You are here: BP HOME > TLB > Akṣayamatinirdeśa > record
Akṣayamatinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionI. Nidāna
Click to Expand/Collapse OptionII. Upodghāta
Click to Expand/Collapse OptionIII. Dharmamūla
Click to Expand/Collapse Option1st akṣaya: Cittotpāda
Click to Expand/Collapse OptionIV. Tatphala
Click to Expand/Collapse Option2nd akṣaya: Āshaya
Click to Expand/Collapse Option3rd akṣaya: Prayoga
Click to Expand/Collapse Option4th akṣaya: Adhyāshaya
Click to Expand/Collapse OptionV. Svaparārthakriyā
Click to Expand/Collapse Option5th akṣaya: Dāna
Click to Expand/Collapse Option6th akṣaya: Śīla
Click to Expand/Collapse Option7th akṣaya: Kṣānti
Click to Expand/Collapse Option8th akṣaya: Vīrya
Click to Expand/Collapse Option9th akṣaya: Dhyāna
Click to Expand/Collapse Option10th akṣaya: Prajnyā
Click to Expand/Collapse OptionVI. Kṛpā
Click to Expand/Collapse Option11th akṣaya: Maitrī
Click to Expand/Collapse Option12th akṣaya: Karuṇā
Click to Expand/Collapse Option13th akṣaya: Muditā
Click to Expand/Collapse Option14th akṣaya: Upekṣā
Click to Expand/Collapse OptionVII. Pariṣkāra
Click to Expand/Collapse Option15th aksaya: Divyacakṣuḥ
Click to Expand/Collapse Option16th aksaya: Divyashrotra
Click to Expand/Collapse Option17th akṣaya: Paracittajnyāna
Click to Expand/Collapse Option18th aksaya: Pūrvanivāsānusmṛti
Click to Expand/Collapse Option19th aksaya: Ṛddhividhijnyāna_abhijnyā
Click to Expand/Collapse OptionVIII. Paripākabala
Click to Expand/Collapse Option20th-23rd aksaya: Saṃgrahavastu
Click to Expand/Collapse OptionIX. Nirdeshabalaprāpti
Click to Expand/Collapse Option24th aksaya: Arthapratisaṃvid
Click to Expand/Collapse Option25th aksaya: Dharmapratisaṃvid
Click to Expand/Collapse Option26th aksaya: Niruktipratisaṃvid
Click to Expand/Collapse Option27th aksaya: Pratibhānapratisaṃvid
Click to Expand/Collapse OptionX. Tadupāyajnyāna
Click to Expand/Collapse Option28th akṣaya: Arthapratisaraṇa
Click to Expand/Collapse Option29th akṣaya: Jnyānapratisaraṇa
Click to Expand/Collapse Option30th akṣaya: Nītārthasūtrapratisaraṇa
Click to Expand/Collapse Option31th akṣaya: Dharmatāpratisaraṇa
Click to Expand/Collapse OptionXI. Saṃbhāramārga
Click to Expand/Collapse Option32nd akṣaya: Puṇyasaṃbhāra
Click to Expand/Collapse Option33rd akṣaya: Jnyānasaṃbhāra
Click to Expand/Collapse OptionXII. Prayogamārga
Click to Expand/Collapse Option34th akṣaya: Kāyasmṛtyupasthāna
Click to Expand/Collapse Option35th akṣaya: Vedanāsmṛtyupasthāna
Click to Expand/Collapse Option36th akṣaya: Cittasmṛtyupasthāna
Click to Expand/Collapse Option37th akṣaya: Kāyasmṛtyupasthāna
Click to Expand/Collapse Option38th-41st akṣaya: Catuḥsamyakprahāṇa
Click to Expand/Collapse Option42nd-45th akṣaya: Caturṛddhipāda
Click to Expand/Collapse Option45th-50th akṣaya: Panyca_indriya
Click to Expand/Collapse Option51st-55th akṣaya: Panycabala
Click to Expand/Collapse OptionXIII. Darshanamārga
Click to Expand/Collapse Option56th-62nd akṣaya: Saptabodhyangga
Click to Expand/Collapse OptionXIV. Bhāvanāmārga
Click to Expand/Collapse Option63rd-70th akṣaya: Āryāṣṭānggamārga
Click to Expand/Collapse OptionXV. Tatprayoga
Click to Expand/Collapse Option71st akṣaya: Śamatha
Click to Expand/Collapse Option72nd akṣaya: Vipashyanā
Click to Expand/Collapse OptionXVI. Vyākaraṇaprāpti
Click to Expand/Collapse Option73rd akṣaya: Dhāraṇī
Click to Expand/Collapse Option74th akṣaya: Pratibhāna
Click to Expand/Collapse OptionXVII. Tatprāptivyavasthāpanā
Click to Expand/Collapse Option75th – 78th akṣaya: Dharmoddāna
Click to Expand/Collapse OptionXVIII. Pratyekabodhi
Click to Expand/Collapse Option79th akṣaya: Ekāyano Mārgaḥ
Click to Expand/Collapse OptionXIX. Dharmacakrapravartana
Click to Expand/Collapse Option80th akṣaya: Upāya
Click to Expand/Collapse OptionXX. Parindanā
No Tibetan
No sanskrit
[1. To show that determination is essentially imperishable (svabhāvākṣayatādeśanārtham); and in what the imperishability consists (yākṣayatā), it is said:]
rang bzhin mi zad pa bstan pa’i phyir de ci’i phyir zhe na zhes bya ba la sogs pa gsungs so. (cf. ṭ. fol. 53a6: mi zad pa gang yin pa).
