You are here: BP HOME > TLB > MSV 1,01: Pravrajyāvastu > fulltext
MSV 1,01: Pravrajyāvastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPravrajyavastupiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionHistorical events
Click to Expand/Collapse OptionŚāriputra
Click to Expand/Collapse OptionMaudgalyāyana
Click to Expand/Collapse OptionMaudgalyāyana and Śāriputra searching for teachers of various philosopical creeds
Click to Expand/Collapse OptionThe conversion of Maudgalyāyana and Śāriputra
Click to Expand/Collapse OptionThe conversion of Koṣṭhila
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionWhy Śāriputra was wise 1
Click to Expand/Collapse OptionWhy Śāriputra was neither rich nor poor
Click to Expand/Collapse OptionWhy Śāriputra was wise 2
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 1
Click to Expand/Collapse OptionWhy Maudgalyāna has magical power 2
Click to Expand/Collapse OptionWhy Koṣṭhila is pratisaṃvedin
Click to Expand/Collapse OptionRules for pravrajyā and upasaṃpadā
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionAntaroddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionMaudgalyāyana’s journey to Hell and Heaven
Click to Expand/Collapse OptionĀnanda’s two nephews
Click to Expand/Collapse OptionBuddha’s smile
Click to Expand/Collapse OptionNāgakumāra
Click to Expand/Collapse OptionSaṃgharakṣitāvadāna
Click to Expand/Collapse OptionWhy Saṃgharakṣita was born in a rich family
Click to Expand/Collapse OptionNāgakumārāvadāna
Click to Expand/Collapse OptionRule against ordination of Tīrthkas
Click to Expand/Collapse OptionMātṛghātaka
Click to Expand/Collapse OptionPitṛghātaka
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse Optionānantaryāni karmāṇi, pārājika, utkṣepaṇīya
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionBodily imperfections
(3) mñan yod na khyim bdag saṅs rgyas ’tsho źes bya ba phyug pa nor maṅ ba loṅs spyod che ba źig ’dug pa des rigs mñam pa las chuṅ ma blaṅs nas de de daṅ lhan cig rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed do ||  tshe daṅ ldan pa śā ri’i bu gdul pa la (4) ltos pas de’i khyim du soṅ ste | des khyim bdag de chuṅ ma daṅ bcas pa skyabs su ’gro daṅ bslab pa’i gźi dag la bźag go ||  ji tsam na dus gźan źig na khyim bdag de’i chuṅ ma la sems can źugs par gyur to ||  tshe daṅ ldan pa śā ri’i bus sems can de ṅes par (5) skal ba daṅ ldan pa ñid du śes nas phyi bźin ’braṅ ba’i dge spyod med par de’i khyim du soṅ ba daṅ khyim bdag des rkaṅ pa la phyag ’tshal te smras pa | ci ’phags pa la slad bźin ’braṅ ba’i dge spyod ma mchis sam | des smras pa | khyim bdag ci kho bo’i phyi bźin ’braṅ ba’i dge (6) spyoṅ rtswa ka śa’i byiṅs sam | ku śa’i byiṅs nas ’byuṅ nas ’byuṅ bar ’gyur ram | ’di ltar khyod lta bu dag las thob pa gaṅ dag yin pa de dag kho bo’i phyi bźin ’braṅ ba’i dge spyod du ’gyur ro ||  khyim bdag saṅs rgyas ’tshol smras pa | ’phags pa bdag gi mchis ’braṅ ’di (7) la sems can źig źugs par gyur gyis | gal te bu pho źig btsas par gyur na de bdag gis ’phags pa’i slad bźin ’braṅ pa’i dge spyod du ’bul lo ||  des smras pa | khyim bdag thabs yin no ||  de zla bar brgyad dam dgu ’das pa daṅ khye’u gzugs bzaṅ ba | bltan  (101a1) sdug pa | mdzes pa | gsal pa | gser gyi mdog ’dra ba | mgo gdugs lta bu daṅ ldan pa | lag pa riṅ ba | dbral ba’i dbyes che ba | smin ma ’jar ba | sna’i gzaṅs mtho ba źig btsas so ||  btsas nas de’i ñe du dag ’dus śiṅ (2) lhags nas de ñi ma bdun gsum ñi śu gcig tu btsas pa’i btsas ston rgya cher byas nas khye’u miṅ cir gdags źes miṅ ’dogs par byed do ||  gźan dag gis smras pa | khye’u ’di saṅs rgyas ’tsho’i bu yin pas khye’u’i miṅ dge ’dun ’tshor gdags so źes de’i (3) miṅ dge ’dun ’tshe źes bya bar btags so ||  de dag gis khye’u dge ’dun ’tsho ’om daṅ | źo daṅ | mar daṅ | źun mar daṅ | mar gyi sñiṅ gu daṅ | gźan yaṅ yo byad kyi bye brag gtso bo gtso bo dag gis sriṅ bar byed | skyed par byed ciṅ rdziṅ na gnas pa’i bdam bźin du (4) myur du skyed par byed do ||  gaṅ kho na’i ñin mo dge ’dun ’tsho btsas pa de kho na’i ñin mo tshod pa lṅa brgya dag gi bu dag kyaṅ btsas te | de dag kyaṅ rigs daṅ mthun pa’i miṅ dag btags so ||  gaṅ gi tshe khye’u dge ’dun ’tsho chen por gyur pa de’i tshe na tshe daṅ ldan pa śā (5) ri’i bus de rab tu dbyuṅ ba’i dus śes nas gdul ba la ltos pas phyi bźin ’braṅ ba’i dge sbyoṅ med par gcig pu de’i khyim du soṅ ba daṅ khyim bdag saṅs rgyas ’tshos rkaṅ pa la phyag ’tshal te stan btiṅ ba daṅ tshe daṅ ldan pa śā ri’i bu ’dug go ||  ’dug nas kyaṅ khyim (6) bdag saṅs rgyas ’tsho la brda bya bar brtsams so || 
de nas khyim bdag saṅs rgyas ’tshol dge ’dun ’tsho la smras pa | bu kho bos khyod ma’i rum na ’dug ciṅ ma btsas pa ñid nas ’phags pa śā ri’i bu la phyi bźin ’braṅ ba’i dge sbyoṅ du phul gyis khyod soṅ la ’di la (7) bsñen bkur gyis śig | de sems can srid pa tha ma pa yin pas ’dzum sṅon du btaṅ ste | ’jigs pa med ciṅ bźin ñams pa med pa daṅ | dman pa med pas de ltar bgyi’o źes khas blaṅs nas de tshe daṅ ldan pa śā ri’i bu’i phyi bźin phyi bźin rjes su ’braṅ ṅo || 
de nas (101b1) tshe daṅ ldan pa śā ri’i bus de rab tu byuṅ źiṅ bsñen par rdzogs par byas nas kun du spyod pa’i chos dag bslabs te luṅ bźi klog tu bcug go ||  ji tsam dus gźan źig na | chod pa lṅa brgya po dag gi bu lṅa brgya po dag gi bu lṅa brgya po de dag gis phan tshun gros byas te rgya mtsho chen por ’doṅ pa’i thoṅ sta gon byas nas rgya mtsho chen (2) phor ’phags pa daṅ | de dag ’di sñam sems te | śes ldan dag rgya mtsho chen po ni ’jigs pa du mas kun du gaṅ ba yin pas bdag cag gis gaṅ bdag cag rgya mtsho chen po’i naṅ du doṅ pa rnams la chos ston par ’gyur pa’i ’phags pa ’ga’ źig gśegs su gsol na | des (3) bdag cag bde legs su ’gyur sñam nas | de dag gis dpyad par brtsams te smras pa | su gśegs su gsol | gźan dag gis smras pa | śes ldan dag ’phags pa dge ’dun ’tsho ’di bdag cag gi ne’u ldaṅs lhan cig skyes pas rdul la lhan cig rtse rtse (4) pa yin pas bdag cag gis ’di la gsol ba gdab par bya’o || 
de nas de dag de’i gan du soṅ ste rkaṅ pa la phyag ’tshal nas smras pa | ’phags pa dge ’dun ’tsho bdag cag gi ne’u ldaṅs lhan cig skyes pas rdul la lhan cig rtse rtse ba lags te | bdag cag ni rgya (5) mtsho chen por ’phags na rgya mtsho chen po ni ’jigs pa du mas kun du gaṅ ba lags pas ’phags pas bdag cag rgya mtsho chen po’i naṅ du mchis pa rnams la chos bstan na des bdag cag bde legs su ’gyur ba lags kyis | de’i slad du ’phags pa bdag cag daṅ thabs cig rgya (6) mtsho chen por ga | śegs par gsol | des smras pa | śes ldan dag kho bo la raṅ dbaṅ med kyis deṅ la mkhan po la źus śig | de dag tshe daṅ ldan pa śā ri’i bu ga la ba der soṅ ste phyin nas tshe daṅ ldan pa śā ri’i bu’i rkaṅ pa gñis la mgo bos phyag ’tshal te | tshe daṅ (7) ldan pa śā ri’i bu la ’di skad ces smras so ||  ’phags pa śā ri’i bu mkhyen par mdzod cig | ’phags pa dge ’dun ’tsho ’di bdag cig gi ne’u ldaṅs lhan cig skyes pas rdul la lhan cig rtse rtse ba lags te | bdag cag ni rgya mtsho chen por ’phags na rgya mtsho chen po ni (102a1) ’jigs pa du mas kun du gaṅ ba lags pas ’phags pa dge ’dun ’tshos bdag cag rgya mtsho chen po’i naṅ du mchis pa rnams la chos bstan na des bdag cag ’de legs su ’gyur lags kyis ||  de’i slad du ’phags pa dge ’dun ’tsho bdag cag daṅ (2) thams cig rgya mtsho chen por gtaṅ bar gsol | des smras pa | bcom ldan ’das ñid la źus śig daṅ kho bos zlog par mi byed do ||  de dag bcom ldan ’das gal bder doṅ ste phyin nas bcom ldan ’das kyi źabs gñis la mgo bos phyag ’tshal te | bcom (3) ldan ’das la ’di skad ces gsol to ||  bcom ldan ’das mkhyen par mdzad du gsol | ’phags pa dge ’dun ’tsho ’di bdag cag gi ne’u ldaṅs lhan cig skyes pa sa rdul la lhan cig rtse rtse ba lags te | bdag cag ni rgya mtsho chen por ’phags na rgya mtsho chen (4) po ni ’jigs pa du mas kun du gaṅ pa lags pas ’phags pa dge ’dun ’tshos bdag cag rgya mtsho chen por mchis pa rnams la chos bstan des bdag cag bde yegs su ’gyur ba lags kyis | de’i slad du ’phags pa dge ’dun ’cho bdag cag daṅ thabs cig rgya mtsho (5) chen por gtaṅ bar gsol | bcom ldan ’das kyis dgoṅs pa | ci tshoṅ pa ’di dag la dge ba’i rtsa ba cuṅ zad yod dam | ’on te med sñam na yod par gzigs so ||  su la rag lus sñam nas dge sloṅ dge ’dun ’tsho la rag lus par gzigs nas | de (6) nas bcom ldan ’das kyis tshe daṅ ldan pa dge ’dun ’tsho la bka’ stsal pa | dge ’dun ’tsho khyod rgya mtsho chen por ’jug tu soṅ la khyod kyis ’jigs pa daṅ ’jigs su ruṅ pa dag bzod par gyis śig | tshe daṅ ldan pa dge ’dun ’tshos bcom ldan ’das la caṅ mi smra bar (7) daṅ du blaṅs so || 
