You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(294) XII. Tena kho pana samayena vassasataparinibbute bhagavati Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti: 
kappati siṅgiloṇakappo, kappati dvaṅgulakappo, k. gāmantarakappo, k. āvāsakappo, k. anumatikappo, k. āciṇṇakappo, k. amathitakappo, k. jalogi pātuṃ, k. adasakaṃ nisīdanaṃ, k. jātarūparajatan ti. 
tena kho pana samayena āyasmā Yaso Kākaṇḍakaputto Vajjīsu cārikaṃ caramāno yena Vesālī tad avasari. 
tatra sudaṃ āyasmā Yaso Kākaṇḍakaputto Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. 
tena kho pana samayena Vesālikā Vajjiputtakā bhikkhū tadah’ uposathe kaṃsapātiṃ udakena pūretvā majjhe bhikkhusaṃghassa ṭhapetvā āgate Vesālike upāsake evaṃ vadenti: 
dethāvuso saṃghassa kahāpaṇam pi aḍḍham pi pādam pi māsakarūpam pi, bhavissati saṃghassa parikkhārena karaṇīyan ti. 
evaṃ vutte āyasmā Yaso Kākaṇḍakaputto Vesālike upāsake etad avoca: 
māvuso adattha saṃghassa kahāpaṇam pi ... māsakarūpam pi, na kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatā 'ti. 
evam pi kho Vesālikā upāsakā āyasmatā Yasena Kākaṇḍakaputtena vuccamānā adaṃsu yeva saṃghassa kahāpaṇam pi ... māsakarūpam pi. 
atha kho Vesālikā Vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhaggena paṭivisaṃ ṭhapetvā bhājesuṃ. 
atha kho Vesālikā Vajjiputtakā bhikkhū āyasmantaṃ Yasaṃ Kākaṇḍakaputtaṃ etad avocuṃ: 
(295) eso te āvuso Yasa hiraññassa paṭiviso 'ti. 
n’ atthi me āvuso hiraññassa paṭiviso, nāhaṃ hiraññaṃ sādiyāmīti. |1| 
atha kho Vesālikā Vajjiputtakā bhikkhū ayaṃ āvuso Yaso Kākaṇḍakaputto upāsake saddhe pasanne akkosati paribhāsati appasādaṃ karoti, hand’ assa mayaṃ paṭisāraṇiyakammaṃ karomā 'ti. 
te tassa paṭisāraṇiyakammaṃ akaṃsu. 
atha kho āyasmā Yaso Kākaṇḍakaputto Vesālike Vajjiputtake bhikkhū etad avoca: 
bhagavatā āvuso paññattaṃ: 
paṭisāraṇiyakammakatassa bhikkhuno anudūto dātabbo 'ti. 
detha me āvuso anudūtaṃ bhikkhun ti. 
atha kho Vesālikā Vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato Yasassa Kākaṇḍakaputtassa anudūtaṃ adaṃsu. 
atha kho āyasmā Yaso Kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ Vesāliṃ pavisitvā Vesālike upāsake etad avoca: 
ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ adhammaṃ adhammo 'ti vadāmi, dhammaṃ dhammo 'ti vadāmi, avinayaṃ avinayo 'ti vadāmi, vinayaṃ vinayo 'ti vadāmi. |2| 
ekam idaṃ āvuso samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tatra kho āvuso bhagavā bhikkhū āmantesi: 
cattāro 'me bhikkhave candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. 
katame cattāro. 
abbhaṃ bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. 
mahikā bhikkhave candimasuriyānaṃ upakkileso ... dhūmarajo bhikkhave candimasuriyānaṃ ... Rāhu bhikkhave asurindo candimasuriyānaṃ ... ime kho bhikkhave cattāro candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. 
evam eva kho bhikkhave cattāro 'me samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. 
katame cattāro. 
santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ pivanti surāmerayapānā appaṭiviratā. 
ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. 
puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā (296) methunaṃ dhammaṃ paṭisevanti methunadhammā appaṭiviratā. 
ayaṃ bhikkhave dutiyo ... puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatapaṭiggahanā appaṭiviratā. 
ayaṃ bhikkhave tatiyo ... puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti micchājīvā appaṭiviratā. 
ayaṃ bhikkhave catuttho ... ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. 
idam avocāvuso bhagavā, idaṃ vatvāna sugato athāparaṃ etad avoca satthā: 
rāgadosaparikkiliṭṭhā eke samaṇabrāhmaṇā avijjānivutā posā piyarūpābhinandino | suraṃ pivanti merayaṃ, paṭisevanti methunaṃ, rajatajātarūpañ ca sādiyanti aviddasū, | micchājīvena jīvanti eke samaṇabrāhmaṇā: 
ete upakkilesā vuttā buddhenādiccabandhunā, | yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti asuddhā sarajā magā | andhakārena onaddhā taṇhādāsā sanettikā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavan ti. 
evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ adhammaṃ adhammo 'ti vadāmi dhammaṃ dhammo 'ti vadāmi avinayaṃ avinayo 'ti vadāmi vinayaṃ vinayo 'ti vadāmi. |3| 
ekam idaṃ āvuso samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho panāvuso samayena rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: 
kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajatan ti. 
tena kho panāvuso samayena Maṇicūḷako gāmaṇī tassaṃ parisāyaṃ nisinno hoti. 
atha kho āvuso Maṇicūḷako gāmaṇī taṃ parisaṃ etad avoca: 
mā ayyo evaṃ avacuttha, na kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, (297) nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatā 'ti. 
asakkhi kho āvuso Maṇicūḷako {gāmaṇī} taṃ parisaṃ saññāpetuṃ. 
atha kho āvuso Maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetvā yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinno kho āvuso Maṇicūḷako gāmaṇī bhagavantaṃ etad avoca: 
idha bhante rājantepure rājaparisāyaṃ sannisinnānaṃ ... paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajatan ti. 
evaṃ vutte ahaṃ taṃ bhante parisaṃ etad avocaṃ: 
mā ayyo evaṃ avacuttha ... apetajātarūparajatā 'ti. 
asakkhiṃ kho ahaṃ bhante taṃ parisaṃ saññāpetuṃ. 
kacc’ āhaṃ bhante evaṃ vyākaramāno vuttavādī c’ eva bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi dhammassa vā anudhammaṃ vyākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. 
taggha tvaṃ gāmaṇī evaṃ vyākaramāno vuttavādī c’ eva hosi na ca maṃ abhūtena abbhācikkhasi dhammassa vā anudhammaṃ vyākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. 
na hi gāmaṇī kappati samaṇānaṃ Sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā Sakyaputtiyā jātarūparajataṃ, na paṭigaṇhanti samaṇā Sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā Sakyaputtiyā apetajātarūparajatā 'ti. 
yassa kho gāmaṇī jātarūparajataṃ kappati pañca pi tassa kāmaguṇā kappanti, yassa pañca kāmaguṇā kappanti ekaṃsena gāmaṇī dhāreyyāsi assamaṇadhammo asakyaputtiyadhammo 'ti. 
api cāhaṃ gāmaṇī evaṃ vadāmi: 
tiṇaṃ tiṇatthikena pariyesitabbaṃ dāruṃ dārutthikena pariyesitabbaṃ sakaṭaṃ sakaṭatthikena pariyesitabbaṃ puriso purisatthikena pariyesitabbo, na tv evāhaṃ gāmaṇī kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabban ti vadāmīti. 
evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ adhammaṃ adhammo 'ti vadāmi ... vinayaṃ vinayo 'ti vadāmi. |4| 
ekam idaṃ āvuso samayaṃ bhagavā tatth’ eva Rājagahe āyasmantaṃ Upanandaṃ Sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi sikkhāpadañ ca paññāpesi. 
evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yo 'haṃ (298) adhammaṃ adhammo 'ti vadāmi ... vinayaṃ vinayo 'ti vadāmi. |5| 
evaṃ vutte Vesālikā upāsakā āyasmantaṃ Yasaṃ Kākaṇḍakaputtaṃ etad avocuṃ: 
eko 'va bhante ayyo Yaso Kākaṇḍakaputto samaṇo Sakyaputtiyo, sabbev’ ime assamaṇā asakyaputtiyā, vasatu bhante ayyo Yaso Kākaṇḍakaputto Vesāliyaṃ, mayaṃ ayyassa Yasassa Kākaṇḍakaputtassa ussukkaṃ karissāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. 
atha kho āyasmā Yaso Kākaṇḍakaputto Vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ agamāsi. |6| 
atha kho Vesālikā Vajjiputtakā bhikkhū anudūtaṃ bhikkhuṃ pucchiṃsu: 
khamāpitā āvuso Yasena Kākaṇḍakaputtena Vesālikā upāsakā 'ti. 
pāpikaṃ no āvuso kataṃ, eko 'va Yaso Kākaṇḍakaputto samaṇo Sakyaputtiyo kato, sabbeva mayaṃ assamaṇā asakyaputtiyā katā 'ti. 
atha kho Vesālikā Vajjiputtakā bhikkhū ayaṃ āvuso Yaso Kākaṇḍakaputto amhehi asammato gihīnaṃ pakāsesi, hand’ assa mayaṃ ukkhepaniyakammaṃ karomā 'ti, te tassa ukkhepaniyakammaṃ kattukāmā sannipatiṃsu. 
atha kho āyasmā Yaso Kākaṇḍakaputto vehāsaṃ abbhuggantvā Kosambiyaṃ paccuṭṭhāsi. 