ṭ. here (fol. 53a6-54b2) quotes a long passage on the fifteen kinds of adhyāshaya from the ādhyāshayapaṭala in the Bodhisattvabhūmi (p. 3134-31520) which the author of ṭ in fol. 54b2-3 says bears great similarity to the treatment of the concept in Akṣ:
de la sangs rgyas kyi chos rnams la mos pa dang, so sor rtog pa dang, nges par ’byed pa dad pa sngon du ’gro ba dang, chos rnam par ’byed pa sngon du ’gro ba gang yin pa de ni byang chub sems dpa’i lhag pa’i bsam pa zhes bya’o. byang chub sems dpa’i lhag pa’i bsam pa de dag kyang mdor bsdus na bco lngar rig par bya ste: bco lnga gang zhe na? mchog gi bsam pa dang, tshul ’khrims kyi bsam pa dang, pha rol tu phyin pa’i bsam pa dang, de kho na’i don gyi bsam pa dang, mthu’i bsam pa dang, phan pa’i bsam pa dang, bde ba’i bsam pa dang, lhug pa’i bsam pa dang, brtan pa’i bsam pa dang, mi slu ba’i bsam pa dang, ma dag pa’i bsam pa dang, dag pa’i bsam pa dang, shin tu dag pa’i bsam pa dang, tshar bcad pa’i bsam pa dang, lhan cig skyes pa’i bsam pa’o. de la sangs rgyas dang, chos dang, dge ’dun dkon mchog rnams la byang chub sems dpa’i lhag pa’i bsam pa gang yin pa de ni mchog gi bsam pa zhes bya’o. byang chub sems dpa’i tshul khrims kyi sdom pa yang dag par blangs pa la lhag pa’i bsam pa gang yin pa de ni tshul khrims kyi bsam pa zhes bya’o. sbyin pa dang, bzod pa dang, brtson ’grus dang, bsam gtan dang, shes rab yang dag par ’grub par bya ba’i lhag pa’i bsam pa gang yin pa de ni pha rol tu phyin pa’i bsam pa zhes bya’o. chos dang gang zag la bdag med pa don dam pa chos kyi de bzhin nyid zab mo la lhag pa’i bsam pa gang yin pa de ni de kho na’i don gyi bsam pa zhes bya’o. sangs rgyas dang byang chub sems dpa’ rnams kyi mngon par shes pa’i mthu bsam gyis mi khyab pa la lhag pa’i bsam pa gang yin pa de ni mthu’i bsam pa zhes bya’o. sems can rnams la dge ba’i sems nye bar sgrub par ’dod pa ni phan pa’i bsam pa zhes bya’o. sems can rnams la zang zing med pa’i sems dang sdug pa’i rnam par smin pa dang ’brel pa med pa’i sems ni lhug pa’i bsam pa zhes bya’o. bla na med pa yang dag par rdzogs pa’i byang chub tu sems gcig tu nges pa ni brtan pa’i bsam pa zhes bya’o. sems can gyi don gyi thabs dang byang chub kyi thabs la phyin ci ma log pa’i shes pa dang ldan pa’i mos pa ni mi slu ba’i bsam pa zhes bya’o. mos pas spyod pa’i sa thams cad la byang chub sems dpa’ rnams kyi lhag pa’i bsam pa gang yin pa de ni ma dag pa’i bsam pa zhes bya’o. bsam pa dag pa’i sa nas bzung ste, spyod pa nges pa’i