You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha hovāca buḍilam āśvatarāśvim |
vaiyāghrapadya kaṃ tvam ātmānam upāssa iti |
apa eva bhagavo rājann iti hovāca |
eṣa vai rayir ātmā vaiśvānaro yaṃ tvam ātmānam upāsse |
tasmāt tvaṃ rayimān puṣṭimān asi || 
1. SIXTEENTH KHANDA
Then he said to Budila Asvatarasvi, 'O Vaiyaghrapadya, whom do you meditate on as the Self?' He replied: 'Water only, venerable king.' He said;
'The Self which you meditate on is the Vaisvanara Self, called Rayi (wealth). Therefore are you wealthy and flourishing. 
atha hovāca buḍilamāśvatarāśvimityādi samānam | eṣa vai rayirātmā vaiśvānaro dhanarūpaḥ | adbhyo ’nnaṃ tato dhanamiti | tasmādrayimāndhanavāṃstvaṃ puṣṭimāṃśca śarīreṇa;puṣṭeścānnanimittatvāt || 1 || 
atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
bastis tv eṣa ātmana iti hovāca |
bastis te vyabhetsyad yan māṃ nāgamiṣya iti || 
2. 'You eat food and see your desire, and whoever thus meditates on that Vaisvanara Self, eats food and sees his desire, and has Vedic glory in his house.
'That, however, is but the bladder of the Self, and your bladder would have burst, if you had not come to me.' 
bastistveṣa ātmano vaiśvānarasya bastirmūtrasaṃgrahasthānaṃ bastirmūtrasaṃgrahasthānaṃ bastiste vyabhetsyadbhinno ’bhaviṣyadyanmāṃ nā’gamiṣya iti || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya ṣoḍaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login