atha kho āyasmā Yaso Kākaṇḍakaputto Pāṭheyyakānañ ca Avantidakkhiṇāpathakānañ ca bhikkhūnaṃ santike dūtaṃ pāhesi: 
āgacchantu āyasmantā, imaṃ adhikaraṇaṃ ādiyissāma, pure adhammo dippati dhammo paṭibāhīyati, avinayo dippati vinayo paṭibāhīyati, pure adhammavādino balavanto honti dhammavādino dubbalā honti, avinayavādino balavanto honti vinayavādino dubbalā hontīti. |7| 
tena kho pana samayena āyasmā Sambhūto Sāṇavāsī Ahogaṅge pabbate paṭivasati. 
atha kho āyasmā Yaso Kākaṇḍakaputto yena Ahogaṅgo pabbato yenāyasmā Sambhūto Sāṇavāsī ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Sambhūtaṃ Sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Yaso Kākaṇḍakaputto āyasmantaṃ Sambhūtaṃ Sāṇavāsiṃ etad avoca: 
ime bhante Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti: 
kappati siṅgiloṇakappo ... kappati jātarūparajatan ti. 
(299) handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyissāma, pure adhammo dippati ... vinayavādino dubbalā hontīti. 
evam āvuso 'ti kho āyasmā Sambhūto Sāṇavāsī āyasmato Yasassa Kākaṇḍakaputtassa paccassosi. 
atha kho saṭṭhimattā Pāṭheyyakā bhikkhū sabbe āraññakā sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sabbeva arahanto Ahogaṅge pabbate sannipatiṃsu, aṭṭhāsītimattā Avantidakkhiṇāpathakā bhikkhū app ekacce āraññakā app ekacce piṇḍapātikā app ekacce paṃsukūlikā app ekacce tecīvarikā sabbeva arahanto Ahogaṅge pabbate sannipatiṃsu. |8| 
atha kho therānaṃ bhikkhūnaṃ mantayamānānaṃ etad ahosi: 
idaṃ kho adhikaraṇaṃ kakkhaḷañ ca vālañ ca. 
kathaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. 
tena kho pana samayena āyasmā Revato Soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. 
atha kho therānaṃ bhikkhūnaṃ etad ahosi: 
ayaṃ kho āyasmā Revato Soreyye paṭivasati bahussuto ... sikkhākāmo. 
sace mayaṃ āyasmantaṃ Revataṃ pakkhaṃ labheyyāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. 
assosi kho āyasmā Revato dibbāya sotadhātuyā visuddhāya atikkantamānusikāya therānaṃ bhikkhūnaṃ mantayamānānaṃ, sutvān' assa etad ahosi: 
idaṃ kho adhikaraṇaṃ kakkhaḷañ ca vālañ ca, na kho me taṃ patirūpaṃ yo 'haṃ evarūpe adhikaraṇe osakkeyyaṃ. 
idāni ca pana te bhikkhū āgacchissanti. 
so 'haṃ tehi ākiṇṇo na phāsuṃ gamissāmi. 
yan nūnāhaṃ paṭigacc’ eva gaccheyyan ti. 
atha kho āyasmā Revato Soreyyā Saṃkassaṃ agamāsi. 
atha kho therā bhikkhū Soreyyaṃ gantvā pucchiṃsu: 
kahaṃ āyasmā Revato 'ti. 
te evam āhaṃsu: 
es’ āyasmā Revato Saṃkassaṃ gato 'ti. 
atha kho āyasmā Revato Saṃkassā Kaṇṇakujjaṃ agamāsi. 
atha kho therā bhikkhū Saṃkassaṃ gantvā pucchiṃsu: 
kahaṃ āyasmā Revato 'ti. 
te evam āhaṃsu: 
es’ āyasmā Revato Kaṇṇakujjaṃ gato 'ti. 
atha kho āyasmā Revato Kaṇṇakujjā Udumbaraṃ agamāsi. 
atha kho therā bhikkhū Kaṇṇakujjaṃ gantvā pucchiṃsu: 
kahaṃ āyasmā Revato 'ti. 
te evam āhaṃsu: 
es’ āyasmā Revato Udumbaraṃ gato 'ti. 
