You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > record
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
San: Vaidya (1960) 71–72
atha khalv āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvam ārabhya maitreyaṃ bodhisattvaṃ mahāsattvam adhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvam āmantrayate sma - iha maitreya bodhisattvo mahāsattvas teṣām atītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvat prathamacittotpādam upādāya yāvac cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvac cānupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvac ca saddharmo nāntarhitaḥ, etasminn antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, (72) yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, ye cāprameyāsaṃkhyeyā buddhaguṇāḥ, yaś ca tair buddhair bhagavadbhir dharmo deśitaḥ, ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ, teṣāṃ ca yāni kuśalamūlāni, ye ca tair buddhair bhagavadbhir bodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni, ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau, teṣāṃ ca yāni kuśalamūlāni, yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni, yāni ca śaikṣāṇy anāsravāṇi kuśalamūlāni, yāni cāśaikṣāṇy anāsravāṇi kuśalamūlāni, yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlāny avaropitāni, yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyair vā sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlāny avaropitāni, yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ, śrutvā ca kuśalamūlāny avaropitāni, yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlāny avaropitāni, teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni, tāni sarvāṇyekato ’bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumodeta |
Tib: Kg, brgyad stong, ka 104b2
rab ’byor gzugs kyi phyi ma’i mtha’ ma bcings ma grol ba’o ||
Chi: 鳩摩羅什 Kumārajīva, T. 227 548a17-24
爾時須菩提因彌勒(18)菩薩作是言。菩薩於過去諸佛。道已斷行已(19)滅戲論盡。滅蕀刺除重擔。得己利盡有結。(20)正智解脱心得自在。無量阿僧祇世界中滅(21)度諸佛。所有善根福徳勢力。及諸弟子於諸(22)佛所。所種善根合集稱量。是諸福徳以最大(23)最勝最上最妙心隨喜。隨喜已迴向阿耨多(24)羅三藐三菩提。
Eng: Conze (1973), corresp. ed. Mitra 1888 p. 140-141
Thereupon, the Venerable Subhuti turned his mind to the Bodhisattva Maitreya, concentrated his mind on him, and spoke thus (141,1): Here the Bodhisattva considers the merit connected with the past Buddhas and Lords, in the way we described before [i.e. 135-38]. He piles up the wholesome roots of all those, all that quantity of wholesome roots without exception and remainder, rolls it into one lump, weighs it, and rejoices over it.
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=74ae05d8-5528-11e4-856a-001cc4ddf0f4
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login