You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2378/1/4; fol. 398
recto
1 deśehi nāyaka anaṃtayaśāḥ ◯ śāntaḥ praśā ◯ nta upaśāṃta śatā ayam īdṛśa parṣa agravarāl dṛṣtīgatāna katha bodhi bhave mānaṃ ca krodha tathā īrṣyam api | rāgasvabhāva katha bodhi bhave deśehi nāyaka anaṃtayaśāḥ 2
2 nirvāṇa yatra na bhave anigha saṃskāradhātu ka ◯ tha bodhi bhave | ya[thā] dharma advaya bhaveyu jina pravyāharāhi gira kāruṇika 3 atyaṃtamukta katha dharma bhave nirvāṇasadṛśa vimuktisamā | ākāśasādṛśa bhaveya kathaṃ saṃ
3 ge asakta na ca baddha kvaci 4 karad eka brahma ◯ rutadevarutā vimalaprabhā kanakavarṇanibhā | śuddhaprabhasvara anaṃtaguṇā deśehi dharmata atyaṃta mune 5 kathaṃ bodhi samabhāva nīvaraṇa bodhisvabhāva katha kāma bhave | dharmā
4 adharma katham ekanayā khagasādṛśā vi ◯ malā ś[u]ddha + .. | 6 yatrā na saṃ[khya na a] saṃkhya bhave parinirvṛta dharma bhaveya katham* | bodhiṃ pi yatra na bhave anighā sarvajñatā pi na bhaveya katham* 7 kkriya akkriyā

verso
1 akaraṇā ca bhave graha agrāha eta ubhau na bha ◯ ve | [satva] .. t. + + kadāci bhave dharme hi āraṃbaṇa naiva bhave | 8 yatrā na śīla na ca kṣāṃt i bhave dauśīliyā pi na bhaveya kvacit* dhyānś ca prajñā na bhaveya kathaṃ ajñāna jñāna [na] la[bhe]ya kva
2 cit* 9 vimalā viśuddha katha dharmā bhave niṣkiṃcanā ◯ khagasamā ca bhave | cittaṃ kadāci na ca śleṣa kvacin niścetanā ca kathaṃ dharma bhave 10 yatrā parijña na bhaveya kvacin na ca bhāvanā na pi ca sākṣikṛyā | prahāṇa yatra na bhaveya
3 kvaci ākāśadhātu katha satva bhavet* 11 ekāna ◯ yā yatra dharma bhave yatrā pravṛtti na ca jātu bhave | utpāda jātu na bhaveya kvaci etadṛśā dharmata deśayehi 12 yatrā na saikṣa na bhave arhaṃ pratyekabuddha na bhaveya kvaci |
4 bodhigaveṣa na labheya kvaci na ca āgatā na ◯ gata dharma bhave | 13 yatrā na vāsa na ca sthāna bhave naivāgatā na pi ca āgamanam* na ca āgatā na gata dharma kvaci sthānasthitā acalam ekasamā 14 yatrā na saṃjñā na ca
Pic3156
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b1f278d8-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login