You are here: BP HOME > TLB > Nāgārjuna: Mūlamadhyamakakārikā > record
Nāgārjuna: Mūlamadhyamakakārikā

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapters I-V
Click to Expand/Collapse OptionChapters VI-X
Click to Expand/Collapse OptionChapters XI-XV
Click to Expand/Collapse OptionChapters XVI-XX
Click to Expand/Collapse OptionChapters XXI-XXV
Click to Expand/Collapse OptionChapters XXVI-XXVII
Click to Expand/Collapse OptionColophon
San: La Vallée Poussin (1913) 221,9-10
pūrvaṃ jātir yadi bhavej jarāmaraṇam uttaram |
nirjarā maraṇā jātir bhavej jāyeta cāmṛtaḥ || 3 ||
Chi: Kumārajīva, T. 1564 16a21-22
若使先有生 後有老死者
不老死有生 不生有老死
Tib: Tg, tsa 7b1
gal te skye ba snga gyur la | | rga shi phyi ma yin na ni | |
skye ba rga shi med pa dang | | ma shi bar yang skye bar ’gyur | |
Eng: Streng (1967)
3. If birth [is regarded as] the former, and growing old and dying [are regarded as] coming into being later,
Then birth exists without growing old and dying, and [something] is born without death.
Eng: Batchellor (2000)
If birth were before and aging/death after, there would be birth without aging/death and also without dying one would be born.
Piṅgalanetra 賓伽羅 "中論 (Madhyamakaśāstra)" T.1564 16a20-22
何以故(21)若使先有生 後有老死者(22)不老死有生 不生有老死
Candrakīrti "Prasannapadā" Vaidya 1960
yathā ca nopapadyante tathā pratipādayann āha-
pūrvaṃ jātiryadi bhavejjarāmaraṇamuttaram |
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ || 3 ||
yadi pūrvaṃ jātirbhavet, tadā maraṇasahitā syāt | na ca jarādirahitā jātiryujyate, asaṃskṛtatvaprasaṅgāt | jarāmaraṇarahitasya bhāvasya jātau parikalpyamānāyāmanyatra amṛtasyaiva devadattasya prathamamiha jātiḥ parikalpyamānā syāt | tataś ca ādimān saṃsāraḥ syādahetukadoṣaś ca | abhūvamatītamadhvānam, ityevaṃ pūrvāntakalpanā ca na syāt | abhūtvā ca pūrvaṃ paścādihotpādaḥ syāt ||
atha syāt- āmrādīnāṃ yathā pūrvaṃ vināpi jarāmaraṇasaṃbandhāt prathamameva utpādo dṛṣṭaḥ, evamātmāno 'pīti | naivam | sādhyasamatvāt | āmrādīnāmapi hi svabījanirodhe samutpadyamānatvāt nānyatrāvinaṣṭānāmutpāda iti samam etat pūrveṇa ||
atha syāt- anyad eva vṛkṣādbījam, ato 'nyatrāvināśapūrvaka eva vṛkṣasyotpāda iti naivam | kāryakāraṇayoranyatvasyāsiddhatvāt | tathā ca vakṣyati-
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam ||
na ca bījādvṛkṣasyānyatvam | ataḥ sādhyasamam etat | yataś ca anyatrāmṛtasya ihotpādo nāsti, na pūrvaṃ jātirabhyupeyā || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=0862bb66-6be5-11df-870c-00215aecadea
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login