā hoti, tassā pabbajite gabbho vuṭṭhāsi. 
atha kho tassā bhikkhuniyā etad ahosi: 
kathan nu kho mayā imasmiṃ dārake paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave posetuṃ yāva so dārako viññutaṃ pāpuṇātīti. 
atha kho tassā bhikkhuniyā etad ahosi: 
mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ekaṃ bhikkhuniṃ sammannitvā (279) tassā bhikkhuniyā dutiyaṃ dātuṃ. 
evañ ca pana bhikkhave sammannitabbā: 
paṭhamaṃ bhikkhunī yācitabbā, yācitvā vyattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo: 
suṇātu me ayye saṃgho. 
yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuniṃ sammanneyya itthannāmāya bhikkhuniyā dutiyaṃ. 
esā ñatti. 
suṇātu me ayye saṃgho. 
saṃgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya bhikkhuniyā dutiyaṃ. 
yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya, sā tuṇh’ assa. 
yassā na kkhamati sā bhāseyya. 
sammatā saṃghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. 
khamati ... dhārayāmīti. |1| 
atha kho tassā dutiyikāya bhikkhuniyā etad ahosi: 
kathan nu kho mayā imasmiṃ dārake paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ṭhapetvā sāgāraṃ yathā aññe purise paṭipajjanti evaṃ tasmiṃ dārake paṭipajjitun ti. |2| 
tena kho pana samayena aññatarā bhikkhunī garudhammaṃ ajjhāpannā hoti mānattacārinī. 
atha kho tassā bhikkhuniyā etad ahosi: 
mayā ca na labbhā ekikāya vatthuṃ, aññāya ca bhikkhuniyā na labbhā saha mayā vatthuṃ. 
kathaṃ nu kho mayā paṭipajjitabban ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ekaṃ bhikkhuniṃ sammannitvā tassā bhikkhuniyā dutiyaṃ dātuṃ. 
evañ ca pana bhikkhave sammannitabbā: 
paṭhamaṃ ... (1) ... evam etaṃ dhārayāmīti. |3| 
||25|| 
tena kho pana samayena aññatarā bhikkhunī sikkhaṃ paccakkhāya vibbhami, sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā sikkhāpaccakkhānaṃ: 
yad eva sā vibbhantā, tad eva sā abhikkhunīti. |1| 
tena kho pana samayena aññatarā bhikkhunī sakāsāvā titthāyatanaṃ saṃkami, sā puna paccāgantvā bhikkhuniyo upasampadaṃ yāci. 
bhagavato etam atthaṃ ārocesuṃ. 
yā sā bhikkhave bhikkhunī sakāsāvā titthāyatanaṃ saṃkantā, sā āgatā na upasampādetabbā 'ti. |2| 
||26|| 
tena kho pana samayena bhikkhuniyo purisehi abhivā-(280)danaṃ kesacchedanaṃ nakhacchedanaṃ vaṇapaṭikammaṃ kukkuccāyantā na sādiyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave sāditun ti. |1| 
tena kho pana samayena bhikkhuniyo pallaṅkena nisīdanti paṇhisamphassaṃ sādiyantā. 
bhagavato etam attham ārocesuṃ. 
na bhikkhave bhikkhuniyā pallaṅkena nisīditabbaṃ. 
yā nisīdeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññatarā bhikkhunī gilānā hoti, tassā vinā pallaṅkena na phāsu hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhikkhuniyā aḍḍhapallaṅkan ti. |2| 
tena kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaṃ karonti, chabbaggiyā bhikkhuniyo tatth’ eva gabbaṃ pātenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā vaccakuṭiyā vacco kātabbo. 
yā kareyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave heṭṭhāvivaṭe uparipaṭicchanne vaccaṃ kātun ti. |3| 
tena kho pana samayena bhikkhuniyo cuṇṇena nahāyanti. 
manussā ujjhāyanti ... gihikāmabhoginiyo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā cuṇṇena nahāyitabbaṃ. 
yā nahāyeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave kukkusaṃ mattikan ti. 