de nas tshoṅ pa lṅa brgya po de dag tshe daṅ ldan pa dge ’dun ’tsho daṅ lhan cig dge mtshan daṅ | bkra śis daṅ | bde legs su ’gyur pa dag byas te | śiṅ rta dag daṅ | khur dag daṅ | spyad dag daṅ | gleb dag daṅ | rṅa mo dag daṅ | ba laṅ (102b1) dag daṅ | bod bu dag gis rgya mtsho chen por ’doṅ ba’i zoṅ khyer te | rgya mtsho chen por ’phags nas mthar gyis groṅ daṅ | groṅ rdal daṅ | yul ’khor daṅ | rgyal po’i pho braṅ daṅ | tshoṅ rdal dag tu rnam par rgyu ba na rgya mtsho chen po’i bgram du phyin nas de dag (2) gis lam gis dub pa bsal te | zod rñiṅ pa lṅa brgyas gru po che sbyar nas źo śas ’tsho ba lṅa brgya po stobs par byed pa daṅ | sel bar byed pa daṅ | rgyal chen daṅ | gru pa daṅ | rluṅ yor thogs pa dag khrid de | lan gsum dril bsgrags nas nor bsgrub pa’i phyir (3) rgya mtsho chen por źugs so ||  ji tsam na de dag rgya mtsho chen por doṅ ba dag gi gru bo che de klu rnams kyis bzuṅ nas de dag źi ba daṅ | chu lha daṅ | lus ṅan daṅ | brgya byin daṅ | tshaṅs pa la sogs pa lha rnams la rgya mtsho chen po ’di na lha’am | klu’am | gnod (4) sbyin nam | dri za’am | gaṅ gnas pa de bdag cag la ci ’dod pa smra par gyur cig ces gsol ba gdab par brtsams pa daṅ | 
de nas rgya mtsho chen po nas ’phags pa dge ’dun ’tsho ṅed la byin cig ces sgra phyuṅ ṅo ||  de dag gis smras pa | ’phags pa dge (5) ’dun ’tsho ni bdag cag gi ne’u ldaṅs lhan cig skyes pa sa rdul la lhan cig rtse rtse ba | bcom ldan ’dam daṅ btsun pa śā ri’i bus bdag cag la gnaṅ ba yin pas bdag cag ’di daṅ lhan cig ’chi ba daṅ dus byed pa ni bla’i ||  ’di yoṅs su gtaṅ par ni mi bya’o ||  (6) tshe daṅ ldan pa dge ’dun ’tshos de dag la smras pa | śes ldan dag ci zer | de dag gis smras pa | ’phags pa rgya mtsho chen po nas ’phags pa dge ’dun ’tsho ṅed la byin cig ces sgra phyuṅ ṅo ||  des smras pa | ci’i phyir mi sbyin | de dag gis smras pa | ’phags (7) pa khyod ni bdag cag gi ne’u ldaṅs lhan cig skyes pa sa rdul la lhan cig rtse rtse ba | bcom ldan ’das daṅ | btsun pa śā ri’i bus bdag cag la gnaṅ ba lags pas bdag cag khyod daṅ thabs cig ’gum pa daṅ dus bgyid pa ni bla’i | khyod yoṅs su gtaṅ bar ni (103a1) mi bgyi’o ||  tshe daṅ ldan ba dge ’dun ’tshos bsams pa | bcom ldan ’das kyis bdag la dge ’dun ’tsho khyod rgya mtsho chen por ’jug tu soṅ la khyod kyis ’jigs pa daṅ ’jigs su ruṅ ba dag bzod par gyis śig ces bka’ stsal ba gaṅ yin pa de ni ’di (2) yin no sñam nas | des lhuṅ bzed daṅ chos gos thogs te bdag ñid rgya mtsho chen por mchod bar brtsams pa daṅ | 
de nas tshoṅ pa de dag gis des de ltar brtsams pa mthoṅ nas smras pa | ’phags pa dge ’dun ’tsho ci mdzad ci mdzad | de de dag de ltar bzlog bźin (3) du rgya mtsho chen por mchoṅs pa daṅ | de ma thag kho nar klu rnams kyis gru bo che de btaṅ ṅo ||  tshe daṅ ldan pa dge ’dun ’tsho yaṅ klu rnams kyis khrid de klu’i gnas su źugs so || 
de nas klu de rnams klu’i bu mo rnams daṅ lhan cig ’dzum pa sṅon du btaṅ ste ya mtshan skyes (4) nas mig tshugs su lta źiṅ tshe daṅ ldan pa dge ’dun ’tsho mchod rten de dag la phyag ’tshal du gźug par brtsams te smras pa | ’phags pa dge ’dun ’tsho ’di ni yaṅ dag par rdzogs pa’i saṅs rgyas rnam par gzigs kyi dri gtsaṅ khaṅ lags so ||  ’di ni gtsug tor can (5) daṅ | thams cad skyob daṅ | ’khor ba ’jig daṅ | gser thub daṅ | ’od sruṅ gi dri gtsaṅ khaṅ lags so ||  ’di ni bcom ldan ’das śākya thub pa’i dri gtsaṅ khaṅ lags so ||  des de dag daṅ lhan cig mchod rten dag la phyag ’tshal nas klu’i tshogs (6) kyi guṅ la stan bśams pa ñid la ’dug go || 
de nas klu de rnams kyis thal mo sbyar nas gsol ba btab pa | ’phags pa dge ’dun ’tsho lha daṅ mi rnams la ni bcom ldan ’das kyi mdo sde daṅ | ma mo rab tu gnas na | bdag cag klu rnams ni mi khom par skyes | (7) log par ltuṅ ba’i lus daṅ ldan pas | kye ma ’phags pas bdag cag la mdo sṅe’i mtha’ rab tu gnas par mdzad du gsol | des de ltar bya’o źes khas blaṅs so || 
de nas sprul pa des klu gźon nu gsum spro ba bskyed nas gcig la smras pa | de źig khyod kyis ni (103b1) yaṅ dag par ldan pa lhogs śig | gñis pa la smras pa | khyod kyis ni bar ma lhogs śig | gsum pa la smras pa | khyod kyis ni riṅ po lhogs śig | kho bos kyaṅ gcig las ’phros pa’i luṅ brjod pa’i skabs de dag ñid lags la bar bya’o ||  de dag (2) gis bklag par brtsams nas de na gcig ni mig btsums te luṅ nod par byed do ||  gñis pa ni rgyab kyis phyogs te luṅ nod par byed do ||  gsum pa ni thag riṅ por ’dug ste luṅ nod par byed do ||  de dag gi naṅ nas sprul pa de ñid ni sṅon gyi bag chags kyi khyad (3) par gyis gus pa daṅ bcas pa daṅ | źes daṅ bcas pa daṅ | ’phral gyi bya ba thams cad la thog mar ’gro ba yin pas de naṅ par sṅar laṅs te | ’phags pa bźeṅs la tshems śiṅ ’or cig | bcom ldan ’das kyi dkyil ’khor daṅ mchod rten la phyag mdzod (4) cig | bśos gsol cig | gzims mal śoms śig ces smra bar byed do ||  ji tsam na de thams cad kyis rim gyis luṅ rnams bklags pa daṅ | sprul pa des smras pa | ’phags pa ’di dag gis luṅ rnams bklags na ci ’dzin tam ’on te mi ’dzin | (5) ṅes smras pa | ’di dag dran pa daṅ ldan pas ’dzin par ni ’gyur na ’di ltar ’di dag la ñes pa yod do ||  des smras pa | ’phags ba noṅs pa ci mchis | ’di dag thams cad gus pa med pa daṅ źes med pa yin te | re źig gcig ni mig btsums te luṅ nod (6) bar byed | gñis pa ni rgyab kyis phyogs te luṅ nod par byed | gsum pa ni thag riṅ por ’dug ste luṅ nod par byed do ||  khyod ’ba’ źig gus pa daṅ bcas pa daṅ | źes daṅ bcas pa daṅ ’phral gyi bya ba thams cad la thog mar ’gro ba yin no ||  des smras pa | (7) ’phags pa de dag ni gus pa ma mchis pa daṅ | źes ma mchis pa ma lags te | re źig mig btsums te luṅ nod pa gaṅ lags pa ni mig gdug pa lags so ||  rgyab kyis phyogs te luṅ nod pa gaṅ lags pa ni dbugs gdug pa lags so ||  thag riṅ por mchis (104a1) te luṅ no dapa gaṅ lags pa de ni reg pa gdug pa lags so ||  bdag gcig bu ni mche ba gdug pa lags so || 
de nas tshe daṅ ldan pa dge ’dun ’tsho skra gnas bsams pa | bdag kho bo dgra bo rnams kyi naṅ na ’dug pa lta sñam nas | de skya bo (2) bsed bsed po | rid pa daṅ | ñam chuṅ ba daṅ | rke ba daṅ skam pa daṅ lus ma thob par gyur to ||  klu sprul pas smras pa | ’phags pa khyod ci’i slad du skya bo bseṅ bseṅ po ||  rid pa daṅ | ñam chud pa daṅ | rke ba daṅ | skam pa daṅ | lus ma thob par (3) gyur | des smras pa | kho bo ni dgra bo rnams kyi naṅ na ’dug ste gaṅ gi tshe khyed cag las gaṅ laṅ ruṅ bźig ’khrugs par gyur pa de’i tshe na kho bo miṅ tsam źig lus par ’gyur ro ||  des smras pa | bdag cag ’phags pa la gnod pa miṅ bgyid de | ’di ltar (4) ’phags pa slar ’dzam bu’i gliṅ du gśegs bźes dam ci | des smras pa | bźin bzaṅs kho bo ’di na dga’ ba med pas ’gro ’dod do || 
de nas klu de rnams kyis phan dzun gros byas te | gaṅ gi tshe gru bo che de phyogs der ’oṅs pa de’i chon ’phags pa dge ’dun (5) ’tsho bteg ste gru bo che’i naṅ du bźag go || 
de nas tshoṅ pa de dag ’dzum pa sṅon du btaṅ ste ya mtshan skyes nas mig tshugs su lta źiṅ smras pa | ’phags pa dge ’dun ’tsho byon pa legs so ||  byon pa legs so des smras pa | śes ldan dag kho bos ni klu’i (6) gnas su klu rnams la luṅ bźi bo dag rab tu gnas par byas kyis rjes su yi raṅ bar gyis śig | de dag gis smras pa | ’phags pa ’di lta ste | gźan la pha na ’dogs pa ’di ni ston pa’i bstan pa la rab tu byuṅ bas bgyi ba lags te rjes su yi raṅ ṅo ||  de (7) nas choṅ pa de dag tshe daṅ ldan pa dge ’dun ’tsho daṅ lhan cig tshogs śiṅ kun dga’ bźin du mthar gyis rgya mtsho’i ’gram du phyin to ||  ji tsam na thams cad ṅal źiṅ dub pas gñid log pa ni tshe daṅ ldan pa dge ’dun ’tshe yaṅ rgya mtsho chen po la blta bar brtsams so ||  (104b1) bcom ldan ’das kyis dge sloṅ dag lṅa po ’di dag ni blta bas chog mi śes śiṅ mthoṅ na mi mthun pa med ba yin te | lda gaṅ źe na | dge sloṅ dag glaṅ bo che caṅ śes gźon śa can daṅ | ’khor los sgyur ba’i rgyal po daṅ | rgya mtsho dug can pa daṅ | ri’i rgyal (2) rgyal po ri rab daṅ | de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa’i saṅs rgyas ni bltabs chog mi śes śiṅ mthoṅ na mi mthun pa med pa yin no źes gsuṅs pas | de yun riṅ du rgya mtsho chen po la lta ba na dub pas tho raṅs gñis stug pos no na to ||  (3) 
