You are here: BP HOME > TLB > Nāgārjuna: Mūlamadhyamakakārikā > record
Nāgārjuna: Mūlamadhyamakakārikā

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapters I-V
Click to Expand/Collapse OptionChapters VI-X
Click to Expand/Collapse OptionChapters XI-XV
Click to Expand/Collapse OptionChapters XVI-XX
Click to Expand/Collapse OptionChapters XXI-XXV
Click to Expand/Collapse OptionChapters XXVI-XXVII
Click to Expand/Collapse OptionColophon
San: La Vallée Poussin (1913) 12,13-14
na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ |
utpannā jātu vidyante bhāvāḥ kvacana kecana || 1 ||
Chi: Kumārajīva, T. 1564 2b6-7
諸法不自生 亦不從他生
不共不無因 是故知無生
Tib: Tg, tsa 1a3-4
bdag las ma yin gzhan las min | | gnyis las ma yin rgyu med min | |
dngos po gang (4)dag gang na yang | | skye ba nam yang yod ma yin | |
Eng: Streng (1967)
1. Never are any existing things found to originate
From themselves, from something else, from both, or from no cause.
Eng: Batchellor (2000)
No thing anywhere is ever born from itself, from something else, from both or without a cause.
Nāgārjuna (Āryadeva?) "Akutobhaya" Tg 3829 33a
གལ་ཏེ་འགྲོ་བ་ཡོད་པར་འགྱུར་ན་ནི། རིལ་སྦྲུལ་བཞིན་དུ་སྣང་བར་འགྱུར་བ་ཞིག་ན། མི་སྣང་བས་དེའི་ཕྱིར་འགྲོ་བ་མེད་དོ། །དེ་ལྟར་འཇུག་པ་འདིས་ཀྱང་འགག་་པ་ལ་སོགས་པ་དག་མི་འཐད་ ་བརྟག་པ་དང་པོའོ། །འདིར་སྨྲས་པ། འོ་ན་གཞན་དུ་ན་ཇི་ལྟར་སྐྱེ་བ་མེད་པ། འདིར་བཤད་པ། བདག་ལས་མ་ཡིན་གཞན་ལས་མིན། །གཉིས་ལས་མ་ཡིན་རྒྱུ་མེད་མིན། །དངོས་པོ་གང་དག་གང་ན་ཡང་། །སྐྱེ་བ་ནམ་ཡང་ཡོད་མ་ཡིན། །བདག་ལས་མ་ཡིན་ཞེས་བྱ་བ་འདི་བདག་ཉིད་ལས་མ་ཡིན་པའོ། །གཞན་ལས་མིན་ཞེས་བྱ་བ་འདི་གཞན་གྱི་བདག་ཉིད་ལས་མ་ཡིན་པ་ཁོ་ནའོ། །གཉིས་ལས་མ་ཡིན་ཞེས་བྱ་བ་ནི། བདག་དང་གཞན་ལས་མ་ཡིན་པའོ། །རྒྱུ་མེད་མིན་ཞེས་བྱ་བ་ནི། རྒྱུ་མེད་པ་ལས་མ་ཡིན་་པའོ། །དངོས་པོ་ཞེས་བྱ་བ་ནི། ཆོས་རྣམས་ཏེ་དངོས་པོ་ཞེས་བྱ་བའི་སྒྲས་ནི་འདི་མུ་སྟེགས་ཅན་ཐམས་ཅད་དང་ཐུན་མོང་ངོ་ཞེས་བྱ་བར་སྦྱར་རོ། །གང་དག་ཅེས་བྱ་བ་ནི་དངོས་པོ་འགའ་ཡང་ངོ་། །གང་ན་ཡང་ཞེས་བྱ་བ་ནི། དུས་གང་ན་དང་ཡུལ་གང་ན་ཡང་ངོ་། །སྐྱེ་བ་ཞེས་བྱ་བ་ནི། སྐྱེས་པ་དང་། བྱུང་བ་དང་། མངོན་པར་གྲུབ་པའོ། །ནམ་ཡང་ཞེས་བྱ་བའི་སྒྲ་ནི། ལན་འགའ་ཡང་ཞེས་བྱ་བའི་དོན་ཏོ། །ཡོད་མ་ཡིན་ཞེས་བྱ་བ་ནི། ཡོད་པ་མ་ཡིན་པའོ། །གང་གི་ཕྱིར་རིམ་པ་རྣམ་པ་བཞི་པོ་དེ་དག་གིས་ཀྱང་དངོས་པོ་རྣམས་སྐྱེ་བར་མི་འཐད་པ་དེའི་ཕྱིར་འགག་པ་མེད་པ་་ལ་སོགས་པའི་མི་མཐུན་པའི་ཕྱོགས་སེལ་བའི་ཚིག་རྣམས་སྨོས་སོ། །
Piṅgalanetra 賓伽羅 "中論 (Madhyamakaśāstra)" T.1564 2b5-17
答曰(6)諸法不自生 亦不從他生(7)不共不無因 是故知無生(8)不自生者。萬物無有從自體生。必待衆(9)因。復次若從自體生。則一法有二體。一謂(10)生。二謂生者。若離餘因從自體生者。則無(11)因無縁。又生更有生生則無窮。自無故他(12)亦無。何以故。有自故有他。若不從自生。亦(13)不從他生。共生則有二過。自生他生故。若(14)無因而有萬物者。是則爲常。是事不然。(15)無因則無果。若無因有果者。布施持戒等(16)應墮地獄。十惡五逆應當生天。以無因(17)故。
Buddhapālita "Vṛtti" Tg 3842 161b
འདིར་སྨྲས་པ། རེ་ཞིག་ཇི་ལྟར་སྐྱེ་བར་བརྗོད་་པ་ཐ་སྙད་ཙམ་ཡིན་པ་དེ་ལྟར་རབ་ཏུ་སྟོན་ཅིག །བཤད་པ་ཏེ་པོར་བསྟན་པར་བྱའོ། །བདག་ལས་མ་ཡིན་གཞན་ལས་མིན། །གཉིས་ལས་མ་ཡིན་རྒྱུ་མེད་མིན། །དངོས་པོ་གང་དག་གང་ན་ཡང་། །སྐྱེ་བ་ནམ་ཡང་ཡོད་མ་ཡིན། །འདི་ལ་གལ་ཏེ་དངོས་པོ་འགའ་ཞིག་སྐྱེ་བར་གྱུར་ན། དངོས་་པོ་དེའི་སྐྱེ་བ་དེ་བདག་ལས་སམ། གཞན་ལས་སམ། བདག་དང་གཞན་གཉིས་ལས་སམ། རྒྱུ་མེད་པ་ལས་འགྱུར་གྲང་ན། བརྟགས་ནས་རྣམ་པ་ཐམས་ཅད་ལས་མི་འཐད་དོ། །ཇི་ལྟར་ཞེ་ན། བདག་ལས་ཞེས་བྱ་བ་ནི་བདག་ཉིད་ལས་ཞེས་བྱ་བའི་ཐ་ཚིག་གོ ། །དེ་ལ་རེ་ཞིག་་དངོས་པོ་རྣམས་བདག་གི་བདག་ཉིད་ལས་སྐྱེ་བ་མེད་དེ། དེ་དག་གི་སྐྱེ་བ་དོན་མེད་པ་ཉིད་དུ་འགྱུར་བའི་ཕྱིར་དང་། སྐྱེ་བ་ཐུག་པ་མེད་པར་འགྱུར་བའི་ཕྱིར་རོ། །འདི་ལྟར་དངོས་པོ་བདག་གི་བདག་ཉིད་དུ་ཡོད་པ་རྣམས་ལ་ཡང་སྐྱེ་བ་དགོས་པ་མེད་དོ། །གལ་ཏེ་ཡོད་ཀྱང་ཡང་སྐྱེ་ན་་ནམ་ཡང་མི་སྐྱེ་བར་མི་འགྱུར་བས་དེ་ཡང་མི་འདོད་དེ། དེའི་ཕྱིར་རེ་ཞིག་དངོས་པོ་རྣམས་བདག་ལས་སྐྱེ་བ་མེད་དོ། །གཞན་ལས་ཀྱང་སྐྱེ་བ་མེད་དེ། ཅིའི་ཕྱིར་ཞེ་ན། ཐམས་ཅད་ལས་ཐམས་ཅད་སྐྱེ་བར་ཐལ་བར་འགྱུར་བའི་ཕྱིར་རོ། །བདག་དང་གཞན་གཉིས་ལས་ཀྱང་སྐྱེ་བ་མེད་་དེ།་གཉི་གའི་སྐྱོན་དུ་ཐལ་བར་འགྱུར་བའི་ཕྱིར་རོ། །རྒྱུ་མེད་པ་ལས་ཀྱང་སྐྱེ་བ་མེད་དེ། རྟག་ཏུ་ཐམས་ཅད་ལས་ཐམས་ཅད་སྐྱེ་བར་ཐལ་བར་འགྱུར་བའི་ཕྱིར་དང ། རྩོམ་པ་ཐམས་ཅད་དོན་མེད་པ་ཉིད་ཀྱི་སྐྱོན་དུ་འགྱུར་བའི་ཕྱིར་རོ། །དེ་ལྟར་གང་གི་ཕྱིར་དངོས་པོ་སྐྱེ་བ་རྣམ་པ་ཐམས་ཅད་དུ་མི་་འཐད་པས་དེའི་ཕྱིར་སྐྱེ་བ་མེད་པས་སྐྱེ་བར་བརྗོད་པ་ནི་ཐ་སྙད་ཙམ་ཡིན་ནོ། །
Bhāvaviveka "Prajñāpradīpa" Tg 3853 48b-53b
འདི་ལྟར་སྐྱེ་བར་སྨྲ་བ་དག་ལས་ཁ་ཅིག་ནི་དངོས་པོ་རྣམས་བདག་ལས་སྐྱེའོ་ཞེས་ཟེར། གཞན་དག་ནི་གཞན་ལས་སོ་ཞེས་ཟེར། ཁ་ཅིག་ནི་གཉིས་ལས་སོ་ཞེས་ཟེར། གཞན་དག་ནི་རྒྱུ་མེད་པ་ལས་སོ་ཞེས་ཟེར་བ་དག་རིགས་པ་དང་ལུང་དག་གིས་བརྟགས་པ་ན་སྐྱེ་བ་རྣམ་པ་ཐམས་ཅད་དུ་འཐད་པ་མི་བཟོད་པར་རང་ལ་ངེས་པའི་དབང་གིས༑ བདག་ལས་མ་ཡིན་གཞན་ལས་མིན། །གཉིས་ལས་མ་ཡིན་རྒྱུ་མེད་མིན། །དངོས་པོ་གང་དག་གང་ན་ཡང། །སྐྱེས་བ་ནམ་ཡང་ཡོད་མ་ཡིན། །ཞེས་བྱ་བ་གསུངས་ཏེ། འདི་ནི་དམ་བཅས་པའི་སྤྱི་བཀོད་པ་ཡིན་ནོ། །དེ་ལ་རེ་ཞིག་བདག་ལས་མ་ཡིན་ཞེས་བྱ་བ་ཅི་ཞིག་ཅེ་ན། སྐྱེས་པ་ནམ་ཡང་ཡོད་མ་ཡིན། །ཞེས་བྱ་བ་ལ་སོགས་པ་སྟེ། རེ་རེ་དང་སྦྱར་བར་བྱའོ། །བདག་ལས་ཞེས་བྱ་བ་ནི་བདག་ཉིད་ལས་ཞེས་བྱ་བའི་ཐ་ཚིག་གོ། །དམ་བཅས་པ་ཙམ་གྱིས་བསམས་པའི་ཚིག་གི་དོན་མི་འགྲུབ་པས། འདིར་ཕྱོགས་ཀྱི་ཆོས་ནི་ཡོད་པ་ཉིད་ཡིན་པར་གཟུང་སྟེ། འདི་ལྟར་བདག་ལས་ཞེས་བྱ་བ་ནི་བདག་ཉིད་ཡོད་པ་ལ་སྙད་གདགས་པའི་ཕྱིར་རོ། །དཔེ་ནི་བསྒྲུབ་པར་བྱ་བ་དང། སྒྲུབ་པའི་ཆོས་ཀྱི་དབང་གིས་ཏེ་བསྒྲུབ་པར་བྱ་བ་དང། སྒྲུབ་པའི་ཆོས་གྲགས་པ་དང་ལྡན་པའི་ཆོས་ཅན་གྱི་དཔེ་ཡིན་པའི་ཕྱིར་རོ། །བདག་ལས་མ་ཡིན་ཞེས་བྱ་བའི་དགག་པ་འདི་ནི་མེད་པར་དགག་པའི་དོན་དུ་ལྟ་བར་བྱ་སྟེ་དགག་པ་གཙོ་ཆེ་བའི་ཕྱིར་དང། འདི་ལྟར་རྟོགས་པ་མ་ལུས་པའི་དྲ་བ་དགག་པས་རྣམ་པར་མི་རྟོག་པའི་ཡེ་ཤེས་ཤེས་བྱའི་ཡུལ་མ་ལུས་པ་དང་ལྡན་པ་འགྲུབ་པར་དགོངས་པའི་ཕྱིར་རོ། །མ་ཡིན་པ་དགག་པ་ཡོངས་སུ་བཟུང་ན་ནི་དེ་སྒྲུབ་པ་གཙོ་ཆེ་བའི་ཕྱིར་ཆོས་རྣམས་མ་སྐྱེས་སོ་ཞེས་སྒྲུབ་པས་སྐྱེ་བ་(49A)མེད་པ་སྟོན་པའི་ཕྱིར་མཛད་པའི་མཐའ་དང་བྲལ་བར་འགྱུར་ཏེ། ལུང་ལས་གཟུགས་ཀྱི་སྐྱེ་བ་མེད་པ་ལ་སྤྱོད་ན་ཤེས་རབ་ཀྱི་ཕ་རོལ་ཏུ་ཕྱིན་པ་ལ་སྤྱོད་པ་མ་ཡིན་ནོ་ཞེས་འབྱུང་བའི་ཕྱིར་རོ། །འདིར་དངོས་པོ་རྣམས་བདག་ལས་སྐྱེ་བ་མེད་པ་ཁོ་ནའོ་ཞེས་ངེས་པར་གཟུང་བར་བྱའོ། །གཞན་དུ་ ངེས་པར་གཟུང་ན་བདག་ཁོ་ན་ལས་སྐྱེ་བ་མེད་དེ། འོ་ན་ཅི་ཞེ་ན། བདག་དང་གཞན་ལས་སྐྱེའོ་ཞེས་བྱ་བར་ངེས་པར་འགྱུར་བས་དེ་ཡང་མི་བཞེད་དེ། མཛད་པའི་མཐའ་དང་བྲལ་བའི་ཕྱིར་རོ། །འདིར་སྦྱོར་བའི་ཚིག་ཏུ་འགྱུར་བ་ནི་དོན་དམ་པར་ནང་གི་སྐྱེ་མཆེད་རྣམས་བདག་ལས་སྐྱེ་བ་མེད་པར་ངེས་ཏེ། ཡོད་པའི་ ཕྱིར་དཔེར་ན་ཤེས་པ་ཡོད་པ་ཉིད་བཞིན་ནོ། །གལ་ཏེ་གཏན་ཚིགས་ཡོད་པ་ཉིད་ནི་མི་མཐུན་པའི་ཕྱོགས་ལས་ལྡོག་པ་མ་བསྟན་པས། གཏན་ཚིགས་ཉིད་མ་ཡིན་ནོ་ཞེ་ན། མེད་པ་ཁོ་ནའི་ཕྱིར་དེ་ལ་ལྡོག་པ་མེད་པས་འདི་དང་ཐམས་ཅད་ལ་ཉེས་པ་མེད་དོ། །འདིར་གྲངས་ཅན་དག་ལས་ཁ་ཅིག་ཕྱིར་ཟློག་པར་བྱེད་ དེ༑ དམ་བཅས་པ་འདིའི་དོན་གང་ཡིན། ཅི་བདག་ལས་ཞེས་བྱ་བ་འབྲས་བུའི་བདག་ཉིད་ལས་སམ། འོན་ཏེ་རྒྱུའི་བདག་ཉིད་ལས་དེས་ཅིར་འགྱུར། གལ་ཏེ་འབྲས་བུའི་བདག་ཉིད་ལས་ན་ནི་གྲུབ་པ་བསྒྲུབ་བོ། །འོན་ཏེ་རྒྱུའི་བདག་ཉིད་ལས་ན་ནི་དོན་འགལ་བ་ཉིད་དེ། སྐྱེ་བ་ཅན་ཐམས་ཅད་ནི་རྒྱུའི་བདག་ཉིད་དུ་ ཡོད་པ་ཁོ་ན་ལས་སྐྱེ་བའི་ཕྱིར་རོ་ཞེ་ན། དེ་ནི་བཟང་པོ་མ་ཡིན་ཏེ། བདག་ལས་སྐྱེ་བ་ཙམ་དགག་པའི་ཕྱིར་རོ། །རྒྱུའི་བདག་ཉིད་ལས་ན་ཡང་བདག་དང་གཞན་དུ་གྱུར་པ་ལས་ཀྱང་སྐྱེ་བསེལ་བའི་ཕྱིར་རོ། །ཤེས་པ་ཡོད་པ་ཉིད་ནི་ནུས་པའི་མཚན་ཉིད་དང་ལྡན་པ་ཡོངས་སུ་གཟུང་བའི་ཕྱིར་ཡང་ཉེས་པ་མེད་དོ། །འདི་ལས་ གཞན་ནི་དངོས་པོ་རྣམས་བདག་གི་བདག་ཉིད་ལས་སྐྱེ་བ་མེད་དེ། དེ་དག་གི་སྐྱེ་བ་དོན་མེད་པ་ཉིད་དུ་འགྱུར་བའི་ཕྱིར་དང། སྐྱེ་བ་ཐུག་པ་མེད་པར་འགྱུར་བའི་ཕྱིར་རོ་ཞེས་རྣམ་པར་བཤད་པར་བྱེད་དོ། །དེ་ནི་རིགས་པ་མ་ཡིན་ཏེ། གཏན་ཚིགས་དང་དཔེ་མ་བརྗོད་པའི་ཕྱིར་དང། གཞན་གྱིས་སྨྲས་པའི་ཉེས་པ་མ་བསལ་ པའི་ཕྱིར་དང། གླགས་ཡོད་པའི་ཚིག་ཡིན་པའི་ཕྱིར་ཏེ། སྐབས་ཀྱི་དོན་ལས་བཟློག་པས་བསྒྲུབ་པར་བྱ་བ་དང། དེའི་ཆོས་བཟློག་པའི་དོན་མངོན་པས་དངོས་པོ་རྣམས་གཞན་ལས་སྐྱེ་བར་འགྱུར་བ་དང། སྐྱེ་བ་འབྲས་བུ་དང་བཅས་པ་ཉིད་དུ་འགྱུར་བ་དང། སྐྱེ་བ་ཐུག་པ་ཡོད་པར་འགྱུར་བའི་ཕྱིར་མཛད་(49B)གཞན་དག་ན་རེ་དངོས་པོ་རྣམས་བདག་ལས་སྐྱེ་བ་མེད་པ་ཞེས་བྱ་བ་དེ་རིགས་པ་མ་ཡིན་ཏེ། ཕྱོགས་སྔ་མ་རང་དགར་སྦྱར་བ་ལ་སེལ་བའི་ཕྱིར། རི་བོང་གི་རྭ་ལས་འཇིག་རྟེན་གསུམ་སྐྱེ་བ་སེལ་བ་བཞིན་ནོ་ཞེས་ཟེར་རོ། །ནུས་པ་དང་གསལ་བ་ནི་བདག་ཉིད་ཐ་མི་དད་ པའི་ཕྱིར་བདག་གི་བདག་ཉིད་བཞིན་ཏེ། དེ་ལས་སྐྱེ་བ་ནི་བདག་ལས་སྐྱེ་བ་ཞེས་བྱ་བ་ཡིན་པས་ཕྱོགས་སྔ་མ་གྲུབ་བོ། །ཕྱོགས་རྣམས་རྣམ་པར་བརྟགས་སུ་ཟིན་ན་ཡང་མི་རིགས་པ་བརྗོད་པར་བྱ་བའི་ཕྱིར་དེ་ཡོངས་སུ་བཟུང་བས་ཉེས་པ་མེད་དོ། །དེ་ལྟར་ན་རེ་ཞིག་དངོས་པོ་རྣམས་བདག་ལས་སྐྱེ་བ་མེད་དོ། །གཞན་ ལས་མིན་ཞེས་བྱ་བ་ཡང་ཅི་ཞིག་ཅེ་ན། དངོས་པོ་གང་དག་གང་ན་ཡང། །སྐྱེ་བ་ནམ་ཡང་ཡོད་མ་ཡིན། །ཞེས་བྱ་བའི་སྐབས་ཡིན་ནོ། །གཞན་ལས་ཞེས་བྱ་བ་ནི་ཕ་རོལ་ལས་ཞེས་བྱ་བའི་ཐ་ཚིག་གོ། །དགག་པའི་དོན་རྒྱས་པ་དང་བཅས་པ་ནི་སྔ་མ་བཞིན་ནོ། །འདིར་ཡང་གཞན་གྱི་བདག་ཉིད་ཆོས་ཉིད་ ཡིན་པས་ཕྱོགས་ཀྱི་ཆོས་མངོན་ནོ། །དཔེ་ནི་དེའི་དབང་གིས་སོ། །འདིར་སྦྱོར་བའི་ཚིག་ནི་དོན་དམ་པར་ནང་གི་སྐྱེ་མཆེད་རྣམས་དེ་དག་གི་རྐྱེན་གཞན་དག་ལས་སྐྱེ་བ་མེད་དེ། གཞན་ཡིན་པའི་ཕྱིར། དཔེར་ན་བུམ་པ་བཞིན་ནོ། །ཡང་ན་དོན་དམ་པར་གཞན་བརྗོད་པར་འདོད་པ་མིག་ལ་སོགས་པ་ནང་གི་སྐྱེ་ མཆེད་འགྲུབ་པར་བྱེད་པ་དག་རྐྱེན་མ་ཡིན་པར་ངེས་ཏེ། གཞན་ཡིན་པའི་ཕྱིར་དཔེར་ན་རྒྱུ་སྤུན་ལ་སོགས་པ་བཞིན་ནོ། །ཇི་སྟེ་གཞན་ཡིན་པའི་ཕྱིར་ཞེས་བྱ་བ་དེ་གཏན་ཚིགས་སུ་མི་རུང་སྟེ། དམ་བཅས་པའི་དོན་གྱི་ཕྱོགས་གཅིག་ཡིན་པའི་ཕྱིར་དཔེར་ན་སྒྲ་རྟག་སྟེ། སྒྲ་ཡིན་པའི་ཕྱིར་རོ་ཞེས་བྱ་བ་བཞིན་ནོ་ཞེ་ན། དེ་ ནི་བཟང་པོ་མ་ཡིན་ཏེ། སྙན་ཚིག་གི་སྒྲ་མི་རྟག་སྟེ། སྒྲ་ཡིན་པའི་ཕྱིར་དཔེར་ན་རྔ་བོ་ཆེའི་སྒྲ་བཞིན་ནོ་ཞེས་བྱ་བས་དམ་བཅས་པའི་དོན་གྱི་ཕྱོགས་གཅིག་གཏན་ཚིག་ཉིད་དུ་གྲུབ་པ་མཐོང་བས་གཏན་ཚིགས་མ་ཉེས་པ་ཉིད་དོ། །བྱེ་བྲག་དག་ལས་གཞན་རྡུལ་ཕྲ་རབ་ཁོ་ན་ལས་རྡུལ་ཕྲ་མོ་གཉིས་ལ་སོགས་པའི་རིམ་ གྱིས་ས་དང། ཆུ་དང་མེ་དང་རླུང་གི་རྣམ་གྲངས་ཆ་ཤས་ཅན་གྱི་རྫས་སྐྱེ་བ་འགྲུབ་པ་མངོན་པར་འདོད་པ་དག་གིས་ཕྱིར་ཟློག་པར་བྱེད་དེ། གཞན་ཡིན་པའི་ཕྱིར་ཞེས་བྱ་བའི་གཏན་ཚིགས་ཀྱི་དོན་ཡོན་ཏན་ཡིན་པར་རྟོག་ན་ནི། དོན་རང་ལ་མ་གྲུབ་པ་ཉིད་དོ། །དེ་ལས་གཞན་པའི་དོན་ཡིན་པར་རྟོག་ན་ནི་གྲགས་(50A)པའི་གནོད་པར་འགྱུར་རོ་ཞེའོ། །དེ་ནི་བཟང་པོ་མ་ཡིན་ཏེ། གཞན་གྱི་བློའི་རྒྱུ་སྤྱི་བོའི་ཆོས་གྲུབ་པ་ཁོ་ན་སྟེ། གཏན་ཚིགས་ཉིད་སྤྱིར་བརྗོད་པའི་ཕྱིར་དང། དེ་ཡོན་ཏན་ཉིད་དམ་གཞན་ཉིད་ཡིན་པར་སེམས་པ་ཡང་སེམས་པ་གཞན་ཡིན་པའི་ཕྱིར་རོ། །གྲགས་པའི་གནོད་པར་ ཡང་མི་འགྱུར་ཏེ། དམ་བཅས་པ་ཁྱད་པར་ཅན་ཡིན་པའི་ཕྱིར་རོ། །དོན་དམ་པར་སའི་རྡུལ་ཕྲ་རབ་དག་ས་ཞེས་བྱ་བའི་རྫས་རྩོམ་པར་བྱེད་པ་མ་ཡིན་ཏེ། རྡུལ་ཕྲ་རབ་ཡིན་པའི་ཕྱིར་དཔེར་ན་མེའི་རྡུལ་ཕྲ་རབ་དག་བཞིན་ནོ། །དེ་བཞིན་དུ་མེའི་རྡུལ་ཕྲ་རབ་དག་ཀྱང་མེའི་རྫས་རྩོམ་པར་བྱེད་པ་མ་ཡིན་ཏེ་ཞེས་བྱ་བ་ ལ་སོགས་པ་ཡང་བརྗོད་པར་བྱའོ། །ཆོས་མངོན་པ་ལ་གཞན་དག་ན་རེ། གཞན་ཉིད་ཅེས་བྱ་བ་གལ་ཏེ་འབྲས་བུའི་ནུས་པས་སྟོང་པ་ཉིད་ལ་བྱ་ན་ནི་གཏན་ཚིགས་ཀྱི་དོན་མ་གྲུབ་པ་ཉིད་དོ། །གལ་ཏེ་དེས་མི་སྟོང་པ་ཉིད་ལ་བྱ་ན་ནི་དཔེ་སྒྲུབ་པའི་ཆོས་དང་མི་ལྡན་པར་འགྱུར་རོ་ཞེས་ཟེར་རོ། །གཞི་གཞན་ལ་ལྟོས་པ་ གཞན་ཉིད་ཀྱི་བློ་བསྐྱེད་པ་སྤྱིའི་ཆོས་སྤྱིར་བརྗོད་པའི་ཕྱིར། ལྟག་ཆོད་དེ་ནི་མ་གྲུབ་པ་ལྟར་སྣང་བ་དང། སྒྲུབ་པ་དང་མི་ལྡན་པ་ལྟར་སྣང་བ་ཡིན་ནོ། །གཞན་དག་ན་རེ། དོན་དམ་པར་ཕྱི་དང་ནང་གི་སྐྱེ་མཆེད་རྣམས་ཁས་མ་བླངས་པའི་ཕྱིར་ཆོས་ཅན་མ་གྲུབ་པས་གཞི་མ་གྲུབ་པའི་ཕྱིར་ཁྱོད་ཀྱི་དོན་མ་གྲུབ་པ་ཉིད་ཀྱི་སྐྱོན་དུ་ འགྱུར་རོ་ཞེས་ཟེར་རོ། །ཐ་སྙད་དུ་དེའི་གཞི་བུམ་པ་དང་མིག་ལ་སོགས་པ་སྐྱེ་མཆེད་རྣམས་དང། གཞན་ཉིད་ཁས་བླངས་པའི་ཕྱིར་ཇི་སྐད་སྨྲས་པའི་སྐྱོན་མི་འཐད་པས་དེ་ནི་རིགས་པ་མ་ཡིན་ནོ། །འདི་ལ་གཞན་ནི་དངོས་པོ་རྣམས་གཞན་ལས་ཀྱང་སྐྱེ་བ་མེད་པ་སྟེ། ཅིའི་ཕྱིར་ཞེ་ན། ཐམས་ཅད་ལས་ཐམས་ཅད་སྐྱེ་ བར་ཐལ་བར་འགྱུར་བའི་ཕྱིར་རོ་ཞེས་རྣམ་པར་བཤད་པ་བྱེད་དོ། །དེས་ན་དེ་ལ་གླགས་ཡོད་པའི་ཚིག་ཡིན་པའི་ཕྱིར་བསྒྲུབ་པར་བྱ་བ་དང། སྒྲུབ་པ་བཟློག་པ་བྱས་ན་དངོས་པོ་རྣམས་བདག་གམ་གཉིས་སམ་རྒྱུ་མེད་པ་ལས་སྐྱེ་བར་འགྱུར་བ་དང། འགའ་ཞིག་ལས་འགའ་ཞིག་སྐྱེ་བར་འགྱུར་བའི་ཕྱིར་ཕྱོགས་སྔ་མ་དང་འགལ་ བར་འགྱུར་རོ། །གཞན་དུ་ན་ཡང་ཐམས་ཅད་ལས་ཐམས་ཅད་སྐྱེ་བར་ཐལ་བར་འགྱུར་བའི་ཕྱིར་རོ་ཞེས་བྱ་བ་དེ་ལ་སྒྲུབ་པ་དང་སུན་དབྱུང་བ་གཉིས་མེད་པའི་ཕྱིར། དེ་ནི་དོན་འབྲེལ་བ་མེད་པ་ཡིན་ཏེ། དཔེར་ན། གླ་སྒང་སློ་ཏྲེས་སྒྱུ་རུར་དག་རིམས་ལ་ཕན། །སྨད་འཚོང་རྣམས་ལ་སྙིང་དུ་སྡུག་པ་འགའ་ཡང་མེད། །སྨྱིག་(50B)ཟླ་བའི་འོད་ཟེར་དག་ནི་ཚ་བའི་དུས་ན་བསིལ། །ཞེས་བྱ་བ་ལྟ་བུར་འགྱུར་རོ། །དེས་ན་དེ་ལྟར་དངོས་པོ་རྣམས་གཞན་ལས་སྐྱེ་བ་མེད་དོ། །གྲངས་ཅན་དག་ནི་བྱེད་རྒྱུ་རྣམ་པར་ཕྱེ་བ་དང། རྣམ་པར་མ་ཕྱེ་བས་ས་ལ་སོགས་པ་དང། ས་བོན་གྱི་མཚན་ཉིད་ དག་ལས་འབྲས་བུ་མྱུ་གུ་ཞེས་བྱ་བ་སྐྱེའོ་ཞེས་སྨྲ་ཞིང་གཉིས་ལས་སྐྱེ་བར་སེམས་པས་དེའི་ཕྱིར་དེ་དག་ལ་གཉིས་ལས་མ་ཡིན་ཞེས་བྱ་བ་འདི་བཀའ་སྩལ་ཏེ། བདག་དང་གཞན་གཉིས་ལས་མ་ཡིན། །ཞེས་བྱ་བའི་ཐ་ཚིག་གོ། །དགག་པའི་དོན་ནི་སྔ་མ་བཞིན་ནོ། །ཅི་ཞིག་ཅེ་ན། དངོས་པོ་གང་དག་གང་ན་ ཡང༑ །སྐྱེས་པ་ནམ་ཡང་ཡོད་མ་ཡིན། །ཞེས་བྱ་བའི་སྐབས་ཡིན་ནོ། །ཅིའི་ཕྱིར་ཞེ་ན། ཕྱོགས་གཉིས་ཀར་བསྟན་པའི་སྒྲུབ་པ་དག་གིས་གཏད་ཁུངས་སུ་ཆུད་པར་འགྱུར་བའི་ཕྱིར་དང། གཉིས་ལས་སྐྱེ་བར་སྟོན་པའི་རྗེས་སུ་དཔག་པ་མེད་པའི་ཕྱིར་ཡང་ངོ་ཞེས་བྱ་བར་ཡང་དགོངས་སོ། །གཅེར་བུར་རྒྱུ་ བ་པའི་ཕྱོགས་དགག་པའི་ཕྱིར་ཡང། གཉིས་ལས་མ་ཡིན་ཞེས་བྱ་བ་ལ་སོགས་པ་འདི་བཀའ་སྩལ་ཏེ། འདི་ལྟར་དེ་དག་ནི་གསེར་གྱི་སོར་གདུབ་ནི་གསེར་དང། མེ་ལ་སོགས་པ་ལས་བདག་དང་གཞན་ལས་སྐྱེ་བར་སྨྲ་བའི་ཕྱིར་རོ། །དེའི་ཕྱིར་དེ་ལྟར་གཉིས་ལས་མ་ཡིན་ནོ། །ད་ནི་རྒྱུ་མེད་མིན་ཞེས་བྱ་བ་བརྗོད་ པར་བྱ་སྟེ། རྒྱུ་མེད་པར་ཞེས་བྱ་བའི་ཐ་ཚིག་གོ། །ཅི་ཞིག་ཅེ་ན། དངོས་པོ་གང་དག་གང་ན་ཡང། །སྐྱེས་པ་ན་མ་ཡང་ཡོད་མ་ཡིན། །ཞེས་བྱ་བའི་སྐབས་ཡིན་ནོ། །ཅིའི་ཕྱིར་ཞེ་ན། དེ་སྟོན་པའི་རྗེས་སུ་དཔག་པ་མེད་པའི་ཕྱིར་དང། རྗེས་སུ་དཔག་པ་དང། གྲགས་པའི་གནོད་པར་འགྱུར་བའི་སྐྱོན་ཡོད་པའི་ ཕྱིར་ཡང་ངོ་ཞེས་བྱ་བར་དགོངས་སོ། །དེ་ལ་རྗེས་སུ་དཔག་པའི་གནོད་པ་ནི་ཀུན་རྫོབ་ཏུ་ཁས་བླངས་པ་ནང་གི་སྐྱེ་མཆེད་ཀྱི་དངོས་པོ་རྣམས་རྒྱུ་མེད་པ་ལས་སྐྱེ་བ་མེད་དེ། སྤྱི་དང་ཁྱད་པར་ཉིད་དང་ལྡན་པའི་ཕྱིར། དཔེར་ན་མྱུ་གུ་བཞིན་ནོ། །གྲགས་པའི་གནོད་པ་ནི་འཇིག་རྟེན་འདི་ན་ཡོད་པ་གང་ཡིན་པ་དེ་ནི་རྒྱུ་ལས་སྐྱེ་བར་ གྲགས་ཏེ། དཔེར་ན་རྒྱུ་སྤུན་དག་ལས་སྣམ་བུ་དང། རྩི་རྐྱང་དག་ལས་ས་བ་མ་སྐྱེ་བ་ལ་སོགས་པ་བཞིན་ནོ། །ཡང་ན་རྒྱུ་མེད་ཅེས་བྱ་བ་ནི་རྒྱུ་ངན་པ་སྟེ། ཆུང་མ་མེད་པ་ཞེས་བྱ་བ་ལ་སོགས་པ་བཞིན་ནོ། །རྒྱུ་ངན་པ་གང་ཞེ་ན། ངོ་བོ་ཉིད་དང། དབང་ཕྱུག་དང། སྐྱེས་བུ་དང། གཙོ་བོ་དང། དུས་དང། སྲེད་མེད་(51A)ཀྱི་བུ་ལ་སོགས་པ་སྟེ། ཡང་དག་པ་མ་ཡིན་པའི་ཕྱིར་རོ། །དངོས་པོ་རྣམས་རྒྱུ་མེད་པ་དེ་ལས་སྐྱེ་བ་མེད་དེ། དེ་ལས་སྐྱེ་བར་སྟོན་པའི་རྗེས་སུ་དཔག་པ་མེད་པའི་ཕྱིར་དང། རྗེས་སུ་དཔག་པའི་གནོད་པར་འགྱུར་བའི་ཕྱིར་ཡང་ངོ་ཞེས་བྱ་བར་དགོངས་སོ། །དེ་ལ་རེ་ཞིག་ངོ་བོ་ཉིད་དུ་སྨྲ་བ་དག་ན་རེ་ ནང་གི་སྐྱེ་མཆེད་རྣམས་ངོ་བོ་ཉིད་ལས་སྐྱེ་བར་དམ་བཅའ་སྟེ། ལུས་སྣ་ཚོགས་འགྲུབ་པའི་ཕྱིར་དཔེར་ན་པདྨ་དག་གི་ཁ་དོག་དང། དབྱིབས་དང། ལོ་མ་དང། ཆུ་བ་དང། འདབ་མ་དང། ཟེ་བ་དང། སྙིང་པོ་མཛེས་པ་ལྟ་བུ་དང། རྨ་བྱ་དག་གི་མགྲིན་པའི་ཕྱོགས་རིན་པོ་ཆེ་མཐོན་ཀ་ཆེན་པོ་དང། ཨན་ད་རྙིལ་ ལྟར་མཐོན་མཐིང་དུ་འདུག་ལ། མཇུག་སྒྲོའི་ཚོགས་དག་གི་མདོངས་བཀྲ་ཞིང་འཚེར་བག་ཡོད་པ་བཞིན་ནོ་ཞེས་ཟེར་རོ། །དེས་ན་དེ་ལ་དམ་བཅས་པའི་དོན་དེ་གལ་ཏེ་ཀུན་རྫོབ་ཏུ་ནང་གི་སྐྱེ་མཆེད་ཀུན་རྫོབ་པའི་ཤེས་པའི་སྤྱོད་ཡུལ་རྣམས་བྱེད་པ་པོ་རང་དབང་ཅན་གྱི་བྱ་བ་ལ་མི་ལྟོས་པའི་ཕྱིར་དང། སུས་ཀྱང་མ་བྱས་པ་ཁོ་ནའི་ ཕྱིར༑ རྐྱེན་ངེས་པ་ལས་སྐྱེ་བ་ཡིན་ན་ནི་གྲུབ་པ་ལ་སྒྲུབ་བོ། །ཇི་སྟེ་དོན་དམ་པར་ན་ནི་དཔེ་མེད་དེ། དོན་དམ་པར་པདྨ་ལ་སོགས་པ་སྐྱེ་བར་ཁས་མ་བླངས་པའི་ཕྱིར་རོ། །རྒྱུ་མེད་པར་སྨྲ་བ་དག་ཁོ་བོའི་ཕྱོགས་ནི་ཐམས་ཅད་རྒྱུ་མེད་པ་ལས་འགྲུབ་པར་འདོད་ལ། བསྒྲུབ་པར་བྱ་བ་ནི་གཏན་ཚིགས་ཀྱིས་འགྲུབ་པར་འདོད་ ན་ནི་ཕྱོགས་སྔ་མ་དང་འགལ་ལོ། །ཇི་སྟེ་རྒྱུ་ཡོད་པར་སྨྲ་བ་ལ་གཏན་ཚིགས་མེད་པར་བསྟན་པར་མི་ནུས་པས་ཀླ་ཀློ་ལ་ཀླ་ཀློའི་སྐད་བཞིན་ཏེ། དེས་ན་གཏན་ཚིགས་སྦྱར་ཀྱང་ཕྱོགས་སྔ་མའི་གནོད་པ་མེད་དོ་ཞེ་ན། སྐད་གཞན་དུ་བསྒྱུར་ཀྱང་ཇི་ལྟར་རྟོགས་པའི་རྟགས་ཁོ་ནས་རྟགས་ཅན་གྱི་དོན་སྟོན་པའི་ཕྱིར་དཔེར་ན་ཀླ་ གྲོལ་ཕྱོགས་འདི་ན་དུ་བ་ལས་མེ་ཡོད་དོ་ཞེས་སྟོན་པར་བྱེད་པ་དེ་ལ་རྟགས་རྟོགས་པ་སྐྱེ་བའི་ཐབས་ཐ་དད་པ་བཞིན་པས་དེ་ནི་ལན་དུ་མི་རུང་ངོ། །འཇུག་སྟོབས་ཅན་དག་ན་རེ་མེར་མེར་པོ་དག་དང་མྱུ་གུ་ལ་སོགས་པ་ནི་རྐྱེན་མེད་པ་ལས་སྐྱེ་ལ་བུམ་པ་ལ་སོགས་པ་རྐྱེན་དང་བཅས་པ་ལས་སྐྱེ་བས། ངོ་བོ་ཉིད་ལས་སྐྱེ་བ་མ་ཡིན་ པའི་ཕྱིར་དངོས་པོ་ཐམས་ཅད་ངོ་བོ་ཉིད་ལས་སྐྱེ་བ་མེད་དོ་ཞེས་བྱ་བའི་གྲུབ་པ་ལ་སྒྲུབ་བོ་ཞེས་ཟེར་རོ། །ཐམས་ཅད་ལས་ཐམས་ཅད་སྐྱེ་བ་བགག་པའི་ཕྱིར་དེ་ནི་རིགས་པ་མ་ཡིན་ནོ། །དེ་ལྟར་རེ་ཞིག་ངོ་བོ་ཉིད་ལས་སྐྱེ་བ་མེད་དོ། །དབང་ཕྱུག་རྒྱུར་འདོད་པ་དག་ན་རེ། གང་ཞིག་ཕྲར་གྱུར་གཅིག་པུ་སྐྱེ་གནས་འདུག་དེ་ཡིས་(51B)དེ་ནི་དབང་དག་མཆོག་སྦྱིན་ལྷ་མཆོད་བྱ། །ཡོན་ཏན་བྱེད་པ་ཤིན་ཏུ་ཞི་བ་ཐོབ། །སྐྱེ་བ་པོ་འདི་ཤེས་པ་ཡོད་མིན་ཏེ། །བདག་གི་བདེ་སྡུག་བདག་ལ་རང་དབང་མེད། །དབང་ཕྱུག་གིས་བཏང་ཡང་ནག་ཡང་སའམ། །མཐོ་རིས་དག་ཏུ་འགྲོ་བ་ཁོ་ནར་འགྱུར། །ཞེས་ཟེར་རོ། །དེ་ ནི་དམ་བཅས་པ་ཙམ་སྟེ། དབང་ཕྱུག་ནི་ཀུན་རྫོབ་ཏུ་ཡང་འགྲོ་བ་མཐའ་དག་སྐྱེ་བའི་རྒྱུ་ཡིན་པར་མི་རུང་སྟེ། ལ་ལའི་དགའ་བ་དང། ཡོངས་སུ་གདུང་བའི་རྒྱུ་ཡིན་པའི་ཕྱིར་དཔེར་ན་བ་ལང་རྫི་བཞིན་ནོ། །ཡང་ན་འགྲོ་བ་ནི་རྒྱུ་བྱེད་པ་པོ་དབང་ཕྱུག་ཅེས་བྱ་བ་གཅིག་པུ་དང་ལྡན་པ་མ་ཡིན་པར་ངེས་ཏེ། གཞལ་བྱ་ཡིན་པའི་ ཕྱིར་དཔེར་ན་དབང་ཕྱུག་བཞིན་པས་ཀུན་རྫོབ་ཏུ་ཡང་དངོས་པོ་རྣམས་དེ་ལས་སྐྱེ་བ་མེད་དོ། །དབང་ཕྱུག་རྒྱུ་ཡིན་ན་ཡང་འབྲས་བུ་བདག་གི་བདག་ཉིད་དམ། གཞན་དུ་གྱུར་པའམ། གཉི་གར་གྱུར་པ་ཞིག་འགྱུར་གྲང་ན། གང་ཡང་རུང་བ་གཅིག་ཏུ་རྟོག་ན་ཡང་དགག་པ་སྔར་སྨྲས་པའི་ཕྱིར་དང། ཡོད་པ་དང་མེད་པ་ སྐྱེ་བ་ཡང་འགོག་པར་འགྱུར་བའི་ཕྱིར་དོན་དམ་པར་དངོས་པོ་རྣམས་དབང་ཕྱུག་ལས་སྐྱེ་བ་མེད་དོ། །ཇི་སྟེ་སེམས་ཅན་དང་སྣོད་དུ་བགྲང་བའི་འཇིག་རྟེན་སྣ་ཚོགས་ཀྱི་རྒྱུའི་ལས་དབང་ཕྱུག་ཅེས་བྱ་སྟེ། གནས་པ་དང། འབྱུང་བ་དང། འཇིག་པ་དང། བདེ་བ་དང། སྡུག་བསྔལ་བ་དང། ཡར་སྐྱེ་བ་དང། མར་ འབྲི་བ་སྐྱེད་པར་བྱེད་པའི་ཕྱིར་རོ་ཞེ་ན་ཡང་ཐ་སྙད་ཀྱི་ཕྱོགས་ལ་ནི་གྲུབ་པ་ལ་སྒྲུབ་པ་ཡིན་ནོ། །དོན་དམ་པར་ནི་མ་ཡིན་ཏེ། དོན་དམ་པར་ལས་ཀྱི་སྐྱེ་བ་ཡང་ཁས་མ་བླངས་པའི་ཕྱིར་རོ། །སྐྱེས་བུ་རྒྱུར་འདོད་པ་དག་ཀྱང་སྐྱེས་བུ་ཉིད་འགྲོ་བ་མཐའ་དག་སྐྱེ་བའི་རྒྱུ་ཡིན་ནོ་ཞེས་དམ་བཅས་ནས། པ་ནི་བ་སྒྲ་རྣམས་ཀྱི་ བཞིན༑ །ཆུ་ཤེལ་ཆུ་རྣམས་ཀྱི་བཞིན་དང། །བླག་ཤ་ཡལ་ག་རྣམས་ཀྱི་བཞིན། །དེ་ནི་ལུས་ཅན་ཀུན་གྱི་རྒྱུ། །དེ་བཞིན་དུ་སྐྱེས་བུ་ཉིད་ནི་བྱུང་བ་གང་ཡིན་པ་དང། འབྱུང་བ་གང་ཡིན་པ་འདི་ཐམས་ཅད་ཀྱིའོ་ཞེས་བྱ་བ་ལ་སོགས་པ་དང། དེ་བཞིན་དུ་དེ་ནི་གཡོ་བར་བྱེད་པ་དང། དེ་ནི་གཡོ་བར་མི་བྱེད་པ་ དང༑ དེ་ནི་ཐག་རིང་བ་དང། དེ་ནི་ཐག་ཉེ་བ་དང། དེ་ནི་བར་མ་དང། དེ་ནི་གཉི་ག་དང། དེ་ནི་ཕྱི་རོལ་ཐམས་ཅད་ཀྱིའོ་ཞེས་བྱ་བ་ལ་སོགས་པའོ་ཞེ་ན། འདིར་འགག་པ་ནི་དབང་ཕྱུག་རྒྱུར་འདོད་པ་དག་གི་བཞིན་དུ་བྱའོ། །ལྷག་པར་ཡང་བརྗོད་པར་བྱ་སྟེ། ལྷས་བྱིན་གྱི་བདག་ནི་ལྷས་བྱིན་གྱི་ལུས་དང། དབང་(52A)པོའི་རྒྱུ་མ་ཡིན་ཏེ། བདག་ཡིན་པའི་ཕྱིར་དཔེར་ན་མཆོད་སྦྱིན་གྱི་བདག་བཞིན་ནོ། །ཡང་ན་མཆོད་སྦྱིན་གྱི་ལུས་དང། དབང་པོའི་ཚིགས་ཀྱི་བྱེད་པ་པོ་ནི་མཆོད་སྦྱིན་གྱི་བདག་མ་ཡིན་ཏེ། བདེ་བ་དང། སྡུག་བསྔལ་དང། ཤེས་པ་སྐྱེ་བའི་རྒྱུ་ཡིན་པའི་ཕྱིར་དཔེར་ན། ལྷས་བྱིན་གྱི་ལུས་དང་དབང་ པོའི་ཚོགས་བཞིན་ནོ། །ཡང་ན་བཅིངས་པའི་བདག་ནི། ཀུན་གྱི་རྒྱུ་མ་ཡིན་ཏེ། བདག་ཡིན་པའི་ཕྱིར་གྲོལ་བའི་བདག་བཞིན་པས། ཆོས་ཀྱི་རང་གི་ངོ་བོ་བསལ་བས་རང་གི་དམ་བཅས་པའི་སྐྱོན་དུ་འགྱུར་རོ། །གལ་ཏེ་གཏན་ཚིགས་ཀྱི་དོན་བདག་ཡིན་པའི་ཕྱིར་ཞེས་བྱ་བ་དམ་བཅས་པའི་དོན་གྱི་ཕྱོགས་གཅིག་ཡིན་ པའི་ཕྱིར་མ་གྲུབ་བོ་ཞེ་ན། ལན་བཏབ་ཟིན་པས་ཉེས་པ་མེད་དོ། །གང་དག་འདི་ལྟར་ཁོ་བོ་ཅག་གི་བདག་ནི་གཅིག་པུ་ཁོ་ན་ཡིན་ཏེ། དེ་ལ་བུམ་པ་ལ་སོགས་པའི་ནམ་མཁའ་ཐ་དད་པར་ཉེ་བར་གདགས་པ་བཞིན་དུ། དུ་མ་ཉིད་དུ་ཉེ་བར་བརྟགས་པས་དེས་ན། དཔེ་མེད་པའི་ཕྱིར་རྗེས་སུ་དཔག་པའི་གནོད་པ་ཡང་ མེད་ལ། དམ་བཅས་པའི་སྐྱོན་དུ་ཡང་མི་འགྱུར་རོ་ཞེས་ཟེར་ན། དེ་ནི་བཟང་པོ་མ་ཡིན་ཏེ། ནམ་མཁའ་ནི་མ་སྐྱེས་པས་ནམ་མཁའི་མེ་ཏོག་བཞིན་དུ། དངོས་པོ་ཉིད་མེད་པ་ཁོ་ནའི་ཕྱིར་གཅིག་པ་ཉིད་དུ་གྲུབ་པ་ནི་ཚིག་ཙམ་དུ་ཟད་པའི་ཕྱིར་དང། ཐ་སྙད་དུ་ཡང་སྤྱིར་ཁས་བླངས་པའི་བདག་གཅིག་པ་ཉིད་དུ་སྟོན་པའི་ རྗེས་སུ་དཔག་པ་མེད་པའི་ཕྱིར་རོ། །ཅི་སྟེ་བཅིངས་པའི་བདག་ནི་གྲོལ་བའི་བདག་ལས་གཞན་མ་ཡིན་ཏེ། བདག་ཡིན་པའི་ཕྱིར་གྲོལ་བའི་བདག་བཞིན་ནོ་ཞེ་ན། ཕུང་པོའི་ལྷག་མ་མེད་པའི་མྱ་ངན་ལས་འདས་པའི་དབྱིངས་ན་གྲོལ་བའི་བདག་ཡོད་པ་ཉིད་དང། གཅིག་པ་ཉིད་མ་གྲུབ་པའི་ཕྱིར་ཇི་སྐད་སྨྲས་པའི་ སྐྱོན་མེད་པར་མི་འགྱུར་རོ། །དཔྱད་པ་རྒྱས་པ་ནི་བདག་བརྟག་པའི་རབ་ཏུ་བྱེད་པར་མཛད་པར་འགྱུར་རོ། །རང་བཞིན་རྒྱུར་འདོད་པ་དག་ནི་ཚངས་པ་ལ་སོགས་པ་མྱུ་གུའི་མཐར་ཐུག་པ་ཅན་གྱི་གསལ་བ་རྣམས་སྐྱེ་བའི་རྒྱུ་རང་བཞིན་ཡིན་པར་ཁས་བླངས་ནས། དེ་དག་ན་རེ། ནང་གི་བྱེ་བྲག་རྣམས་ཀྱི་རྒྱུ་ནི་བདེ་བ་དང། སྡུག་ བསྔལ་དང། གཏི་མུག་ཡིན་པར་ངེས་ཏེ། དེ་དང་ལྡན་པའི་ཕྱིར་འདི་ལྟར་འཇིག་རྟེན་ན་ཡང་གང་ཞིག་གང་དང་ལྡན་པར་གྱུར་པ་དེ་ནི་དེའི་རྒྱུ་ཅན་ཡིན་པར་ཤེས་ཏེ། དཔེར་ན་ཙན་དན་གྱི་ཞོགས་མ་དང། གྱོ་མོ་དང། སྣོད་དང། རྒྱན་ལ་སོགས་པ་བཞིན་ནོ། །དེ་བཞིན་དུ་ནང་གི་བྱེ་བྲག་རྣམས་ཀྱང་བདེ་བ་དང་(52B)གཏི་མུག་དང་ལྡན་པས་དེའི་ཕྱིར་ཇི་སྐད་སྨྲས་པའི་གཏན་ཚིགས་ཀྱིས་ན་ནང་གི་བྱེ་བྲག་རྣམས་ཀྱི་རྒྱུ་ནི་བདེ་བ་དང། སྡུག་བསྔལ་དང་གཏི་མུག་ཡིན་ནོ། །གཟུགས་དང། འདུ་ཤེས་དང། འདུ་བྱེད་དང། རྣམ་པར་ཤེས་པའི་མཚན་ཉིད་ཀྱི་ཕུང་པོ་རྣམས་ཀྱང་བདེ་བ་དང། སྡུག་བསྔལ་དང་ གཏི་མུག་གི་ངོ་བོ་ཉིད་ཡིན་པར་གཟུང་བར་བྱ་སྟེ། ཕུང་པོ་ཡིན་པའི་ཕྱིར་ཚོར་བའི་ཕུང་པོ་བཞིན་པས་དེའི་ཕྱིར་གཏན་ཚིགས་ཀྱི་དོན་མ་གྲུབ་པ་ཡང་མ་ཡིན་ནོ་ཞེས་ཟེར་རོ། །དེ་ལ་འདིར་ཙན་དན་ལ་སོགས་པ་དོན་དམ་པར་མ་གྲུབ་པས་དཔེ་མེད་དོ། །ཐ་སྙད་དུ་ཡང་གཏི་མུག་ནི་འདུ་བྱེད་ཀྱི་ཕུང་པོར་གཏོགས་པས་དཔེ་མ་ གྲུབ་བོ། །བདེ་བ་དང། སྡུག་བསྔལ་དག་ལས་གཞན་པ་ཤེས་པ་ཡོད་པ་ཉིད་མ་ཡིན་པའི་ཆོས་རྣམས་ནི་བདེ་བ་དང། སྡུག་བསྔལ་གྱི་ངོ་བོ་ཉིད་མ་ཡིན་པར་ངེས་ཏེ། གཞལ་བྱ་ཡིན་པའི་ཕྱིར་དཔེར་ན་ཤེས་པ་བཞིན་པས་དེའི་ཕྱིར་དེ་ནི་རྗེས་སུ་དཔག་པས་ཀྱང་རིགས་པ་མ་ཡིན་ནོ། །ཤེས་པ་སྤྱིར་གྲུབ་པ་ཁོ་ན་ ལས་དཔེ་ཉིད་བླངས་པས་དཔེ་མེད་པ་ཡང་མ་ཡིན་ནོ། །གཙོ་བོ་ནི་ཆེན་པོ་ལ་སོགས་པ་དེ་ཁོ་ནའི་རྒྱུ་མ་ཡིན་ཏེ། མི་གསལ་བའི་ཕྱིར་དཔེར་ན་སྐྱེས་བུ་བཞིན་པས་རང་བཞིན་རྒྱུར་འདོད་པ་དག་གི་རང་གི་རྗེས་སུ་དཔག་པ་ལ་གནོད་དོ། །ཇི་སྟེ་མི་གསལ་བའི་ཕྱིར་ཞེས་བྱ་བ་གཏན་ཚིགས་ཀྱི་དོན་གལ་ཏེ་གསལ་བའི་སྔོན་ རོལ་གྱི་གནས་སྐབས་ལ་བྱ་ན་ནི་དཔེ་སྒྲུབ་པའི་ཆོས་དང་མི་ལྡན་པའི་སྐྱོན་དུ་འགྱུར་ལ། གལ་ཏེ་ཤེས་པ་ཡོད་པ་ཉིད་ལ་བྱ་ན་ནི་གཏན་ཚིགས་ཀྱི་དོན་མི་འགྲུབ་བོ་ཞེ་ན། དེ་ནི་བཟང་པོ་མ་ཡིན་ཏེ། གཏན་ཚིགས་སྤྱིར་བརྗོད་པའི་ཕྱིར་རམ། བྱེ་བྲག་ཏུ་བརྗོད་ན་ཡང་མཇུག་སྡུད་པའི་ཕྱིར་གཅིག་ཏུ་བྱེད་པའི་ཕྱིར་ལྟག་ཆོད་དེ་ནི་ མ་གྲུབ་པ་ལྟར་སྣང་བ་ཡིན་ནོ། །རང་བཞིན་དང། དུས་དང། སྲེད་མེད་ཀྱི་བུ་རྒྱུར་འདོད་པ་དག་སྤྱིར་དགག་པ་ཡང་དབང་ཕྱུག་བཞིན་དུ་བལྟ་བར་བྱའོ། །དེས་ན་དེ་ལྟར་དངོས་པོ་རྣམས་རྒྱུ་མེད་པ་ལས་ཀྱང་སྐྱེ་བ་མེད་དོ། །གྲངས་ཅན་དག་ལས་ཁ་ཅིག་ན་རེ། བདག་ལས་མ་ཡིན་གཞན་ལས་མིན། །གཉིས་ལས་ མ་ཡིན་རྒྱུ་མེད་མིན། །དངོས་པོ་གང་དག་གང་ན་ཡང། །སྐྱེས་པ་ནམ་ཡང་ཡོད་མ་ཡིན། །ཞེས་བྱ་བ་ལ་སོགས་པ་སྨྲས་པ་གང་ཡིན་པ་དེ་མ་སྐྱེས་པ་ནི་བདེན་མོད་ཀྱི། འོན་ཀྱང་གསལ་བར་བྱེད་དོ་ཞེས་ཟེར་རོ། །དེ་དག་ལ་འདི་སྐད་ཅེས་དྲི་བར་བྱ་སྟེ། གང་དག་ཅིག་ཇི་ལྟར་གསལ་བར་བྱེད། གལ་ཏེ་དཔེར་ན་(53A)མར་མེས་བུམ་པ་ལ་སོགས་པ་བཞིན་ནོ་ཞེ་ན། བུམ་པ་ལ་སོགས་པ་མ་སྐྱེས་པ་དག་མར་མེ་མ་སྐྱེས་པས་ཇི་ལྟར་གསལ་བར་བྱེད། རྟའི་རྭ་མ་སྐྱེས་པ་ནི་ནམ་ཡང་གསལ་བར་བྱར་མི་རུང་ངོ། །ཐ་སྙད་ཀྱི་བདེན་པའི་ལུགས་རྣམ་པར་གཞག་པའི་ཕྱིར་དེ་དག་ཡོད་པར་ཁས་བླངས་ ན་ཡང་སྨྲ་བར་བྱ་སྟེ། མར་མེས་བུམ་པ་ལ་ཅི་ཞིག་བྱེད། གལ་ཏེ་གཟུང་བར་བྱེད་ན་ནི་དེ་སྔོན་མེད་པས་དེ་ཉིད་བྱེད་པ་ཡིན་ནོ། །འོན་ཏེ་མིག་གི་རྣམ་པར་ཤེས་པའི་གཟུང་བ་ཉིད་དུ་བྱེད་ན་ནི་མུན་པ་དང་བཅས་པ་ན་སྔོན་མེད་པས་དེ་ཉིད་བྱེད་པ་ཡིན་ནོ། །ཇི་སྟེ་བུམ་པ་བཟུང་བ་ལ་བར་ཆད་བྱེད་པའི་མུན་པ་སེལ་བར་བྱེད་ན་ ཡང་དེ་ཉིད་བྱེད་པ་ཡིན་ནོ། །འོན་ཏེ་གཟུང་བ་ཡིན་ན་ནི་དེ་ཉིད་སྣང་བ་ཡིན་པས་ཡང་མར་མེས་ཅི་ཞིག་བྱ། ཁོ་བོ་ཅག་གི་ཕྱོགས་ལ་བུམ་པ་ཞེས་བྱ་བ་ཡང་འབྱུང་བ་དང། འབྱུང་བ་ལས་གྱུར་པའི་ཚོགས་ཡིན་ཏེ། མར་མེ་བྱུང་བ་ན་སྣང་བ་དང་ལྷན་ཅིག་ཏུ་སྐྱེ་བས་དེའི་ཕྱིར་ཐ་སྙད་དུ་ཡང་དངོས་པོ་རང་གི་རྒྱུ་ལས་རྒྱུན་གྱིས་འབྱུང་ བའི་བྱེད་པའི་རྒྱུ་ཉིད་ཡིན་ཏེ། སྣང་བ་དང་ལྷན་ཅིག་ཏུ་འབྱུང་བའི་རྒྱུ་ཡིན་པའི་ཕྱིར་གསལ་བར་བྱེད་པ་ཉིད་ཡིན་པར་བསམས་སོ། །དོན་དམ་པར་ནི་སྐྱེ་བ་དགག་པ་བཞིན་དུ་གསལ་བ་དགག་པ་ཡང་མཚུངས་ཏེ། མི་གསལ་བ་ནི་གསལ་བར་མི་བྱེད་དེ། ཆེན་པོ་ལ་སོགས་པ་མི་གསལ་བའི་ཕྱིར་དཔེར་ན་ནམ་མཁའི་མེ་ ཏོག་བཞིན་ནོ། །དེས་ན་དེ་ལྟར་གསལ་བ་ཡང་བཟང་པོ་མ་ཡིན་ནོ། །འདི་ལ་གཞན་ནི་དངོས་པོ་རྣམས་རྒྱུ་མེད་པ་ལས་ཀྱང་སྐྱེ་བ་མེད་དེ། རྟག་ཏུ་ཐམས་ཅད་ལས་ཐམས་ཅད་སྐྱེ་བར་ཐལ་བ་ལ་སོགས་པར་འགྱུར་བའི་ཕྱིར་རོ་ཞེས་རྣམ་པར་བཤད་པ་བྱེད་དོ། །དེ་ལ་ཡང་གླགས་ཡོད་པའི་ཚིག་ཡིན་པའི་ཕྱིར་གལ་ཏེ། བསྒྲུབ་ པར་བྱ་བ་དང། སྒྲུབ་པ་བཟློག་པའི་ཚིག་གི་དོན་མངོན་པར་འདོད་ན་དེས་འདི་སྐད་བསྟན་པར་འགྱུར་ཏེ། དངོས་པོ་རྣམས་རྒྱུ་ལས་སྐྱེ་བར་འགྱུར་བ་དང། ལན་འགའ་ཁ་ཅིག་ལས་ཁ་ཅིག་སྐྱེ་བར་འགྱུར་བ་དང། རྩོམ་པ་འབྲས་བུ་དང་བཅས་པ་ཉིད་དུ་འགྱུར་བའི་ཕྱིར་དེ་ནི་མི་རིགས་ཏེ། སྔར་སྨྲས་པའི་སྐྱོན་དུ་ འགྱུར་པའི་ཕྱིར་རོ། །ཇི་སྟེ་གཞན་དུ་ན་ཡང་དོན་འབྲེལ་པ་མེད་པ་ཡིན་ཏེ། སྔ་མ་བཞིན་ནོ། །དེས་ན་དེ་ལྟར་རྒྱུ་མེད་པ་ལས་ཀྱང་མ་ཡིན་ནོ། །དངོས་པོ་གང་དག་གང་ན་ཡང། །སྐྱེས་པ་ནམ་ཡང་ཡོད་མ་ཡིན། །ཞེས་བྱ་བ་ནི་སོ་སོར་སྦྱར་བར་བྱའོ། །གང་དག་ཅེས་བྱ་བ་ནི་ཀུན་ནས་ཉོན་མོངས་པ་དང། རྣམ་པར་བྱང་བའི་(53B) །གང་ན་ཡང་ཞེས་བྱ་བ་ནི་རང་གི་མཛད་པའི་མཐའ་དང། སོ་སོའི་རྒྱུད་གྲུབ་པ་དག་ན་ཡང་ངོ། །ནམ་ཡང་ཞེས་བྱ་བ་ནི་ལན་འགའ་ཡང་ངོ། །དེའི་ཕྱིར་རྟེན་ཅིང་འབྲེལ་པར་འབྱུང་བ་སྐྱེ་བ་མེད་པ་ལ་སོགས་པ་མུ་སྟེགས་བྱེད་ལ་སོགས་པ་དང་ཐུན་མོང་མ་ཡིན་པའི་ཁྱད་པར་དང་ལྡན་པ་འགྲུབ་བོ། །
Candrakīrti "Prasannapadā" Vaidya 1960
idānīm anirodhādiviśiṣṭapratītyasam utpādapratipipādayiṣayā utpādapratiṣedhena nirodhādi pratiṣedhasaukarya manyamāna ācāryaḥ prathamam evotpādaprativedham ārabhate | utpādo hi paraiḥ parikalpyamānaḥ svato vā parikalpyeta, parataḥ, ubhayataḥ, ahetuto vā parikalpyeta | sarvathā ca nopapadyata iti niścityāha-
na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ |
utpannā jātu vidyante bhāvāḥ kvacana kecana || 3 ||
tatra jātv iti kadācid ity arthaḥ | kvacanaśabda ādhāravacanaḥ kvacicchabdaparyāyaḥ kecanaśabda ādheyavacanaḥ kecicchabdaparyāyaḥ | tataś caivaṃ saṃbandhaḥ- naiva svata utpannā jātu vidyante bhāvāḥ, kvacana, kecana | evaṃ pratijñātrayam api yojyam ||
nanu ca- naiva svata utpannā ity avadhāryamāṇe parata utpannā ity aniṣṭaṃ prāpnoti | na prāpnoti prasajyapratiṣedhasya vivakṣitatvāt, parato ‘py utpādasya pratiṣetsyamānatvāt | yayā copapattyā svata utpādo na saṃbhavati, sā-
tasmād dhi tasya bhavane na guṇo ’sti kaścij-
jātasya janma punar eva ca naiva yuktam |
ity ādinā madhyamakāvatārādidvāreṇāvaseyā ||
ācāryabuddhapālitas tv āha- na svata utpadyante bhāvāḥ, tad utpādavaiyarthyāt, atiprasaṅgadoṣāc ca | na hi svātmanā vidyamānānāṃ padārthānāṃ punar utpāde prayojanam asti | atha san n api jāyeta, na kadācin na jāyeta iti ||
atraike dūṣaṇam āhuḥ- tadayuktam, hetudṛṣṭāntān abhidhānāt paroktadoṣāparihārāc ca | prasaṅga vākyatvāc ca prakṛtārthaviparyayeṇa viparītārthasādhyataddharmavyaktau parasmād utpannābhāvājanmasāphalyāt janmaniro(bo?)dhāc ceti kṛtāntavirodhaḥ syāt ||
sarvam etad dūṣaṇam ayujyamānaṃ vayaṃ paśyāmaḥ | kathaṃ kṛtvā? tatra yat tāvad uktaṃ hetudṛṣṭāntān abhidhānād iti, tad ayuktam | kiṃ kāraṇam? yasmāt paraḥ svata utpattim abhyupagacchan, pṛcchayate- svata iti hetutvena tad eva cotpadyate iti? na ca vidyamānasya punarutpattau prayojanaṃ paśyāmaḥ, anavasthāṃ ca paśyāmaḥ | na ca tvayā utpannasya punarutpāda iṣyate ’navasthā cāpy aniṣṭeti | tasmān nirupapattika eva tvadvādaḥ svābhyupagamavirodhaś ceti | kim iti codite paro nābhyupaiti yato hetudṛṣṭāntopādānasāphalyaṃ syāt? atha svābhyupagamavirodhacodanayāpi paro na nivartate, tadā nirlajjatayā hetudṛṣṭāntābhyām api naiva nivarteta | na conmattakena sahāsmākaṃ vivāda iti | tasmāt sarvathā priyānumānatām evātmanaḥ ācāryaḥ prakaṭayati asthāne ‘py anumānaṃ praveśayan | na ca mādhyamikasya sataḥ svatantram anumānaṃ kartuṃ yuktaṃ pakṣāntarābhyupagamābhāvāt | tathoktam āryadevena-
sadasatsadasac ceti yasya pakṣo na vidyate |
upālambhaś cireṇāpi tasya vaktuṃ na śakyate ||
vigrahavyāvartanyāṃ coktam-
yadi kācana pratijñā syān me tata eva me bhaved doṣaḥ |
nāsti ca mama pratijñā tasmān naivāsti me doṣaḥ ||
yadi kiṃcid upalambheyaṃ pravartayeyaṃ nivartayeyaṃ vā |
pratyakṣādibhir arthais tadabhāvān me ’nupālambhaḥ ||
iti | yadā caivaṃ svatantrānumānānabhidhāyitvaṃ mādhyamikasya, tadā kutaḥ «nādhyātmikāny āyatanāni svata utpannāni" iti svatantrā pratijñā yasyāṃ sāṃkhyāḥ pratyavasthāpyante | ko ’rya pratijñārthaḥ kiṃ kāryātmakatvāt svata uta kāraṇātmakatvād iti | kiṃ cātaḥ? kāryātmakāc cet siddha sādhanam, kāraṇātmakāc cet viruddhārthatā, kāraṇātmanā vidyamānasyaiva sarvasyotpattimata utpādād iti | kuto ’smākaṃ vidyamānatvād iti hetur yasya siddhasādhanaṃ viruddhārthatā vā syāt, yasya siddhasādhanasya yasyāś ca viruddhārthatāyāḥ parihārārthaṃ yatnaṃ kariṣyāmaḥ | tasmāt paroktadoṣāprasaṅgād eva tatparihāraḥ ācāryabuddhapālitena na varṇanīyaḥ ||
athāpi syāt- mādhyamikānāṃ pakṣahetudṛṣṭāntānām asiddheḥ svatantrānumānānabhidhāyitvāt svata utpattipratiṣedhapratijñātārthasādhanaṃ mā bhūd ubhayasiddhena vānumānena parapratijñānirākaraṇam | parapratijñāyās tu svata evānumānavirodhacodanayā svata eva pakṣahetudṛṣṭāntadoṣarahitaiḥ pakṣādibhir bhavitavyam | tataś ca tadanabhidhānāt taddoṣāparihārāc ca sa eva doṣa iti | ucyate | naitad evam | kiṃ kāraṇam? yasmād yo hi yam arthaṃ pratijānīte, tena svaniścayavadanyeṣāṃ niścayotpādanecchayā yayā upapattyā asāvartho ’dhigataḥ saivopapattiḥ parasmai upadeṣṭavyā | tasmād eṣa tāvan nyāyaḥ- yatpareṇaiva svābhyupagatapratijñātārthasādhanam upādeyam | na cāyaṃ (cānena?) paraṃ prati | hetudṛṣṭāntāsaṃbhavāt pratijñānusāratayaiva kevalaṃ svapratijñātārthasādhanamupādatta iti nirupapattikapakṣābhyupagamāt svātmānam evāyaṃ kevalaṃ visaṃvādayan na śaknoti pareṣāṃ niścayam ādhātum iti | idam evāsya spaṣṭataraṃ dūṣaṇaṃ yad uta svapratijñātārthasādhanāsāmarthyam iti kim atrānumānabādhodbhāvanayā prayojanam? athāpy avaśyaṃ svato ’numānavirodhadoṣa udbhāvanīyaḥ, so ‘py udbhāvita evācāryabuddhapālitena | katham iti cet, na svata utpadyante bhāvāḥ, tadutpādavaiyarthyād iti vacanāt, atra hi tadityanena svātmanā vidyamānasya parāmarśaḥ | kasmād iti cet, tathā hi tasya saṃgraheṇoktavākyasyaitadvivaraṇavākyam, na hi svātmanā vidyamānānāṃ punarutpāde prayojanam iti | anena ca vākyena sādhyasādhanadharmānugatasya paraprasiddhasya sādharmyadṛṣṭāntasyopādānam | tatra svātmanā vidyamānasyetyanena hetuparāmarśaḥ | utpādavayarthyādityanena sādhyadharmaparāmarśaḥ || tatra yathā- anityaḥ śabdaḥ kṛtakatvāt | kṛtakatvamanityaṃ (pp_7) dṛṣṭaṃ yathā ghaṭaḥ | tathā ca kṛtakaḥ śabdaḥ | tasmāt kṛtakatvād anitya iti kṛtakatvam atra upanayābhivyakto hetuḥ | evam ihāpi- na svata utpadyante bhāvāḥ, svātmanā vidyamānānāṃ punarutpādavaiyarthyāt | iha hi svātmanā vidyamānaṃ puro ’vasthitaṃ ghaṭādikaṃ punarutpādānapekṣaṃ dṛṣṭam, tathā ca mṛtpiṇḍādyavasthāyām api yadi svātmanā vidyamānaṃ ghaṭādikam iti manyase, tadāpi tasya svātmanā vidyamānasya nāstyutpāda iti | evaṃ svātmanā vidyamānatvena upanayābhivyaktena punarutpādapratiṣedhāvyabhicāriṇā hetunā svata eva sāṃkhyasyānumānavirodhodbhāvanamanuṣṭhitam eveti | tat kim ucyate tad ayuktaṃ hetudṛṣṭāntān abhidhānād iti?