(300) atha kho āyasmā Revato Udumbarā Aggaḷapuraṃ agamāsi. 
atha kho therā bhikkhū Udumbaraṃ gantvā pucchiṃsu: 
kahaṃ āyasmā Revato 'ti. 
te evam āhaṃsu: 
es' āyasmā Revato Aggaḷapuraṃ gato 'ti. 
atha kho āyasmā Revato Aggaḷapurā Sahajātiṃ agamāsi. 
atha kho therā bhikkhū Aggaḷapuraṃ gantvā pucchiṃsu: 
kahaṃ āyasmā Revato 'ti. 
te evam āhaṃsu: 
es’ āyasmā Revato Sahajātiṃ gato 'ti. 
atha kho therā bhikkhū āyasmantaṃ Revataṃ Sahajātiyā sambhāvesuṃ. |9| 
atha kho āyasmā Sambhūto Sāṇavāsī āyasmantaṃ Yasaṃ Kākaṇḍakaputtaṃ etad avoca: 
ayaṃ āvuso āyasmā Revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. 
sace mayaṃ āyasmantaṃ Revataṃ pañhaṃ pucchissāma paṭibalo āyasmā Revato eken' eva pañhena sakalam pi rattiṃ vītināmetuṃ. 
idāni ca panāyasmā Revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesissati, so tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ Revataṃ upasaṃkamitvā imāni dasa vatthūni puccheyyāsīti. 
evaṃ bhante 'ti kho āyasmā Yaso Kākaṇḍakaputto āyasmato Sambhūtassa Sāṇavāsissa paccassosi. 
atha kho āyasmā Revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi. 
atha kho āyasmā Yaso Kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā Revato ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Revataṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Yaso Kākaṇḍakaputto āyasmantaṃ Revataṃ etad avoca: 
kappati bhante siṅgiloṇakappo 'ti. 
ko so āvuso siṅgiloṇakappo 'ti. 
kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇakaṃ bhavissati tattha paribhuñjissāmīti. 
nāvuso kappatīti. 
kappati bhante dvaṅgulakappo 'ti. 
ko so āvuso dvaṅgulakappo 'ti. 
kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitun ti. 
nāvuso kappatīti. 
kappati bhante gāmantarakappo 'ti. 
ko so āvuso gāmantarakappo 'ti. 
kappati bhante idāni gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitun ti. 
nāvuso kappatīti. 
kappati bhante āvāsakappo 'ti. 
ko so āvuso āvāsakappo 'ti. 
kappati bhante sambahulā āvāsā samānasīmā nānuposathaṃ kātun ti. 
nāvuso kappatīti. 
(301) kappati bhante anumatikappo 'ti. 
ko so āvuso anumatikappo 'ti. 
kappati bhante vaggena saṃghena kammaṃ kātuṃ āgate bhikkhū anujānessāmā 'ti. 
nāvuso kappatīti. 
kappati bhante āciṇṇakappo 'ti. 
ko so āvuso āciṇṇakappo 'ti. 
kappati bhante idaṃ me upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇaṃ taṃ ajjhācaritun ti. 
āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti. 
kappati bhante amathitakappo 'ti. 
ko so āvuso amathitakappo 'ti. 
kappati bhante yan taṃ khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ bhuttāvinā pavāritena anatirittaṃ pātun ti. 
nāvuso kappatīti. 
kappati bhante jalogi pātun ti. 
ko so āvuso jalogīti. 
kappati bhante yā sā surā asurātā asampattā majjabhāvaṃ sā pātun ti. 
nāvuso kappatīti. 
kappati bhante adasakaṃ nisīdanan ti. 
nāvuso kappatīti. 
kappati bhante jātarūparajatan ti. 
nāvuso kappatīti. 
ime bhante Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ imāni dasa vatthūni dīpenti. 
handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyissāma, pure adhammo dippati ... vinayavādino dubbalā hontīti. 
evaṃ āvuso 'ti kho āyasmā Revato āyasmato Yasassa Kākaṇḍakaputtassa paccassosi. |10| 
||1|| 
paṭhamabhāṇavāraṃ. 
assosuṃ kho Vesālikā Vajjiputtakā bhikkhū: 
Yaso kira Kākaṇḍakaputto imaṃ adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati labhati ca kira pakkhan ti. 
atha kho Vesālikānaṃ Vajjiputtakānaṃ bhikkhūnaṃ etad ahosi: 
idaṃ kho adhikaraṇaṃ kakkhaḷañ ca vālañ ca. 
kan nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. 
atha kho Vesālikānaṃ Vajjiputtakānaṃ bhikkhūnaṃ etad ahosi: 
ayaṃ kho āyasmā Revato bahussuto āgatāgamo ... sikkhākāmo. 
sace mayaṃ āyasmantaṃ Revataṃ pakkhaṃ labheyyāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā 'ti. 
atha kho Vesālikā Vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ pattam pi cīvaram pi nisīdanam pi sucigharam pi kāyabandhanam pi parissāvanam pi dhammakarakam pi. 
atha kho Vesālikā Vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya nāvāya Sahajātiṃ ujjaviṃsu, nāvāya (302) paccorohitvā aññatarasmiṃ rukkhamūle bhattavissaggaṃ karonti. |1| 
atha kho āyasmato Sāḷhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
ke nu kho dhammavādino Pācīnakā vā bhikkhū Pāṭheyyakā vā 'ti. 
