You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
2378/1/6; fol. (545)
recto
1 /// [ri]pācitā ◯ bhaviṣyaṃti ḥ śrāvakay[āne]na vā pratyekabuddhayānena vā mahāyane⟨na⟩ vā na teṣāṃ satvānāṃ karmavaraṇaṃ bhaviṣyati | na kleśāvaraṇaṃ bhaviṣyati | sarve [t]. satvās t. [kṣṇ]. + + + + ///
2 /// [tha]ṃkathī ◯ yāḥ sa eṣa śāriputra rājā ajātaśatruḥ aṣṭabhir asaṃkhyeyakalpebhiḥ anuttarāṃ saṃmyaksaṃbodhim abhisaṃbotsyate pṛyadarśane kalpe + + + + ///
3 /// + thāga ◯ to rha saṃmyaksaṃbuddho loke bhaviṣyati | catvāriṃśac cāsya kalpā āyuṣpramāṇaṃ bhaviṣyati sapta ca śatasahasrāṇi śravakāṇāṃ mahāsaṃnipāto + + + + ///
4 /// + m aṣṭa ◯ vimokṣadhyāyīnāṃ | dvādaśa ca bodhisatvakoṭyaḥ mahāsaṃnipāto bhaviṣyati sarveṣāṃ prajñopāyaniryātānāṃ parinirvṛtasya ca paripurṇaṃ varṣa[k]. .. [s]. .dh. .. ///

verso
1 /// + .. cit sa ◯ tvāḥ [kau]krtyaparyavasthitāḥ kālaṃ kariṣya[ṃ]ti na ca tata[ḥ] cyutā durgat[i]ṣūpapatsyanti [su]viśu[ddha]viṣayasya śāriputra tathāga .. .[y]. .. dh. rmadeśanāṃ śroṣyaṃti sarve te viśud[dh]yi ..ṃti sa[rvakle] ///
2 /// + + vicini ◯ tavyaḥ kṣiṇoti pudgala ātmānaṃ pudgalaṃ pravicinvan* ahaṃ śāriputra pudgalaṃ pravicunuyāṃ yo vā syān madṛśāḥ atha khalv āyuṣmāñ chāriputraḥ sarvāvartī ca parṣā + + + + ///
3 /// .. .. dāgreṇa va ◯ yaṃ bhagavan na kaṃ cit satvaṃ nairayikaṃ vyākariṣyāmaḥ tat kasmad dhetoḥ acintyā bhagavan satvānāṃ caryā | asmin khalu rājño jātaśatror vyākaraṇe bhāṣyamāṇe dvātṛṃ[ś]. + + + ///
4 /// .. ny utpā ◯ ditāni | tatra ca buddha[kṣ]e[tr]e praṇidhiṃ kṛta[vaṃ]taḥ yadā tena [bhagavatā] viśuddhaviṣayeṇa tathāgatena bodhiḥ prāptā bhavet tadā vayaṃ tatra buddhakṣetre [u]pa .. + + + ///
Pic3180
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b20a1cfc-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login