na ca kevalaṃ hetudṛṣṭāntānabhidhānaṃ na saṃbhavati, paroktadoṣāparihāradoṣo na saṃbhavati | kathaṃ kṛtvā? sāṃkhyā hi naiva abhivyaktarūpasya puro ’vasthitasya ghaṭasya punarabhivyaktimicchanti | tasyaiva ca iha dṛṣṭāntatvenopādānam, siddharūpatvāt | anabhivyaktarūpasya ca śaktirūpāpannasya utpattipratiṣedhaviśiṣṭasādhyatvāt kutaḥ siddhasādhanapakṣadoṣāśaṅkā, kuto vā hetor viruddhārthatāśaṅketi | tasmāt svato ’numānavirodhacodanāyām api yathopavarṇitadoṣābhāvātparoktadoṣāparihārāsaṃbhava eva | ity asaṃbaddham evaitad dūṣaṇam iti vijñeyam ||
ghaṭādikamityādiśabdena niravaśeṣotpitsupadārthasaṃgrahasya vivakṣitatvādanaikāntikatāpi paiṭādibhirnaiva saṃbhavati ||
athavā | ayamanyaḥ prayogamārgaḥ- puruṣavyatiriktāḥ padārthāḥ svata utpattivādinaḥ | tata eva na svata utpadyante | svātmanā vidyamānatvāt | puruṣavat | itīdamudāharaṇamudāhāryam ||
yady api ca abhivyaktivādina utpādapratiṣedho na bādhakaḥ, tathāpi abhivyaktāvutpādaśabdaṃ nipātya pūrvaṃ paścāc ca anupalabdhyupalabdhisādharmyeṇa utpādaśabdenābhivyakterevābhidhānādayaṃ pratiṣedho na abādhakaḥ ||
kathaṃ punarayaṃ yathoktārthābhidhānaṃ vinā vyastavicāro labhyata iti cet, taducyate | atha vākyāni kṛtāni, tāni mahārthatvādyathoditamarthaṃ saṃgṛhya pravṛttāni | tāni ca vyākhyāyamānāni yathoktamarthātmānaṃ prasūyanta iti nātra kiṃcid anupāttaṃ saṃbhāvyate ||
prasaṅgaviparītena cārthena parasyaiva saṃbandho nāsmākam | svapratijñāyā abhāvāt | tataś ca siddhāntavirodhāsaṃbhavaḥ | parasya ca yāvadbahavo doṣāḥ prasaṅgaviparītāpattyā āpadyante, tāvad asmābhirabhīṣyata eveti | kuto nu khalu aviparītācāryanāgārjunamatānusāriṇaḥ ācāryabuddhapālitasya sāvakāśavacanābhidhāyitvam, yato ’sya paro ’vakāśaṃ labheta? niḥsvabhāvabhāvavādinā sasvabhāvabhāvavādinaḥ prasaṅge āpa(pā?)dyamāne kutaḥ prasaṅgaviparītārthaprasaṅgitā? na hi śabdāḥ dāṇḍapāśikā iva vaktāram asvatantrayanti, kiṃ tarhi satyāṃ śaktau vaktur vivakṣāmanuvidhīyante | tataś ca (pp_8) parapratijñāpratiṣedhamātraphalatvātprasaṅgāpādanasya nāsti prasaṅgaviparītārthāpattiḥ | tathā ca ācāryo bhūyasā prasaṅgāpattimukhenaiva parapakṣaṃ nirākaroti sma | tadyathā-
nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt |
alakṣaṇaṃ prasajyeta syātpūrvaṃ yadi lakṣaṇāt ||
rūpakāraṇanirmukte rūpe rūpaṃ prasajyate |
āhetukaṃ na cāsty arthaḥ kaścid āhetukaḥ kvacit ||
bhāvas tāvan na nirvāṇaṃ jarāmaraṇalakṣaṇam |
prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā ||
ity ādinā | atha arthavākyatvādācāryavākyānāṃ mahārthatve sati anekaprayoniṣpattihetutvaṃ parikalpyate, ācāryabuddhapālitavyākhyānāny api kim iti na tathaiva parikalpyante?
atha syāt- vṛttikārāṇāmeṣa nyāyaḥ, yatprayogavākyavistarābhidhānaṃ kartavyam iti, etad api nāsti, vigrahavyāvartanyā vṛttiṃ kurvatāpyācāryeṇa prayogavākyānabhidhānāt ||
api ca | ātmanastarkaśāstrātikauśalamātramāviścikīrṣayā aṅgīkṛtamadhyamakadarśanasyāpi yatsvatantraprayogavākyābhidhānaṃ tadatitarāmanekadoṣasamudāyāspadamasya tārkikasyopalakṣyate | kathaṃ kṛtvā? tatra yattāvadevamuktam- atra prayogavākyaṃ bhavati- na paramārthataḥ ādhyātmikāny āyatanāni svata utpannāni, vidyamānatvāt, caitan yavad iti | kim artha punaratra paramārthata iti viśeṣaṇamupādīyate? lokasaṃvṛtyābhyupagatasya utpādasya apratiṣidhyamānatvāt, pratiṣedhe ca abhyupetabādhāprasaṅgād iti cet, naitadyuktam | saṃvṛtyāpi svata utpattyanabhyupagamāt | yathoktaṃ sūtre-
"sa cāyaṃ bījahetuko ’ṅkura utpadyamāno na svayaṃkṛto na parakṛto nobhayakṛto nāpyahetusamutpanno niśvarakālāṇuprakṛtisvabhāvasaṃbhūtaḥ" iti |
tathā-
bījasya sato yathāṅkuro na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tadevamanucchedaaśāśvatadharmatā ||
ihāpi vakṣyati-
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyad api tattasmānnocchinnaṃ nāpi śāśvatam ||
iti ||
paramatāpekṣaṃ viśeṣaṇam iti cet, tadayuktam | saṃvṛtyāpi tadīyavyavasthānabhyupagamāt | satyadvayāviparītadarśanaparibhraṣṭā eva hi tīrthikā yāvadubhayathāpi niṣidhyante tāvad guṇa eva saṃbhāvyata iti | evaṃ paramatāpekṣam api viśeṣaṇābhidhānaṃ na yujyate ||
na cāpi lokaḥ svatautpattiṃ pratipannaḥ, yatas tad apekṣayāpi viśeṣaṇasāphalyaṃ syāt | loko hi svataḥ parata ity evamādikaṃ vicāramanavatārya kāraṇātkāryam utpadyate ityetāvanmātraṃ pratipannaḥ | evam ācāryo ’pi vyavasthāpayāmāsa | iti sarvathā viśeṣaṇavaiphalyam eva niścīyate ||
api ca | yadi saṃvṛtyā utpattipratiṣedhanirācikīrṣuṇā viśeṣaṇametadupādīyate, tadā svato ’siddhādhāre pakṣadoṣaḥ, āśrayāsiddhau vā hetudoṣaḥ syāt | paramārthataḥ svataścakṣurādyāyatanānāmanabhyupagamāt | saṃvṛtyā cakṣurādisadbhāvādadoṣa iti cet, paramārthata ityetattarhi kasya viśeṣaṇam? sāṃvṛtānāṃ cakṣurādīnāṃ paramārthata utpattipratiṣedhād utpattipratiṣedhaviśeṣaṇe paramārthagrahaṇam iti cet, evaṃ tarhi evam eva vaktavyaṃ syāt- sāṃvṛtānāṃ cakṣurādīnāṃ paramārthato nāstyutpattiriti | na caivam ucyate | ucyamāne ’pi parairvastusatām eva cakṣurādīnāmabhyupagamāt, prajñaptisatāmanabhyupagamāt parato ’siddhādhāraḥ pakṣadoṣaḥ syād iti na yuktam etat ||
atha syāt- yathā anityaḥ śabda iti dharmadharmisāmānyam eva gṛhyate na viśeṣaḥ, viśeṣagrahaṇe hi sati anumānānumeyavyavahārābhāvaḥ syāt | tathā hi- yadi cāturmahābhautikaḥ śabdo gṛhyate, sa parasyāsiddhaḥ | athākāśaguṇo gṛhyate, sa bauddhasya svato ’siddhaḥ | tathā vaiśeṣikasya śabdānityatāṃ pratijānānasya yadi kāryaḥ śabdo gṛhyate, sa parato ’siddhaḥ | atha vyaṅgayaḥ, sa svato ’siddhaḥ | evaṃ yathāsaṃbhavaṃ vināśo ’pi yadi sahetukaḥ, sa bauddhasya svato ’siddhaḥ | atha nirhetukaḥ, sa parasyāsiddha iti | tasmād yathātra dharmadharmisāmānyamātram eva gṛhyate, evam ihāpi dharmimātramutsṛṣṭaviśeṣaṇaṃ grahīṣyata iti cet, naitadevam | yasmād yadaivotpādapratiṣedho ’tra sādhyadharmo ’bhipretaḥ, tadaiva dharmiṇastadādhārasya viparyāsamātrāsāditātmabhāvasya pracyutiḥ svayamevānenāṅgīkṛtā | bhinnau hi viparyāsāviparyāsau | tadyadā viparyāsena asatsattvena gṛhyate, taimirikeṇeva keśādi, tadā kutaḥ sadbhūtapadārthaleśasyāpyupalabdhiḥ? yadā ca aviparyāsādabhūtaṃ nādhyāropitaṃ vitaimirikeṇeva keśādi, tadā kuto ’sadbhūtapadārthaleśasyāpyupalabdhiḥ, yena tadānīṃ saṃvṛtiḥ syāt? ata evoktamācāryapādaiḥ-
yadi kiṃcid upalameyaṃ pravartayeyaṃ nivartayeyaṃ vā |
pratyakṣādibhirarthaistadabhāvānme ’nupālambhaḥ || iti ||
yataś caivaṃ bhinnau viparyāsāviparyāsau, ato viduṣāmaviparītāvasthāyāṃ viparītasyāsaṃbhavātkutaḥ sāṃvṛtaṃ cakṣuḥ yasya dharmitvaṃ syāt? iti na vyāvartate ’siddhādhāre pakṣadoṣaḥ, āśrayāsiddho vā hetudoṣaḥ | ityaparihāra evāyam ||
nidarśanasyāpi nāsti sāmyam | tatra hi śabdasāmānyamanityatāsāmānyaṃ ca avivakṣitaviśeṣaṃ dvayor api saṃvidyate | na tv evaṃ cakṣuḥ sāmānyaṃ śūnyatāśūnyatāvādibhyāṃ saṃvṛtyā aṅgīkṛtaṃ nāpi paramārthataḥ | iti nāsti nidarśanasya sāmyam ||
yaś cāyam asiddhādhārapakṣadoṣodbhāvane vidhiḥ, eṣa eva sattvādityasya hetor asiddhārthatodbhāvane ’pi yojyaḥ ||
itthaṃ caitad evam , yat svayam aṣyanenāyaṃ yathokto ’rtho ’bhyupagatastārkikeṇa | santy evādhyātmikāyatanotpādakā hetvādayaḥ, tathā tathāgatena nirdeśāt | yad dhi yathā tathāgatenāsti nirdiṣṭaṃ tattathā, tadyathā śāntaṃ nirvāṇam iti ||
asya paropakṣiptasya sādhanasyedaṃ dūṣaṇam abhihitamanena- ko hi bhavatāmabhipreto ’tra hetvarthaḥ? saṃvṛtyā tathā tathāgatena nirdeśāt, uta paramārthata iti? saṃvṛtyā cet, svato hetor asiddhārthatā | paramārthataścet,
na san nāsan na sadasaddharmo nirvartate yadā |
sadasadubhayātmakakāryapratyayatvanirākaraṇāt, tadā-
kathaṃ nirvartako hetur evaṃ sati hi yujyate ||
naivāsau nirvartako hetur iti vākyārthaḥ | tataś ca paramārthato nirvartyanirvartakatvāsiddheḥ asiddhārthatā viruddhārthatā vā hetor iti ||
yataś caivaṃ svayam evāmunā nyāyena hetor asiddhiraṅgīkṛtānena, tasmāt sarveṣv evānumāneṣu vastu dharmopanyastahetukeṣu svata evaṃ hetvādīnāmasiddhatvāt sarvāṇyeva sādhanāni vyāhanyante | tadyathā- na paramārthataḥ parebhyastatpratyayebhyaḥ ādhyātmikāyatanajanma, paratvāt, tadyathā paṭasya | athavā- na pare paramārthena vivakṣitāḥ cakṣurādyādhyātmikāyatananirvartakāḥ pratyayā iti pratīyante, paratvāt, tadyathā tantvādaya iti | paratvādikamatra svata evāsiddham ||
yathā cānena- utpannā eva ādhyātmikā bhāvāḥ, tadviṣayiviśiṣṭavyavahārakaraṇāt- ity asya parābhihitasya hetor asiddhārthatāmudbhāvayiṣuṇā idamuktam, atha samāhitasya yoginaḥ prajñācakṣuṣā bhāvayāthātmyaṃ paśyataḥ utpādagatyādayaḥ santi paramārthata iti sādhyate, tadā tadviṣayiviśiṣṭavyavahārakaraṇād iti hetor asiddhārthatā, gaterapyutpādaniṣedhādeva niṣedhād iti | evaṃ svakṛtasādhane ’pi paramārthato ’gataṃ naiva gamyate, adhvatvāt, gatādhvavad iti adhvatvahetoḥ svata evāsiddhārthatā yojyā ||
na paramārthataḥ sabhāgaṃ cakṣū rūpaṃ paśyati, cakṣurindriyatvāt, tadyathā tatsabhāgam | tathā- na cakṣuḥ prekṣate rūpam, bhautikatvāt, rūpavat | kharasvabhāvā na mahī, bhūtatvāt, tadyathānirlaḥ, ity ādiṣu hetvādyasiddhiḥ svata eva yojyā ||
sattvād iti cāyaṃ hetuḥ parato ’naikāntikaḥ | kiṃ sattvāt caitan yavan nādhyātmikāny āyatanāni svata utpadyantām, utāho ghaṭādivat svata utpadyantām iti ghaṭādīnāṃ sādhyasamatvān nānaikāntikateti cet, naitad evam , tathānabhidhānāt ||
nanu ca yathā parakīyeṣvanumāneṣu dūṣaṇamuktam, evaṃ svānumāneṣv api yathoktadūṣaṇaprasaṅge sati sa eva asiddhādhārāsiddhahetvādidoṣaḥ prāpnoti, tataś ca yaḥ ubhayordoṣaḥ, na tenaikaś codyo bhavatīti sarvametaddūṣaṇamayuktaṃ jāyata iti | ucyate | svatantramanumānaṃ bruvatāmayaṃ doṣo jāyate | na vayaṃ svatantramanumānaṃ prayuñjmamahe parapratijñāniṣedhaphalatvādasmadanumānānām | tathā hi- paraḥ cakṣuḥ paśyatīti pratipannaḥ | sa tatprasiddhenaivānumānena nirākriyate- cakṣuṣaḥ svātmādarśanadharmamicchasi, paradarśanadharmāvinābhāvitvaṃ cāṅgīkṛtam, tasmād yatra yatra svātmādarśanaṃ tatra tatra paradarśanam api nāsti, tadyathā ghaṭe, asti ca cakṣuṣaḥ svātmādarśanam, tasmāt paradarśanamapyasya naivāsti | tataś ca svātmādarśanaviruddhaṃ nīlādiparadarśanaṃ svaprasiddhenaivānumānena virudhyata iti etāvanmātramasmadanūmānairudbhāvyata iti kuto ’smatpakṣe yathoktadoṣāvatāraḥ, yataḥ samānadoṣatā syāt?
