You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2376/1/14a, 2376/1/16b, 2376/1/1, 2376/uf3/5e, 2376/uf4/4e
recto
1 /// .. [j]. [n]. h[i] yojanaśate pi aṃtamasata + .v. kenāp[i] ghuṣaprāhūṭena kiṃ puna vayaṃ so bhavāṃ gautamaḥ sāmad eva upaśaya[ṃ] brāhmaṇagrāmam anuprāptaḥ atithi nno bh. [t].
2 /// .. evarūpaṃ atithiṃ abhyāgataṃ satkārtuṃ [g]. rukarttuṃ mānayituṃ pūjayituṃ apacāyituṃ darśanāye upasaṃkkramituṃ paryupāsanāye tena hi bhavaṃ caṅgi yasya
3 /// caṃṅgi brāhmaṇaḥ kṣatraṃ maṇavaṃ āmaṃtresi ehi tvāṃ bho kṣatra kṣipram eva vaḍhabīrathaṃ yojehi yuktaṃ ca prativedehi sādhu bho upadhyāya tti kṣatro māṇavaḥ caṃgisya
4 /// .. vā vaḍabīra[tha]ṃ yoja[yi] yuktaṃ ca prativedayi yukto khu bho upaddhyāya vaḍabārathaḥ yasya dāni kālaṃ maṃnyasi atha khu caṃgī brāhmaṇaḥ vaḍabīrathaṃ abhiruhitvā
5 /// + + tikehi sārdhdhaṃ puraskṛtaḥ parivṛtaḥ upaśayā brāhmaṇagrāmā nirggāṃmya yena uttaratod evāṃmravanaṃ tena prayāsi atha khu caṅgī brāhmaṇaḥ yāvatikā
6 /// + + yatvā yānā pratyoruhya padasā eva yena bhagavāṃ tenupasaṃkkramitvā bhagavatā sārdhdhaṃ saṃmodanīyāṃ kathāṃ saṃmodetvā sārāyaṇīyāṃ kathāṃ vītisāre[tv].

verso
1 /// + + [brā]hmaṇagṛhapatikā ◊ a[py] ekatyā bhagavatā sārdhdhaṃ saṃm[o] .. [n]. + [k]. [thā]. saṃmoditvā sārāyaṇīyāṃ kathāṃ v[ī]tis[ā]retvā ekatamante niṣ[i]deṃsu apy ekatya bh. [g].
2 /// + + .. nte ‖ pe ‖ apy ekatyā bhagavataḥ saṃntike svakasvakāni mātāpaitṛkāni nāmagotrāṇi anuśrāvayitvā ekatamaṃnte niṣīdiṃsu tena kho puna samayena
3 /// + + kehi brāhmaḥehi jīrṇṇehi vṛddhehi mahallakehi adhvagatavayam anuprāptehi sārdhdhaṃ kāṃcid eva kathāṃ vitisaresi kamaqhiko pi jjidaṃ maṇavaḥ tasyam eva pari
4 /// .[u]ṣ[i] saṃnipatitaḥ daharo caiva vutta[s]iraḥ so pidaṃ bhagavataḥ aṃntaraṃntara kathāṃ opātayati atha khu bhagavāṃ kamaṭhikaṃ māṇavaṃ etad avoca āgamehi tāva tvaṃ
5 /// .. bharadvāja imehi tāva haṃ sāṃba[h]ulehi kosalakehi brāhmaṇehi jīrṇṇehi vṛddhehi mahallakehi sārdhdhaṃ kāṃci kāṃcid eva kathāṃ vītisāremi evaṃ vutte
6 /// + . . d avoca mā bhavāṃ gautamaḥ kamaṭhikāṃ m[āṇa]vaṃ avasādayitavyaṃ maṃnyatu kamaṭhiko hi māṇavaḥ ubhayato sujātaḥ mātṛto ca pitṛto ca saṃśuddhāye graha
Pic3267
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b1716b03-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login