sa’i bar la byang chub sems dpa’ rnams kyi lhag pa’i bsam pa ni dag pa’i bsam pa zhes bya’o. mthar thug par gyur pa’i sa la byang chub sems dpa’ rnams lhag pa’i bsam pa ni shin tu dag pa’i bsam pa zhes bya’o. de la ma dag pa’i bsam pa gang yin pa de nyid ni tshar bcad pa zhes bya’o; so sor brtag par bya ba yin pa’i phyir ro. dag pa dang shin tu dag pa’i lhag pa’i bsam pa gang yin pa de ni lhan cig skyes pa’i bsam pa zhes bya ste, rang bzhin gyi de’i bdag nyid du gyur pa dang rten la shin tu gnas pa’i phyir ro. byang chub sems dpa’ rnams ni mdor bsdu na lhag pa’i bsam pa dge ba thams cad du rtogs pa bco lnga po ’di dag gis bya ba bcu byed de; bcu gang zhe na? mchog gi bsam pas ni dkon mchog la mchod pa byang chub kyi tshogs thams cad kyi mchog tu gyur pa’i rnam pa thams cad la sbyor bar byed do. tshul khrims kyi bsam pas ni byang chub sems dpa’i tshul khrims kyi sdom pa yang dag par blangs pa la srog gi phyir bsams bzhin du nyes par ’byung bar mi byed la, nyes par byung ba na yang myur ba myur bar so sor ’chags par byed do. pha rol tu phyin pa’i bsam pa ni dge ba’i chos rnams bsgom pa rtag tu byed pas bag yod par gnas shing mchog tu bag yod par gnas par byed do. de kho na’i don gyis lhag pa’i bsam pa ni sems can gyi phyir kun nas nyon mongs pa can ma yin pa’i sems kyis ’khor ba na ’khor bar yang byed la, mya ngan las ’das pa’i lhag pa’i bsam pa mi gtong bar yang byed do. mthu’i lhag pa’i bsam pas ni bstan pa la snying thag pa nas dad cing ston par yang byed la, bsgom pa la yang gces par ’dzin te, ’dod pa skyes pas shas cher gnas la, thos pa dang bsam pa tsam gyis chog par mi ’dzin to. phan pa’i bsam pa dang bde ba’i bsam pa dang lhug pa’i bsam pas ni sems can don gyi bya ba rnam pa thams cad la sbyor bar byed do, sbyor ba byas nas yongs su mi skyo’o. brtan pa’i lhag pa’i bsam pas ni brtson ’grus ’bar ba dang, brtson ’grus rgya chen po yang dag par rtsom par gnas te, sbyor ba lhod par mi ’gyur zhing, sbyor ba nyams par mi ’gyur ro. mi slu ba’i lhag pa’i bsam pas ni dge ba’i chos mngon par sgrub pa de dang de dag la mngon par shes pa myur bar ’gyur te, khyad par thob pa dma’ ba dang, chung ngu tsam dang ngan ngon tsam gyis kyang chog par mi ’dzin to. tshar bcad pa’i lhag pa’i bsam pas ni lhan cig skyes pa’i lhag pa’i bsam par ’dren to. lhan cig skyes pa’i lhag pa’i bsam pas ni lha dang mi rnams kyi don dang phan pa dang bde ba’i phyir myur du bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par ’tshang rgya bar byed do.