de nas tshoṅ pa de dag khal dag bkal te ’phags nas mtshan mo nam naṅs pa na tshe daṅ ldan pa dge ’dun ’tsho mi snaṅ nas | de dag brtad ciṅ śes ldan dag ’phags pa dge ’dun ’tsho ga re źes phan tshun du blta bar brtsams pa daṅ | de na kha cig na ra mdun du soṅ ṅo (4) źis zer ro ||  kha cig na re phyi bźin ’oṅ ṅo źes zer ro ||  kha cig na re dbus nas ’gro’i źes zer ro ||  de dag rnam pa thams cad du kun du tshol ba na yi chad par gyur ciṅ ma mthoṅ ṅo || 
de nas de dag bźin ñams śiṅ dam na par gyur te smras pa | śes (5) ldan dag bdag cag gis ’phags pa dge ’dun ’tsho bor ba ma legs pa byas kyis phyir ldog par bya’o ||  yar bsams pa | ’phags pa dge ’dun ’tsho ni rdzu ’phrul che ba mthu che ba yin pas ’di ltar rgya mtsho chen por yaṅ dus la ma bab na de ṅa lta skam la phyin na dus la (6) bab par ga la ’gyur | de ni rdzu ’phrul che ba mthu che ba yin pas de ches sṅon du soṅ ba gaṅ yin pa de lta bu’i gnas yod do sñam nas smras pa | śes ldan dag tshur śeg ’dod źes de dag ’phags so ||  tshe daṅ ldan pa dge ’dun ’tsho yaṅ bye ma’i thaṅ stoṅ pa la ñi ma (7) ’char ba’i dus kyi tshe ñi ma’i ’od zer dag gis phog nas sad pa daṅ | je tsam na ci yaṅ mi snaṅ nas des bsams pa | tshoṅ pa de dag ni doṅ na da ji ltar bya | gar bab pa btu ’gro’o sñam mo ||  tshe daṅ ldan pa de sñiṅ stobs che bas soṅ ba daṅ lam mi snaṅ nas des (105a1) phan tshun btsal nas lam sraṅ źig mthoṅ nas de der źugs pa daṅ | ji tsam nas la’i dgon pa źig na gtsug lag khaṅ rta babs mthon po daṅ ldan pa | mthoṅs khuṅ daṅ | skar khuṅ dra ba can daṅ | lan kan gyis brgyan pa | sñiṅ daṅ mig (2) ’phrog par byed pa | mtho ris kyi them skas su gyur pa | khri daṅ khri’u daṅ yo byad phun su mtshogs pa daṅ ldan pa | śiṅ ljon pa sna tshogs kyis bskor ba | rdziṅ bu daṅ mtshe ’us ñe bar mdzes par byas pa | ṅaṅ pa daṅ | khrus khruṅ daṅ | rma bya daṅ | ni tsho daṅ | (3) ri skegs daṅ | khu byug mṅon par sgra ’byin pa | lha’i gnas ltar dpal gyis ’bar ba źig daṅ | de na dge sloṅ legs par bgos śiṅ legs par sbyaṅs pa | spyod lam źibs gnas pa dag mthoṅ nas gus pa daṅ bcas pas de dag gi gan du soṅ ṅo || 
de nas (4) de dag gus par sgrim pa daṅ bcas pas del smras pa | btsun pa dge ’dun ’tsho byon pa legs so byon pa legs so khyod da gzod ga las byon | des ji ltar gyur pa thams cad brjod pa daṅ | 
de nas de dag gis ṅa la sor bcug ste | lam gyi dub ba pas la nas gtsul (5) lag khaṅ du khrid do || 
śobhanām āsanaprajñaptiḥ kṛtā praṇītaṃ cāhāram upānvāhṛtaṃ sa tair ukto  bhadanta saṃgharakṣita māsi tṛṣito bubhukṣito vā |  sa kathayaty āyuṣmantas triṣito ’smi bubhukṣitaś ceti |  te kathayanti bhadanta saṃgharakṣita paribhuṃkṣveti  sa kathayati saṃghamadhye bhokṣyāmīti |  te kathayanti bhadanta saṃgharakṣita mārgaparikhinnas tvam idānīm eva bhuṃkṣva ādīnavo ’tra bhaviṣyatīti |  sa bhuktvā ekānte prakramyāvasthitaḥ 
ji tsam na stan bzaṅ po bśams pa daṅ | kha zas bsod pa’i spyi buṅs bśams pa mthoṅ nas de dag gis de la smras pa |  btsun pa dge ’dun ’tsho mi skyems sam | mi sbrebs sam |  des smras pa | tshe daṅ ldan pa dag skom mo || (6) bkres so ||  de dag gis smras pa | btsun pa dge ’dun ’tsho gsol cig ||  des smras pa | dge ’dun gyi naṅ du bza’o ||  de dag gis smras pa | btsun pa dge ’dun ’tsho khyod śul gyis dub pa lags kyis da gsol cig | slad kyis ’dir ñes dmigs (7) ’byuṅ bar ’gyur ro ||  des ñes dmigs mthoṅ bas zos nas mtha’ gcig tu soṅ ste ’dug go || 
yāvat teṣāṃ bhojanakālo jātaḥ gaṇḍir ākoṭitā |  te svakasvakāni pātrāṇy ādāya yathāgantryā niṣaṇṇāḥ  te ca niṣaṇṇāḥ vihāraś cāntarhitaḥ tatas teṣāṃ svāni pātrāṇy ayomudgarāṇi prādurbhūtāni | 
ji tsam na de dag dro la bab ste | ganḍī brduṅs pa na  raṅ raṅ gi lhuṅ bzed thogs te gral rims bźin ’khod do ||  de dag ’khod pa daṅ gtsug lag khaṅ de yaṅ mi snaṅ bar gyur (105b1) ciṅ de dag gi raṅ raṅ gi lhuṅ bzed kyaṅ lcags kyi thob rnam pa sna tshogs su gyur to || 
tatas tair ayomayair mudgaraiḥ parasparaṃ śirāṃsi bhinnāni |  te bhagnaśiraso duḥkhavedanābhyāhatā ārttasvaraṃ krandanti |  yāvad bhojanakālo ’tikrāntaḥ sa vihāras tādṛśa eva punar api prādurbhūtaḥ te ca bhikṣavas tathaiva śānteneryāpathenāvasthitāḥ 
de nas de dag ji srid du dro ma yol gyi bar du lcags kyi tho ba de dag gis phan tshun glad pa bcom nas  de dag glad pa źom źiṅ sdug bsṅal gyi tshor pas ñen nas ñam thag pa’i skad ’byin to ||  (2) ji tsam na dro yol ba daṅ gtsug lag khaṅ de yaṅ de khon bźin du phyir byuṅ źiṅ dge sloṅ de dag kyaṅ de kho na bźin du spyod lam źi bas gnas so || 
tata āyuṣmāṃ saṃgharakṣitas teṣāṃ sakāśam upasaṃkramya pṛcchati | ke yūyam āyuṣmantaḥ kena vā karmaṇā ihopapannā iti |  te kathayanti bhadanta saṃgharakṣita duṣkuhakā jāmbūdvīpakā manuṣyā na śraddadhāsyanti |  sa kathayaty ahaṃ pratyakṣadarśy eva kathaṃ na śraddhāsyāmi |  te kathayanti bhadanta saṃgharakṣita vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsaṃs tair asmābhir bhaktāgre raṇam utpāditaṃ tasya karmaṇo vipākena vayaṃ pratyekanarake upapannāḥ sthānam etad vidyate yaṃ idam asmākam itaś cyutānāṃ narakopapattir bhaviṣyati |  tat sādhu bhadanta saṃgharakṣita jambudvīpaṃ gatvā sabrahmacāriṇāṃ vistareṇaitam artham ārocaya mā āyuṣmantas saṃghamadhye raṇam utpādayiṣyatha: mā tādṛśasya duḥkhasamūhasya bhāgino bhaviṣyatha: tadyathā śramaṇāḥ kāśyapīyā iti |  sa tatheti pratijñāya saṃprasthito 
de nas tshe daṅ ldan pa dge ’dun ’tsho de dag gi gan du soṅ ste dris pa | tshe daṅ ldan pa dag khyed su yin | las gaṅ gis ’dir (3) skyes |  de dag gis smras pa | btsun pa dge ’dun ’tsho ’dzam bu’i gliṅ ba’i yi rnams ni yid ches par dka’ bas khyed yid ches par mi ’gyur ro ||  des smras pa | kho bos mṅon sum kho na ra mthod na ci’i phyir yid ches par mi ’gyur |  de dag gis smras pa | btsun (4) pa dge ’dun ’tsho bdag cag ni yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi ñan thos su gyur te | ji tsa ma bdag cag gis zan gyi gral du ’thab mo bgyis pas las de’i rdam par smin pas bdag cag ñi tshe ba’i sems can dmyal ba rnams kyi naṅ du skyes te | bdag (5) cag ’di nas śi ’phos pa dag sems can dmyal ba rnams kyi naṅ du skye bar ’gyur ba gaṅ lags pa de lta bu’i gnas kyaṅ mchis par ’gyur ro ||  btsun pa dge ’dun ’tsho de’i skrad du ’dzam bu’i gliṅ du gśegs nas tshaṅs pa mtshuṅs par spyod pa rnams dal tshe daṅ ldan pa (6) dag ’di lta ste | dper na ’od sruṅ gi dge sloṅ dag ltar zan gyi gral du thab mo ma byed cig | sdug bsṅal gyi tshogs de lta bu’i skal ba can du ’gyur bar ma byed cig ces don ’di rgya cher brjod na legs so ||  des de ltar bya’o źes khas blaṅs te soṅ ṅo || 
yāvat paśyati tathaiva dvitīyaṃ vihāraṃ udgatamaṃcapīṭhavedikājālavātāyanagavākṣapariṣaṇḍamaṇḍitaṃ nānāvṛkṣaparivāritaṃ puṣkariṇītaḍāgopaśobhitaṃ haṃsakrauñcamayūraśukaśārikākokilābhinikūjitaṃ devabhavanam iva śriyā jvalantaṃ | bhikṣūṃś ca suprāvṛtanivastāṃ śānteneryāpathenāvasthitāṃ | sa sagauravas teṣāṃ sakāśam upasaṃkrāntaḥ 
ji tsam na (7) de kho na bźin dus la ’i dgon pa źig na gtsug lag khaṅ gñis pa rta babs mthon po daṅ ldan pa | mthoṅs khuṅ daṅ | skar khuṅ dra ba can daṅ | lan ka na gyis brgyan pa | sñiṅ daṅ mig ’phrog par byed | mtho ris kyi them skas su gyur pa | khri daṅ khri’u daṅ yo byad (106a1) phun sum tshogs pa daṅ ldan pa | śiṅ ljon pa sna tshogs kyis bskor ba | rdziṅ bu daṅ mtshe’us ñe bar mdzes par byas pa | daṅ pa daṅ | khruṅ khruṅ daṅ | rma bya daṅ | ne tso daṅ | ri skegs daṅ | khu byug dag mṅon par sgra ’byin pa | lha’i (2) gnas ltar dpa’ gyis ’bar bźig daṅ | de na dge sloṅ legs par bgos śiṅ leg sapara sbyaṅs pa | spyod lam źi pas gnas pa dag mthoṅ nas gus pa daṅ bcas pas de dag gi gan du soṅ ṅo || 
tatas tais sasambhramair asau saṃbhāṣitaḥ | svāgataṃ svāgataṃ bhadantasaṃgharakṣitāya |  kutas tvam etarhy āgacchasīti |  tena yathāvṛttaṃ sarvam ārocitaṃ | 
