You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > record
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Mīmāṃsaka fragments
BMSC II 269–286
2382/132, 2382/130, 2382/91
recto
1 /// + + + + + + .. .. .r. .. śabdaprayogāt prāg anyathā buddhir asti yat pū(r)vvaśabdan[i]v[e]śa⟨ḥ⟩ syān [na] cāgnihottrādayo narthakāḥ syur nnaitad asti tair vyavahārābhāvaprasaṅgā na hy anarthakair vy. /// + + .. rvvakaḥ saṃbandho dṛṣṭo naivam agnihottrādiṣv agni ///
2 /// + + + [.r./.u] t[v]. saṃgītim antareṇa samud⟨ā⟩yārthapratyābhāvaprasaṃgāc chaśaviṣāṇādiṣu saṃgī[t]ya vināvayavārtha[prat]ī - - tyapekṣaḥ samudā⟪yā⟫rthapratyayo dṛṣṭo [s]. /// + .. vad asadarthā avayavānām apratītārtha .e + ///
3 /// [rth]āḥ pratyayo ◯ nopapadyate tathānavasthānād eta⟪d a⟫pi dūṣaṇam eva kṛtakatve sati saṃbandhasyāpi kṛtakatvenānā - - - vasthānaprasaṅgād iti karye pi + /// rthāḥ tattra saṃgītyā vinā samudāyā .. + + + + ///
4 /// syād apratītā ◯ rtho vā sa ⟪ya⟫dy apratītārtho na tena samayaḥ śakyaḥ kartum atha pratītārthaḥ so pi nāntareṇa samayaṃ pratītārtha iti tasyāpi yena .. + + + /// .. .. samayaḥ kṛyate sa prat[īr].o .ā .. + + + + + ///
5 /// + .[ī] .ārthaḥ pratipattavya uttarasyārthāpratītau pūrvvasya samayo na prakalpate etair eva hetubhiḥ saṃbandhanityatā veditavyā ratnarautāvat saṃbandhakaraṇ. + + + + + /// + .. vat prasaṅgaḥ tattrāva ..ṃ + + + + + + + + ///
6 /// + + + tiṣedhaty aparārthaprayo⟪ga⟫prasaṃgād iti tathā saṃbandhasyāpi kāryatvaṃ pratiṣedhayati · na hy asati svābhāvike saṃbandhe parārthaprayoga upa + + + + + /// /// + + tyo pi yathā śabda + + + + + + + + + ///
7 /// + (n)ityārthaḥ na ca jātir anityateti kasyacid darśanaṃ sā hi yeṣāṃ vā naivāstīti darśanaṃ yathā saṃkhyaśākyānāṃ yeṣāṃ vā satī nityā yathā vaiśeṣikāṇāṃ nanu + + + + + /// + + + + + + n. .y. + + + + + + + + + ///

verso
1 /// + kiñcid ucya - te · naiṣa doṣo naitaj jāter abhāvaḥ pratipādanaparaṃ kin tarhi na jātir anityety etad darśanam astīty evaṃ param etatvaṃnveṣapakṣa evāsti jāte .. + + + /// + + [tun]. cāsya a + + + + + + + + + ///
2 /// + + vate paraṃ vyāmohayantaḥ tasmād asti jātir nnityā ceti ·‖ attra pūrvvapakṣe bhyupagamamāttram adoṣam anyat sarvvaṃ doṣavad ity arthaḥ ya[th]ā na sarvvaṃ do + + + + /// + tvā jātiḥ pratyakṣ. + + + + + + + + + ///
3 /// + + .. raṇādakapilaprabhṛtayo vedasya prāmāṇyam icchaṃti na prayojanaṃ · upapa⟨t⟩tyā na hi prāmāṇye siddhe vedasya sarvvattr[ai]v[i]dyavṛddher abhyupagate kiṃci + + + /// + sa]rvvapratiṣiddhatv. + + + + + + + + + ///
4 /// + .upapa ◯ ttiprāmāṇye sambhavati nityatvād iti dṛṣṭāntābhāvāt kiṃ hi nityaṃ pramāṇaṃ dṛṣṭaṃ viparyaye ca dṛṣṭāntābhāvo viruddhatvāt pratyakṣaṃ hi s. .y. .. + + /// .. tvād iti tad yuktaṃ nopap. .. + + + + + ///
5 /// .. ti nityatvā ◯ d apramāṇaṃ veda prāpnoti na ca nityatvaṃ parapakṣe siddham anityatvahetubhāvād anityo vedaḥ pada - - - samudāyatvāt* rāmāyaṇā[di] + /// .. dṛṣṭaṃ nityaṃ ca na kiñcit pramāṇaṃ dṛṣ[ṭa]m. + + + ///
6 /// .. .ām etat samānaṃ saṃpadyate · te hi hy abhyupagamamāttreṇa śaknuvaṃti vaktuṃ nityaṃ saṃkhyādir iti tattra bhavadbhir vvayaṃ [abh]yupaga - ntavyaṃ yadi - vā nityā api sāṃkhyādayo .. /// .. mamāttreṇocyate nivartyānāṃ sāṃkhyād[īn]. + + + ///
7 /// + + + + + .i tattra yadi na pramāṇasāṃkhyādaya ity ucyaṃte yathā te nityā na [ca] pramāṇam evaṃ vedo pi atha pramāṇaṃ te pīty ucyate tathā sati dvayoḥ pramāṇay[o](ḥ) /// + + (n)[i]tyatvasyāvyabhicāra iti te pi pramāṇam i .. ///
Pic3220
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=b2337392-7378-11e6-98cc-0050569f23b2
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login