You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2376/1/13b, 2376/1/10a, 2375/32, 2376/1/4a
recto
1 /// .[y]. rahaśayy. [kā]ni pratisallānasāro[pyā]ni yaṃ pi so bhavāṃ gautamaḥ araṃ[ṇ]y. [k]. + + + + nān. adhyāvasat[i] pr[ā]ntāni vivikt[ā]ni ‖ pe ‖ yāva pratisallā[n]. [s]. [r]. .y. [n].
2 /// + [gau]tamaṃ darśanaya ‖ pe ‖ yā[va]ṃ .. ryupāsanāya ‖ sa hi bhavāṃ gau[ta]maḥ lābhī praṇi[t]ānāṃ khādanīyabhojanīyānāṃ ṛjurasānāṃ pratyagrarasānāṃ avigatarasānāṃ
3 /// praṇitānāṃ khādanīyabhojanīyānāṃ · ‖ pe ‖ yāvavigat[ar]. .ā[n]āṃ iminā pi vayam arhāma [‖] pe ‖ yāva paryupāsanāya sa hi bhavāṃ gautamaḥ lābhī śāntān[ā]ṃ samā
4 /// [maḥ] lābhī śāntānāṃ samāpattīnāṃ iminā pi vayam arhāma t[aṃ d]. vantaṃ gautamaṃ darśanā .. [u]pasaṃkkramituṃ paryupāsanāya · sa hi bhagavāṃ gautamaḥ pṛthuśrama
5 /// + .. ṃ mūrddhnāni āhatvā prajñāgatena tiṣṭhati yaṃ pi so bhavāṃ gautamaḥ [p]. thuśramaṇabrāhma[ṇ]. .. rt[y]iya ‖ pe ‖ yāva prajñāgatenāhatvā tiṣṭhanti iminā pi vayaṃ
6 /// + [t]. paryupāsanāya sa hi bhavāṃ gautamaḥ yaṃ grāmaṃ vā nnāga[raṃ v]. + paniśrāya viha + + + tat[r]a [a]manuṣ.ā manu[ṣy]āṃ viheṭhenti yaṃ pi so bhavāṃ gauta[maḥ]

verso
1 /// + + na tatra amanuṣyā manuṣyāṃ viheṭhenti iminā pi vayam arhāma [y]a + + ryupāsanā ‖ pe ‖ .. + .. vanta g[au]tama na em eva yathā tathā vā ayam evarūpaḥ u[d]. [r].
2 /// + + [khu] anuttarāye vidyācaraṇasaṃpadāye yaṃ pi taṃ bhavantaṃ gauta[m]. na evam eva yathā vā tathā vā ‖ pe ‖ yāva anuttarāyā vidyācaraṇasaṃpadāyāṃ iminā pi
3 /// .[u]pāsanāya sa hi bhavāṃ gautamaḥ sāmad eva upaśayaṃ brāh[m]aṇagrāmam anuprāptaḥ [a] .i .[i] nn[o] bhavati adhvāgataḥ arhāma ca vayaṃ evarūpaṃ atithiṃ adhvāgataṃ satkarttuṃ guru
4 /// .āyituṃ darśanāye upasaṃkkramituṃ paryupāsanāye e[va]ṃ + tt. opaśāyakā brā .m. + .r. hapatikā caṃṅgi brāhmaṇaṃ etad avoca yathārūpaṃ bhavāṃ cāṅgi śramaṇaṃ
5 /// + maḥ ito ekinā pi aṅgena saṃvi .[ya]ti arhāma vayaṃ taṃ d. vantaṃ gauta[m]aṃ darśanāye upasaṃkkramituṃ paryupāsanāya sace so bhavāṃ gautamaḥ ito syā ekasmi
6 /// + [yo]janehi t.ihi yojanehi cat. hi yojanehi paṃcahi yojane[h]i + + .i [yo]janehi viṃśatihi yojanehi trīṃśatihi yoj anehi ca[tv]ārīṃ[sa]tihi
Pic3266
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b17051e6-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login