de nas de dag gis gus pa daṅ sgrim pa daṅ bcas pas de la smras (3) pa | btsun pa dge ’dun ’tsho byon pa legs so byon pa legs so ||  khyod da gzod ga las byon |  des ji ltar gyur pa thams cad brjod pa daṅ | 
tatas tair viśrāmitaḥ mārgaśrame prativinodite vihāraṃ praveśito  yāvat paśyati śobhanām āsanaprajñaptiḥ kṛtā | praṇītaṃ cāhāram upānvāhṛtaṃ |  sa tair ukto bhadanta saṃgharakṣita mā tṛṣito mā bubhukṣito vā |  sa kathayati āyuṣmantas tṛṣito ’smi bubhukṣitaś ceti |  te kathayanti bhadanta saṃgharakṣita bhuṃkṣveti |  sa kathayati saṃghamadhye eva bhokṣyāmīti |  te kathayanti bhadanta saṃgharakṣita mārgaparikhinnas tvaṃ idānīm eva bhuṃkṣva ādīnavo ’tra bhaviṣyat_iti | 
de nas de dag gis ṅal sor bcug ste | lam gyis dub pa bsal nas gtsug lag khaṅ du khrid do ||  ji tsam (4) na stan bzaṅ po bśams pa daṅ | kha zas bsod pa’i spyi buṅs bśams pa dag mthoṅ nas  de dag gis de la smras pa | btsun pa dge ’dun ’tsho mi skyems sam | mi sbrebs sam |  des smras pa | tshe daṅ ldan bdag skom mo || bkres so ||  de dag gis smras (5) pa | btsun pa dge ’dun ’tsho gsol cig |  des smras pa | dge ’dun gyi naṅ du bza’o ||  de dag gis smras pa | btsun pa dge ’dun ’tsho khyod śul gyis mñes ba lags kyis da gsol cig | slad kyis ’dir ñes dmigs ’byuṅ bar ’gyur ro || 
sa bhuktvā ekānte prakramyāvasthitaḥ  yāvat teṣāṃ bhojanakālo jāto gaṇḍir ākoṭitā te svakasvakāni pātrāṇy ādāya yathāgantryā niṣaṇṇāḥ  vihāraś cāntarhitaḥ tad annapānam ayorasaṃ prādurbhūtaṃ  tatas tair ārttasvaraṃ krandadbhir ayorasena parasparaṃ tāvad ātmā pariṣikto  yāvad bhojanakālo ’tikrānta ity atikrānte ca bhojanakāle sa vihāraḥ punar api tādṛśa eva prādurbhūtas te ca bhikṣavas tathaiva śānteneryāpathenāvasthitāḥ 
des ñes (6) dmigs mthoṅ bas zos nas mtha’ gcig tu soṅ ste ’dug go ||  ji tsam na de dag dro la bab ste gaṇḍī brduṅs pa na raṅ raṅ gi lhuṅ bzed thogs te gral rims bźin du ’khod do ||  de dag ’khod pa daṅ gtsug lag khaṅ de yaṅ mi snaṅ bar gyur ciṅ bza’ ba daṅ btuṅ bde dag (7) kyaṅ lcags khu dag tu gyur to ||  de nas de dag ji srid dro ma yol gyi bar du lcags khu de dag gis phan tshun gtor nas de dag lus tshig ciṅ sdug bsṅal gyi tshor bas ñen nas ñam thag pa’i skad ’byin to ||  ji tsam na dro yol ba daṅ gtsug lag khaṅ de yaṅ de kho na bźin du phyir (106b1) gyuṅ źiṅ dge sloṅ de dag kyaṅ de kho na bźin du spyod lam źi bas gnas so || 
tata āyuṣmāṃ saṃgharakṣitas teṣāṃ sakāśam upasaṃkramya pṛcchati |  ke yūyam āyuṣmantaḥ kena vā karmaṇā ihopapannā iti |  te kathayanti bhadanta saṃgharakṣita duṣkuhakā jāmbūdvīpakā manuṣyā na śraddhāsyanti  sa kathayaty ahaṃ pratyakṣadarśy eva kathaṃ na śraddhāsyāmi |  te kathayanti bhadanta saṃgharakṣita vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsaṃ |  yāvat saṃghasya snehalābhas saṃpannaḥ āgantukāś ca bhikṣavo ’bhyāgatās tair asmābhir mātsaryaparigṛhītair evaṃ cittam utpādya vāṅ niścāritā na tāvad bhojayiṣyāmo yāvad āgantukā bhikṣavo na viprakrāmantīti | tathaiva ca kṛtaṃ |  yāvat saptāham akāladurdinaṃ prādurbhūtaṃ yena tad annapānaṃ kleditam ayogyaṃ saṃvṛttaṃ |  te vayaṃ śraddhādeyaṃ vinipātyeha pratyekanarake upapannāḥ  sthānam etad vidyate | yad asmākam itaś cyutānāṃ narakopapattir bhaviṣyati |  tat sādhu bhadanta saṃgharakṣita jambudvīpaṃ gatvā sabrahmacāriṇām etam arthaṃ vistareṇārocaya | mā yūyam āyuṣmantaḥ śraddhādeyaṃ vinipātayiṣyatha : mā tādṛśasya duḥkhasamūhasya bhāgino bhaviṣyatha tadyathā śramaṇāḥ kāśyapīyā iti |  sa tatheti pratiśrutya pratijñāya saṃprasthito 
de nas tshe daṅ ldan pa dge ’dun ’tsho de dag gi gan du soṅ ste dris pa |  tshe daṅ ldan pa dag khyed su yin | las gaṅ gis ’dir skyes |  de dag gis smras pa | btsun pa dge ’dun ’tsho ’dzam bu’i (2) gliṅ pa’i mi rnams ni yid ches par dka’ bas khyod yid ches par mi ’gyur ro ||  des smras pa | kho bos mṅon sum kho nar mthoṅ na ci’i phyir yid ches par mi ’gyur |  de dag gis smras pa | btsun pa dge ’dun ’tsho bdag cag ni yaṅ dag par rdzogs pa’i saṅs rgyas ’od (3) sruṅ gi ñan thos su gyur te |  ji tsam na dge ’dun la snum bag gi rñed pa byuṅ źiṅ dge sloṅ glo bur du ’oṅs pa dag kyaṅ lhags pa na | bdag cag ser snas yoṅs su bzuṅ ba dag gis ji srid du dge sloṅ glo bur du ’oṅs pa dag ma doṅ pa de srid du bza’ bar mi bya’o źes de (4) ltar sems bskyed ciṅ tshig tu yaṅ rjod la |  źag bdun gyi bar du dus ma yin par yul ṅan pa byuṅ nas des bza’ ba daṅ btuṅ ba de dag rul ciṅ ma ruṅ par gyur pa de ltar bgyis te |  bdag cag gis daṅ bas sbyin par bya ba chud gsan pas las de’i rnam par smin pas (5) bdag cag ñi tshe ba’i sems can dmyal ba rnams kyi naṅ du skyes te |  bdag cag ’di nas śi ’phos pa dag sems can dmyal ba chen po rnams kyi naṅ du skye bar ’gyur ba gaṅ lags pa de lta bu’i gnas kyaṅ mchis par ’gyur ro ||  btsun pa dge ’dun ’tsho de’i slad du ’dzam bu’i (6) gliṅ du gśegs nas tshaṅs pa mtshuṅs par spyod pa rnams la tshe daṅ ldan pa dag ’di lta ste | dper na ’od sruṅ gi dge spyod dag ltar dad pas sbyin par bya ba chud ma gzon cig | sdug bsṅal gyi tshogs de lta bu’i skal ba can du ’gyur bar ma byed cig ces don ’di rgya cher brjod na legs (7) so ||  des de ltar bya’o źes khas blaṅs nas soṅ ṅo || 
yāvat tṛtīyaṃ vihāraṃ paśyati udgatamaṃcapīṭhavedikājālavātāyanagavākṣapariṣaṇḍamaṇḍitaṃ nānāvṛkṣaparivāritaṃ puṣkariṇītaḍāgopaśobhitaṃ haṃsakrauñcamayūraśukaśārikākokilābhinikūjitaṃ devabhavanam iva śriyā jvalantaṃ bhikṣūṃś ca suprāvṛtasunivastāṃ śānteneryāpathenāvasthitāṃ |  sa sagauravas teṣāṃ sakāśam upasaṃkrāntaḥ 
ji tsam na yaṅ de kho na bźin du sā la’i dgon bźig na gtsug lag khaṅ gsum pa rta babs mthon po daṅ ldan pa | mthoṅs khuṅ daṅ | skar khuṅ dra ba can daṅ | lan kan gyis brgyan pa | sñiṅ daṅ mig ’phrog par byed ga (107a1) mtho ris kyi them skas su gyur pa | khri daṅ khri’u daṅ yo byad phun su mtshogs pa daṅ ldan pa | śiṅ ldon pa sna tshogs kyis bskor ba | rdzib bu daṅ mtshe’us ñe bar mdzes par byas pa | daṅ pa daṅ | khruṅ khruṅ daṅ | rma bya daṅ | ne tso daṅ | ri skegs daṅ | khu (2) byug dag mṅon par sgra ’byin pa | lha’i gnas ltar dpal gyis ’bar ba źig daṅ | de na dge sloṅ legs par bgos śiṅ legs par sbyaṅs pa | sbyod lam źibs gnas pa dag mthoṅ nas  gus pa daṅ bcas pas de dag gi gan du soṅ ṅo || 
tatas tais sasaṃbhramair asau saṃbhāṣitaḥ svāgataṃ svāgataṃ bhadantasaṃgharakṣitāya  kutas tvam etarhy āgacchasīti  tena yathāvṛttaṃ sarvam ārocitaṃ | 
de nas de dag gus pa daṅ (3) sgrim pa daṅ bcas pas de la smras pa | btsun pa dge ’dun ’tsho byon pa legs so byon pa legs so ||  khyod da gzod ga las byon |  des ji ltar gyur pa thams cad brjod pa daṅ | 
tatas tair viśrāmito mārgaśrame prativinodite vihāraṃ praveśito |  yāvat paśyati śobhanām āsanaprajñaptiḥ kṛtā praṇītaṃ cāhāram upānvāhṛtaṃ |  sa tair ukto bhadanta saṃgharakṣita māsi tṛṣito bubhukṣito vā |  sa kathayaty āyuṣmantas triṣito ’smi bubhukṣitaś ceti |  te kathayanti bhadanta saṃgharakṣita bhuṃkṣveti |  sa kathayati saṃghamadhye eva bhokṣyāmīti |  te kathayanti bhadanta saṃgharakṣita mārgaparikhinnas tvam idānīm eva bhuṃkṣvādīnavo ’tra bhaviṣyatīti | 
de nas de dag gis ṅal sor bcug ste lam gyis dub pa bsal nas gtsug lag khaṅ du khrid (4) do ||  ji tsam na stan bzaṅ po bśams pa daṅ | kha zas bsod pa’i sbyi buṅs bśams pa dag mthoṅ nas  de dag gis de la smras pa | btsun pa dge ’dun ’tsho mi skyems sam | mi sbrebs sam |  des smras pa | tshe daṅ ldan pa dag skom mo || bkres so ||  de dag gis (5) smras pa | btsun pa dge ’dun ’tsho gsol cig |  des smras pa | dge ’dun gyi naṅ du bza’o ||  de dag gis smras pa | btsun pa dge ’dun ’tsho khyod śul gyis mñel ba lags kyis dag sol cig | slad kyis ’dir ñes dmigs ’byuṅ bar ’gyur ro || 
sa bhuktvā ekānte prakramyāvasthito |  yāvat teṣāṃ bhojanakālo jātaḥ gaṇḍir ākoṭitā  sa ca teṣāṃ vihāra ādīptaḥ pradīptaḥ saṃprajvalita ekajvālībhūto dhyātum ārabdhaḥ  te ’pi bhikṣavaḥ tasminn eva vihāre ārttasvaraṃ krandantas tāvad dagdhā  yāvad bhojanakālo ’tikrāntaḥ atikrānte bhojanakāle sa vihāraḥ punas tādṛśa eva prādurbhūtaḥ te ca bhikṣavas tathaiva śānteneryāpathenāvasthitāḥ 
