You are here: BP HOME > TLB > Akṣayamatinirdeśa > record
Akṣayamatinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionI. Nidāna
Click to Expand/Collapse OptionII. Upodghāta
Click to Expand/Collapse OptionIII. Dharmamūla
Click to Expand/Collapse Option1st akṣaya: Cittotpāda
Click to Expand/Collapse OptionIV. Tatphala
Click to Expand/Collapse Option2nd akṣaya: Āshaya
Click to Expand/Collapse Option3rd akṣaya: Prayoga
Click to Expand/Collapse Option4th akṣaya: Adhyāshaya
Click to Expand/Collapse OptionV. Svaparārthakriyā
Click to Expand/Collapse Option5th akṣaya: Dāna
Click to Expand/Collapse Option6th akṣaya: Śīla
Click to Expand/Collapse Option7th akṣaya: Kṣānti
Click to Expand/Collapse Option8th akṣaya: Vīrya
Click to Expand/Collapse Option9th akṣaya: Dhyāna
Click to Expand/Collapse Option10th akṣaya: Prajnyā
Click to Expand/Collapse OptionVI. Kṛpā
Click to Expand/Collapse Option11th akṣaya: Maitrī
Click to Expand/Collapse Option12th akṣaya: Karuṇā
Click to Expand/Collapse Option13th akṣaya: Muditā
Click to Expand/Collapse Option14th akṣaya: Upekṣā
Click to Expand/Collapse OptionVII. Pariṣkāra
Click to Expand/Collapse Option15th aksaya: Divyacakṣuḥ
Click to Expand/Collapse Option16th aksaya: Divyashrotra
Click to Expand/Collapse Option17th akṣaya: Paracittajnyāna
Click to Expand/Collapse Option18th aksaya: Pūrvanivāsānusmṛti
Click to Expand/Collapse Option19th aksaya: Ṛddhividhijnyāna_abhijnyā
Click to Expand/Collapse OptionVIII. Paripākabala
Click to Expand/Collapse Option20th-23rd aksaya: Saṃgrahavastu
Click to Expand/Collapse OptionIX. Nirdeshabalaprāpti
Click to Expand/Collapse Option24th aksaya: Arthapratisaṃvid
Click to Expand/Collapse Option25th aksaya: Dharmapratisaṃvid
Click to Expand/Collapse Option26th aksaya: Niruktipratisaṃvid
Click to Expand/Collapse Option27th aksaya: Pratibhānapratisaṃvid
Click to Expand/Collapse OptionX. Tadupāyajnyāna
Click to Expand/Collapse Option28th akṣaya: Arthapratisaraṇa
Click to Expand/Collapse Option29th akṣaya: Jnyānapratisaraṇa
Click to Expand/Collapse Option30th akṣaya: Nītārthasūtrapratisaraṇa
Click to Expand/Collapse Option31th akṣaya: Dharmatāpratisaraṇa
Click to Expand/Collapse OptionXI. Saṃbhāramārga
Click to Expand/Collapse Option32nd akṣaya: Puṇyasaṃbhāra
Click to Expand/Collapse Option33rd akṣaya: Jnyānasaṃbhāra
Click to Expand/Collapse OptionXII. Prayogamārga
Click to Expand/Collapse Option34th akṣaya: Kāyasmṛtyupasthāna
Click to Expand/Collapse Option35th akṣaya: Vedanāsmṛtyupasthāna
Click to Expand/Collapse Option36th akṣaya: Cittasmṛtyupasthāna
Click to Expand/Collapse Option37th akṣaya: Kāyasmṛtyupasthāna
Click to Expand/Collapse Option38th-41st akṣaya: Catuḥsamyakprahāṇa
Click to Expand/Collapse Option42nd-45th akṣaya: Caturṛddhipāda
Click to Expand/Collapse Option45th-50th akṣaya: Panyca_indriya
Click to Expand/Collapse Option51st-55th akṣaya: Panycabala
Click to Expand/Collapse OptionXIII. Darshanamārga
