You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2385/19, 2385/uf1/4x; fol. 28
recto (Cz 28.18–29.5)
1 nasaṃprasthitair evaṃ cittam utpādayitavyam* yāvaṃtaḥ satvāḥ satvasaṃg[r]aheṇa saṃgṛhī
2 tāḥ aṇḍajā vā jarāyujā vā saṃsvedajā vā ūpapādukā vā rūpiṇo vā arūpiṇo
3 vā asaṃjñino vā asaṃjñino vā naiva saṃjñino nāsaṃjñinaḥ yāvat satvadhātuḥ prajña
4 pyamānaḥ pra – – jñapyaṃte ◯ te mayā sarve anupadhiśeṣe nirvāṇadhātau pari
5 nipayitavyāḥ evam aparimāṇāṃś ca satvān* parinivāpayitavyāḥ na ca kaścit satva
6 parinirvāpito bhavati · tat kasmād dhetoḥ sacet subhūte bodhisatvasya satvasaṃjñā
7 pravartate na sa bodhisatva iti naktavyaḥ tat [ka]s[ya] hetoḥ na s[u] subhūte bodhi[sa]

verso (Cz 29.5–18)
1 tvo vaktavyo yasya satvasaṃjñā pravarteta jīvasaṃjñā vā pudgalasaṃjñā vā pravarteta api tu
2 khalu punaḥ subhūte bodhisatvena stupratiṣṭhitena dānaṃ dātavya[m]* na kvacitpratiṣṭhitena dā
3 naṃ tavyam* na rūpapratiṣṭhitena dānaṃ dātavyaṃ na śabdagandharasaspraṣṭavye[ṣu] na dharmaprati
4 ṣṭhitena dānaṃ dātavyam* evaṃ hi ◯ subhūte bodhisatvena dānaṃ dātavyam* yathā na nimi
5 ttasaṃjñāyāṃ pratiṣṭhe[t*] tat kasya hetoḥ yaḥ subhūte bodhisatvaḥ apratiṣṭhito dānaṃ
6 dadā[t]i .. sya subh.te puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum* tat [k]iṃ manyase su
7 bh. te sukaraṃ .. .[v]. syāṃ diśi ākāśasya pramā[ṇa]m udgrahītum* subhūter āha ·
Pic3128
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b1d48bbd-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login