tena kho pana samayena bhikkhuniyo vāsitikāya mattikāya nahāyanti. 
manussā ujjhāyanti ... gihikāmabhoginiyo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā vāsitikāya mattikāya nahāyitabbaṃ. 
yā nahāyeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave pakatimattikan ti. 
tena kho pana samayena bhikkhuniyo jantāghare nahāyantiyo kolāhalaṃ akaṃsu. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā jantāghare nahāyitabbaṃ. 
yā nahāyeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhuniyo paṭisote nahāyanti dhārāsamphassaṃ sādiyantā. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā paṭisote nahāyitabbaṃ. 
yā nahāyeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhuniyo atitthe nahāyanti, dhuttā dūsenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā atitthe nahāyitabbaṃ. 
yā nahāyeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhuniyo purisatitthe nahāyanti. 
manussā ujjhāyanti ... gihikāmabhoginiyo 'ti. 
bhagavato (281) etam atthaṃ ārocesuṃ. 
na bhikkhave bhikkhuniyā purisatitthe nahāyitabbaṃ. 
yā nahāyeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave mahilātitthe nahāyitun ti. |4| 
||27|| 
tatiyabhāṇavāraṃ. 
{bhikkhunīkhandhakaṃ} niṭṭhitaṃ dasamaṃ. 
imamhi khandhake vatthu ekasataṃ cha. 
tassa uddānaṃ: pabbajjaṃ Gotamī yāci, n’ anuññāsi tathāgato. 
Kapilavatthu Vesāliṃ agamāsi vināyako. | rajokiṇṇe koṭṭhakesu Ānandassa pavedayi. 
bhabbo 'ti nayato yāci, mātā 'ti posikā 'ti ca. | vassasataṃ tadahu ca, abhikkhu, paccāsiṃsanā, pavāraṇā, garudhammā, dve vassā, anakkosanā, | ovāden’ aṭṭha te dhammā yāvajīvānuvattanā. 
garudhammapaṭiggaho sā 'v’ assā upasampadā. | vassasahassaṃ pañc’ eva kumbhathenakā setaṭṭhi mañcaṭṭhika-upamāhi: 
evaṃ saddhammahiṃsanā. | āḷiṃ bandheyya pā eva: puna saddhammasaṇṭhiti. 
upasampādetuṃ, ayyā, yathāvuḍḍhābhivādanā, | na karissanti kim eva, sādhāraṇāsādhāraṇaṃ, ovādaṃ, pātimokkhañ ca, kena nu kho, upassayaṃ, | na jānanti ca ācikkhi, na karonti ca, bhikkhuhi, paṭiggahetuṃ bhikkhuhi, bhikkhunīhi paṭiggaho, | ācikkhi, kammaṃ, bhikkhūhi, ujjhāyanti, bhikkhunīhi vā, ācikkhituṃ, bhaṇḍanañ ca, ropetvā, Uppalāya ca, | Sāvatthiyā, kaddamoda, avandi, kāya-ūru ca aṅgajātañ ca obhāsaṃ sampayojenti vaggikā, | avandiyo daṇḍakammaṃ, bhikkhuniyo tathā puna, āvaraṇañ ca, ovādaṃ, kappati nu kho, pakkamati, | bālā, 'vatthu, vinicchayo, ovādaṃ, saṃgho pañcahi, duve tisso, na gaṇhanti, bālā, gilāna-gamikaṃ, | āraññakā, nārocenti, na paccāgacchanti ca, dīghaṃ, viliva-cammaṃ ca, dussā ca, veṇi, vaṭṭi ca, coḷaveṇi ca, vaṭṭi ca, suttaveṇi ca, vaṭṭikā, | aṭṭhillaṃ, gohanukena, hatthakocchaṃ, pari tathā, ūru-mukhaṃ, dantamaṃsaṃ, ālimpā, madda-cuṇṇanā, | lañchenti, aṅgarāgañ ca, mukharāgaṃ, tathā duve, avaṅga-vises', oloke, sālokena, sanaccena ca, | 
(282) vesī, pānāgāraṃ, sunaṃ, āpaṇaṃ, vaḍḍhi, vāṇijā, dāsaṃ, dāsiṃ, kammakaraṃ, kammakariṃ upaṭṭhahaṃ, | tiracchāna-harītaki, sandhārayanti namatakaṃ. 