Click to Expand/Collapse Option56th-62nd akṣaya: Saptabodhyangga
Click to Expand/Collapse OptionXIV. Bhāvanāmārga
Click to Expand/Collapse Option63rd-70th akṣaya: Āryāṣṭānggamārga
Click to Expand/Collapse OptionXV. Tatprayoga
Click to Expand/Collapse Option71st akṣaya: Śamatha
Click to Expand/Collapse Option72nd akṣaya: Vipashyanā
Click to Expand/Collapse OptionXVI. Vyākaraṇaprāpti
Click to Expand/Collapse Option73rd akṣaya: Dhāraṇī
Click to Expand/Collapse Option74th akṣaya: Pratibhāna
Click to Expand/Collapse OptionXVII. Tatprāptivyavasthāpanā
Click to Expand/Collapse Option75th – 78th akṣaya: Dharmoddāna
Click to Expand/Collapse OptionXVIII. Pratyekabodhi
Click to Expand/Collapse Option79th akṣaya: Ekāyano Mārgaḥ
Click to Expand/Collapse OptionXIX. Dharmacakrapravartana
Click to Expand/Collapse Option80th akṣaya: Upāya
Click to Expand/Collapse OptionXX. Parindanā
de la nyan pa ni gang ’di tshul khrims sdom pa ste, ji ltar bslab pa bcas pa’i rjes su ’jug pa ni tshul khrims kyi phung po yongs su rdzogs par ’gyur te;
tatra śravaṇaṃ yo ’yaṃ śīlasaṃvaraḥ, yathā śikṣāprajñaptānuvartakaḥ śīlaskandhaḥ paripūryate.
[3. Its cause (hetu):] There, hearing is concerned with the vow of moral discipline, so that the mass of moral discipline – which is following what the rules declare – is fulfilled.
pha rol gyis bstan pa’i sgra mnyan nas zhes bshad na nyan pa ni gang zhe na? de’i phyir de la nyan pa ni gang ’di’i tshul khrims sdom pa zhes bya ba gsungs te, nyon mongs pa’i gdung ba sel cing sim par byed pas tshul khrims te, des lus dang ngag gi nyes pa dang kha na ma tho ba rnams mi ’byung bar sdom par byed pas na tshul khrims nyid sdom pa ste, de la nyan pa ni de yin no zhes bya ba’i don to. ji ltar bslab pa bcas pa’i rjes su ’jug pa ni zhes bya ba la, de ltar tshul khrims kyi sdom pa mnyan nas ji ltar bcom ldan ’das kyis pham pa bzhi dang, dge ’dun lhag ma bcu gsum la sogs pa’i tshul khrims nyis brgya lnga bcu bcas pa bzhin du kha na ma tho ba phra rab tsam yang med par slob cing byed pa ni ji ltar bslab pa bcas pa’i rjes su ’jug pa zhes bya ste, rgyu des tshul khrims kyi phung po rdzogs par ’gyur bas na ’dis ni rgyu (3, cf. fol. 148a1) smras pa yin no.
ṭ. fol. 148b2: de la sgrub pa (4, cf. fol. 148a1) yang rnam pa gsum ste, 1) ting nge ’dzin gyi gnas rab tu sgrub pa dang, 2) ye shes kyi rten rab tu sgrub pa dang, 3) bya ba byas pa rab tu sgrub pa’o.
tshul khrims kyi phung po rab tu rdzogs par ’gyur te zhes bya ba la tshul khrims kyi sgras yan lag drug dang ldan pa’i tshul khrims la bya ste, yan lag drug po gang zhe na? 1) tshul khrims dang ldan par gnas pa zhes yan lag dang po dang, 2) so sor thar pa’i sdom pas bsdams pa zhes yan lag gnyis pa dang, 3) cho ga phun sum tshogs pa zhes yan lag gsum pa dang, 4) spyod yul phun sum tshogs pa zhes yan lag bzhi pa dang, 5) kha na ma tho ba phra rab tsam dag la yang ’jigs par lta zhes yan lag lnga pa dang, 6) bslab pa’i gzhi rnams yang dag par blangs nas slob ces yan lag drug pa’o.