des ñes dmigs (6) mthoṅ pas zos nas mtha’ gcig tu sod ste ’dug go ||  ji tsam na de dag dro la bab ste gaṇḍī brduṅs na raṅ raṅ gi lhuṅ bzed thogs te gral rims bźin du ’khod do ||  de dag ’khod pa daṅ de dag gi gtsug lag khaṅ de ’bar rab tu ’bar kun du rab tu ’bar źiṅ me lce gcig tu (7) gyur nas sreg par brtsams so ||  de nas de dag ji srid du dro ma yol gyi bar du me lce des bsregs nas de dag lus tshig ciṅ sdug bsṅal gyi tshod pas ñen nas ñam thag pa’i skad ’byin to ||  ji tsam na dro yol ba daṅ gtsug lag khaṅ de yaṅ de kho na bźin du phyir byuṅ źiṅ dge sloṅ (107b1) de dag kyaṅ de kho na bźin du spyod lam źi bas gnas so || 
tata āyuṣmāṃ saṃgharakṣitas teṣāṃ sakāśam upasaṃkramya pṛcchati |  ke yūyam āyuṣmantaḥ kena vā karmaṇā ihopapannā iti |  te kathayanti bhadanta saṃgharakṣita duṣkuhakā jāmbūdvīpakā manuṣyā na śraddhāsyanti |  sa kathayaty ahaṃ pratyakṣadarśy eva kathaṃ na śraddhāsyāmi |  te kathayanti bhadanta saṃgharakṣita vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsan  duḥśīlāḥ pāpadharmāṇas te vayaṃ śīlavadbhir bhikṣubhir vihārān niṣkāsitāḥ tair asmābhiḥ śūnyavihāra āvāsito  yāvat tatraiko paribhramaṃ śīlavān bhikṣur āgataḥ  tato ’smākaṃ buddhir utpannā tiṣṭhatv ayam eko ’smākaṃ dakṣiṇāṃ śodhayiṣyatīti | sa tatraivāvasthito  yāvat tasyānuṣaṅgena punar api bahavo bhikṣavaḥ śīlavanto ’bhyāgatāḥ tais tato ’pi vayaṃ nirvāsitās 
de nas tshe daṅ ldan pa dge ’dun ’tsho de dag gi gan du soṅ ste dris pa |  tshe daṅ ldan pa dag khyed su yin | las gaṅ gis ’dir skyes |  de dag gis smras pa | btsun pa dge ’dun ’tsho ’dzam bu’i gliṅ pa’i mi rnams ni (2) yid ches bar dka’ bas khyed yid ches par mi ’gyur ro ||  des smras pa | kho bos mṅon sum kho nar mthoṅ na ci’i phyir yid ches par mi ’gyur ||  de dag gis smras pa | btsun pa dge ’dun ’tsho bdag cag ni yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi ñan thos su (3) gyur te |  ji tsam na bdag cag tshul khrims ’chal pa daṅ sdig pa’i chos can du gyur nas | dge sloṅ tshul khrims daṅ ldan pa rnams kyis bdag cag gtsug lag khaṅ nas bskrad pa daṅ bdag cag gtsug lag khaṅ stoṅ pa źig tu ’khod do ||  ji tsam na dge sloṅ tshul (4) khrims daṅ ldan pa gcig cig rgyu ba na der phyin ba daṅ |  de nas bdag cag la blo skyes ba | ’di gcig pus bdag cag gi yon skyoṅ bar ’gyur gyis ’dug la rag go sñam pa daṅ | de de ñid du ’dug go ||  ji tsam na de’i źar gyis yaṅ dge sloṅ tshul khrims daṅ ldan pa maṅ (5) po dag lhags nas de dag gis bdag cag de nas bskrad do || 
tato ’smābhir jātāmarṣaiḥ śuṣkāṇi kāṣṭhāni tṛṇāni gomayāny upasaṃhṛtya sarvavihāra ādīpitaḥ  tatra ca bahavaḥ śaikṣāśaikṣā bhikṣavo dagdhās te ca vayaṃ tasya karmaṇo vipākena pratyekanarake upapannāḥ  sthānam etad vidyate yad asmākam itaś cyutānāṃ narake upapattir bhaviṣyati |  tat sādhu bhadanta saṃgharakṣita jambūdvīpaṃ gatvā sabrahmacāriṇām etam arthaṃ vistareṇārocaya | mā yūyam āyuṣmantas sabrahmacāriṇām antike duṣṭaṃ cittam utpādayiṣyatha mā tādṛśasya duḥkhasamūhasya bhāgino bhaviṣyatha tadyathā śramaṇāś kāśyapīyā iti |  sa tatheti pratijñāya saṃprasthitaḥ | 
de nas bdag cag mi bzod bskyes pa bdag gis śiṅ daṅ | rtswa daṅ | lci bskam po dag bcir te gtsug lag khaṅ la me btaṅ nas  der dge sloṅ bslab pa ’dod pa maṅ po dag bsregs pas las de’i rnam par smin (6) pas bdag cag ñi tshe ba’i sems can dmyal ba rnams kyi naṅ du skyes te |  bdag cag ’di nas śi ’phos pa daṅ sems can dmyal ba rnams kyi naṅ du skye bar ’gyur ba gaṅ lags pa de lta bu’i gnas kyaṅ mchis par ’gyur ro ||  btsun pa dge ’dun ’tsho de’i smad du ’dzam bu’i gliṅ (7) du gśegs nas tshaṅs pa mtshuṅs par spyod pa rnams la tshe daṅ ldan pa dag ’di lta ste | dper na ’od sruṅ gi dge sbyoṅ ltar tshaṅs pa mtshuṅs par spyod pa dag la sdaṅ ba’i sems ma skyed cig | sdug bsṅal gyi tshogs de lta bu’i skal ba can du ’gyur bar ma byed cig ces don rgya cher (108a1) brjod na legs so ||  des de ltar bya’o źes khas blaṅs te soṅ ṅo || 
yāvat satvān adrākṣīt stambhākārāṃ kuḍyākārāṃ puṣpākārāṃ phalākārāṃ rajjvākārāṃ saṃmārjanyākārāṃ ulūkhalākārāṃ taṭṭvākārāṃ1 sthālyākārāṃ madhye cchinnāṃs tantunā dhāryamāṇāṃ gacchantaḥ  āyuṣmān api saṃgharakṣitaḥ anupūrveṇa janapadāṃ gacchati |  yāvad anyatamasminn āśramapade paṃcamātrāṇi ṛṣiśatāni prativasanti  tair āyuṣmān saṃgharakṣito dūrata eva dṛṣṭaḥ 
ji tsam na sems can rtsig pa ’dra ba dag daṅ | ka ba ’dra ba dag daṅ | śiṅ ljon pa ’dra ba dag daṅ | lo ma ’dra ba dag daṅ | me tog ’brab dag daṅ | ’bras bu ’dra ba bdag daṅ | thag (2) pa ’dra ba dag daṅ | phyags ma ’dra bdag daṅ | phor pa ’dra ba dag daṅ | gtun ’dra ba dag daṅ | phru ba ’dra ba dag daṅ | rkeṅ pa chad pa chu rgyus kyis bzuṅ bdag ’doṅ ba yaṅ mthoṅ ṅo ||  tshe daṅ ltan pa dge ’dun ’tsho yaṅ mthar gyis ljoṅs su soṅ ba daṅ |  ji tsam na (3) bsti gnas śig na draṅ sroṅ lṅa brgya tsam ’khod de ||  de dag gis tshe daṅ ldan pa dge ’dun ’tsho thag riṅ po kho na nas ’oṅ ba mthoṅ ṅo || 
tatas te saṃjalpaṃ kartum ārabdhāḥ  śṛṇvantu bhavanta ime śramaṇāś śākyaputrīyā bahubhāṣiṇo nāsya kenacid vacanaṃ dātavyam iti kriyākāraṃ kṛtvāvasthitāḥ | 
de nas de dag gi gros bya bar brtsams pa  śes ldan dag ñon cig | śākya ’i bu’i dge sbyoṅ ’di dag ni smra ba maṅ ba yi na pas ’di la (4) sus kyaṅ tshig sbyin par mi bya’o źes de dag gis khrims su bya ba bcas te ’khod do || 
āyuṣmān api saṃgharakṣitaḥ śānteneryāpathena teṣāṃ sakāśam upasaṃkramya pratiśrayaṃ yācitum ārabdhaḥ na ca kaścid vacanam anuprayacchati |  tatra ṛṣir ekas saśukladharmaḥ sa kathayati  kiṃ yuṣmākaṃ pratiśrayo na dīyate yuṣmākaṃ doṣo ’sti bahubhāṣiṇo yūyaṃ |  tathāpi samayena dāsye yat kiṃcin na mantrayasi |  āyuṣmāṃ saṃgharakṣitaḥ kathayati | ṛṣe evaṃ bhavatu na mantrayāmi | 
tshe daṅ ldan pa dge ’dun ’tsho yaṅ spyod lam źi bas de dag gi gan du soṅ ste bsti gnas brña bar brtsams pa na ’gas kyaṅ tshig ma ster to ||  de na draṅ sroṅ bsod nams ’dod pa gcig (5) cig gis smras pa |  khyod la ci’i phyir bsti gnas mi brñan te ’di ltar khyed la ñes pa yod do || khyed ni smra ba maṅ ba yin no ||  de lta mod kyi dam tshig gis brña bar bya ste | gal te cuṅ zad kyaṅ mi smra na brñan no ||  tshe daṅ ldan pa dge ’dun ’tshos smras pa | draṅ sroṅ de (6) bźin du byas mi smra’o || 
tatraiko ṛṣir janapadacārikāṃ gataḥ tasya santikā kuṭikā āyuṣmate saṃgharakṣitāya dattā | atra śayyāṃ kalpayeti |  āyuṣmatā saṃgharakṣitena sā kuṭikā siktā saṃmṛṣṭā sukumārī gomayakārṣī dattā |  sa tair dṛṣṭaḥ te kathayanti |  bhavantaḥ śucyupacārā ete śramaṇāś śākyaputrīyā ity  athāyuṣmāṃ saṃgharakṣito bahiḥ kuṭikāyāḥ pādau prakṣālya kuṭikāṃ praviśya niṣaṇṇaḥ paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtim upasthāpya | 
de na draṅ sroṅ gcig cig ljoṅs rgyur soṅ ba de’i spyil bu stoṅ par ’dug pa de tshe daṅ ldan pa dge ’dun ’tsho la ’dir ñol cig ces brñan no ||  tshe daṅ ldan pa dge ’dun ’tshos sbyin bu de chags btab || phyag dar byas | ba laṅ gi lci ba sar pas byug (7) pa byas so ||  de dag gis de mthoṅ nas de dag gis smras pa |  śes ldan dag śā kya’i bu’i dge sbyoṅ ’di dag ni gtsaṅ sbra byed pa yin no ||  tshe daṅ ldan pa dge ’dun ’tshos spyil bu’i phyi rol du rkaṅ pa gñis bkrus te spyil bur źugs nas skyil mo kyuṅ bcas te lus draṅ por (108b1) bsrad nas dran pa phyogs bar bźag ste ’dug go || 
atha tasminn āśramapade devatā adhyuṣitā sā rātryāḥ prathame yāme yenāyuṣmāṃ saṃgharakṣitas tenopasaṃkrāntā upasaṃkramya kathayaty ārya dharmaṃ deśayeti |  sa kathayati bhagini sukhitā tvaṃ mayā kriyākāreṇa pratiśrayo labdhaḥ kim icchasi niṣkāsanāyeti |  sā saṃlakṣayati | śrāntako ’yaṃ pravrajitas svapitu2 madhyame yāme upasaṃkramiṣyāmīti |  sā madhyame yāme upasaṃkramya kathayati ārya dharmaṃ deśayeti |  sa kathayati bhagini aśakyā 3 tvaṃ niyataṃ māṃ niṣkāsayitum icchasīti |  sā saṃlakṣayaty adyāpy ayaṃ pravrajito nidrāvihvala eva paścime yāme upasaṃkramiṣyāmīti |  sā paścime yāme upasaṃkramya kathayaty ārya kiṃ svapiṣi prabhātā rajanī | uttiṣṭha dharmaṃ deśayeti |  sa kathayati bhagini sarvathā niṣkāsito ’haṃ tvayeti |  sā kathayaty ārya kiṃ bhaviṣyati prabhātā rajanī yadi niṣkāsayiṣyanti gamiṣyasi |  api tu nanūktaṃ bhagavatā bhayabhairavasahiṣṇunā te bhavitavyam iti |  āyuṣmān saṃgharakṣitas saṃlakṣayati | śobhanam iyaṃ bhaginī kathayati yadi niṣkāsayiṣyanti gamiṣyāmīti |  api tu brāhmaṇā ete brāhmaṇapratisaṃyuktā gāthā bhāṣitavyā iti sa brāhmaṇavargaṃ svādhyāyitum ārabdhaḥ || 
