You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
(vol. 2)
2382/270; fol. 136
recto
1 pati annāhanati bhikṣuḥ pācattikaṃ āsādayati evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ anityāṃ manovijñānaṃ anityāṃ ti samakaṃ ādiyati samakaṃ osapeti uddiśati na viramati anu
2 bhaṇati anubhāṣati na pratikṣipati annāhanati bhikṣu pācattikam āsādayati cakṣuḥsaṃsparśaṃ anityāṃ cakṣuḥsaṃsparsaṃ anityāṃ ti samakaṃ ādiyati samakaṃ osapeti uddiśati na viramati anubhaṇati anubhāṣa
3 ti · na pratikṣipati annāhanati bhikṣuḥ pācattikaṃ āsādayati evaṃ śrotrasaṃs[p]arśaṃ ghrāṇasaṃsparśaṃ jihvāsaṃsparśaṃ kāyasaṃsparśaṃ manosaṃsparsaṃ a ◯ nityaṃ manosaṃsparsaṃ anityāṃ ti samakaṃ ādiyati samakaṃ o
4 sapeti uddiśati na viramati anubhaṇati a[nu]bhāṣati na pratikṣipati annāhanati bhikṣuḥ [p]ācattikaṃ āsādayati · cakṣuḥsaṃsparśajā vedanā anityā cakṣuḥsaṃsparśajā vedanā anityā ti samakaṃ ādiyati samakaṃ osa
5 peti uddiśati na viramati anubhaṇati anubhāṣati na pratikṣipati annāhanati bhikṣuḥ pācattikam āsādayati evaṃ śrotrasaṃsparśajā vedanā anityā ghrāṇasaṃsparśajā vedanā anityā jihvāsaṃsparśa

verso
1 jā vedanā anityā kāyasaṃsparśajā vedanā anityā manosaṃsparśaja vedanā anityā manosaṃsparśajā vedanā anityā ti samakaṃ ādiyati samakaṃ osapeti uddiśati na viramati anubhaṇati anubhāṣati [na]
2 pratikṣipati annāhanati bhikṣuḥ pācattikam āsādayati · rūpa anityā rūpa anityā ti samakaṃ ādiyati samakaṃ osapeti uddiśati na viramati anubhaṇati anubhāṣati na pratikṣipati annāhanati bhi
3 kṣuḥ pācattikam āsādayati · śabdā anityā ◯ gandhā anityā rasā anityā spraṣṭavyā anityā dharmā anityā dharmā anityā ti · samakaṃ ādiyati sama ◯ kaṃ osapeti uddiśati na viramati a[n]ubhaṇati anu
4 bhāṣati na pratikṣipati annāhanati bhikṣu pācattikaṃ āsādayati · rūpasaṃjñā anityā rupasaṃjñā anityā ti samakaṃ ādiyati samakaṃ osapeti · uddiśati na viramati anubhaṇati anubhāṣati na prati
5 kṣipati annāhanati bhikṣuḥ pācattikaṃ āsādayati · sabdasaṃjñā gandhasaṃjñā rasasaṃjñā spraṣtavyasaṃjñā dharmasaṃjñā anityā dharmasaṃjñā anityā ti samakaṃ ādiyati sama
Pic3037
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b16102ee-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login