1) ji ltar tshul khrims dang ldan pa yin zhe na? yang dag par blangs pa’i bslab pa’i gzhi rnams la lus kyi las kyi mtha’ ma log pa dang, ngag gi las kyi mtha’ ma log par gyur cing, ma nyams par byed pa dang, skyon med par byed pa’o – kathaṃ shīlavān viharati / yathā samātteṣu shi(3)kṣāpadeṣu avipannakāyakarmāntash ca bhavaty avipannavākkarmāntash ca / akhaṇḍacārī achidracārī ... quoted from Śbh fol. 2A12-3, S p. 3710-13, D fol. 16a2-3.
2) ji ltar so sor thar pa’i sdom pas bsdams pa yin zhe na? dge slong pha dang, dge slong ma dang, dge bsnyen pha dang, dge bsnyen ma dang, dge slob ma dang, dge tshul pa dang, dge tshul ma’i tshul khrims rnams la so sor thar pa’i sdom pa zhes bya ste, de dag kyang sde tha dad par dbye bas sdom pa mang du ’gyur med kyi, ’di’i skabs su dge slong gi sdom pa la dgongs nas so sor thar pa’i sdom pas bsdams pa zhes gsungs so – Śbh fol. 2A13-4, S p. 3714-381, D fol. 16a3-4: kathaṃ prātimokṣasamvarasaṃvṛto bhavati / saptanairyāṇikaṃ shīlaṃ prātimokṣasamvara ity ucyate / ta ete nikāyabhedena bahavaḥ samvarā bhavanti / asmiṃs tv arthe bhikṣusamvaram adhiṣṭhāyāha /(4) prātimokṣasamvarasaṃvṛtaḥ /
3) ji ltar cho ga phun sum tshogs pa yin zhe na? de ltar spyod lam mam, ’phral gyi bya ba’am, dge ba’i phyogs la rab tu sbyor ba yang rung ste, bya ba thams cad la ’jig rten gyi rjes su ’jug cing ’jig rten gyis dpyas par mi ’gyur ba dang, ’dul ba’i rjes su ’jug cing ’dul ba dang ’gal bar mi byed pa’o – Śbh fol. 2A14, S p. 382-5, D fol. 16a4-5: katham ācārasampanno bhavati / yathāpi tadīryāpatham itikaraṇīyaṃ vā kushalapakṣaprayogam vā adhiṣṭhāya lokānuvarttinā lokānutkrāntena vinayānuvarttinā vinayānutkrāntena cācāreṇa samanvāgato bhavati /
4) ji ltar spyod yul phun sum tshogs pa yin zhe na? dge slong dag lnga po ’di dag ni spyod yul ma yin pa ste, gang zhe na? smad ’tshong ma dang, chang ’tshong ma dang, sha ’tshong gi gnas dang, rgyal po’i pho brang dang, gdol ba’i khyim mo zhes gsungs te, gang de bzhin gshegs pas ma gnang ba’i spyod yul de dag spangs nas, spyod yul gzhan du ’jug par byed pa’o – Śbh fol. 2B14, S p. 405-9, D fol. 17a3-5: katany ca gocarasampanno bhavati / panyca bhikṣor agocarāḥ / katame panyca / tad yathā ghoṣo veṣaṃ pānāgāraḥ rājakulaṃ caṇḍālakaṭhinam eva panycamam iti / ya etāṃs tathāgatapratikṣiptān agocarān varjayitvā anyatra gocare caraty [anavadye ta(5)tra kālenaivaṃ gocarasampanno bhavati /]