nīlaṃ pītaṃ lohitakaṃ {mañcaṭṭha-kaṇhacīvaro} | mahāraṅga-mahānāma-acchinnā dīgham eva ca, puppha-pala-kañcukañ ca tirīṭakañ c’ eva dhārayyaṃ. | bhikkhunī sikkhamānāya sāmaṇerāya apaccaye niyyādite parikkhāre bhikkhunī c’ eva issarā. | bhikkhussa sāmaṇerassa upāsakass’ upāsikā aññesañ ca parikkhāre niyyante bhikkhu issarā. | Malle, gabbhaṃ, pattamūlaṃ, byañjanaṃ, āmisena ca, ussannañ ca, bāḷhataraṃ, sannidhikataṃ āmisaṃ, | bhikkhūnaṃ yādisaṃ heṭṭhaṃ bhikkhunīnaṃ tathā kare, senāsanaṃ, utuniyo, makkhiyati, paṭāni ca, | chijjanti, sabbakālañ ca, animittādi dissare nimittā 'lohitā c’ eva tath’ eva dhuvalohitā | dhuvacoḷaṃ paggharaṇi sīkharaṇ’ itthipaṇḍakā vepurisi ca sambhinnā ubhatobyañjanā ca yā. | animitt’ ādito katvā yāva ubhatobyañjanā etaṃ peyyālato heṭṭhā, kuṭṭhaṃ gaṇḍo kilāsi ca | sos’ apamāro mānusī itthi 'si bhujissāsi ca anaṇā na rājabhaṭī anuññātā ca vīsati | paripuṇṇā ca kinnāmā kānāmā te pavattinī: 
catuvīs’ antarāyānaṃ pucchitvā upasampadā. | vitthāyanti, anusiṭṭhā, saṃghamajjhe tath’ eva ca, upajjhā gāha, saṃghāṭi uttar’ -antaravāsako | saṃkaccha-dakasāṭi ca, ācikkhitvāna pesaye, bālā, asammat', ekato, yāce, pucch’ antarāyikā, | ekatoupasampannā, bhikkhusaṃghe tathā puna, chāyā utu-divasā ca saṃgīti tayo nissaye | aṭṭh’ akaraṇiyāni, kālaṃ, sabbattha aṭṭha vā, na pavārenti bhikkhuniyo, bhikkhusaṃghaṃ tath’ eva ca, | kolāhalaṃ, purebhattaṃ, vikāle ca, kolāhalaṃ. 
uposathaṃ pavāraṇaṃ savacani anuvādanaṃ | okāsaṃ code sārenti: 
paṭikkhittaṃ mahesinā. 
tath’ eva bhikkhū bhikkhunī: 
anuññātaṃ mahesinā | yānaṃ, gilāna-yuttañ ca, yānugghāt,’ Aḍḍhakāsikā, bhikkhu sikkhā sāmaṇera-sāmaṇerī ca bālāya, | (283) 
araññe, upāsakena uddosito, upassayaṃ, na sammati navakammaṃ, nisinnagabbhā, ekikā, | sāgārañ ca, garudhammaṃ, paccakkhāya ca, saṃkami, abhivādana-kesā ca nakhā ca {vakakammanā,} | pallaṅkena, gilānā ca, vaccaṃ, cuṇṇena, vāsitaṃ, jantāghare, paṭisote, atitthe, purisena ca. | Mahāgotamī āyāci Ānando cāpi yoniso. 
parisā catasso honti pabbajjaṃ jinasāsane. | saṃvegajananatthāya saddhammassa ca buddhiyā āturassā va bhesajjaṃ evaṃ buddhena desitaṃ. | evaṃ viditā saddhamme mātugāmāpi itarā 40 tāyanti accutaṃ ṭhānaṃ yattha gantvā na socare 'ti.