tatra shraddhāpūrvo dharmavicayapūrvakash ca buddhadharmeṣu yo ’dhimokṣaḥ pratyavagamo nishcayo bodhisattvasya. so ’dhyāshaya ity ucyate. te punar adhyāshayā bodhisattvasya samāsataḥ paṃcadasha veditavyāḥ. katame paṃcadasha. agryāshayaḥ vratāshayaḥ pāramitāshayaḥ tattvārthāshayaḥ prabhāvāshayaḥ hitāshayaḥ sukhāshayaḥ vinirmuktāshayaḥ dṛḍhāshayaḥ avisaṃvādanāshayaḥ ashuddhāshayaḥ shuddhāshayaḥ sushuddhāshayaḥ nigṛhītāshayaḥ sahajāshayaḥ. tatra yo buddhadharmasaṃgharatneṣu bodhisattvasyāshayaḥ. so ’gryāshaya ity ucyate. bodhisattvashīlasaṃvarasamādāne yaḥ adhyāshayaḥ. ayaṃ vratāshaya ity ucyate. dānashīlakṣāntivīryadhyānaprajnyāsamudāgamāya yaḥ adhyāshayaḥ. ayaṃ pāramitāshaya ity ucyate. dharmapudgalanairātmye paramārthe dharmatathatāyāṃ gaṃbhīrāyāṃ yaḥ adhyāshayaḥ. ayaṃ tattvārthāshaya ity ucyate. buddhabodhisattvānām aciṃtye ’bhijnyāprabhāve sahaje vā prabhāve yaḥ adhyāshayaḥ. ayaṃ prabhāvāshaya ity ucyate. sattveṣu kushalopasaṃhartukāmatā hitāshaya ity ucyate. sattveṣv anugrahopasaṃhartukāmatā sukhāshaya ity ucyate. sattveṣv eva nirāmiṣacittatā iṣṭe ca vipāke niṣpratibaddhacittatā vinirmuktāshaya ity ucyate. anuttarāyāṃ samyaksaṃbodhau yā cittaikantikatā dṛḍhāshaya ity ucyate. sattvārthopāye bodhyupāye aviparītajnyānasahagatādhimuktir avisaṃvādanāshaya ity ucyate. adhimukticaryābhūmau yo ’dhyāshayo bodhisattvānāṃ. so ’shuddhāshaya ity ucyate. shuddhāshayabhūmim upādāya yāvan niyatacaryābhūmer adhyāshayo bodhisattvānāṃ shuddhāshaya ity ucyate. niṣṭhāgamanabhūmāv adhyāshayo bodhisattvānāṃ sushuddhāshaya ity ucyate. tatra yaḥ ashuddhādhyāshayaḥ. sa eva nigṛhīta ity ucyate pratisaṃkhyānakaraṇīyatayā. yaḥ punaḥ shuddhasushuddhāshayaḥ. sa sahajāshaya ity ucyate prakṛtyātmatayā āshrayasusaṃniviṣṭatayā ca. ity ebhir bodhisattvāḥ paṃcadashabhiḥ kalyāṇair adhyāshayaiḥ sarvabhūmigataiḥ samāsato dasha kṛtyāni kurvaṃti. katamāni dasha. agryāshayena ratnapūjaṃ sarvākārāṃ prayojaṃti sarvabodhisaṃbhārāṇām agryabhūtaṃ. vratāshayena bodhisattvashīlasaṃvarasamādāne jīvitahetor api na saṃciṃtyāpattiṃ āpadyaṃte. āpannāsh ca tvaritatvaritaṃ pratideṣayaṃti. pāramitāshayena kushalānāṃ dharmāṇāṃ bhāvanāsātatyakriyayā apramādavihāriṇo bhavaṃti paramāpramādavihāriṇaḥ. tattvārthādhyāshayenāsaṃkliṣṭāsh ca saṃsāre sattvahetoḥ saṃsaranti. avinirmuktanirvāṇādhyāshayāsh ca bhavanti. prabhāvādhyāshayena ghanarasaṃ ca shāsanaprasādaṃ pravedayaṃti. bhāvanāyāṃ ca sārasaṃjnyinaḥ spṛhājātā bahulaṃ viharaṃti. na shrutamātracintāmātrasaṃtuṣṭāḥ. hitāshayena sukhāshayena vinirmuktāshayena ca sarvākārāsu sattvārthakriyāsu prayujaṃte. prayuktāsh ca na parikhidyaṃte. dṛḍhādhyāshayena uttaptavīryā vipulavīryāḥ samāraṃbhā viharaṃti. na shlathaprayogāḥ. na cchidraprayogāḥ. avisaṃvādanādhyāshayena kṣiprābhijnyā bhavaṃti teṣu teṣu kushaladharmābhinirhāreṣu. na cālpamātrakeṇāvaramātrakeṇa hīnena visheṣādhigamena tuṣṭim āpadyaṃte. nigṛhītenādhyāshayena sahajādhyāshayam ākarṣaṃti. sahajena punar adhyāshayena kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate arthāya hitāya sukhāya devamanuṣyāṇāṃ.
54b2-3: lhag pa’i bsam pa bco lnga de dag dang mdo ’di las gsungs pa’i lhag pa’i bsam pa dang byang chub sems dpa’i spyod pa ’byung ba dag kyang mthun mthun du sbyar ro.
.
.
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=607a6210-189e-11e4-856a-001cc4ddf0f4
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login