You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Śreṣṭhi- and Aviṣahyaśreṣṭhijātaka
2382/55
recto
1 /// + + + + + + + + + + + [m]ūlaṃ ghnatā tvayārthaṃ yad akāri pāpam tvām attum abhyudgatam etad asmā jvālāgrajihvaṃ narakāntakāsyaṃ ‖ tat sādhu
2 /// + + + + .[ṛbh]. gā samatām amībhiḥ pratigṛhītā tu jano bhyupaiti nivṛttadānāpanayaḥ suratvaṃ tat svargamārgāvaraṇād viramya dānodyamā
3 /// + + + .. .. viceṣṭitam ity avagamya svasatvāvaṣṭambhadhīra⟨ṃ⟩ vinayamadhurāvicchedaṃ niyatam ity avocad enaṃ ‖ asmaddhitāvekṣaṇadakṣiṇe
4 /// + + .. [ka]ṃpānipuṇā pravṛttiḥ doṣodayāt pūrvam anantaraṃ vā yuktaṃ tu tacchāntipathena gantuṃ | gate prayāmaṃ hy apacāradoṣair vyādho cikitsā
5 /// + .. yavyatītaṃ tathā hy anādṛtya hitaiṣitān te na me manaḥ saṃkucati pradānāt* dānād adharmaṃ ca yad ūcivāns tvaṃm arthaṃ ca dharmasya viśeṣa
6 /// + rthaṃ ‖ nidhīyamānaḥ sa tu dharmahetuś cauraiḥ prasahyātha vilupyamānaḥ aughodarāntarvinimagnamūrttir hutāśanasyāśana[t]āṃ +
7 /// [kaṃ] | vivardhitas tena ca me tvayāyad dānodyamas taṃ śamayiṣyatāpi ‖ ananyathā cāstu vacas ta[v]edaṃ svargaṃ ca me yācanakā vra + + +
8 /// māraḥ punar api bodhisatvaṃ hi .[ai] + + + + [h]astenovāca ‖ hitoktim etā mama cāpalaṃ vā samīkṣya yenecchasi tena .. .. + +

verso
1 /// .ārṣa marṣatu bhavān* kā[m]a .. + + + + + + + d ugravahniṃ jvālāvalīḍhaśithilāvanatena mūrdhnā · na tv arthināṃ praṇayada + + + + + +
2 /// + [va]ṣṭa[b]dho jānānaś ca niratyayatān dāna[s]ya [n]. [v] ... [ṇ]ai[k]arasam avadhūya svajanaparijanaṃ sādhvasānabhibhūtamatir abhivṛddhadānā[bh]. + + +
3 /// + [p]aṃkajam udbabhū[v]a [av]a[jñ]ayevāvajahāsa māraṃ yac chuklayā kesaradanta[p]aṃ ktyā ‖ atha bodhisatvaḥ padmasaṃkrameṇa svapuṇyā .[i] + +
4 /// + dayaḥ piṇḍapātam asmai prāyacchat* ‖ manaḥprasādapratibodhanārthaṃ tasyātha bhikṣur viyad utpapātaḥ varṣan jvālāṃś caiva sa tatra r. j.
5 /// + .. ti parimoṣam avāpya vaimanasyāt* tarn abhimukham udīkṣituṃ na sehe saha narakeṇa tatas tirobabhūvaḥ ‖ tat kim idam upanīta
6 /// + + + .. [t]avyaṃ syād iti na satvavantaḥ śakyante bhayād apy agati gamayitum ity evam apy upaneyam* ‖ ❀ ‖ śreṣṭhijātakaṃ caturthaṃ ‖ ❀ ‖
7 /// + + + + + + .[odhi]satvaḥ kila tyāgaśilakulavinayaśrutajñānāvismayādiguṇasa[m]udito dhanadāyamāna vibhavasaṃpa
8 /// + + + + + + + .. .. [‖] [m]ātsaryādidoṣāviṣahyo viṣahya iti prakāśanāmā ‖ iṣṭārthasaṃpattivimarśanāsat prītiprabodhasya
Pic3234
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b24170f1-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login