You are here: BP HOME > TLB > Nāgārjuna: Mūlamadhyamakakārikā > record
Nāgārjuna: Mūlamadhyamakakārikā

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapters I-V
Click to Expand/Collapse OptionChapters VI-X
Click to Expand/Collapse OptionChapters XI-XV
Click to Expand/Collapse OptionChapters XVI-XX
Click to Expand/Collapse OptionChapters XXI-XXV
Click to Expand/Collapse OptionChapters XXVI-XXVII
Click to Expand/Collapse OptionColophon
San: La Vallée Poussin (1913) 219,2-3
pūrvā prajñāyate koṭir nety uvāca mahāmuniḥ |
saṃsāro ’navarāgro hi nāsyādir nāpi paścimam || 1 ||
Chi: Kumārajīva, T. 1564 16a8-9
大聖之所說 本際不可得
生死無有始 亦復無有終
Tib: Tg, tsa 7a7
sngon mtha’ mngon nam zhes zhus tshe | | thub pa chen pos min zhes gsungs | |
’khor ba thog ma mtha’ med de | | de la sngon med phyi ma med | |
Eng: Streng (1967)
1. The great ascetic [Buddha] said: “The extreme limit (koti) of the past cannot be discerned.”
“Existence-in-flux” (samsara) is without bounds; indeed, there is no beginning nor ending of that [existence].
Eng: Batchellor (2000)
When asked, “is a before-extreme evident?” the great Muni said, “it is not.” Samsara has no beginning, no end; it has no before, no after.
Piṅgalanetra 賓伽羅 "中論 (Madhyamakaśāstra)" T.1564 16a5-14
(5)問曰。無本際經説。衆生往來生死。本際不可(6)得。是中説有衆生有生死。以何因縁故而(7)作是説。答曰(8)大聖之所説 本際不可得(9)生死無有始 亦復無有終(10)聖人有三種。一者外道五神通。二者阿羅漢(11)辟支佛。三者得神通大菩薩佛於三種中最(12)上故言大聖。佛所言説無不是實説。生死(13)無始。何以故。生死初後不可得。是故言無(14)始汝謂若無初後。應有中者。是亦不然。
Candrakīrti "Prasannapadā" Vaidya 1960
atrāha- vidyata eva ātmā, saṃsārasadbhāvāt | yadi hi ātmā na syāt, kasya pañcagatike ājavaṃjavībhāvena janmamaraṇaparaṃparayā saṃsaraṇaṃ syāt? uktaṃ hi bhagavatā- anavarāgro hi bhikṣavo jātijarāmaraṇasaṃsāraḥ iti | avidyānīvaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇāgaṇḍurabaddhānāṃ saṃsaratāṃ saṃdhāvatāṃ pūrvā koṭirna prajñāyata iti | yadā ca bhagavadupadeśātsaṃsāro 'sti, tadā saṃsartāpyasti | sa ca ātmā ucyata iti | ucyate | syādātmā, yadā saṃsāra eva syāt | katham? yasmādasya-
pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ |
saṃsāro 'navarāgro hi nāsyādirnāpi paścimam || 1 ||
koṭirbhāgo deśa iti paryāyāḥ | pūrvā koṭiḥ pūrvo deśa ityarthaḥ | yadi hi saṃsāro nāma kaścit syāt, niyataṃ tasya pūrvamapi syāt, paścimamapi, ghaṭādīnāmiva | uktaṃ ca bhagavatā- anavarāgro hi bhikṣavo jātijarāmaraṇasaṃsāra iti | yad eva avarāgre na staḥ, saṃsārasya anavarāgravacanāt, saṃsāra eva nāstīti nanu spaṣṭamādeśayāmāsa bhagavān | tasmānnāsti saṃsāraḥ, pūrvāparakoṭayanupalambhāt, alātacakravat, iti sthitam ||
atredaṃ vicāryate- yadi pūrvaṃ cāparaṃ ca saṃsārasya niṣiddhaṃ bhagavatā, kathaṃ punaridam āha- tasmāttarhi saṃsārakṣayāya pratipatsyāmaha ityevaṃ vo bhikṣavaḥ śikṣitavyam, iti? ucyate | avidyānīvaraṇānāṃ sattvānāmityādiviśeṣaṇopādānātteṣāmevāyamanavarāgraḥ saṃsāra iti pratīyate, na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām | teṣāṃ tu lokottaramārgajñānāgninā dagdhāśeṣakleśavāsanāmūlaniḥśeṣapādapānāṃ bhavatyeva antaḥ iti vijñeyam ||
kathaṃ punarādirahitānāmantopadeśa iti yāvat | dṛṣṭametad bāhyeṣu vrīhyādiṣu ādyabhāve 'pi dahanādisaṃparkādantasadbhāvaḥ | yathoktamāryadevapādaiḥ-
yathā bījasya dṛṣṭo 'nto na cādistasya vidyate | tathā kāraṇavaikalyājjanmano 'pi na saṃbhavaḥ || iti |
sa ca antopadeśo laukika eva vyavahāre sthitvā saṃsāracārakāvabaddhānāmutsāhanārthaṃ sattvānāṃ deśito laukikajñānāpekṣayā | vastukacintāyāṃ tu saṃsāra eva nāsti, tatkuto 'sya parikṣayaḥ? pradīpāvasthāyāṃ rajjūragaparikṣayavat ||
atrāha- yadyevaṃ laukikajñānāpekṣayā antavad ādirapi kiṃ nocyate? ucyate | ahetukadoṣaprasaṅgāt laukikajñānāpekṣayāpi saṃsārasyāderabhāva ityubhayathāpyāderabhāva eveti vijñeyam || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=086212ce-6be5-11df-870c-00215aecadea
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login