You are here: BP HOME > TLB > Nāgārjuna: Mūlamadhyamakakārikā > record
Nāgārjuna: Mūlamadhyamakakārikā

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapters I-V
Click to Expand/Collapse OptionChapters VI-X
Click to Expand/Collapse OptionChapters XI-XV
Click to Expand/Collapse OptionChapters XVI-XX
Click to Expand/Collapse OptionChapters XXI-XXV
Click to Expand/Collapse OptionChapters XXVI-XXVII
Click to Expand/Collapse OptionColophon
San: La Vallée Poussin (1913) 224,15-16
pūrvā na vidyate koṭiḥ saṃsārasya na kevalam |
sarveṣām api bhāvānāṃ1 pūrvā koṭī na vidyate || 8 ||
1. Ye (2007, 167): eva dharmmāṇāṃ.
Chi: Kumārajīva, T. 1564 16b15-16
非但於生死 本際不可得
如是一切法 本際皆亦無
Tib: Tg, tsa 7b3-4
tshor dang tshor po nyid dang ni | | don yod gang dag ci yang rung | |
dngos rnams thams cad nyid la yang | | sngon gyi mtha’ (4)ni yod ma yin | |
Eng: Streng (1967)
8. Not only is the former limit of existence-in-flux (samsara) not to be found,
But the former limit of all those things is not to be found.
Eng: Batchellor (2000)
feeling and the feeler, whatever is suitable to bear meaning, also all things have no before-extreme.
Piṅgalanetra 賓伽羅 "中論 (Madhyamakaśāstra)" T.1564 16b15-19
(15)非但於生死 本際不可得(16)如是一切法 本際皆亦無(17)一切法者。所謂因果相可相。受及受者等。皆(18)無本際。非但生死無本際。以略開示故。(19)説生死無本際
Candrakīrti "Prasannapadā" Vaidya 1960
pūrvā na vidyate koṭiḥ saṃsārasya na kevalam |
sarveṣāmapi bhāvānāṃ pūrvā koṭirna vidyate || 8 ||
tatra yadi pūrvaṃ kāraṇaṃ paścātkāryaṃ syāt, akāryakaṃ kāraṇaṃ nirhetukaṃ syāt | atha pūrvaṃ kāryaṃ paścātkāraṇam, evam api kāraṇātpūrvaṃ kāryaṃ nirhetukameva syāt | atha yugapatkāryakāraṇe syātām, evamubhayamapyahetukaṃ syāt | evaṃ lakṣyalakṣaṇe vedanāvedakau ca yojyau | na ca kevalaṃ saṃsārasya vyākhyānena kāryakāraṇādikaṃ vyākhyātaṃ veditavyam, api ca ye 'pyante padārthā jñānajñeyapramāṇaprameyasādhanasādhyāvayavāvayaviguṇaguṇyādayaḥ, teṣāmapi pūrvā koṭirna vidyata iti yojyam || ata eva āryaratnameghasūtre āryasarvanīvaraṇaviṣkambhiṇā mahābodhisattvena bhagavān stutaḥ-
ādiśāntā hyanutpannāḥ prakṛtyaiva ca nirvṛtāḥ |
dharmāste vivṛtā nātha dharmacakrapravartane || iti
tathā-
ādita śūnya anāgata dharmā no gata asthita sthānaviviktāḥ |
nityamasāraka māyasabhāvāḥ śuddha viśuddha nabhopama sarvi ||
yaṃ ca pabhāṣati dharma jinasya taṃ ca na paśyati so 'kṣayatāya |
ādinirātma nisattvimi dharmāstāṃś ca ca pabhāṣati no ca kṣapeti |
kalpita buccati kalpitamātraṃ antu na labhyati saṃsaramāṇe |
koṭi alakṣaṇa yā puri āsīdeti anāgati pratyayatāye ||
karma kriyā ca pravartati evaṃ hīnautkṛṣṭatayā samudenti | jaḍḍaka dharma sadā prakṛtīye śūnya nirātma vijānatha sarvān ||
ityādi || |
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=08645ce6-6be5-11df-870c-00215aecadea
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login