de nas bsti gnas de na lha mo źig ’dug pa gaṅ yin pa de mtshan mo thun daṅ po la tshe daṅ ldan pa dge ’dun ’tsho ga la ba der soṅ ste phyin nas des smras pa | ’phags pa dge ’dun ’tsho chos bstan du gsol |  des smras pa | (2) lha mo khyod bde bar gyur cig | kho bos khrims su bya bas bsti gnas rñed pa khyod kyis ma mthoṅ ṅam | ci kho bo bskrad par ’dod dam |  des bsams pa | rab tu byuṅ ba ’di ṅal gyis ’di ltar guṅ thun la ’oṅ bar bya’o sñam nas  de guṅ thun la ’oṅs te smras pa | ’phags (3) pa dge ’dun ’tsho chos bstan du gsol |  des smras pa | sriṅ mo khyod kha rog mi sdod pas kho bo ṅes par bskrad par ’dod dam |  des bsams pa | rab tu byuṅ ba ’di da duṅ gñid kyis myos kyis thun tha mal ’oṅ bar bya’o sñam nas  de thun tha ma la ’oṅs te smras pa | (4) ’phags pa dge ’dun ’tsho ci’i slad du gzims | mtshan mo’i dguṅ saṅs kyis bźeṅs la chos bstan du gsol |  des smras pa | sriṅ mo khyod kyis kho bo rnam pa thams cad du bskrad do ||  des smras pa | ’phags pa mtshan mo’i dguṅ saṅs pas gal te bskrad na yaṅ (5) cir ’gyur bźud do ’tshal |  ’di ltar bcom ldan ’das kyis ’jigs pa daṅ ’jigs su ruṅ ba bzod par bya’o źes bka’ ma stsal tam |  tshe daṅ ldan pa dge ’dun ’tshos bsams pa | sriṅ mo ’di zer ba ni bden te | gal te kho bo bskrad na ’gro la rag gis  ’di (6) ltar ’di dag ni bram ze yin pas bram ze daṅ yaṅ dag par ldan pa’i tshigs su bcad pa brjod par bya’o sñam nas | des bram ze’i sde tshan ’di skad ces || 
na nagnacaryā na jaṭā na paṃko nānāśanaṃ sthaṇḍilaśāyikā vā |
na rajomalaṃ notkuṭukaprahāṇaṃ śodhayati martyam avitīrṇakāṃkṣam* || 
som ñi ma rgal gcer bu’i spyod pa daṅ || ral pa rdzab daṅ sna tshogs zas daṅ ni ||
thaṅ la ñal daṅ jul daṅ dri ma daṅ ||(7) tsog bu’i spoṅ bas mi dag ’byuṅ mi ’gyur || 
yo ’laṃkṛtaś cāpi careta dharmaṃ dāntaḥ śāntas saṃyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇas sa śramaṇas sa bhikṣuḥ || 
’byuṅ po kun la ’tshe ba rnam spaṅs te || chos spyod źi dul yaṅ dag sdom pa daṅ ||
tshaṅs spyod ldan pa rgyan gyis brgyan gyur kyaṅ || de ñid bram ze dge sbyoṅ dge sloṅ yin ||
źes kha ton bya bar brtsams so || 
taiś śrutaṃ saṃlakṣayanti | brāhmaṇapratisaṃyuktā gāthā bhāṣata ity eka upasaṃkrānto dvitīyas tṛtīyo yāvat* sarve ’nte upasaṃkrāntāḥ |  tathā ca tayā devatayā adhiṣṭhitā yathā parasparaṃ na paśyanti | 
de dag gis (109a1) de thos nas de dag gis bsams pa | bram ze daṅ yaṅ dag par ldan pa’i tshigs su bcad pa zer ro sñam nas gcig ñe bar ’oṅs so || de bźin du gñis pa daṅ | gsum pa nas de dag thams cad kyi bar du ñi bar lhags pa daṅ |  lha mo des ci nas kyaṅ (2) de dag gcig gis gcig mi mthoṅ pa de ltar byin gyis brlabs so || 
tataḥ paścād āyuṣmatā saṃgharakṣitena nagaropamaṃ sūtram upanikṣiptam* || 
de’i ’og tu tshe daṅ ldan pa dge ’dun ’tshos groṅ khyer lta bu’i mdo gdon par brtsams so || 
 
’di skad bdag gis thos pa dus gcig na | bcom ldan ’das mñan yod rgyal bu rgyal byed kyi tshal (3) mgon med zas sbyin gyi kun dga’ ra ba na bźugs so || 
  pūrvaṃ me bhikṣavaḥ saṃbodhim anabhisaṃbuddhasyaikākino rahogatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi |  kṛcchraṃ vatāyaṃ loka āpanno yad uta jāyate ’pi jīryate ’pi mriyate ’pi cyavate ’py upapadyate ’pi |  atha ca punar ime satvā jarāmaraṇasyottare niḥsaraṇaṃ yathābhūtaṃ na prajānanti || 
de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal ba |  dge sloṅ dag sṅon ṅa rdzogs pa’i byaṅ chub mṅon par rdzogs par saṅs ma rgyas pa’i tshe gcig pu dben par soṅ ste naṅ du yaṅ dag bźag pa na (4) sems la sems kyi yoṅs su rtog pa ’di lta bu byuṅ ste |  kye ma ’jig rten ’di sdug bsṅal bar gyur te | ’di lta ste skye bar ’gyur | rga bar ’gyur ’chi bar ’gyur || ñams par ’gyur | ’byuṅ bar ’gyur yaṅ ’on kyaṅ  sems can ’di dag gis rga śi pas bla ma yoṅ (5) bźin du ṅes par ’byuṅ ba yaṅ dag pa ji lta ba bźin rab tu mi śes so sñam nas 
tasya mamaitad abhavat* kasmiṃ sati jarāmaraṇaṃ bhavati kiṃpratyayaṃ ca punar jarāmaraṇam iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | jātyāṃ satyāṃ jarāmaraṇaṃ bhavati jātipratyayaṃ ca punar jarāmaraṇam iti | 
ṅa ’di sñam du sems te | gaṅ yod na rga śi ’byuṅ źiṅ rkyen gaṅ gis rga śi ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar skye ba yod na rga śi ’byuṅ źiṅ skye ba’i rkyen gyis rga śi ’byuṅ (6) ṅo sñam du yaṅ dag pa ji lta pa bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati jātir bhavati kiṃpratyayā ca punar jātir iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | bhave sati jātir bhavati bhavapratyayā ca punar jātir iti | 
ṅa ’di sñam du sems te | gaṅ yod na skye ba ’byuṅ źiṅ rkyen gaṅ gis skye ba ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar srid pa yod na skye ba ’byuṅ źiṅ srid pa’i rkyen gyis skye ba ’byuṅ ṅo sñam (7) du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat kasmiṃ sati bhavo bhavati kiṃpratyayaś ca punar bhava iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | upādāne sati bhavo bhavati upādānapratyayaś ca punar bhava iti | 
ṅa ’di sñam du sems te | gaṅ yod na srid pa ’byuṅ źiṅ rkyen gaṅ gis srid pa ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar len pa yod na srid pa ’byuṅ źiṅ len pa’i rkyen gyis srid pa ’byuṅ ṅo sñam du yaṅ (109b1) dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ saty upādānaṃ bhavati kiṃpratyayaṃ ca punar upādānaṃ iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | tṛṣṇāyāṃ satyām upādānaṃ bhavati | tṛṣṇāpratyayaṃ ca punar upādānam iti | 
ṅa ’di sñam du sems te | gaṅ yod na len pa ’byuṅ źiṅ rkyen gaṅ gis len pa ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar sred pa yod na len pa ’gyuṅ źiṅ sred pa’i rkyen gyis len pa ’byuṅ ṅo sñam du (2) yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati tṛṣṇā bhavati kiṃpratyayā ca punas tṛṣṇeti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vedanāyāṃ satyāṃ tṛṣṇā bhavati vedanāpratyayā ca punas tṛṣṇeti | 
ṅa ’di sñam du sems te | gaṅ yod na sred pa ’byuṅ źiṅ rkyen gaṅ gis sred pa ’byuṅ sñam duṅ tshul bźin yid la byed pa na | ’di ltar tshor ba yod na srid pa ’byuṅ źiṅ tshor ba’i rkyen gyis tshor ba ’byuṅ ṅo sñam du (3) yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati vedanā bhavati kiṃpratyayā ca punar vedaneti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | sparśe sati vedanā bhavati sparśapratyayā ca punar vedaneti | 
ṅa ’di sñam du sems te | gaṅ yod na tshor ba ’byuṅ ni ṅa rkyen gaṅ gis tshor ba ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar reg pa yod na tshor ba ’byuṅ źiṅ reg pa’i rkyen gyis tshor ba ’byuṅ ṅo sñam (4) du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati sparśo bhavati kiṃpratyayaś ca punas sparśa iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | ṣaḍāyatane sati sparśo bhavati ṣaḍāyatanapratyayaś ca punaḥ sparśa iti | 
ṅa ’di sñam du sems te | gaṅ yod na reg pa ’byuṅ źiṅ rkyen gaṅ gis reg pa ’byuṅ sñam du ṅa tshul bźin yin la byed pa na | ’di ltar skye mched drug yod na reg pa ’byuṅ źiṅ skye mched drug gi rkyen gyis (5) reg pa ’byuṅ ṅo sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati ṣaḍāyatanaṃ bhavati | kiṃpratyayaṃ ca punaṣ ṣaḍāyatanam iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | nāmarūpe sati ṣaḍāyatanaṃ bhavati | nāmarūpapratyayaṃ ca punaḥ ṣaḍāyatanam iti || 
ṅa ’di sñam du sems te | gaṅ yod na skye mched drug ’byuṅ źiṅ rkyen gaṅ gis skye mched drug ’byuṅ sñam du ṅa tshul bźin yid la byed pa na | ’di ltar miṅ daṅ gzugs yod na skye mched (6) drug ’byuṅ źiṅ miṅ daṅ gzugs kyi rkyen gyis skye mched drug ’byuṅ ṅo sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati nāmarūpaṃ bhavati kiṃpratyayaṃ ca punar nāmarūpam iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vijñāne sati nāmarūpaṃ bhavati vijñānapratyayaṃ ca punar nāmarūpam iti | 
ṅa ’di sñam du sems te | gaṅ yoṅ na miṅ daṅ gzugs ’byuṅ źiṅ rkyen gaṅ gis miṅ daṅ ga drugs ’byuṅ sñam du ṅa tshul bźin yid (7) la byed pa na | ’di ltar rnam par śes pa yod na miṅ daṅ gzugs ’byuṅ źiṅ rnam par śes pa’i rkyen gyis miṅ daṅ gzugs ’byuṅ ṅo sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasmiṃ sati vijñānaṃ bhavati kiṃpratyayaṃ ca punar vijñānam iti | tasya mama vijñānāt pratyudāvartate mānasaṃ nātaḥ pareṇa vyativartate | 