kiṃ punaḥ- anyataraprasiddhenāpyanumānenāstyanumānabādhā | asti, sā ca svaprasiddhenaiva hetunā, na paraprasiddhena, lokata evaṃ dṛṣṭatvāt | kadāciddhi loke arthipratyarthibhyāṃ pramāṇīkṛtasya sākṣiṇo vacanena jayo bhavati parājayo vā, kadācit svavacanena | paravacanena tu na jayo nāpi parājayaḥ | yathā ca loke, tathā nyāye ’pi | laukikasyaiva vyavahārasya nyāyaśāstre prastutatvāt | ata eva kaiściduktam- na parataḥ prasiddhibalādanumānabādhā, paraprasiddhereva nirācikīrṣitatvād iti | yastu manyate- ya eva ubhayaniścitavādī, sa pramāṇaṃ dūṣaṇaṃ vā, nānyataraprasiddhasaṃdigdhavācī iti, tenāpi laukikīṃ vyavasthāmanurudhyamānena anumāne yathokta eva nyāyo ’bhyupeyaḥ ||
tathā hi nobhayaprasiddhena vā āgamena bādhā, kiṃ tarhi svaprasiddhenāpi ||
svārthānumāne tu sarvatra svaprasiddhireva garīyasī, nobhayaprasiddhiḥ | ata eva tarkalakṣaṇābhidhānaṃ niṣprayojanam, yathāsvaprasiddhayā upapattyā buddhaistadanabhijñavineyajanānugrahāt | ity alaṃ prasaṅgena | prakṛtam eva vyākhyāsyāmaḥ ||
parato ’pi notpadyante bhāvāḥ | parābhāvādeva etac ca-
na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate |
ity atra pratipādayiṣyati | tataś ca parābhāvādeva nāpi parata utpadyante | api ca-
anyatpratītya yadi nāma paro ’bhaviṣya- jjāyeta tarhi bahulaḥ śikhino ’ndhakāraḥ | sarvasya janma ca bhavet khalu sarvataś ca tulyaṃ paratvamakhile ’janake ’pi yasmāt ||
ity ādinā [madhyamakāvatārāt] parata utpattipratiṣedho ’vaseyaḥ ||
ācāryabuddhapālitastu vyācaṣṭe- na parata utpadyante bhāvāḥ, sarvataḥ sarvasaṃbhavaprasaṅgāt ācāryabhāvaviveko dūṣaṇamāha- tadatra prasaṅgavākyatvāt sādhyasādhanaviparyayaṃ kṛtvā, svataḥ ubhayataḥ ahetuto vā utpadyante bhāvāḥ, kutaścitkasyacidutpatteḥ, iti prākpakṣavirodhaḥ | anyathā sarvataḥ sarvasaṃbhavaprasaṅgāt ityasya sādhanadūṣaṇānantaḥpātitvādasaṃgatārthametat [iti] | etadapyasaṃgatārtham | pūrvam eva pratipāditatvād dūṣaṇāntaḥpātitvāc ca parapratijñātārthadūṣaṇeneti yatkiṃcidetad iti na punaryatna āsthīyate ||
dvābhyām api nopajāyante bhāvāḥ, ubhayapakṣābhihitadoṣaprasaṅgāt pratyekam utpādāsāmarthyāc ca | vakṣyati hi-
syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi | iti ||
ahetuto ’pi notpadyante-
hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate |
iti vakṣyamāṇadoṣaprasaṅgāt,
gṛhyeta naiva ca jagadyadi hetuśūnyaṃ syād yadvad eva gaganotpalavarṇagandhau ||
ity ādidoṣaprasaṅgāc ca ||
ācāryabuddhapālitastvāha- ahetuto notpadyante bhāvāḥ, sadā ca sarvataś ca sarvasaṃbhavaprasaṅgāt | atrācāryabhāvaviveko dūṣaṇamāha- atrāpi prasaṅgavākyatvāt yadi viparītasādhyasādhanavyaktivākyārtha iṣyate, tadā etaduktaṃ bhavati- hetuta utpadyante bhāvāḥ, kadācit kutaścit kasyacidutpatteḥ, ārambhasāphalyāc ca | seyaṃ vyākhyā na yuktā prāguktadoṣād iti | tad etad ayuktam, pūrvoditaparihārādityapare ||
yac cāpi īśvarādīnām upasaṃgrahārtham, tadāpi na yuktam | īśvarādīnāṃ svaparobhayapakṣeṣu yathābhyupagamam antarbhāvād iti ||
tasmāt prasādhitam etan nāsty utpāda iti | utpādāsaṃbhavāc ca siddho ’nutpādādiviśiṣṭa pratītyasam utpāda iti ||
atrāha- yadyevamanutpādādiviśiṣṭaḥ pratītyasam utpādo vyavasthito bhavadbhiḥ, yat tarhi bhagavatoktam- avidyāpratyayāḥ saṃskārā avidyānirodhātsaṃskāranirodha iti, tathā-
anityāś ca te (bata?) saṃskārā utpādavyayadharmiṇaḥ |
utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukhaḥ ||
tathā- utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā, eko dharmaḥ sattvasthitaye yad uta catvāra āhārāḥ, dvau dharmau lokaṃ pālayato hrīścāpatrāpyaṃ cetyādi, tathā- paralokādihāgamanamihalokāc ca paralokagamanam iti, evaṃ nirodhādiviśiṣṭaḥ pratītyasam utpādo deśito bhagavatā, sa kathaṃ na ni (vi?) rudhyata iti? yata evaṃ nirodhādayaḥ pratītyasam utpādasyopalabhyante, ata evedaṃ madhyamakaśāstraṃ praṇītamācāryeṇa neyanītārthasūtrāntavibhāgopadarśanārtham | tatra ya ete pratītyasam utpādasyotpādādaya uktāḥ, na te vigatāvidyātimirānāsravaviṣayasvabhāvāpekṣayā, kiṃ tarhi avidyātimiropahatamatinayanajñānaviṣayāpekṣayā ||
tattvadarśanāpekṣayā tūktaṃ bhagavatā- etad dhi bhikṣavaḥ paramaṃ satyaṃ yad uta amoṣadharma nirvāṇam, sarvasaṃskārāś ca mṛṣā moṣadharmāṇaḥ iti | tathā- nāsty atra tathatā vā avitathatā vā | moṣadharmakam apy etat, pralopadharmakamapyetat, mṛṣāpyetat, māyeyaṃ bālalāpinī iti | tathā-
phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā |
marīcisadṛśī saṃjñā saṃskārāḥ kadalīnibhāḥ |
māyopamaṃ ca vijñānamuktamādityabandhunā || iti ||
evaṃ dharmān vīkṣamāṇo bhikṣur ārabdhavīryavān |
divā vā yadi vā rātrau saṃprajānan pratismṛtaḥ |
pratividhyetpadaṃ śāntaṃ saṃskāropaśamaṃ śivam || iti ||
nirātmakatvāc ca dharmāṇām ity ādi ||
yasyaivaṃ deśanābhiprāyānabhijñatayā saṃdehaḥ syāt- kā hy atra deśanā tattvārthā, kā nu khalu ābhiprāyikīti, yaś cāpi mandabuddhitayā neyārthāṃ deśanāṃ nītārthāmavagacchati, tayor ubhayor api vineyajanayoḥ ācāryo yuktyāgamābhyāṃ saṃśayamithyājñānāpākaraṇārthaṃ śāstramidamārabdhavān ||
tatra ’na svataḥ’; ity ādinā yuktir upavarṇitā ||
tanmṛṣā moṣadharma yadbhagavānityabhāṣata |
sarve ca moṣadharmāṇaḥ saṃskārāstena te mṛṣā ||
pūrvā prajñāyate koṭir nety uvāca mahāmuniḥ |
saṃsāro ’navarāgro hi nāstyādirnāpi paścimam ||
kātyāyanāvavāde ca asti nāstīti cobhayam |
pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā ||
ity ādinā āgamo varṇitaḥ ||
uktaṃ ca āryākṣayamatisūtre-
katame sūtrāntā neyārthāḥ katame nītārthāḥ? ye sūtrāntā mārgavatārāya nirdiṣṭāḥ, ima ucyanteḥ neyārthāḥ | ye sūtrāntāḥ phalāvatārāya nirdiṣṭāḥ, ima ucyante neyārthāḥ | yāvad ye sūtrāntāḥ śūnyatānimittāpraṇihitānabhisaṃskārājātānutpādābhāvanirātmaniḥ sattvanirjīvaniḥ pudgalāsvāmikavimokṣamukhā nirdiṣṭāḥ ta ucyante nītārthāḥ | iyamucyate bhadanta śāradvatīputra nītārthasūtrāntapratiśaraṇatā, na neyārthasūtrāntapratiśaraṇatā iti ||
tathā ca āryasamādhirājasūtre-
nītārthasūtrāntaviśeṣa jānati yathopadiṣṭā sugatena śūnyatā |
yasmin punaḥ pudgalasattvapūruṣā neyārthato jānati sarvadharmān ||
tasmād utpādādideśanāṃ mṛṣārthāṃ pratipādayituṃ pratītyasam utpādānudarśanamārabdhavānācāryaḥ ||
nanu ca- utpādādīnām abhāve sati yadi sarvadharmāṇāṃ mṛṣātvapratipādanārthamidamārabdhavānācāryaḥ nanv evaṃ sati yanmṛṣā na tadastīti na santyakuśalāni karmāṇi, tadabhāvān na santi durgatayaḥ, na santi kuśalāni karmāṇi, tadabhāvān na santi sugatayaḥ, sugatidurgatyasaṃbhavāc ca nāsti saṃsāraḥ, iti sarvārambhavaiyarthyam eva sthāt | ucyate | saṃvṛtisatyavyapekṣayā lokasya idaṃsatyābhiniveśasya pratipakṣabhāvena mṛṣārthatā bhāvānāṃ pratipādyate ’smābhiḥ | naiva tvāryāḥ kṛtakāryāḥ kiṃcid upalabhante yanmṛṣā amṛṣā vā syād iti | api ca | yena hi sarvadharmāṇāṃ mṛṣātvaṃ parijñātaṃ kiṃ tasya karmāṇi santi, saṃsāro vā asti? na cāpyasau kasyaciddharmassya astitvaṃ nāstitvaṃ vopalabhate | yathoktaṃ bhagavatā āryaratnakūṭasūtre-
cittaṃ hi kāśyapa parigaveṣyamāṇaṃ na labhyate | yan na labhyate tan nopalabhyate | yan nopalabhyate tan naiva atītaṃ na anāgataṃ na pratyutpannam | yannaivātītaṃ nānāgataṃ na pratyutpannam, tasya nāsti svabhāvaḥ | yasya nāsti svabhāvaḥ, tasya nāstyutpādaḥ | yasya nāstyutpādaḥ, tasya nāsti nirodhaḥ || iti vistaraḥ ||
yastu viparyāsānugamānmṛṣātvaṃ nāvagacchati, pratītya bhāvānā svabhāvamabhiniviśate, sa dharmeṣvidaṃsatyābhiniveśādabhiniviṣṭaḥ san karmāṇy api karoti, saṃsāre ’pi saṃsarati, viparyāsāvasthitatvān na bhavyo nirvāṇamadhigantum ||
kiṃ punaḥ- mṛṣāsvabhāvā api padārthāḥ saṃkleśavyavadānanibandhanaṃ bhavanti | tadyathā māyāyuvatistatsvabhāvānabhijñānām, tathāgatanirmitaś ca upacitakuśalamūlānām | uktaṃ hi dṛḍhādhyāśayaparipṛcchāsūtre-
tadyathā kulaputra māyākāranāṭake pratyupasthite māyākāranirmitāṃ striyaṃ dṛṣṭvā kaścid rāgaparītacittāḥ parṣacchāradyabhayena utthāyāsanādapakrāmet, so ’pakramya tām eva striyamaśubhato manasikuryāt, anityato duḥkhataḥ śūnyato ’nātmato manasikuryāt | iti vistaraḥ ||
vinaye ca-
yantrakārakāritā yantrayuvatiḥ sadbhūtayuvatiśūnyā sadbhūtayuvatirūpeṇa pratibhāsate, tasya ca citrakārasya kāmarāgāspadībhūtā | tathā mṛṣāsvabhāvā api bhāvā bālānāṃ saṃkleśavyavadānanibandhanaṃ bhavanti ||
tathā āryaratnakūṭasūtre-
atha khalu tāni pañcamātrāṇi bhikṣuśatāni bhagavato dharmadeśanām anavataranty anavagāhamānāny anadhimucyamānāni utthāyāsanebhyaḥ prakrāntāni | atha bhagavān [tasyāṃ velāyāṃ] yena mārgeṇaite bhikṣavo gacchanti sma, tasmin mārge dvau bhikṣū nirmimīte sma ||
atha tāni pañca bhikṣuśatāni yena [mārgeṇa] tau dvau bhikṣū [nirmitakau] tenopasaṃkrāmanti sma | upasaṃkramya tāvavocan- kutrāyuṣmantau gamiṣyathaḥ? nirmitakāvavocatām- gamiṣyāva āvāmaraṇyāyataneṣu, tatra dhyānasukhasparśavihārairvihariṣyāvaḥ | yaṃ hi bhagavān dharmaṃ deśayati, tamāvāṃ nāvatarāvo nāvagāhāvahe nādhimucyāmahe uttrasyāvaḥ saṃtrāsamāpadyāvahe | atha tāni pañca bhikṣuśatānyetadavocan- vayamapyāyuṣmanto bhagavato dharmadeśanāṃ nāvatarāmo nāvagāhāmahe nādhimucyāmahe uttrasyāmaḥ saṃtrasyāmaḥ saṃtrāsamāpadyāmahe | tena vayamaraṇyāyataneṣu dhyānasukhasparśavihārairvihariṣyāmaḥ | nirmitakāvavocatām- tena hi āyuṣmantaḥ saṃgāsyāmo na vivadiṣyāmaḥ | avivādaparamā hi śramaṇasya dharmāḥ | kasyāyuṣmantaḥ prahāṇāya pratipannāḥ? tāny avocan- rāgadveṣamohānāṃ prahāṇāya vayaṃ pratipannāḥ | nirmitakāvavocatām- kiṃ punar āyuṣmatāṃ saṃvidyante rāgadveṣamohā yān kṣapayiṣyatha? tānyavocan- na te ’dhyātmaṃ na bahirdhā nobhayamantareṇopalabhyante, nāpi te ’parikalpitā utpadyante | nirmitakāvavocatām- tena hi āyuṣmanto mā kalpayata, [mā vikalpayata] | yadā cāyuṣmanto na kalpayiṣyatha na vikalpayiṣyatha, tadā na raṃkṣyatha na viraṃkṣyatha | yaś ca na rakto na viraktaḥ, sa śānta ity ucyate | śīlamāyuṣmanto na saṃsarati na parinirvāti | samādhiḥ prajñā vimuktirvimuktijñānadarśanamāyuṣmanto (pp_16) na saṃsarati na parinirvāti | ebhiś cāyuṣmanto dharmairnirvāṇaṃ sūcyate | ete ca dharmāḥ śūnyāḥ prakṛtiviviktāḥ | prajahītaitāmāyuṣmantaḥ saṃjñāṃ yad uta parinirvāṇam iti | mā ca saṃjñāyāṃ saṃjñā kārṣṭa, mā ca saṃjñāyāṃ saṃjñāṃ parijñāsiṣṭa | yo hi saṃjñāyāṃ saṃjñāṃ parijānāti, saṃjñā bandhanamevāsya tadbhavati | saṃjñāvedayitanirodhasamāpattimāyuṣmantaḥ samāpadyadhvam | saṃjñāvedayitanirodhasamāpattisamāpannasya bhikṣornāstyuttarīkaraṇīyam iti vadāvaḥ ||
atha teṣāṃ pañcānāṃ bhikṣuśatānām anupādāyāśravebhyaścittāni vimuktānyabhūvan | tāni vimuktacittāni yena bhagavāṃs tenopasaṃkrāntāni | upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte nyasīdan |
athāyuṣmān subhūtistān | bhikṣūnetadavocat- kutrāyuṣmanto gatāḥ kuto vāgatāḥ te ’vocan- na kvacid gamanāya na kutaścid āgamanāya bhadanta subhūte bhagavatā dharmo deśitaḥ āha- ko nāmāyuṣmatāṃ śāstā? āhuḥ- yo notpanno na parinirvāsyati | āha- kathaṃ yuṣmābhirdharmaḥ śrutaḥ? āhuḥ- na bandhanāya na mokṣāya | āha- kena yūyaṃ vinītāḥ? āhuḥ- yasya na kāyo na cittam | āha- kathaṃ yūyaṃ prayuktāḥ? āhuḥ- nāvidyāprahāṇāya na vidyotpādanāya | āha- kasya yūyaṃ śrāvakāḥ? āhuḥ- yena na prāptaṃ nābhisaṃbuddham | āha- ke yuṣmākaṃ sabrahmacāriṇaḥ? āhuḥ- ye traidhātuke nopavicaranti | āha- kiyaccireṇāyuṣmantaḥ parinirvāsyanti āhuḥ- yadā tathāgatanirmitāḥ parinirvāsyanti | āha- kṛtaṃ yuṣmābhiḥ karaṇīyam? āhuḥ- ahaṃ kāramamakāraparijñānataḥ | āha- kṣīṇā yuṣmākaṃ kleśāḥ? āhuḥ- atyantakṣayātsarvadharmāṇām | āha- dharṣito yuṣmābhirmāraḥ? āhuḥ- skandhamārānupalambhāt | āha- dharṣito yuṣmābhirmāraḥ? āhuḥ- skandhamārānupalambhāt | āha- paricarito yuṣmābhiḥ śāstā? āhuḥ- na kāyena na vācā na manasā | āha- viśodhitā yuṣmābhirdakṣiṇīyabhūmiḥ? āhuḥ- agrāhato ’pratigrāhataḥ | āha- uttīrṇo yuṣmābhiḥ saṃsāraḥ? āhuḥ- anucchedato ’śāśvatataḥ | āha- pratipannā yuṣmābhirdakṣiṇīyabhūmiḥ? āhuḥ- sarvagrāhavinirmuktitaḥ | āha- kiṃgāmina āyuṣmantaḥ? āhuḥ- yaṃgāminastathāgatanirmitāḥ | iti hy āyuṣmataḥ subhūteḥ paripṛcchatasteṣāṃ bhikṣūṇāṃ prativisarjayatāṃ tasyāṃ parṣadi aṣṭānāṃ bhikṣuśatānāmanupādāyāśravebhyaścittāni vimuktāni, dvātriṃśataś ca prāṇisahasrāṇāṃ virajo vigatamalaṃ dharmacakṣurviśuddham | iti ||
ity evaṃ mṛṣāsvabhāvābhyāṃ tathāgatanirmitābhyāṃ bhikṣubhyāṃ pañcānāṃ bhikṣuśatānāṃ vyavadānanibandhanaṃ kṛtam iti ||
uktaṃ ca āryavajramaṇḍāyāṃ dhāraṇyām-
tadyathā mañjuśrīḥ kāṇḍaṃ ca pratītya mathanīṃ ca pratītya puruṣasya hastavyāyāmaṃ ca pratītya dhūmaḥ prādurbhavatīti agnirabhinirvartate | sa cāgnisaṃtāpo na kāṇḍasaṃniśrito na mathanīsaṃniśrito na puruṣahastavyāyāmasaṃniśritaḥ | evam eva mañjuśrīḥ asadviparyāsamohitasya puruṣapudgalasya utpadyate rāgaparidāho dveṣaparidāho mohaparidāhaḥ | sa ca paridāho nādhyātmaṃ na bahirdhā nobhayamantareṇa sthitaḥ ||
