You are here: BP HOME > PT > Cullavagga > record
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
Pāli Vin 2 VI p. 178-179
Vesāliyaṃ navakammaṃ, purato ca paṭiggahaṃ, | ko arahati bhattagge, tittirañ ca, avandiyā, pariggahit', antaragharā, tūlo, Sāvatthiṃ osari, | patiṭṭhapesi ārāmaṃ, bhattagge ca kolāhalaṃ, gilānā, varaseyyā ca, lesā, sattarasā tahiṃ, | kena nu kho, kathaṃ nu kho, vihāraggena bhājasi, pariveṇa-anubhāgañ ca, akāmā bhāgā no dade, | nissīmaṃ, sabbakālañ ca, gāhā senāsane tayo, Upanando ca, vaṇṇesi, ṭhitakā, samānāsanā, | samānāsanikā bhindiṃsu, tivaggā catuvaggikaṃ, asamānāsanikaṃ dīghaṃ, taṃ dvinnaṃ, paribhuñjisu, | ayyā ca, avidūre, bhājitañ ca, Kiṭāgiri, (179) Āḷavī piṇḍaka-kuḍḍehi, dvāra-aggaḷavaṭṭikā, | āloka-seta-kāḷañ ca, geru-chādana-bandhanā, bhaṇḍi-khaṇḍa-paribhaṇḍaṃ, vīsa-tiṃsā ca kālikā, | osite akataṃ sabbaṃ, khudde chapañcavassikaṃ, aḍḍhayoge ca sattaṭṭha, mahallena dasadvādasa, | sabbavihāraṃ, ekassa, aññaṃ vāsenti, saṃghikaṃ, nissīmaṃ, sabbakālañ ca, pakkami, vibbhamanti ca, | kālañ ca sāmaṇerañ ca, sikkhāpaccakkha-antimaṃ, ummattā, khittacittā ca, vedan’ -āpatti’ dassanā, | apaṭikamma-diṭṭhiyā, paṇḍakā, theyya-titthiyā, tiracchāna-mātu-pitu, arahantā ca, dūsakā, | bhedakā, lohituppādā, ubhato cāpi vyañjanakā, mā saṃghassa parihāyi kammaṃ aññassa dātave; | vippakate ca aññassa; kate tass’ eva pakkame; vibbhamati, kāḷaṃ kato, sāmaṇero ca jāyati, | paccakkhāto ca sikkhāya, antimāpaṇḍiko yadi saṃgho 'va sāmiko hoti; ummattā, khitta-vedanā, | adassanāpaṭikamme, diṭṭhi, tass’ eva hoti taṃ; paṇḍako, theyya-titthi ca, tiracchāna-mātu-pettikaṃ, | ghātako, dūsako cāpi, bheda-lohita-vyañjanā, paṭijānāti yadi so saṃgho 'va hoti sāmiko. | harant', aññatra, kukkuccaṃ, undriyati ca, kambalaṃ, dussā ca, camma-cakkali, colakaṃ, akkamanti ca, | allā, upāhanā, 'nuṭṭhu, khīlanti, apassenti ca, apassenaṃ, khalite vā, dhota-paccattharena ca, | Rājagahe na sakkonti, lāmakaṃ, bhattuddesakaṃ, kathaṃ nu kho, paññāpakaṃ, bhaṇḍāgārikasammuti, | paṭiggāha-bhājako cāpi, yāgu ca, phalabhājako, khajjakabhājako c’ eva, appamattaka vissajje, | sāṭiyagāhāpako c’ eva, tath’ eva pattagāhako, ārāmika-sāmaṇerapesakassa ca sammuti. | sabbābhibhū lokavidū hitacitto vināyako leṇatthañ ca sukhatthañ ca jhayituñ ca vipassitun ti.
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=0daeb72f-05a1-11e7-9707-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login