You are here: BP HOME > TLB > Dhammapada > record
Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapters 1-10
Click to Expand/Collapse OptionChapters 11-20
Click to Expand/Collapse OptionChapters 21-26
Click to Expand/Collapse OptionColophon
Click to Expand/Collapse OptionAdditional verses not in the Pāli edition
Gān: Brough (1962)
No Gāndhārī
BHS: Shukla (1979)
22: Uragǎ
[398 ≈ Sn 1.1 v.5] yo nā ’jjhagamī bhavesu sāraṃ vicinaṃ puṣpam iva udumbaresu |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[399 ≈ Ud-v 32.62] Bhikṣuvargaḥ] yo uppatitaṃ vineti rāgaṃ visaṭaṃ sappaviṣam va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[400 ≈ Ud-v 32.63] Bhikṣuvargaḥ] yo uppatitaṃ vineti doṣaṃ visaṭaṃ sappaviṣaṃ va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[401 ≈ Ud-v 32.64] Bhikṣuvargaḥ] yo uppatitaṃ vineti mohaṃ visaṭaṃ sappaviṣaṃ va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[402 ≈ Sn 1.1 v.1] yo uppatitaṃ vineti krodhaṃ visaṭaṃ sappaviṣaṃ va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[403 ≈ Ud-v 32.65] Bhikṣuvargaḥ] yo uppatitaṃ vineti mānaṃ visaṭaṃ sappaviṣaṃ va oṣadhīhi |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[404 ≈ Sn 1.1 v.2] yo rāgam udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[405 ≈ Ud-v 32.57] Bhikṣuvargaḥ] yo doṣam udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[406 ≈ Ud-v 32.58] Bhikṣuvargaḥ] yo moham udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[407 cf. Sn 1.1 v.2] yo krodham udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[408 ≈ Ud-v 32.59] Bhikṣuvargaḥ] yo mānam udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[409acd ≈ Sn 1.1 v.2acd] yo rāgam udicchiyā aśeṣaṃ kuśa saṃgāni va chetta bandhanāni |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[410 ≈ Sn 1.1 v.3] yo tahnam udicchiyā aśeṣaṃ saritāṃ śīgharayāṃ viśodhayittā |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[411 ≈ Sn 1.1 v.8] yo nā ’ccasarī na preccasārī sabbaṃ vītasarī imaṃ prapañcaṃ |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[412 ≈ Sn 1.1 v.9] yo nā ’ccasarī na preccasārī sabbam idaṃ vitadhaṃ ti moṣadhaṃmaṃ |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[413 ≈ Sn 1.1 v.16] yassa vanathā na saṃti keci vinibaṃdhāya bhavāya hetukappā |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
[414a ≈ Sn 1.1 v.15a; bcd ≈ Sn 1. 1 v.14bcd] yassa jarathā na santi keci mūlā akkuśalā samūhatā ’ssa |
so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ ||
Uragavarggaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cab64d08-d568-11df-8f33-001cc4df1abe
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login