atha kho āyasmato Sāḷhassa dhammañ ca vinayañ ca paccavekkhantassa etad ahosi: 
adhammavādino Pācīnakā bhikkhū dhammavādino Pāṭheyyakā bhikkhū 'ti. 
atha kho aññatarā suddhāvāsakāyikā devatā āyasmato Sāḷhassa cetasā cetoparivitakkaṃ aññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva suddhāvāsesu devesu antarahitā āyasmato Sāḷhassa sammukhe pāturahosi. 
atha kho sā devatā āyasmantaṃ Sāḷhaṃ etad avoca: 
sādhu bhante Sāḷha adhammavādī Pācīnakā bhikkhū dhammavādī Pāṭheyyakā bhikkhū, tena hi bhante Sāḷha yathādhammo tathā tiṭṭhāhīti. 
pubbe cāhaṃ devate etarahi ca yathādhammo tathā ṭhito, api cāhaṃ na tāva diṭṭhiṃ āvikaromi app eva maṃ imasmiṃ adhikaraṇe sammanneyyā 'ti. |2| 
atha kho Vesālikā Vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya yenāyasmā Revato ten’ upasaṃkamiṃsu, upasaṃkamitvā āyasmantaṃ Revataṃ etad avocuṃ: 
paṭigaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ pattam pi cīvaram pi nisīdanam pi sucigharam pi kāyabandhanam pi parissāvanam pi dhammakarakam pīti. 
alaṃ āvuso, paripuṇṇaṃ me ticīvaran ti na icchi paṭiggahetuṃ. 
tena kho pana samayena Uttaro nāma bhikkhu vīsativasso āyasmato Revatassa upaṭṭhāko hoti. 
atha kho Vesālikā Vajjiputtakā bhikkhū yenāyasmā Uttaro ten’ upasaṃkamiṃsu, upasaṃkamitvā āyasmantaṃ Uttaraṃ etad avocuṃ: 
paṭigaṇhātu āyasmā Uttaro sāmaṇakaṃ parikkhāraṃ pattam pi ... dhammakarakam pīti. 
alaṃ āvuso, paripuṇṇaṃ me ticīvaran ti na icchi paṭiggahetuṃ. 
manussā kho āvuso Uttara bhagavato sāmaṇakaṃ parikkhāraṃ upanāmenti, sace bhagavā paṭigaṇhāti ten’ eva te attamanā honti, no ce bhagavā paṭigaṇhāti āyasmato Ānandassa upanāmenti paṭigaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ, yathā bhagavatā paṭiggahito evam eso bhavissatīti. 
paṭigaṇhātu āyasmā Uttaro sāmaṇa-(303)kaṃ parikkhāraṃ yathā therena paṭiggahito evam eso bhavissatīti. 
atha kho āyasmā Uttaro Vesālikehi Vajjiputtakehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi vadeyyāthāvuso yen’ attho 'ti. 
ettakaṃ āyasmā Uttaro theraṃ vadetu: 
ettakaṃ bhante thero saṃghamajjhe vadetu: 
puratthimesu janapadesu buddhā bhagavanto uppajjanti, dhammavādī Pācīnakā bhikkhū adhammavādī Pāṭheyyakā bhikkhū 'ti. 
evam āvuso 'ti kho āyasmā Uttaro Vesālikānam Vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā Revato ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Revataṃ etad avoca: 
ettakaṃ bhante thero ... adhammavādī Pāṭheyyakā bhikkhū 'ti. 
adhamme maṃ tvaṃ bhikkhu niyojesīti thero āyasmantaṃ Uttaraṃ paṇāmesi. 
atha kho Vesālikā Vajjiputtakā bhikkhū āyasmantaṃ Uttaraṃ etad avocuṃ: 
kiṃ āvuso Uttara thero āhā 'ti. 
pāpikaṃ no āvuso kataṃ, adhamme maṃ tvaṃ bhikkhu niyojesīti thero maṃ paṇāmesīti. 
nanu tvaṃ āvuso vuḍḍho vīsativasso 'sīti. 
