You are here: BP HOME > TLB > Dhammapada > record
Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapters 1-10
Click to Expand/Collapse OptionChapters 11-20
Click to Expand/Collapse OptionChapters 21-26
Click to Expand/Collapse OptionColophon
Click to Expand/Collapse OptionAdditional verses not in the Pāli edition
Gān: Brough (1962)
No Gāndhārī
BHS: Shukla (1979)
18: Dadantī
[330] yo driṣṭe dhaṃme labhati śraddhāṃ praṃñāṃ anuttarāṃ |
sa ve mahaddhano loke moham aṃñaṃ bahuṃ dhanaṃ ||
[332 cf. Devatāsaṃyuttaṃ, 4.6 v. 1] śraddhābitiyaṃ puruṣaṃ carantaṃ na naṃ labheyā aśraddho va cāro |
yaśo ca kittī ca tato nam eti saggaṃ ca gacche śarīraṃ prahāya ||
[336 ≈ Ud-v 31.25] nāprasannacittena duṣṭena kupitena vā |
śakkam ājānituṃ dhammo sāraṃbhabahulena vā ||
[337abd ≈ Brāhmaṇasaṃyuttaṃ, 2.6 v. 2abd] yo tu vinīya sāraṃbhaṃ aprasādaṃ ca cetaso |
prasannacitto sumano sa ve nyāyyā subhāṣitaṃ ||
[339 ≈ Tha 507] yassa śraddhā tathāgate acalā supratiṣṭhitā |
śīlañ ca yassa kallāṇaṃ ayirakāntaṃ praśaṃsiyaṃ ||
[340 ≈ Tha 508] saṃghe prasādo yassa asti ujjubhūtañ ca daṃśanaṃ |
adaridro ti tam āhu amoghaṃ tassa jīvitaṃ ||
[341 ≈ Tha 509] tassā śraddhañ ca śīlaṃ ca prasādaṃ dhammadaṃśane |
anuyuñjeya medhāvī saraṃ buddhāna śāsanaṃ ||
Dadantīvarggaḥ
[353 cf. Ud-v 31.12] yathā agāraṃ ducchannaṃ vaṭṭhī samitivijjhati |
evaṃ abhāvitaṃ cittaṃ doṣo samitivijjhati ||
[354 cf. Ud-v 31.18] yathā agāraṃ succhannaṃ vaṭṭhī na samitivijjhati |
evaṃ subhāvitaṃ cittaṃ doṣo na samitivijjhati ||
[355 cf. Ud-v 31.13] yathā agāraṃ ducchannaṃ vaṭṭhī samitivijjhati |
evaṃ abhāvitaṃ cittaṃ moho samitivijjhati ||
[356 cf. Ud-v 31.19] yathā agāraṃ succhannaṃ vaṭṭhī na samitivijjhati |
evaṃ subhāvitaṃ cittaṃ moho na samitivijjhati ||
[367] krandatām eva ñātīnaṃ vilapatāṃ cevam ekato |
janā antarahīyaṃti asakāmā jahaṃti naṃ ||
[370acd ≈ Aṅg Bk. 8. 5. 9 v.2acd] śraddho śīlena saṃpanno praṃñavā susamāhito |
niccaṃ māggaṃ viśodheti sacchayanaṃ sāṃparāyikaṃ ||
[371] śraddho śīlena saṃpanno praṃñavā susamāhito |
ramate māggam āsevaṃ ajjhattopasame rato ||
[372a ≈ Aṅg Bk. 8. 5. 9 v.2a; cd ≈ Dhp 31cd, Appamādavaggo] śraddho śīlena saṃpaṃno praṃñāvāgarato sadā |
saṃyojanam aṇutthūlaṃ daham aggī va gacchati |
mānamakkhe va pāpake ||
[382 ≈ Ud-v 24.21] māse māse sahasreṇa yo yajeya śataṃ samā |
na taṃ buddhe prasādassa kalām agghati ṣoḍaśiṃ ||
[383 ≈ Ud-v 24.22] māse māse sahasreṇa yo yajeya śataṃ samā |
na taṃ dhamme prasādassa kalām agghati ṣoḍaśiṃ ||
[384 ≈ Ud-v 24.23] māse māse sahasreṇa yo yajeya śataṃ samā |
na taṃ saṃghe prasādassa kalām agghati ṣoḍaśiṃ ||
[386 ≈ Ud-v 24.17] māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ |
na taṃ buddhe prasādassa kalām agghati ṣoḍaśiṃ ||
[387 ≈ Ud-v 24.18] māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ |
na taṃ dhamme prasādassa kalām agghati ṣoḍaśiṃ ||
[388 ≈ Ud-v 24.19] māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ |
na taṃ saṃghe prasādassa kalām agghati ṣoḍaśiṃ ||
[397 ≈ Ud-v 24.8] yo ca vaśśasataṃ jīve aprāpya āsavakkhayaṃ |
ekā ’haṃ jīvitaṃ śreyo prāpyato āsavakkhayaṃ ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cab611c6-d568-11df-8f33-001cc4df1abe
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login