api tu mañjuśrīḥ yaducyate moha iti, tatkena kāraṇenocyate moha iti? atyantamukto hi mañjuśrīḥ sarvadharmairmohastenocyate moha iti | tathā narakamukhā mañjuśrīḥ sarvadharmā idaṃ dhāraṇīpadam | (pp_17) āha- kathaṃ bhagavannidaṃ dhāraṇīpadam? āha- narakā mañjuśrīḥ bālapṛgthajanairasadviparyāsaviṭhapitāḥ svavikalpasaṃbhūtāḥ | āha- kutra bhagavannarakāḥ samavasaranti? bhagavānāha- ākāśasamavasaraṇā mañjuśrīḥ narakāḥ | tatkiṃ manyase mañjuśrīḥ svavikalpasaṃbhūtā narakā uta svabhāvasaṃbhūtāḥ? āha- svavikalpenaiva bhagavan sarvabālapṛthagjanāṃ narakatiryagyoniyamalokaṃ saṃjānanti | te ca asatsamāropeṇa duḥkhāṃ vedanāṃ vedayanti duḥkham anubhavanti triṣvapyapāyeṣu ||
yathā cāhaṃ bhagavan narakān paśyāmi tathā nārakaṃ duḥkham | tadyathā bhagavan kaścideva puruṣaḥ suptaḥ svapnāntaragato narakagatamātmānaṃ saṃjānīte | sa tatra kvathitāyāṃ saṃprajvalitāyāmanekapauruṣāyāṃ lohakumbhyāṃ prakṣiptamātmānaṃ saṃjānōṣyāt | sa tatra kharāṃ kaṭukāṃ tōṣvrāṃ duḥkhāṃ vedanāṃ vedayet | sa tatra mānasaṃ paridāhaṃ saṃjānōṣyāt uttraset saṃtrāsamāpadyeta | sa tatra pratibuddhaḥ samānaḥ- aho duḥkham, aho duḥkham, iti krandet śocet paridevet | atha tasya mitrajñāti sālohitāḥ paripṛccheyuḥ- kena tatte duḥkham iti | sa tān mitrajñātisālohitānevaṃ vadet- nairayikaṃ duḥkham anubhūtam | sa tānākrośet paribhāṣet- ahaṃ ca nāma nairayikaṃ duḥkham anubhavāmi | yūyaṃ ca me uttari paripṛcchatha kenaitattava duḥkham iti | atha te mitrajñātisālohitāstaṃ puruṣamevaṃ vadeyuḥ- mā bhairmoḥ puruṣa | supto hi tvam | na tv amito gṛhāt kvacinnirgataḥ | tasya punar api smṛti rutpadyate- supto ’hamabhūvam | vitathametanmayā parikalpitam iti | sa punar api saumanasyaṃ pratilabhate ||
tadyathā bhagavan sa puruṣo ’satsamāropeṇa suptaḥ svapnāntaragato narakagatamātmānaṃ saṃjānīyāt, evam eva bhagavan sarvabālapṛthagjanā asadbhāgaparyavanaddhāḥ strīnimittaṃ kalpayanti | te strīnimittaṃ kalpayitvā tābhiḥ sārdhaṃ ramamāṇamātmānaṃ saṃjānanti | tasya bālapṛthajanasyaivaṃ bhavati- ahaṃ puruṣaḥ, iyaṃ strī, mamaiṣā strī | tasya tena cchandarāgaparyavasthitena cittena bhogaparyeṣṭiṃ cittaṃ krāmayanti | sa tatonidānaṃ kalahavigrahavivādaṃ saṃjanayati | tasya praduṣṭendriyasya vairaṃ saṃjāyate | sa tena saṃjñāviparyāsena kālagataḥ samāno bahūni kalpasahasrāṇi narakeṣu duḥkhāṃ vedanāṃ vedayamānamātmānaṃ saṃjānāti ||
tad yathā bhagavan tasya puruṣasya mitrajñātisālohitā evaṃ vadanti- mā bhaiḥ, mā bhaiḥ, bho puruṣa | supto hi tvam | na tv amito gṛhyat kutaścinnirgataḥ iti | evam eva buddhā bhagavantaścaturviparyāsaviparyastānāṃ sattvānāmevaṃ dharmaṃ deśayanti- nātra strī na puruṣo na sattvo na jīvo na puruṣo na pudgalaḥ | vitathā ime sarvadharmāḥ | asanta ime sarvadharmāḥ | viṭhapitā ime sarvadharmāḥ | māyopamā ime sarvadharmāḥ | svapnopamā ime sarvadharmāḥ | nirmitopamā ime sarvadharmāḥ | udakacandropamā ime sarvadharmāḥ | iti vistaraḥ | te imāṃ tathāgatasya dharmadeśanāṃ śrutvā vigatarāgān sarvadharmān paśyanti | vigatamohān sarvadharmān paśyanti asvabhāvānanāvaraṇān | te ākāśasthitena cetasā kālaṃ kurvanti | te kālagatāḥ samānā nirupadhiśeṣe nirvāṇadhātau parinirvānti | evam ahaṃ bhagavan narakān paśyāmi | iti ||
uktaṃ ca āryopāliparipṛcchāyām-
bhaya darśita nairayikaṃ me sattvasahasra savejita naike |
na ca vidyati kaściha sattva yo cyutu gacchati ghoramapāyam ||
na ca kāraku kāraṇa santi yehi kṛtā asitomaraśastrāḥ |
kalpavaśena tu paśyati tatra kāyi patanti apāyita śastrāḥ ||
citramanorama sajjitapuṣpāḥ svarṇavimāna jalanti manojñāḥ |
teṣv api kāraku nāstiha kaści te ’pi ca sthāpita kalpavaśena ||
kalpavaśena vikalpitu lokaḥ saṃjñagaheṇa vikalpitu bālaḥ |
so ca gaho agaho asabhūto māyamarīcisamā hi vikalpāḥ ||
tadevamete ’svabhāvā bhāvāḥ svaviparyāsaviṭhapitā bālānāṃ saṃkleśahetavo bhavanti saṃsāre iti sthitam ||
yathā ca mṛṣāsvabhāvānāṃ padārthānāṃ saṃkleśavyavadānahetutvaṃ tathā madhyamakāvatārādvistareṇāvaseyam ||
atrāha- yadi svataḥ parataḥ ubhayato ‘hetutaś ca nāsti bhāvānām utpādaḥ, tatra katham avidyā pratyayāḥ saṃskārā ity uktaṃ bhagavatā? ucyate | saṃvṛtireva na tattvam ||
kiṃ saṃvṛtervyavasthānaṃ vaktavyam? idaṃpratyayatāmātreṇa saṃvṛteḥ siddhirabhyupagamyate | na tu pakṣacatuṣṭayābhyupagamena sasvabhāvavādaprasaṅgāt, tasya cāyuktatvāt | idaṃpratyayatāmātrābhyupagame hi sati hetuphalayoranyonyāpekṣatvānnāsti svābhāvikī siddhiriti nāsti sasvabhāvavādaḥ | ata evoktam-
svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtamahetukam |
tārkikairiṣyate duḥkhaṃ tvayā tūktaṃ pratītyajam ||
ihāpi vakṣyati-
pratītya kārakaḥ karma taṃ pratītya ca kārakam |
karma pravartate nānyatpaśyāmaḥ siddhikāraṇam || iti ||
bhagavatāpyetāvanmātramevoktam-
tatrāyaṃ dharmasaṃketo yad utāsmin satīdaṃ bhavati, asyotpādādidam utpadyate, yad uta avidyā pratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānamityādi ||
atra kecit paricodayanti- anutpannā bhāvā iti kim ayaṃ pramāṇajo niścaya utāpramāṇajaḥ? tatra yadi pramāṇaja iṣyate, tadedaṃ vaktavyam- kati pramāṇāni kiṃlakṣaṇāni kiṃviṣayāṇi, kiṃ svata utpannāni kiṃ parata ubhayato ’hetuto veti | athāpramāṇajaḥ, sa na yuktaḥ, pramāṇādhīnatvātprameyādhigamasya | anadhigato hyartho na vinā pramāṇairadhigantuṃ śakyata iti pramāṇābhāvādarthādhigamābhāve sati kuto ’yaṃ samyagniścaya iti na yuktam etadaniṣpannā bhāvā iti | yato vāyaṃ niścayo bhavato ’nutpannā bhāvā iti bhaviṣyati, tata eva mamāpi sarvabhāvāḥ santīti | yathā cāyaṃ te niścayaḥ- anutpannāḥ sarvadharmā iti, tathaiva mamāpi sarvabhāvotpattir bhaviṣyati | atha te nāsti niścayo ’nutpannāḥ sarvabhāvā iti, tadā svayamaniścitasya parapratyāyanāsaṃbhavācchāstrārambhavaiyarthyameveti santyapratiṣiddhāḥ sarvabhāvā iti ||
ucyate | yadi kaścinniścayo nāmāsmākaṃ syāt, sa pramāṇajo vā syād apramāṇajo vā | na tv asti | kiṃ kāraṇam? ihāniścayasaṃbhave sati syāt tatpratipakṣastadapekṣo niścayaḥ | yadā tvaniścaya eva tāvad asmākaṃ nāsti, tadā kutastadviruddhāviruddho niścayaḥ syāt saṃbandhyantaranirapekṣatvāt, kharaviṣāṇasya hrasvadīrghatāvat | yadā caivaṃ niścayasyābhāvaḥ, tadā kasya prasiddhayarthaṃ pramāṇāni parikalpayiṣyāmaḥ? kuto vaiṣāṃ saṃkhyā lakṣaṇaṃ viṣayo vā bhaviṣyati- svataḥ parata ubhayato ’hetuto vā samutpattiriti sarvametan na vaktavyamasmābhiḥ ||
yady evaṃ niścayo nāsti sarvataḥ, kathaṃ punar idaṃ niścitarūpaṃ vākyamupalabhyate bhavatām- na svato nāpi parato na dvābhyāṃ nāpyahetuto bhāvā bhavantīti? ucyate | niścitamidaṃ vākyaṃ lokasya svaprasiddhayaivopapattyā, nāryāṇām | kiṃ khalu āryāṇāmupapattirnāsti? kenaitaduktamasti vā nāsti veti | paramārtho hyāryāṇāṃ tūṣṇīṃbhāvaḥ | tataḥ kutastatra prapañcasaṃbhavo yadupapattiranupapattirvā syāt?
yadi hyāryā upapattiṃ na varṇayanti, kena khalvidānīṃ paramārthaṃ lokaṃ bodhayiṣyanti? na khalvāryā lokasaṃvyavahāreṇopapattiṃ varṇayanti, kiṃ tu lokata eva yā prasiddhopapattiḥ, tāṃ parāvabodhārthamabhyupetya tayaiva lokaṃ bodhayanti | yathaiva hi vidyamānām api śarīrāśucitāṃ viparyāsānugatā rāgiṇo nopalabhante, śubhākāraṃ cābhūtamadhyāropya parikliśyante, teṣāṃ vairāgyārthaṃ tathāgatanirmito (pp_20) devo vā śubhasaṃjñayā prāk pracchāditān kāyadoṣānupavarṇayet- santyasmin kāye keśā ity ādinā | te ca tasyāḥ śubhasaṃjñāyā vimuktā vairāgyamāsādayeyuḥ | evam ihāpyāryaiḥ sarvathāpyanupalabhyamānātmakaṃ bhāvānāmavidyātimiropahatamatinayanatayā viparītaṃ svabhāvamadhyāropya kvacic ca kaṃcidviśeṣamatitarāṃ parikliśyanti pṛthagjanāḥ | tānidānīmāryāḥ tatprasiddhayaivopapattyā paribodhayanti | yathā vidyamānasya ghaṭasya na mṛdādibhya utpāda ityabhyupetam, evam utpādātpūrvaṃ vidyamānasya vidyamānatvānnāstyutpāda ityavasīyatām | yathā ca parabhūtebhyo jvālāṅgārādibhyo ’ṅkurasyotpattirnāsti iti abhyupetam, evaṃ vivakṣitebhyo ’pi bījādibhyo nāstītyavasīyatām ||
athāpi syāt- anubhava eṣo ’smākam iti, etad apy uktam | yasmādanubhava eṣa mṛṣā, anubhavatvāt, taimirikadvicandrādyanubhavavad iti | tataścānubhavasyāpi sādhyasamatvāttena pratyavasthānaṃ na yuktam iti | tasmād anutpannā bhāvā ity evaṃ tāvad viparītasvarūpādhyāropapratipakṣeṇa prathamaprakaraṇārambhaḥ | idānīṃ kvacid yaḥ kaścid viśeṣo ’dhyāropitaḥ, tadviśeṣāpākaraṇārthaṃ śeṣaprakaraṇārambhaḥ, gantṛgantavyagamanādiko ’pi niravaśeṣo viśeṣo nāsti pratītyasam utpādasyeti pratipādanārtham ||
atha syāt- eṣa eva pramāṇapremeyavyavahāro laukiko ’smābhiḥ śāstreṇānuvarṇita iti, tadanuvarṇanasya tarhi phalaṃ vācyam | kutārkikaiḥ sa nāśito viparītalakṣaṇābhidhānena, tasyāsmābhiḥ samyaglakṣaṇamuktam iti cet, etad apy ayuktam | yadi hi kutārkikairviparītalakṣaṇapraṇayanātkṛtaṃ lakṣyavaiparītyaṃ lokasya syāt, tadarthaṃ prayatnasāphalyaṃ syāt | na caitadevam | iti vyartha evārya prayatna iti ||
api ca | yadi pramāṇādhīnaḥ prameyādhigamaḥ, tāni pramāṇāni kena paricchidyanta ity ādinā vigrahavyāvartanyāṃ vihito doṣaḥ | tadaparihārāt samyaglakṣaṇadyotakatvam api nāsti ||
kiṃ ca | yadi svasāmānyalakṣaṇadvayānurodhena pramāṇadvayamuktaṃ yasya tallakṣaṇadvayam, kiṃ tallakṣyamasti atha nāsti? yadyasti, tadā tadaparaṃ prameyamastīti kathaṃ pramāṇadvayam? atha nāsti lakṣyam, tadā lakṣaṇam api nirāśrayaṃ nāstīti kathaṃ pramāṇadvayam? vakṣyati hi-
lakṣaṇāsaṃpravṛttau ca na lakṣyamupapadyate |
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ || iti ||
atha syāt- na lakṣyate ’neneti lakṣaṇam, kiṃ tarhi ’kṛtyalyuṭo bahulam’; iti karmaṇi lyuṭaṃ kṛtvā lakṣyate tad iti lakṣaṇam | evam api tenaitasya lakṣyamāṇatvāsaṃbhavādyenaitallakṣyate, tasya karaṇasya karmaṇo ’rthāntaratvāt sa eva doṣaḥ ||
atha syāt- jñānasya karaṇatvāttasya ca svalakṣaṇāntarbhāvādayamadoṣa iti, ucyate | iha bhāvānāmanyāsādhāraṇamātmīyaṃ yatsvarūpaṃ tatsvalakṣaṇam, tadyathā pṛthivyāḥ kāṭhinyaṃ vedanāyā viṣayānubhavo vijñānasya viṣayaprativijñaptiḥ | tena hi tallakṣyata iti kṛtvā prasiddhānugatāṃ ca (pp_21) vyutpattimavadhūya karmasādhanamabhyupagacchati | vijñānasya ca karaṇabhāvaṃ pratipadyamānenetyuktaṃ bhavati svalakṣaṇasyaiva karmatā svalakṣaṇāntarasya karaṇabhāvaśceti | tatra yadi vijñānasvalakṣaṇaṃ karaṇam, tasya vyatiriktena karmaṇā bhavitavyam iti sa eva doṣaḥ ||
atha syāt- yatpṛthivyādigataṃ kāṭhinyādikaṃ vijñānagamyaṃ tattasya karmāstyeva, tacca svalakṣaṇāvyatiriktam iti | evaṃ tarhi vijñānasvalakṣaṇasya karmatvābhāvātprameyatvaṃ na syāt, karmarūpasyaiva svalakṣaṇasya prameyatvāt | tataś ca dvividhaṃ prameyaṃ svalakṣaṇaṃ sāmānyalakṣaṇaṃ ca ityetadviśeṣya vaktavyam- kiṃcitsvalakṣaṇaṃ prameyaṃ yallakṣyata ity evaṃ vyapadiśyate, kiṃcid aprameyaṃ yallakṣyate ’neneti vyapadiśyata iti | atha tad api karmasādhanaṃ tadā tasyānyena karaṇena bhavitavyam | jñānāntarasya karaṇabhāvaparikalpanāyāmanavasthādoṣaścāpadyate ||
atha manyase- svasaṃvittirasti, tatas tayā svasaṃvityā grahaṇātkarmatāyā satyāmasty eva prameyāntarbhāva iti, ucyate | vistareṇa madhyamakāvatāre svasaṃvittiniṣedhāt svalakṣaṇaṃ svalakṣaṇāntareṇa lakṣyate, tad api svasaṃvittyā iti na yujyate | api ca | tad api nāma jñānaṃ svalakṣaṇavyatirekeṇāsiddherasaṃbhavāllakṣyābhāve nirāśrayalakṣaṇapravṛttyasaṃbhavāt sarvathā nāstīti kutaḥ svasaṃvittiḥ? tathā coktamāryaratnacūḍaparipṛcchāyām-
sa cittam asamanupaśyan cittadhārāṃ paryeṣate kutaścittasyotpattiriti | tasyaivaṃ bhavati- ālambane sati cittam utpadyate | tat kim anyadālambanamanyaccittam, atha yad evālambanaṃ tad eva cittam? yadi tāvad anyadālambanamanyaccittam, tadā dvicittatā bhaviṣyati | atha yadevālambanaṃ tadeva cittam, tatkathaṃ cittena cittaṃ samanupaśyati? na ca cittaṃ cittaṃ samanupaśyati | tadyathāpi nāma tayaivāsidhārayā saivāsidhārā na śakyate chettum, na tenaivāṅgulyagreṇa tadevāṅgulyagraṃ śakyate spraṣṭum, evam eva na tenaiva cittena tadeva cittaṃ śakyaṃ draṣṭum | tasyaivaṃ yoniśaḥ prayuktasya yā cittasyānavasthānatā anucchedāśāśvatatā na kūṭasthatā nāhetukī na pratyayaviruddhā na tato nānyato na saiva nānyā | tāṃ cittadhārāṃ cittalatāṃ cittadharmatāṃ cittānavasthitatāṃ cittāpracāratāṃ cittādṛśyatāṃ cittasvalakṣaṇatāṃ tathā jānāti tathā paśyati yathā tathatāṃ na ca nirodhayati | tāṃ ca cittavivekatāṃ tathā prajānāti tathā paśyati | iyaṃ kulaputra [bodhisattvasya] citte cittānupaśyanā smṛtyupasthānam iti ||
tad evaṃ nāsti svasaṃvittiḥ | tadabhāvāt kiṃ kena lakṣyate?
