You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2376/1/15, 2376/1/14b, 2376/1/3
recto
1 /// .. mātāmahaṃ pitāmahaṃ yugam upād. [ya] anāvakṣepyaḥ anopavadyaḥ yam [i]daṃ jāt[ī]vādena adhyāyakaḥ mā[ṃ]tradharaḥ triṇṇa[ṃ] vedānāṃ pāragaḥ sanighaṃṇṭukaitabhā[n].
2 /// + paṃcamānāṃ padako vyākaraṇe anapayyaḥ svake ācaryyake kuśalo brāhmāṇavedeṣu api ca aṣmākaṃ pi māavakamātraṃ vedāṃ vācayaṃnti atha khu bhagavataḥ etad abhūṣ.
3 /// + ko māṇavaḥ paṇḍitasaṃmato ca saprajñāsaṃmato ca yaṃ nūnahaṃ kamaṭhikaṃ māṇavaṃ samaṃnvāhareyaṃ atha khu bhagavāṃ kamaṭhikaṃ māṇavaṃ samaṃnvāhari atha
4 /// + sya etad abhūṣi samaṃnvāharati me śramaḥo gautamaḥ yaṃ nūnahaṃ śramaṇaṃ gautamaṃ kaṃcid eva praśnāṃ pṛccheyaṃ atha khu kamaṭhiko māṇavaḥ bhagavantaṃ etad avoca·
5 /// + + padā ṛṣibhi praveditā yatraitarahiṃ brāhmāṇa traividyā ityāhutaya itikilāya paraṃparāya pidakasaṃpradānena ekāṃntaśravaṇena niṣṭhā gaccha
6 /// + + .. [bh]. vāṃ gautamaḥ kim āha evaṃ vut[t]e bhagavāṃ kamaṭhikaṃ māṇavaṃ [e]tad avoca · nālam asya bharadvāja vijñūpuruṣeṇa pūrvvaṃ ananuśrutehi dharm[m]ehi sāmaṃ

verso
1 /// + + . . [k]. [lā] paraṃparāya piṭakasaṃpradānena ekāṃntaśravaṇena niṣṭā gaṃntuṃ idam eva satyaṃ mogham anyad iti · api hi sya taṃ bhoti sudṛṣṭaṃ tac ca bhoti tathā[p]i anyathā[p].
2 /// + + ..ṃ ca bhoti tathāpi aṃnyathāpi api [h]i sya taṃ bhavati suhvutaṃ taṃ ca bhoti [ta]thapi anaṃnyathāpi api hi sya bhoti suvijñātaṃ taṃ ca bhoti tathāpi anaṃnyathāpi iti khu bharadvāja
3 /// + evaṃ dṛṣṭe vā dharmme dvayagāmī hi n[ā]lam āsya vijñūpuruṣeṇa pūrvve ananuśrutehi dharmmehi sāmaṃ dharmmaṃ anabhijñāya ityāhutayaḥ itikilāya paraṃparāye pita
4 /// [nt]. śraveṇa niṣṭhā gaṃtuṃ idam eva satyaṃ mogham āṃnyad iti · ‖ evaṃ vutte kamaṭhiko māṇavaḥ bhagavantaṃ etad avoca adhvā nu bho gautama ettāvathā nālam asya vijñupuru
5 /// [h]. sāmaṃ dharmmaṃ anabhijñāya ‖ pe ‖ [yā]va idam eva satyaṃ mogham āṃnyad iti ‖ kettāvathā puna bho gautama satyānurakṣi bhoti kathāṃ ca puna satyam anurakṣati evaṃ [v]. .e
6 /// tad avoca iha bharadvāja ekatyena dṛ ..ṃ [bho]ti so evaṃ me dṛṣṭaṃ tti vācāṃ bhāṣati na ca puna sthāmasaḥ praḷaṃśaḥ pragṛhya abhiniviśya abhivyāvāhara[t]i [·]
Pic3268
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b1727a4f-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login