āmāvuso 'ti. 
api nu ca mayaṃ garunissayaṃ gaṇhāmā 'ti. |3| 
atha kho saṃgho taṃ adhikaraṇaṃ vinicchitukāmo sannipati. 
atha kho āyasmā Revato saṃghaṃ ñāpesi: 
suṇātu me āvuso saṃgho. 
sace mayaṃ imaṃ adhikaraṇaṃ idha vūpasameyyāma siyāpi mūlādāyakā bhikkhū punakammāya ukkoṭeyyuṃ. 
yadi saṃghassa pattakallaṃ, yatth’ ev’ imaṃ adhikaraṇaṃ samuppannaṃ, saṃgho tatth’ ev’ imaṃ adhikaraṇaṃ vūpasameyyā 'ti. 
atha kho therā bhikkhū Vesāliṃ agamaṃsu taṃ adhikaraṇaṃ vinicchitukāmā. 
tena kho pana samayena Sabbakāmī nāma pathavyā saṃghathero vīsaṃvassasatiko upasampadāya āyasmato Ānandassa saddhivihāriko Vesāliyaṃ paṭivasati. 
atha kho āyasmā Revato āyasmantaṃ Sambhūtaṃ Sāṇavāsiṃ etad avoca: 
ahaṃ āvuso yasmiṃ vihāre Sabbakāmī thero viharati taṃ vihāraṃ upagacchāmi, so tvaṃ kālass’ eva āyasmantaṃ Sabbakāmiṃ upasaṃkamitvā imāni dasa vatthūni puccheyyāsīti. 
evaṃ bhante 'ti kho āyasmā Sambhūto Sāṇavāsī āyasmato Revatassa paccassosi. 
atha kho āyasmā Revato yasmiṃ vihāre Sabbakāmī thero viharati taṃ vihāraṃ upagañchi. 
gabbhe āyasmato Sabbakāmissa senāsanaṃ paññattaṃ hoti gabbhapamukhe āyasmato Revatassa. 
atha kho āyasmā Revato ayaṃ (304) thero mahallako na nipajjatīti na seyyaṃ kappesi, āyasmā Sabbakāmī ayaṃ bhikkhu āgantuko kilanto na nipajjatīti na seyyaṃ kappesi. |4| 
atha kho āyasmā Sabbakāmī rattiyā paccūsasamayaṃ āyasmantaṃ Revataṃ etad avoca: 
katamena tvaṃ bhummi vihārena etarahi bahulaṃ viharasīti. 
mettāvihārena kho aham bhante etarahi bahulaṃ viharāmīti. 
kullakavihārena kira tvaṃ bhummi etarahi bahulaṃ viharasi, kullakavihāro eso bhummi yad idaṃ mettā 'ti. 
pubbe pi me bhante gihibhūtassa āciṇṇā mettā, tenāhaṃ etarahi pi mettāvihārena bahulaṃ viharāmi, api ca mayā cirapattaṃ arahattaṃ. 
thero pana bhante katamena vihārena etarahi bahulaṃ viharatīti. 
suññatāvihārena kho ahaṃ bhummi etarahi bahulaṃ viharāmīti. 
mahāpurisavihārena kira bhante thero etarahi bahulaṃ viharati, mahāpurisavihāro eso bhante yad idaṃ suññatā 'ti. 
pubbe pi me bhummi gihibhūtassa āciṇṇā suññatā, tenāhaṃ etarahi pi suññatāvihārena bahulaṃ viharāmi, api ca mayā cirapattaṃ arahattan ti. |5| 
ayañ carahi therānaṃ bhikkhūnaṃ antarākathā vippakatā, athāyasmā Sambhūto Sāṇavāsī tasmiṃ anuppatto hoti. 
atha kho āyasmā Sambhūto Sāṇavāsī yenāyasmā Sabbakāmī ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Sabbakāmiṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Sambhūto Sāṇavāsī āyasmantaṃ Sabbakāmiṃ etad avoca: 
ime bhante Vesālikā Vajjiputtakā bhikkhū Vesāliyaṃ dasa vatthūni dīpenti: 
kappati siṅgiloṇakappo ... kappati jātarūparajatan ti. 
therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto, therassa bhante dhammañ ca vinayañ ca paccavekkhantassa kathaṃ hoti, ke nu kho dhammavādino Pācīnakā vā bhikkhū Pāṭheyyakā vā 'ti. 
tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto, tuyhaṃ panāvuso dhammañ ca vinayañ ca paccavekkhantassa kathaṃ hoti, ke nu kho dhammavādino Pācīnakā vā bhikkhū Pāṭheyyakā vā 'ti. 
mayhaṃ kho bhante dhammañ ca vinayañ ca paccavekkhantassa evaṃ hoti: 
adhammavādī Pācīnakā bhikkhū dhammavādī Pāṭheyyakā bhikkhū 'ti, api cāhaṃ na tāva diṭṭhiṃ āvikaromi, app eva maṃ imasmiṃ adhikaraṇe sammanneyyā 'ti. 
mayham pi kho āvuso dhammañ ca vinayañ ca paccavekkhantassa evaṃ (305) hoti: 
adhammavādī Pācīnakā bhikkhū dhammavādī Pāṭheyyakā bhikkhū 'ti, api cāhaṃ na tāva diṭṭhiṃ āvikaromi, app eva maṃ imasmiṃ adhikaraṇe sammanneyyā 'ti. |6| 
atha kho saṃgho taṃ adhikaraṇaṃ vinicchitukāmo sannipati. 