5) ji ltar kha na ma tho ba phra rab tsam dag la yang ’jigs par lta ba yin zhe na? kha na ma tho ba phra rab ces bya ba ni gang bslab pa’i gzhi phran tshegs su gyur pa rnams te, de dag nyams par gyur na ’bad pa chung ngus spong bar byed pa’o. de la ’jigs par lta ba ni gal te bdag la de byung bar gyur na ma thob pa thob par bya ba dang, ma rtogs pa rtogs par bya ba dang, mngon sum du ma byas pa mngon sum du bya ba’i skal ba med cing ngan song du lhung bar gyur ro snyam nas srog gi phyir yang de dag las nyams par mi byed pa’o – Śbh fol. 2B15-6, 7-8, S p. 411-9, 15-16, D fol. 17a5-b3: katham aṇumātreṣv avadyeṣu bhayadarshī bhavati / aṇumātram avadyam ucyate / kṣudrāṇukṣudrāṇi shikṣāpadāni yeṣv adhyāpattir vyutthānaṃ ca prajnyāyate / teṣāṃ yādhyāpattir idam avadyam aṇumātraṃ / punas tathā hi tasyā adhyāpatter alpakṛcchreṇa vyutthiṣṭhate (6) yena tad aṇumātram ity ucyate / tatra kathaṃ bhayadarshī bhavati / mā haivāham eṣām adhyāpattihetor abhavyo vā syām aprāptasya prāptaye anadhigatasyâdhigamāya asākṣātkṛtasya sākṣātkriyāyai apāyago vā syām apāyagāmī .... jīvatahetor api na [saṃdhi(8)bhyo] vyāpadyate /
6) ji ltar bslab pa’i gzhi rnams yang dag par blangs nas slob pa yin zhe na? dang po so sor thar pa’i sdom pa len pa’i dus na gsol ba dang bzhi’i las kyis bsnyen par rdzogs par byed pa’i tshe bslab pa’i gzhi kha cig mkhan po dang slob dpon las thos nas, gzhan dag ni zla ba phyed phyed cing so sor thar pa’i mdo ’don pa’i tshe na gang yin pa shes par gyis shig ces bstan nas, de ltar so sor thar pa’i sdom pa thob ste, de phyin chad ni ji ltar blangs pa dang blang bar dam bcas pa rnams kyang blangs nas, lhag chad med par bslab par byed pa’o – Śbh fol. 2B18-2A23, S p. 4119-4216, D 17b4-7, 18a1-2: kathaṃ samādāya shi(2A2)kṣate shikṣāpadeṣu / āha / pūrvvam anena prātimokṣasamvarasamādānajnyapticaturthena karmmaṇā upasampadyamānena katipayānāṃ shikṣāpadānāṃ sharīraṃ shrutaṃ sātirekaṃ ca tad anyaṃ divasaṃ shikṣāpadashataṃ prātimokṣasūtroddiṣṭaṃ pratijnyāyevopagataṃ sarvvatra labhiṣyāmīti / ācāryopādhyāyānām antikāc chrutvā ..(2).. tatash ca tena .... prātimokṣasamvaraḥ pratilabdhas tata uttarakālaṃ .... samādāya yathānushiṣṭaḥ anyūnam adhikaṃ shikṣate /
yan lag drug pa’i tshul khrims kyi tshogs sam tshul khrims mang po bsdus pa ni tshul khrims kyi phung po zhes bya ste, dang po tshul khrims yang dag par blangs pa nas brtsams nas tha mar rnam par grol ba’i ye shes la thug gi bar du rdul tsam yang nyams pa dang god pa med pa’o. de ltar nyams pa dang god pa med pas tshul khrims kyi mthar phyin te, zag pa med pa’i tshul khrims kyi mtshan nyid du gyur pa ni tshul khrims kyi phung po yongs su rdzogs pa zhes bya’o.