kiṃ ca | bhedena vā tallakṣaṇaṃ lakṣyāt syād abhedena vā? tatra yadi tāvad bhedena, tadā lakṣyād bhinnatvādalakṣaṇavallakṣaṇam api na lakṣaṇam | lakṣaṇāc ca bhinnatvādalakṣyavallakṣyam api na lakṣyam | tathā lakṣyādbhinnatvāllakṣaṇasya lakṣaṇanirapekṣaṃ lakṣyaṃ syāt | tataś ca na tallakṣyaṃ lakṣaṇanirapekṣatvāt khapuṣpavat | athābhinne lakṣyalakṣaṇe, tadā lakṣaṇādavyatiriktattvāllakṣaṇasvātmavadvihīyate (pp_22) lakṣyasya lakṣyatā | lakṣyāccāvyatiriktatvāllakṣyasvātmavallakṣaṇam api na lakṣaṇasvabhāvam | yathā coktam-
lakṣyāl lakṣaṇam anyac cetsyāt tallakṣyam alakṣaṇam |
tayor abhāvo ’nanyatve vispaṣṭaṃ kathitaṃ tvayā || iti ||
na ca vinā tattvānyatvena lakṣyalakṣaṇasiddhau anyā gatirasti | tathā ca vakṣyati-
ekībhāvena vā siddhir nānābhāvena vā yayoḥ |
na vidyate, tayoḥ siddhiḥ kathaṃ nu khalu vidyate || iti ||
athavocyate- avācyatayā siddhir bhaviṣyatīti cet, naitadevam | avācyatā hi nāma parasparavibhāgaparijñānābhāve sati bhavati | yatra ca vibhāgaparijñānaṃ nāsti, tatra idaṃ lakṣaṇam, idaṃ lakṣyam, iti viśeṣataḥ paricchedāsaṃbhave sati dvayor apy abhāva eveti | tasmād avācyatayāpi nāsti siddhiḥ ||
api ca | yadi jñānaṃ karaṇaṃ viṣayasya paricchede, kaḥ kartā? na ca kartāramantareṇāsti karaṇādīnāṃ saṃbhavaḥ chidikriyāyāmiva | atha cittasya tatra kartṛtvaṃ parikalpyate, tad api na yuktam, yasmādarthamātradarśanaṃ cittasya vyāpāraḥ, arthaviśeṣadarśanaṃ caitasānām,
tatrārthadṛṣṭir vijñānaṃ tadviśeṣe tu caitasāḥ |
ity abhyupagamāt | ekasyāṃ hi pradhānakriyāyāṃ sādhyāyāṃ yathāsvaṃ guṇakriyānirvṛttidvāreṇāṅgībhāvopagamāt | karaṇādīnāṃ karaṇāditvam | na ceha jñānavijñānayorekā pradhānakriyā, kiṃ tarhi, arthamātraparicchittirvijñānasya pradhānakriyā, jñānasya tu arthaviśeṣapariccheda iti nāsti jñānasya karaṇatvaṃ nāpi cittasya kartṛtvam | tataś ca sa eva doṣaḥ ||
atha syāt- anātmānaḥ sarvadharmā ity āgamāt kartuḥ sarvathābhāvāt kartāramantareṇāpi vidyata eva kriyādivyavahāra iti, etad api nāsti | āgamasya samyagarthānavadhāraṇāt | etad evoktaṃ madhyamakāvatāre ||
athāpi syāt- yathā śilāputrakasya śarīram, rāhoḥ śiraḥ, iti śarīraśirovyatiriktaviśeṣaṇāsaṃbhave ’pi viśeṣaṇaviśeṣyabhāvo ’sti, evaṃ pṛthivyāḥ svalakṣaṇam iti svalakṣaṇavyatiriktapṛthivyasaṃbhave ’pi bhaviṣyatīti, naitadevam | atulyatvāt | śarīraśiraḥśabdayohi buddhayādipāṇyādivatsahabhāvipadārthāntarasāpekṣatāpravṛttau śarīraśiraḥ śabdamātrālambano buddhayupajananaḥ sahacāripadārthāntarasākāṅkṣa eva vartate, kasya śarīram, kasya śira iti | itaro ’pi viśeṣaṇāntaraḥ saṃbandhanirācikīrṣayā | śilāputrakarāhuviśeṣaṇadhvaninā laukikasaṃketānuvidhāyinā pratikartuḥ kāṅkṣāmapahantīti yuktam | iha tu kāṭhinyādivyatiriktapṛthivyādyasaṃbhave sati na yukto viśeṣaṇaviśeṣyabhāvaḥ | (pp_23) tīrthikairvyatiriktalakṣyābhyupagamāttadanurodhena viśeṣaṇābhidhānamaduṣṭam iti cet, naitadevam | na hi tīrthikaparikalpitā yuktividhurāḥ padārthāḥ svasamaye ’bhyupagantuṃ nyāyyāḥ, pramāṇāntarāderapyabhyugamaprasaṅgāt | api ca | pudgalādiprajñaptivat saśarīropādānasya śilāputrakasyopādāturlaukikavyavahārāṅgabhūtasya viśeṣaṇasyāvicāraprasiddhasya sadbhāvāt, śiraupādānasya ca rāhorupādātuḥ sadbhāvādayuktam etannidarśanam | śarīraśirovyatiriktasyārthāntarasyāsiddhestanmātrasyopalambhāt siddham eva nidarśanam iti cet, naitadevam | laukike vyavahāre itthaṃ vicārāpravṛtteravicārataś ca laukikapadārthānāmastitvāt | yathaiva hi rūpādivyatirekeṇa vicāryamāṇa ātmā na saṃbhavati, api ca lokasaṃvṛtyā skandhānupādāya asyāstitvam, evaṃ rāhuśilāputrakayorapīti nāsti nidarśanasiddhiḥ ||
evaṃ pṛthivyādīnāṃ yady api kāṭhinyādivyatiriktaṃ vicāryamāṇaṃ lakṣyaṃ nāsti, lakṣyavyatirekeṇa ca lakṣaṇaṃ nirāśrayam, tathāpi saṃvṛtireveti parasparāpekṣayā tayoḥ siddhayā siddhiṃ vyavasthāpayāṃbabhūvurācāryāḥ | avaśyaṃ caitadevamabhyupeyam | anyathā hi saṃvṛtirupapattyā na viyujyeta, tadeva tattvam eva syān na saṃvṛtiḥ | na ca upapattyā vicāryamāṇānāṃ śilāputrakādīmevāsaṃbhavaḥ, kiṃ tarhi vakṣyamāṇayā yuktyā rūpavedanādīnām api nāsti saṃbhava iti teṣām api saṃvṛtyā śilāputrakādivannāstitvamāstheyaṃ syāt | na caitad evam ityasadetat ||
atha syāt- kim anayā sūkṣmekṣikayā? naiva hi vayaṃ sarvapramāṇaprameyavyavahāraṃ satyamityācakṣmahe, kiṃ tu lokaprasiddhireṣā amunā nyāyena vyavasthāpyata iti | ucyate | vayamapyevaṃ brūmaḥ- kim anayā sūkṣmekṣikayā laukikavyavahāre ’vatārika(ta?)yā? tiṣṭhatu tāvad eṣā viparyāsamātrāsāditātmabhāvasattākā saṃvṛtiḥ mumukṣūṇāṃ mokṣāvāhakakuśalamūlopacayahetuḥ, yāvan na tattvādhigama iti | bhavāṃstu etāṃ saṃvṛtiparamārthasatyavibhāgadurvidagdhabuddhitayā kvacid upapattimavatārya anyāyato nāśayati | so ’haṃ saṃvṛtisatyavyavasthāvaicakṣaṇyāllaukika eva pakṣe sthitvā saṃvṛtyekadeśanirākaraṇopakṣiptopapattyantaramupapattyantareṇa vinivartayan lokavṛddha iva lokacārātparibhraśyamānaṃ bhavantam eva nivartayāmi na tu saṃvṛtim | tasmād yadi laukiko vyavahāraḥ, tadā avaśyaṃ lakṣaṇavallakṣyeṇāpi bhavitavyam | tataś ca sa eva doṣaḥ | atha paramārthaḥ, tadā lakṣyābhāvāllakṣaṇadvayam api nāstīti kutaḥ pramāṇadvayam?
atha śabdānāmevaṃ kriyākārakasaṃbandhapūrvikā vyutpattirnāṅgīkriyate, tadidamatikaṣṭam | taireva kriyākārakasaṃbandhapravṛttaiḥ śabdairbhavān vyavaharati, śabdārthaṃ kriyākaraṇādikaṃ ca necchatīti aho vata icchāmātrapratibaddhapravṛttito (vṛttiḥ?) bhavataḥ |
yadā caivaṃ prameyadvayamavyavasthitaṃ tadā svasāmānyalakṣaṇāviṣayatvena āgamādīnāṃ pramāṇāntaratvam | kiṃ ca ghaṭaḥ pratyakṣa ity evamādikasya laukikavyavahārasyāsaṃgrahādanāryavyavahārābhyupagamāc ca avyāpitā lakṣaṇasyeti na yuktam etat ||
atha syāt- ghaṭopādānanīlādayaḥ pratyakṣāḥ pratyakṣapramāṇaparicchedyatvāt | tataś ca yathaiva kāraṇe kāryopacāraṃ kṛtvā buddhānāṃ sukha utpāda iti vyapadiśyate, evaṃ pratyakṣanīlādinimittako ’pi ghaṭaḥ kārye kāraṇopacāraṃ kṛtvā pratyakṣa iti vyapadiśyate | naivaṃviṣaye upacāro yuktaḥ | utpādo hi loke sukhavyatirekeṇopalabdhaḥ, sa ca saṃskṛtalakṣaṇasvabhāvatvādanekaduṣkaraśatahetutvādasukha eva, sa sukha iti vyapadiśyamānaḥ asaṃbaddha evetyevaṃviṣaye yukta upacāraḥ | ghaṭaḥ pratyakṣa ityatra tu- na hi ghaṭo nāma kaścidyo ’pratyakṣaḥ pṛthagupalabdho yasyopacārāt pratyakṣatvaṃ syāt | nīlādivyatiriktasya ghaṭasyābhāvādaupacārikaṃ pratyakṣatvam iti cet, evam api sutarāmupacāro na yuktaḥ, upacaryamāṇasyāśrayasyābhāvāt | na hi kharaviṣāṇe taikṣṇyamupacaryate | api ca | lokavyavahārāṅgabhūto ghaṭo yadi nīlādivyatirikto nāstīti kṛtvā tasyaupacārikaṃ pratyakṣatvaṃ parikalpyate, nanv evaṃ sati pṛthivyādivyatirekeṇa nīlādikam api nāstīti nīlāderasyaupacārikaṃ pratyakṣatvaṃ kalpyatām | yathoktam-
rūpādivyatirekeṇa yathā kumbho na vidyate | vāyvādivyatirekeṇa tathā rūpaṃ na vidyate || iti |
tasmādevamādikasya lokavyavahārasya lakṣaṇenāsaṃgrahādavyāpitaiva lakṣaṇasyeti | tattvavidapekṣayā hi-
pratyakṣatvaṃ ghaṭādīnāṃ nīlādīnāṃ ca neṣyate |
lokasaṃvṛtyā tv abhyupagantavyam eva pratyakṣatvaṃ ghaṭādīnām | yathoktaṃ śatake-
sarva eva ghaṭo ’dṛṣṭo rūpe dṛṣṭe hi jāyate |
brūyāt kas tattvavinnāma ghaṭaḥ pratyakṣa ity api ||
etenaiva vicāreṇa sugandhi madhuraṃ mṛdu | pratiṣedhayitavyāni sarvāṇyuttamabuddhinā || iti |
api ca | aparokṣārthavācitvātpratyakṣaśabdasya sākṣādabhimukho ’rthaḥ pratyakṣaḥ, pratigatamakṣamasminniti kṛtvā ghaṭanīlādīnāmaparokṣāṇāṃ pratyakṣatvaṃ siddhaṃ bhavati | tatparicchedakasya jñānasya tṛṇatuṣāgnivat pratyakṣakāraṇatvāt pratyakṣatvaṃ vyapadiśyate | yastu akṣamakṣaṃ prati vartata iti pratyakṣaśabdaṃ vyutpādayati, tasya jñānasyendriyāviṣayatvād viṣayaviṣayatvāc ca na yuktā vyutpattiḥ | prativiṣayaṃ tu syāt pratyartham iti vā ||
atha syāt- yathā ubhayādhīnāyām api vijñānapravṛtau āśrayasya paṭumandatānuvidhānād vijñānānāṃ tadvikāravikāritvādāśrayeṇaivavyapadeśo bhavati cakṣurvijñānam iti, evaṃ yady api arthamartha prati vartate, tathāpi akṣamakṣamāśritya vartamānaṃ vijñānamāśrayeṇa vyapadeśāt pratyakṣam iti bhaviṣyati | dṛṣṭo hi asādhāraṇena vyapadeśo bherīśabdo yavāṅkura iti | naitatpūrveṇa tulyam | tatra hi viṣayeṇa (pp_25) vijñāne vyapadiśyamāne rūpavijñānamityevamādinā vijñānaṣaṭkasya bhedo nopadarśitaḥ syāt, manovijñānasya cakṣurādivijñānaiḥ sahaikaviṣayapravṛttatvāt | tathā hi nīlādivijñānaṣaṭke vijñānamityukte sākāṅkṣa eva pratyayājjāyate kim etadrūpīndriyajaṃ vijñānamāhosvinmānasam iti | āśrayeṇa tu vyapadeśe manovijñānasya cakṣurādivijñānaviṣaye pravṛttisaṃbhave ’pi parasparabhedaḥ siddho bhavati | iha tu pramāṇalakṣaṇavivakṣayā kalpanāpoḍhamātrasya pratyakṣatvābhyupagame sati vikalpādeva tadviśeṣatvābhimatatvādasādhāraṇakāraṇena vyapadeśe sati na kiṃcit prayojanamupalakṣyate | prameyaparatantrāyāṃ ca pramāṇasaṃkhyāpravṛttau prameyākārānukāritāmātratayā ca samāsāditātmabhāvasattākayoḥ pramāṇayoḥ svarūpasya vyavasthāpanānnendriyeṇa vyapadeśaḥ kiṃcid upakarotīti sarvathā viṣayeṇaiva vyapadeśo nyāyyaḥ ||
loke pratyakṣaśabdasya prasiddhatvādvivakṣite ’rthe pratyarthaśabdasyāprasiddhatvādāśrayeṇaiva vyutpattirāśrīyata iti cet, ucyate | astyayaṃ pratyakṣaśabdo loke prasiddhaḥ | sa tu yathā loke, tathā asmābhirucyata eva | yathāsthitalaukikapadārthatiraskāreṇa tu tadvayutpāde kriyamāṇe prasiddhaśabdatiraskāraḥ prasiddhaḥ syāt, tataś ca pratyakṣamityevaṃ na syāt | ekasya ca cakṣurvijñānasya ekendriyakṣaṇāśrayasya pratyakṣatvaṃ na syād vīpsārthābhāvāt, ekaikasya ca pratyakṣatvābhāve bahūnām api na syāt ||
kalpanāpoḍhasyaiva ca jñānasya pratyakṣatvābhyupagamāt, tena ca lokasya saṃvyavahārābhāvāt, laukikasya ca pramāṇaprameyavyavahārasya vyākhyātumiṣṭatvād vyarthaiva pratyakṣapramāṇakalpanā saṃjāyate | cakṣurvijñānasāmaṅgī nīlaṃ jānāti no tu nīlam iti cāgamasya pratyakṣalakṣaṇābhidhānārthasyāprastutatvāt, pañcānāmindriyavijñānānāṃ jaḍatvapratipādakatvāc ca nāgamād api kalpanāpoḍhasyaiva vijñānasya pratyakṣatvam iti na yuktam etat | tasmālloke yadi lakṣyaṃ yadi vā svalakṣaṇaṃ sāmānyalakṣaṇaṃ vā, sarvam eva sākṣādupalabhyamānatvādaparokṣam, ataḥ pratyakṣaṃ vyavasthāpyate tadviṣayeṇa jñānena saha | dvicandrādīnāṃ tu ataimirikajñānāpekṣayā apratyakṣatvam, taimirikādyapekṣayā tu pratyakṣatvam eva ||
parokṣaviṣayaṃ tu jñānaṃ sādhyāvyabhicāriliṅgotpannamanumānam ||
sākṣādatīndriyārthavidāmāptānāṃ yadvacanaṃ sa āgamaḥ ||
sādṛśyādananubhūtārthadhigama upamānaṃ gauriva gavaya iti yathā ||
tad evaṃ pramāṇacatuṣṭayāl lokasyārthādhigamo vyavasthāpyate ||
tāni ca parasparāpekṣayā sidhyanti- satsu pramāṇeṣu prameyārthāḥ, satsu prameyeṣvartheṣu pramāṇāni | no tu khalu svābhāvikī pramāṇaprameyayoḥ siddhir iti | tasmāl laukikam evāstu yathādṛṣṭam ity alaṃ prasaṅgena | prastutam eva vyākhyāsyāmaḥ | laukika eva darśane sthitvā buddhānāṃ bhagavatāṃ dharmadeśanā || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=0826a66c-6be5-11df-870c-00215aecadea
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login