ṅa ’di sñam du sems te | gaṅ yod na rnam par śes pa ’byuṅ źiṅ rkyen (110a1) gaṅ gis rnam par śes pa ’byuṅ sñam pa las | ṅa’i yid rnam par śes pa nas phyir log ciṅ de phan chad du ’jug pa’i mi byed de || 
yad uta vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayas sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavatīti | 
’di lta ste | rnam par śes pa’i rkyen gyis miṅ daṅ gzugs || miṅ daṅ gzugs kyi rkyen gyis skye mched drug || skye mched (2) drug gi rkyen gyis re gaṅ | reg pa’i rkyen gyis tshor ba | tshor ba’i rkyen gyis sred pa | sred pa’i rkyen gyis len pa | len pa’i rkyen gyis srid pa | srid pa’i rkyen gyis skye ba | skye ba’i rkyen gyis rga śi daṅ | mya ṅan daṅ | sme sṅags ’don pa daṅ | sdug bsṅal ba daṅ | (3) yid mi bde ba daṅ | ’khrug pa rnams ’byuṅ ste | de ltar na sdug bsṅal gyi phuṅ po chen po ’ba’ źig pa ’di ’byuṅ bar ’gyur ro sñam mo || 
tasya mamaitad abhavat kasminn asati jarāmaraṇaṃ na bhavati kasya nirodhāc ca punar jarāmaraṇanirodha iti | tasya mama yoniśo manasi kurvataḥ evaṃ yathābhūtasyābhisamayo babhūva | jātyām asatyāṃ jarāmaraṇaṃ na bhavati jātinirodhāc ca punar jarāmaraṇanirodha iti || 
ṅa ’di sñam du sems te | gaṅ med na rga śi mi ’byuṅ źiṅ gaṅ ’gags pas rga śi ’gag sñam du ṅa tshul baźi.ina yid la byed (4) pa na | ’di ltar skye ba med na rga śi mi ’byuṅ źiṅ || skye ba ’gags pas rga śi ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati jātir na bhavati | kasya nirodhāc ca punar jātinirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | bhave asati jātir na bhavati bhavanirodhāc ca punar jātinirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na skye ba mi ’byuṅ źiṅ gaṅ ’gags pas skye ba ’gag sñam du ṅa tshul bźin (5) yid la byed pa na | ’di ltar srid pa med na skye ba ni ’byuṅ źiṅ || srid pa ’gags pas skye ba ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati bhavo na bhavati kasya nirodhāc ca punar bhavanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | upādāne asati bhavo na bhavati upādānanirodhāc ca punar bhavanirodha iti || 
ṅa ’di sñam du sems te | gaṅ med na srid pa mi ’byuṅ źiṅ || gaṅ ’gags pas srid pa | (6) ’gag sñam du ṅa tshul bźin yid la byed pa na | ’di ltar len pa med na srid pa mi ’byuṅ źiṅ len pa ’gags pas srid pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati upādānaṃ na bhavati kasya nirodhāc ca punar upādānanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | tṛṣṇāyām asatyām upādānaṃ na bhavati tṛṣṇānirodhāc ca punar upādānanirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na len pa mi ’byuṅ źiṅ gaṅ (7) ’gags pas len pa ’gag sñam du ṅa tshul bźin yid la byed pa na | ’di ltar sred pa med na len pa mi ’byuṅ źiṅ sred pa ’gags pas len pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati tṛṣṇā na bhavati kasya nirodhāc ca punas tṛṣṇānirodha iti tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vedanāyām asatyāṃ tṛṣṇā na bhavati vedanānirodhāc ca punas tṛṣṇānirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na sred pa mi (110b1) ’byuṅ źiṅ || gaṅ ’gags pas sred pa ’gag sñam du ṅa tshul bźin yid la byed pa na | ’di ltar tshor ba med na sred pa mi ’byuṅ źiṅ tshor ba ’gags pas sred pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat kasminn asati vedanā na bhavati | kasya nirodhāc ca punar vedanānirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | sparśe asati vedanā na bhavati sparśanirodhāc ca punar vedanānirodha iti | 
ṅa ’di sñam du sems te | (2) gaṅ med na tshor ba mi ’byuṅ śiṅ gaṅ ’gags pas tshor ba ’gag sñam duṅ tshul bźin yid la byed pa na | ’di ltar reg pa med na tshor ba mi ’byuṅ źiṅ reg pa ’gags pas tshor ba ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati sparśo na bhavati kasya nirodhāc ca punaḥ sparśanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | ṣaḍāyatane asati sparśo na bhavati | ṣaḍāyatananirodhāc ca punaḥ sparśanirodha iti | 
ṅa ’di sñam (3) du sems te | gaṅ med na reg pa mi ’byuṅ źiṅ gaṅ ’gags pas reg pa ’gag sñam du ṅa tshul bźin yid la byed pa ni | ’di ltar skye mched drug med na reg pa mi ’byuṅ źiṅ skye mched drug ’gags pas reg pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par (4) rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati ṣaḍāyatanaṃ na bhavati kasya nirodhāc ca punaṣ ṣaḍāyatananirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | nāmarūpe asati ṣaḍāyatanaṃ na bhavati | nāmarūpanirodhāc ca punaḥ ṣaḍāyatananirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na skye mched drug mi ’byuṅ źiṅ gaṅ ’gags pas skye mched drug ’gag sñam duṅ tshul bźin yid la byed pa na | ’di ltar miṅ daṅ gzugs med na skye mched drug mi ’byuṅ źiṅ miṅ daṅ gzugs ’gags (5) pas skye mched drug ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati nāmarūpaṃ na bhavati kasya nirodhāc ca punar nāmarūpanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | vijñāne asati nāmarūpaṃ na bhavati | vijñānanirodhāc ca punar nāmarūpanirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na miṅ daṅ gzugs mi ’byuṅ źiṅ gaṅ ’gags pas miṅ daṅ gzugs ’gag sñam duṅ tshul bźin yid la byed pa na | ’di ltar rnam par śes (6) pa med na miṅ daṅ gzugs mi ’byuṅ źiṅ rnam par śes pa ’gags pas miṅ daṅ gzugs ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati vijñānaṃ na bhavati kasya nirodhāc ca punar vijñānanirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | saṃskāreṣv asatsu vijñānaṃ na bhavati | saṃskāranirodhāc ca punar vijñānanirodha iti | 
ṅa ’di sñam du sems te | gaṅ med na rnam par śes pa mi ’byuṅ źiṅ gaṅ ’gags pas rnam par śes pa (7) ’gag go sñam du ṅa tshul bźin yid la byed pa na | ’di ltar ’du byed rnams med na rnam par śes pa mi ’byuṅ źiṅ ’du byed rnams ’gags pas rnam par śes pa ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon par rtogs par gyur to || 
tasya mamaitad abhavat* kasminn asati saṃskārā na bhavanti kasya nirodhāc ca punaḥ saṃskāranirodha iti | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamayo babhūva | avidyāyām asatyāṃ saṃskārā na bhavanti avidyānirodhāc ca punaḥ saṃskāranirodha iti 
ṅa ’di sñam du sems te | gaṅ med na ’du (111a1) byed rnams mi ’byuṅ źiṅ gaṅ ’gags pas ’du byed rnams ’gag sñam du ṅa tshul bźin yid la byed pa na | ’di ltar ma rig pa med na ’du byed rnams mi ’byuṅ źiṅ ma rig pa ’gags pas ’du byed rnams ’gag go sñam du yaṅ dag pa ji lta ba bźin mṅon (2) par rtogs par gyur to || 
yad uta avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhān nāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodhaḥ vedanānirodhāt tṛṣṇānirodhaḥ tṛṣṇānirodhād upādānanirodhaḥ upādānanirodhād bhavanirodho bhavanirodhāj jātinirodhaḥ jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyaṃty evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | 
’di lta ste ma rig pa ’gags pas ’du byed rnams ’gag ’du byed rnams ’gags pas rnam par śes pa ’gag | rnam par śes pa ’gags pos miṅ daṅ gzugs ’gag | miṅ daṅ gzugs ’gags pas skye mched drug ’gag | skye (3) mched drug ’gags pas reg pa ’gag | reg pa ’gags pas tshor ba ’gag | tshor pa ’gags pas sred pa ’gag | sred pa ’gags pas len pa ’gag | len pa ’gags pas srid pa ’gag | srid pa ’gags pas skye ba ’gag | skye ba ’gags pas rga śi (4) daṅ | myaṅ na daṅ | smre sṅags ’don pa daṅ | sdug bsṅal ba daṅ | yid mi bde ba daṅ | ’khrug pa rnams ’gag ste | de ltar na sdug bsṅal gyi phuṅ po ’ba’ źig pa ’di ’gag par ’gyur ro sñam mo || || 
