You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Śrīmālādevīsiṃhanādanirdeśa
BSMC I 63–76
2378/1/1; fol. 389
recto
1 yeti | atha śrīmālā devī bhagavaṃtam e ° tad avocat* anyo pi me tra bhagavan bahūpakāro rthanirdeśa tathāgatānugraheṇa pratibhāyati | pratibhāya śubhe devīti bhagavatā[nu]jñātā | atha śrīmālā devī bhagavaṃ
2 taṃ etad avocat* traya ime bhagavan ku ° laputro vā kuladuhitā vā gaṃbhireṣu dharmeṣv akṣataṃ cānupahataṃ cātmānaṃ pariharaṃiti bahu ca puṇyaṃ prasavaṃti mahāyānamārgam a .. tīrṇā ca bhavaṃti katame trayaḥ ye
3 bhagavan kulaputra vā kuladuhitaro vā ° pratyātmagaṃbhīradharmajñānasamanvāgatā bhavaṃti | ye ca bhagavan kulaputro vā kuladuhitārā vā dharmānulomahārajñānasamanvāgatā bhavanti | ye ca bhagavaṃ kulaputro vā
4 kuladhitā vā gaṃbhīreṣu dharmeṣv ātmano jñā ° nasaṃsīdanaṃ vidi + + + + [t]i cittavyavasargaḥ kurvanti na ca yaṃ prajñānāmaḥ tathāgata etam arthaṃ prajānātīti imāni citte vyavasargeṇa samanvāgatā vā bhavanti

verso
1 ebhis tribhiḥ kulaputrair vvā kuladuhitarair vā ° bhagavāṃ parimu(k)t(ā) + + (sat)v(ā) [g](aṃ)[bh](ī)reṣu dharmeṣu sthāmataḥ parāmṛśya praḍusacittaṃ pragṛhya abhiniviśya deśeyaṃsu | sākathyeyaṃ | suvāte haṃ bhagavaṃ sadharma
2 vimukhe anyatīrthike pūtibījike ārā ° jakam api gatvā nāśayituṃ vademi ‖ sannigṛhyās te bhagavan pūtibījikā sa devamānuṣāsure(na) lokeneti | atha śrīmālā devī sapariṣā saparivārā bhagavataḥ
3 pādayo praṇipatitā | atha bhagavaṃ ° śrīmālāya devīye sādhukāram adāsi | kāle ca samaye gaṃbhīreṣu dharmeṣv asaṃrākṣaṇopāyārthāya nirddeśaṃ nirdiśasi | saddharmapratyanīkavādinigrahaṃ ca deśa
4 yasi | anyāś cāryā te devi bahubu ° ddhakoṭiśatasahasraparyupāsitāyā eṣo rthanirdeśa iti | atha khalu bhagavāṃ śriyā jvalamānaḥ sarvaṃ parṣāmaṇḍalaṃ kāyaprabhāyāṃ spharitvā saptatālā
Pic3149
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b1e93350-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login