tasmiṃ kho pana adhikaraṇe vinicchiyamāne anaggāni c’ eva bhassāni jāyanti na c’ ekassa bhāsitassa attho viññāyati. 
atha kho āyasmā Revato saṃghaṃ ñāpesi: 
suṇātu me bhante saṃgho. 
amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c’ eva bhassāni jāyanti na c’ ekassa bhāsitassa attho viññāyati. 
yadi saṃghassa pattakallaṃ, saṃgho imaṃ adhikaraṇaṃ ubbāhikāya vūpasameyya. 
cattāro Pācīnake bhikkhū cattāro Pāṭheyyake bhikkhū uccini: 
Pācīnakānaṃ bhikkhūnaṃ āyasmantaṃ ca Sabbakāmiṃ āyasmantaṃ ca Sāḷhaṃ āyasmantaṃ ca Khujjasobhitaṃ āyasmantaṃ ca Vāsabhagāmikaṃ, Pāṭheyyakānaṃ bhikkhūnaṃ āyasmantaṃ ca Revataṃ āyasmantaṃ ca Sambhūtaṃ Sāṇavāsiṃ āyasmantaṃ ca Yasaṃ Kākaṇḍakaputtaṃ āyasmantaṃ ca Sumanaṃ. 
atha kho āyasmā Revato saṃghaṃ ñāpesi: 
suṇātu me bhante saṃgho. 
amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni c' eva bhassāni jāyanti na c’ ekassa bhāsitassa attho viññāyati. 
yadi saṃghassa pattakallaṃ, saṃgho cattāro Pācīnake bhikkhū cattāro Pāṭheyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. 
esā ñatti. 
suṇātu me bhante saṃgho. 
amhākaṃ imasmiṃ ... viññāyati. 
saṃgho cattāro ... sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. 
yassāyasmato khamati catunnaṃ Pācīnakānaṃ bhikkhūnaṃ catunnaṃ Pāṭheyyakānaṃ bhikkhūnaṃ sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ, so tuṇh’ assa. 
yassa na kkhamati so bhāseyya. 
sammatā saṃghena cattāro Pācīnakā bhikkhū cattāro Pāṭheyyakā bhikkhū ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. 
khamati ... dhārayāmīti. 
tena kho pana samayena Ajito nāma bhikkhu dasavasso saṃghassa pātimokkhuddesako hoti. 
atha kho saṃgho āyasmantam pi Ajitaṃ sammanni therānaṃ bhikkhūnaṃ āsanapaññāpakaṃ. 
atha kho therānaṃ bhikkhūnaṃ etad ahosi: 
kattha nu kho mayaṃ imaṃ adhikaraṇaṃ vūpasameyyāmā 'ti. 
atha kho therānaṃ bhikkhū-(306)naṃ etad ahosi: 
ayaṃ kho Vālikārāmo ramaṇīyo appasaddo appanigghoso. 
yan nūna mayaṃ Vālikārāme imaṃ adhikaraṇaṃ vūpasameyyāmā 'ti. 
atha kho therā bhikkhū Vālikārāmaṃ agamaṃsu taṃ adhikaraṇaṃ vinicchitukāmā. |7| 
atha kho āyasmā Revato saṃghaṃ ñāpesi: 
suṇātu me bhante saṃgho. 
yadi saṃghassa pattakallaṃ, ahaṃ āyasmantaṃ Sabbakāmiṃ vinayaṃ puccheyyan ti. 
āyasmā Sabbakāmī saṃghaṃ ñāpesi: 
suṇātu me āvuso saṃgho. 
yadi saṃghassa pattakallaṃ, ahaṃ Revatena vinayaṃ puṭṭho vissajjeyyan ti. 
atha kho āyasmā Revato āyasmantaṃ Sabbakāmiṃ etad avoca: 
kappati bhante siṅgiloṇakappo 'ti. 
ko so āvuso siṅgiloṇakappo 'ti. 
kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇakaṃ bhavissati tattha paribhuñjissāmīti. 
nāvuso kappatīti. 
kattha paṭikkhittan ti. 
Sāvatthiyā suttavibhaṅge (Pāc.38) 'ti. 
kiṃ āpajjatīti. 
sannidhikārakabhojane pācittiyan ti. 
suṇātu me bhante saṃgho. 
idaṃ paṭhamaṃ vatthuṃ saṃghena vinicchitaṃ iti p’ idaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ, idaṃ paṭhamaṃ salākaṃ nikkhipāmi. 
kappati bhante dvaṅgulakappo 'ti. 
ko so āvuso dvaṅgulakappo 'ti. 
kappati bhante dvaṅgulāya ... (see ch.10) ... nāvuso kappatīti. 
kattha paṭikkhittan ti. 
