You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2376/1/12a, 2376/1/10b, 2376/1/2
recto
1 /// + + + + ha bharadvāja ekatyena śru[taṃ] .. [ti] ◊ so evaṃ me śrutaṃ ti vācāṃ bhāṣati na ca [p]u[n]. s.[ḥ s]th. m. [s].[ḥ] prala.śaḥ ‖ pe ‖ yāva idam eva satyaṃ mogham aṃnyad [i]t[i] ‖ [p]. [‖]
2 /// .. [t]. so evaṃ me hmutam iti vācāṃ .āṣati ◊ na ca puna sthāmaśaḥ pragṛhya abhiniviśyaḥ abhivyavaharati idam eva satyaṃ mogham anyat ti ‖ pe ‖ iha bharadvāja eka
3 /// [v]. me vijñātam iti vācāṃ bhāṣati na ca puna sthāmaśaḥ pra ..[ṃ]śaḥ pragṛhya abhiniviśya abhivyavaharati idam eva satyaṃ mogham aṃnyat idi ettāvatā khu bharadvāja
4 /// satyam anurakṣati evaṃ vutte kamaṭhikā māṇavaḥ bhagavantaṃ etad avoca adhvānaṃ bho gautama ettāvathā satyam anurakṣitā bhavati evaṃ ca puna satyam anurakṣati
5 /// [bh]. gavantaṃ etad avoca adhvānaṃ bho gautama ettāvathā satyānu[r]a[kṣ]i bhavati ettāvathā ca puna satyam anurakṣati kettāvatā puna bho gautama satyānubodha
6 /// .[y]. ti evaṃ vutte bhagavāṃ kamaṭhikaṃ ‖ pe ‖ iha bharadvāja śāstā loke [u]t[p]ad[y]ati tathāgato arahāṃ saṃmyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavid[aḥ]

verso
1 /// + devān[ā]ṃ ca manuṣyāṇāṃ ca so anyataraṃ grāmaṃ vā nnāgaraṃ vā upaniśrāya [v]. harati◊tam enneṃ paśyati aṃnyataro grahapat[i]r vvā grahapatiputro vā vijñuḥ saprajña[jati] ..
2 /// .. ko vā ◊ tenupasaṃkkramati so upasaṃkkramitvā trihi dharmmehi samaṃnveṣati lobhadharmmeṇa doṣadharmmeṇa mohadharmmeṇa lūbdho puna yaṃ bharadvāja puruṣapudga[laḥ]
3 /// [m ī]ti apaśyanto evaṃ vadye paśyāmīti pureṃ vā punāṃnyathātvāye ◊ yathāsya parasya kṛyamāṇe dīrgharātraṃ bhavati anārthāya ahitāya asukhāya yādṛśaṃ
4 /// .[a] vā karmma na evaṃ bhavati lubdhasya yaṃ pi ca yam āyu[ṣm]āṃ dharmmaṃ deśayati gāmbhīraṃ nipuṇaṃ sukhumaṃ duranubodhaṃ atarkkiyaṃ atarkkāvacaraṃ paṇḍitavedanīyaṃ
5 /// ..ṃ [dha]rmmaḥ ajāṇalubdhena jānaṃ pa[ś]yaṃ viharati kisya heto mṛṣā bhaṇeya tato naṃ bharadvāja evaṃ lobhadharmmehi samaṃnveṣaṃnto na samanupaśyati atha
6 /// + + + ṣṭo puna yaṃ bharadvāja puru[ṣ]. [pu]d[g]alaḥ doṣaṃ ājānaṃta eva vadye ājā[n]. .ī .i + + .. .. [eva] vadye paśyamiti pareṃ vā puna tathātvā[y]. +
Pic3269
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b1739aff-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login