You are here: BP HOME > TLB > Khaḍgaviṣāṇasūtra > record
Khaḍgaviṣāṇasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse Option
Pāl: Suttanipata 1.3 (PTS)
1 §1 sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññataram pi tesaṃ.
na puttam iccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.
1. Ap II Paccekabuddhāpadāna adds a nidāna: atha paccekabuddhāpadānaṃ suṇātha —
“tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo.
‘paccekabuddhā kira nāma honti, bhavanti te hetubhi kehi vīra{dhīra (sī.) dhīrā (syā.)}’.
“tad āha sabbaññuvaro mahesī, ānandabhaddaṃ madhurassarena.
‘ye pubbabuddhesu{sabbabuddhesu (syā. ka.)} katādhikārā, aladdhamokkhā jinasāsanesu.
“‘ten'eva saṃvegamukhena dhīrā, vināpi buddhehi sutikkhapaññā.
ārammaṇenāpi parittakena, paccekabodhiṃ anupāpuṇanti.
“‘sabbamhi lokamhi mamaṃ ṭhapetvā, paccekabuddhehi samo'va natthi.
tesaṃ imaṃ vaṇṇapadesamattaṃ, vakkhāma'haṃ sādhu mahāmunīnaṃ.
“‘sayam eva buddhānaṃ mahāisīnaṃ, sādhūni vākyāni madhū'va{madhuṃva (sī.)} khuddaṃ.
anuttaraṃ bhesajaṃ patthayantā, suṇātha sabbesu pasannacittā.
“‘paccekabuddhānaṃ samāgatānaṃ, paramparaṃ byākaraṇāni yāni.
ādīnavo yañ ca virāgavatthuṃ, yathā ca bodhiṃ anupāpuṇiṃsu.
“‘sarāgavatthūsu virāgasaññī, rattamhi lokamhi virattacittā.
hitvā papañce jitaphanditāni{vidiya phanditāni (sī.) jitabandhitāni (ka.)}, tath'eva bodhiṃ anupāpuṇiṃsu.
“‘sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ.
mettena cittena hitānukampī, eko care khaggavisāṇakappo.
Gān: Salomon and Glass (2000)
1. (1a) sarveṣ(*o) bhuteṣo ṇis̱ae daṃḍo · (1b) avihesao aṃñataraṃ pi teṣo
(1c) metreṇa [ci]tiṇa hita[ṇ]‍(*ukaṃpi (1d) eko care kharga­viṣaṇa­gapo ·)
[=P 1abd; Ap II.8-9; Skt. 2-3]
14. (14a) aṇucha[t]io ahiacae to (14b) viṃñu­praśastaṃ ca su[ho] ya dhaṃm(*o)
(14c) (*ṇa putraṃ i)‍[chea k]uto sahayo (14d) + + (*ca)‍[r]‍(*e kharga­viṣaṇa­gapo ·)
[=P 1c; Skt. 11-12]
23. (23a) śikṣa samadae achidra­vurti (23b) kalaṇa­śilaṃ bha[yava]ja[daśi]
(23c) (*ichea na p)utr(*a k)u[to] (*sahayo (23d) eko care kharga­viṣaṇa­gapo ·)
[=P 1c; Skt. 11-12]
San:
1 (2a)... upekṣāṃ karuṇāṃ ca bhāvya (2b) āsevamāno muditāṃ ca kāle
(2c) maitreṇa cittena hitānukaṃpī (2d) eko care khaḍgaviṣāṇakalpo
(3a) sarveṣu prāṇeṣu nidhāya daṇḍaṃ (3b) aviheṭhako anyatare pi teṣāṃ (3c) nikṣiptadaṇḍo trasasthāvareṣu (3d) eko care khaḍgaviṣāṇakalpo
1. Khvs-Skt adds a nidāna: vārāṇasyāṃ sārdhayojane mahāvanakhaṇḍaṃ tatra pratyekabuddhaśatāni prativensu. te pi svakasvakāni vyākaraṇāni vyākaritvā parinirvṛtā.
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=777eb7ec-9184-11e7-8793-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login