Rājagahe suttavibhaṅge (Pāc.37) 'ti. 
kiṃ āpajjatīti. 
vikālabhojane pācittiyan ti. 
suṇātu me bhante saṃgho. 
idaṃ dutiyaṃ vatthuṃ ... idaṃ dutiyaṃ salākaṃ nikkhipāmi. 
kappati bhante gāmantarakappo 'ti. 
ko so ... nāvuso kappatīti. 
kattha paṭikkhittan ti. 
Sāvatthiyā suttavibhaṅge (Pāc.35) 'ti. 
kiṃ āpajjatīti. 
anatirittabhojane pācittiyan ti. 
suṇātu me ... idaṃ tatiyaṃ salākaṃ nikkhipāmi. 
kappati bhante āvāsakappo 'ti. 
ko so ... nāvuso kappatīti. 
kattha paṭikkhittan ti. 
Rājagahe uposathasaṃyutte (Mahāvagga, II.3) 'ti. 
kiṃ āpajjatīti. 
vinayātisāre dukkaṭan ti. 
suṇātu me ... idaṃ catutthaṃ salākaṃ nikkhipāmi. 
kappati bhante anumatikappo 'ti. 
ko so ... nāvuso (307) kappatīti. 
kattha paṭikkhittan ti. 
Campeyyake vinayavatthusmin (Mahāvagga, IX.5) ti. 
kiṃ āpajjatīti. 
vinayātisāre dukkaṭan ti. 
suṇātu me ... idaṃ pañcamaṃ salākaṃ nikkhipāmi. 
kappati bhante āciṇṇakappo 'ti. 
ko so ... āciṇṇakappo āvuso ekacco kappati ekacco na kappatīti. 
suṇātu me ... idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi. 
kappati bhante amathitakappo 'ti. 
ko so ... nāvuso kappatīti. 
kattha paṭikkhittan ti. 
Sāvatthiyā suttavibhaṅge (Pāc.35) 'ti. 
kiṃ āpajjatīti. 
anatirittabhojane pācittiyan ti. 
suṇātu me ... idaṃ sattamaṃ salākaṃ nikkhipāmi. 
kappati bhante jalogi pātun ti. 
ko so ... nāvuso kappatīti. 
kattha paṭikkhittan ti. 
Kosambiyā suttavibhaṅge (Pāc.51) 'ti. 
kiṃ āpajjatīti. 
surāmerayapāne pācittiyan ti. 
suṇātu me ... idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi. 
kappati bhante adasakaṃ nisīdanan ti. 
nāvuso kappatīti. 
kattha paṭikkhittan ti. 
Sāvatthiyā suttavibhaṅge (Pāc.89) 'ti. 
kiṃ āpajjatīti. 
chedanake pācittiyan ti. 
suṇātu me ... idaṃ navamaṃ salākaṃ nikkhipāmi. 
kappati bhante jātarūparajatan ti. 
nāvuso kappatīti. 
kattha paṭikkhittan ti. 
Rājagahe suttavibhaṅge (Nissagg.18) 'ti. 
kiṃ āpajjatīti. 
jātarūparajatapaṭiggahaṇe pācittiyan ti. 
suṇātu me ... idaṃ dasamaṃ salākaṃ nikkhipāmi. 
suṇātu me bhante saṃgho. 
imāni dasa vatthūni saṃghena vinicchitāni iti p’ imāni vatthūni uddhammāni ubbinayāni apagatasatthusāsanānīti. 
nihataṃ etaṃ āvuso adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ. 
api ca maṃ tvaṃ āvuso saṃghamajjhe pi imāni dasa vatthūni puccheyyāsi tesaṃ bhikkhūnaṃ saññattiyā 'ti. 
atha kho āyasmā Revato āyasmantaṃ Sabbakāmiṃ saṃghamajjhe pi imāni dasa vatthūni pucchi, puṭṭho-puṭṭho āyasmā Sabbakāmī vissajjesi. |8| 
imāya kho pana vinayasaṃgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṃ, tasmāyaṃ vinayasaṃgīti sattasatīti vuccatīti. |9| 
||2|| 
sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ. 
(308) imamhi khandhake vatthu pañcavīsati. 
tassa uddānaṃ: dasa vatthūni, pūretvā, kammaṃ, dūtena pāvisi, cattāro, puna rūpañ ca, Kosambi ca, Pāveyyako, | maggo Soreyyaṃ Saṃkāsaṃ Kaṇṇakujjaṃ Udumbaraṃ Sahaṃjāti ca, majjhesi, assosi, kaṃ nu kho mayaṃ, | pattanāvāya sa ujji, dūraho pi udāmassa dārukaṃ, saṃgho ca Vesāli, mettā, saṃgho, ubbāhikā 'ti. 
CULLAVAGGAṂ NIṬṬHITAṂ.