de ltar tshul khrims kyi phung po rgyas par bshad nas de yang mdor bsdus na tshul khrims kyi phung po’i mtshan nyid rnam pa gsum du rig par bya ste: 1) chud mi za ba’i mtshan nyid dang, 2) rang bzhin gyi mtshan nyid dang, 3) rang bzhin gyi yon tan gyi mtshan nyid do – Śbh fol. 2A24-5, S p. 4218-432, D fol. 18a2-4: evaṃ samādāya shikṣate shikṣāpadeṣv ayaṃ tāvad vibhaṃgaḥ shīlasamvarasya vistarakṛtaḥ // tatra kathamaḥ samāsārthaḥ / tathāyaṃ samāsārthas trilakṣaṇa eva shīlaskandhaḥ paridīpito bhagavatā / tadyathā avipraṇāshalakṣaṇaḥ svabhāvalakṣaṇaḥ svabhāvagu(5)ṇalakṣaṇash ca /
1) de la thang cig tshul khrims dang ldan zhes bya bas tshul khrims kyi sdom pa chud mi za ba’i mtshan nyid bstan pa yin no – Śbh fol. 2A25, S p. 432-3, D fol. 18a4: yathā katham iti / yat tāvad āha shīlavān viharatîty anena tāvad avipraṇāshalakṣaṇaṃ shīlasamvarasyākhyātaṃ /
2) gang so sor thar pa’i sdom pas bsdams pa zhes bya bas ni rang bzhin gyi mtshan nyid smras so – Śbh fol. 2A25, S p. 433-5, D fol. 18a4-5: yat punar āha prātimokṣasamvarasaṃvṛta iti / anena svabhāvalakṣaṇam ākhyātaṃ /
3) cho ga dang spyod yul phun sum tshogs pa zhes bya bas ni pha rol la brten nas de ltar yang dag par blangs pa’i so sor thar pa’i sdom pa’i yon tan gyi mtshan nyid bstan pa yin te, ’di ltar gzhan dag gi cho ga dang spyod yul phun sum tshogs par mthong na ma dad pa rnams ni dad par ’gyur, dad pa rnams ni dad pa phyir zhing ’phel bar ’gyur ro. gang yang kha na ma tho ba phra rab tsam la yang ’jigs par lta ba dang, bslab pa’i gzhi rnams yang dag par blangs nas slob pa gnyis kyis rang gi dbang du byas nas tshul khrims kyi yon tan smras pa yin te, ci’i phyir zhe na? yang dag par blangs pa la rdul tsam yang nyams pa med pa dang, bslab pa’i gzhi chen po dag blangs shing slob pa’i rgyus ngan song du skye ba’i skal ba med cing ma thob pa la sogs pa yang ’thob par ’gyur pas so – Śbh fol. 2A25-6, 2A27-2B21,, S p. 435-10, p. 4314-20, D fol. 18a5-6, b1-3: [yat punar āha] ācāragocarasampanna iti / anena param upanidhāya tathā samādattasya prātimokṣasamva(6)rasya guṇalakṣaṇam ākhyātaṃ / tathāpy apare tām ācāragocarasampadam upalabhyāprasannāsh ca prasīdanti prasannānāṃ ca bhavati bhūyobhāvaḥ / .... yat punar āha / aṇumātreṣv avadyeṣu bhayadarshī samādāya shikṣate shikṣāpadeṣu / anenādhyātmādhipateyaguṇānushansalakṣaṇam ākhyātaṃ / tat kasya hetor yad asyedam ācāragocarasampannaḥ parādhipateyaṃ guṇānushansaṃ pratilabheta / api ca shīlam vi(2B2)pātayitvā taddhetus tatpratyayam apāyeṣūpapadyate / abhavyatām vā aprāptasya prāptaye pūrvvavat /. ṭ abbreviates the last portion.
Notes to the Sanskrit text: 1) S ...kāya... for ...vāk... 2) ṭ enumerates the seven 3) ṭ, but not D, reads an inserted na 4) S prati... for prāti... 5) MS ...ya for ...yaṃ 6) MS om. daṇḍa 7) MS ...ms 8) Cf. D bdag .... mi rung ngo snyam nas .... S sā hai vāha (so ’ha)m ṭ yadi me sā bhaved abhavyo vā syām ... ? 9) S pratijnyayev... 10) The syllables la and bhi are partly hidden and somewhat uncertain, S has la(bdhā)ṣyāmîti (lapsyāmîti) 11) MS, S ins. daṇḍa 12) MS, S om. daṇḍa 13) MS aha 14) S // 15) MS, S ...pannaḥ for ...panna iti 16) S tathāpi pare MS uncertain 17) S ...aṃ
.
.
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=6223ec9a-189e-11e4-856a-001cc4ddf0f4
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login