tasya mamaitad abhavad adhigato me paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ |  tadyathā puruṣo ’raṇye pravaṇe ’nvāhiṇḍamānaḥ adhigacchet paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇaṃ paṭumaṃ pūrvakair manuṣyair yātānuyātaṃ sa tam adhigacchet*  sa tam adhigacchaṃ paśyet paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānīm ārāmasaṃpannāṃ vanasaṃpannāṃ puṣkariṇīsaṃpannāṃ śubhāṃ dāvavatīṃ ramaṇīyāṃ dṛṣṭvā ca punar asyaivaṃ syād yanv ahaṃ rājñe gatvā ārocayeyam iti | sa rājñe gatvā ārocayati |  yat khalu deva jānīyā ihāham adrākṣam araṇye pravaṇe ’nvāhiṇḍamāṇaḥ paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇaṃ paṭumaṃ pūrvakair manuṣyair yātānuyātaṃ |  so ’haṃ tam anugatavān* so ’haṃ tam anugacchann adrākṣaṃ paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānīṃ ārāmasaṃpannāṃ vanasaṃpannāṃ puṣkariṇīsampannāṃ śubhāṃ dāvavatīṃ ramaṇīyāṃ  tad devo nagaraṃ māpayatu4 tad rājā nagaraṃ samāpayet* |  sā ca syād rājadhānī apareṇa samayena riddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca ||  evam evādhigato me bhikṣavaḥ purāṇo mārgaḥ purāṇaṃ vartma purāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ | 
’dul ba gźi | bam po bcu pa ||
dge (5) sloṅ dag ṅa ’di sñam du sems te ṅas sṅon gyi lam daṅ | sṅon gyi bgrod pa daṅ | sṅon gyi lam srol sṅon gyi draṅ sroṅ rnams gśegs śiṅ rjes su ’doṅ brñed do sñam mo || 
’di lta ste dper na mi źig dgon pa nags mchog tu ’khyam źiṅ ’gro ba na sṅon gyi lam daṅ | sṅon (6) gyi bgrod pa daṅ | sṅon gyi lam srol sṅon gyi mi rnams doṅ źiṅ rjes su ’doṅ ba źig rñed nas  de de’i rjes su soṅ ba daṅ | sṅon gyi groṅ khyer daṅ | sṅon gyi rgyal po’i pho braṅ kun dga’ rab phun sum tshogs pa | tshal phun sum tshogs pa | rdziṅ bu phun sum tshogs pa | (7) bzaṅ pa nags daṅ ldan pa | dga’ bar ’gyur ba źig mthoṅ źiṅ mthoṅ nas kyaṅ de ’di sñam du sems te | bdag rgyal po’i gan du soṅ ste brjod par bya’o sñam nas |  de rgyal po’i gan du soṅ ste lha mkhyen par mdzod cig | ’di na bdag dgon pa na gsam chog cig tu (111b1) ’khyam źiṅ mchi ba na sṅon gyi śul daṅ | sṅon gyi bgrod pa daṅ | sṅon gyi śul srol sṅon gyi mi rnams mchis śiṅ rjes su mchi ba źig rñed nas  bdag de’i rjes su mchis pa daṅ | sṅon gyi groṅ khyer daṅ | sṅon gyi rgyal po’i pho braṅ kun dga’ ra ba phun sum tshogs pa | (2) tshal phun sum tshogs pa | rdziṅ bu phun su mtshogs pa | bzaṅ ba nags daṅ ldan pa | dga’ bar ’gyur ba źig mthoṅ ste  lhas de groṅ khyer bgyid du gsol la | de rgyal po’i pho braṅ bgyid du stsol cig daṅ |  dus gźan na de rgyal po’i pho braṅ ’byor pa | rgyas pa | (3) bde ba | lo legs pa | skye bo daṅ mi maṅ pos bltam par ’gyur ro źes zer ba  de bźin du dge sloṅ dag ṅas kyaṅ sṅon gyi lam daṅ | sṅon gyi bgrod pa daṅ | sṅon gyi lam srol sṅon gyi draṅ sroṅ rnams gśegs śiṅ rjes su ’doṅ ba rñed do || 
katamo ’sau bhikṣavaḥ purāṇo mārgaḥ purāṇaṃ vartma purāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ yad utāryāṣṭāṅgo mārgaḥ tadyathā samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk* samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhir ayam asau bhikṣavaḥ purāṇo mārgaḥ purāṇaṃ vartma purāṇaṃ paṭumaṃ pūrvakair ṛṣibhir yātānuyātaṃ | 
dge sloṅ dag sṅon gyi lam daṅ | (4) sṅon gyi bgrod pa daṅ | sṅon gyi lam srol sṅon draṅ sroṅ rnams gśegs śiṅ rjes su ’doṅ ba de gaṅ źe na | ’di lta ste | ’phags pa’i lam yan lag brgyad pa ’di lta ste | yaṅ dag pa’i lta ba daṅ | yaṅ dag pa’i rtog pa daṅ | yaṅ dag pa’i dag daṅ | yaṅ (5) dag pa’i las kyi mtha’ daṅ | yaṅ dag pa’i ’tsho ba daṅ | yaṅ dag pa’i rtsol ba daṅ | yaṅ dag pa’i dran pa daṅ | yaṅ dag pa’i tiṅ ṅe ‘dzin te | dge sloṅ dag ’di ni sṅon gyi lam daṅ | sṅon gyi bgrod pa daṅ | sṅon gyi lam srol sṅon gyi draṅ sroṅ rnams (6) gśegs śiṅ rjes su ’doṅ ba yin no || 
so ’haṃ tam anugatavān* so ’haṃ tam anugacchaṃ jarāmaraṇam adrākṣaṃ jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ ca pratipadam adrākṣaṃ |  jātiṃ bhavam upādānaṃ tṛṣṇāṃ vedanāṃ sparśaṃ ṣaḍāyatanaṃ nāmarūpaṃ vijñānaṃ saṃskārān adrākṣaṃ saṃskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadam adrākṣaṃ |  so ’ham imān dharmāṃ svayam abhijñayābhisaṃbuddhya bhikṣūṇām ārocayāmi bhikṣuṇīnām upāsakānām upāsikānām anyeṣāṃ ca śramaṇabrāhmaṇacarakaparivrājakānām* | 
ṅas der son ciṅ der son pa na rga śi mthoṅ | rga śi kun ’byuṅ pa daṅ | rga śi ’gog pa daṅ | rga śi ’gog par ’gro ba’i lam mthoṅ ste |  skye ba daṅ | sriṅ pa daṅ | len pa daṅ | sred pa daṅ | tshor ba daṅ | reg pa daṅ | (7) skye mched drug daṅ | miṅ daṅ gzugs daṅ | rnam par śes pa daṅ | ’du byed rnams mthoṅ źiṅ ’du byed rnams kun ’byuṅ ba daṅ | ’du byed rnams ’gog pa daṅ | ’du byed rnams ’gog par ’gro ba’i lam mthoṅ ste |  ṅas raṅ gi mṅon par śes pas mṅon par (112a1) rdzogs par byaṅ chub nas dge sloṅ rnams daṅ | dge sloṅ ma rnams daṅ | dge bsñen rnams daṅ | dge bsñen ma rnams daṅ | gźan mu stegs can daṅ | dge sbyoṅ daṅ | bram ze daṅ spyod pa can daṅ | kun du rgyu sna tshogs dag la brjod do || 
tatra bhikṣur api samyakpratipadyamāna ārādhako bhavaty ārādhayati nyāyyaṃ dharmaṃ kuśalaṃ |  bhikṣuṇyupāsakopāsikās samyakpratipadyamānā ārādhikā bhavaṃty ārādhayanti nyāyyaṃ dharmaṃ kuśalaṃ |  evam idaṃ brahmacaryaṃ vaistārikaṃ bāhujanyaṃ pṛthubhūtaṃ yāvad devamanuṣyebhyas samyaksuprakāśitaṃ | 
de la dge (2) sloṅ gis kyaṅ yaṅ dag par sgrub pa na sgrub par byed pa yin źiṅ rigs pa daṅ ldan pa | chos daṅ ldan pa | dge bsgrub par byed do ||  dge sloṅ ma daṅ | dge bsñen daṅ | dge bsñen mas kyaṅ yaṅ dag par sgrub pa na sgrub par byed pa yin źiṅ | rigs pa daṅ ldan pa | chos (3) daṅ ldan pa | dge ba sgrub par byed do ||  de ltar na tshaṅs par spyod pa ’di ni rgya che ba | skye bo maṅ po la phan pa | yaṅ dag par gyur pa | lha daṅ mi’i bar dag la yaṅ dag par rab tu bstan pa yin no źes bton ciṅ | 
tato ’vasāne pariṇāmitaṃ |
yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarikṣe ||
kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmam iti || 
de nas mjug tu |
’byuṅ po gaṅ dag ’dir ni lhags (4) gyur ciṅ || sa ’am ’on te bar snaṅ ’khod pa dag ||
skye dgu rnams la rtag tu byams byed ciṅ || ñin daṅ mtshan du chos kyaṅ spyod gyur cig ||
ces yoṅs su bsṅos pa daṅ | 
sarvais taiḥ sahasatyābhisamayād anāgāmiphalaṃ prāptaṃ | riddhiś cābhinirhṛtā |  subhāṣitaṃ subhāṣitam iti sarvair nādo muktaḥ  tatas tayā devatayā riddhyabhisaṃskārāḥ pratiprasrabdhāḥ parasparaṃ draṣṭum ārabdhāḥ  te ’nyonyaṃ kathayanti | bhos tvam ihāgatas tvam apy āgataḥ āgato ’haṃ śobhanaṃ iti | 
de dag thams cad kyis bden pa mṅon par rtogs ma thag tu phyir mi ’oṅ ba’i ’bras bu (5) thob ste rdzu ’phrul yaṅ mṅon par bsgrubs so ||  de nas de dag thams cad kyis btsun pa dge ’dun ’tsho legs par gsuṅs so || legs par gsuṅs so źes mgrin gcig tu sgra phyuṅ ṅo ||  de nas lha mo des rdzu ’phrul mṅon par ’du bya ba de brtul ba daṅ | gcig gis (6) gcig mthoṅ bar gyur to ||  de dag gis gcig gis gcig mthoṅ nas smras pa | kye khyod kyaṅ ’oṅs sam | khyod ’oṅs sam | kho bo ’oṅs so || legs so || 
te labdhodayā labdhasaṃbhārāḥ kathayanti labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ carema vayaṃ bhagavato ’ntike brahmacaryam iti | 
de dag gis ’byor pa rñed ciṅ rñed nas smras pa | btsun pa dge ’dun ’tshos bdag cag legs par (7) gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po gnaṅ na bdag cag bcom ldan ’das kyi spyan sṅar tshaṅs par spyod pa spyad par bgyi’o || 
sa smitapūrvaṃgamaḥ kathayati sādhu sādhv āyuṣmanta udāro va unmadgu kalyāṇaṃ pratibhānam  uktaṃ ca bhagavatā paṃcānuśaṃsāṃ saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | katamān paṃca | 
des ’dzum pa sṅon du btaṅ ste smras pa | tshe daṅ ldan pa dag khyed spobs pa rgya chen po źum pa med pa (112b1) dge ba daṅ ldan pa legs so legs so ||  bcom ldan ’das kyis kyaṅ phan yon lṅa yaṅ dag par rjes su mthoṅ ba’i mkhas pas rab tu ’byuṅ ba la mos pa kho nar rigs te | lṅa gaṅ źe na | 
āveṇiko me svārtho ’nuprāpto bhaviṣyatīti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
bdag gis raṅ gi don ma ’dres pa rjes su thob par ’gyur ro źes bya bar yaṅ dag par (2) rjes su mthoṅ ba’i mkhas pas rab tu ’byuṅ ba la mos par bya ba kho nar rigs pa daṅ | 
yeṣām ahaṃ dāsaḥ preṣyo nirdeśyo bhujiṣyo nayenakāmaṃgamas teṣāṃ pūjyaś ca bhaviṣyāmi praśaṃsyaś ceti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
bdag gaṅ dag gi bran daṅ | mṅag gźug pa daṅ | bsgo ba daṅ | raṅ dbaṅ med daṅ | dga’ mgur ’gror med pa yin pa de dag gi mchon par bya ba daṅ | bstod par bya bar ’gyur (3) ro źes bya bar yaṅ dag par rjes su mthoṅ ba’i mkhas pas rab tu ’byuṅ ba la mos par bya ba kho nar rigs pa daṅ | 
anuttaraṃ vā yogakṣemaṃ nirvāṇam anuprāpsyāmīti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
grub pa daṅ | bde ba bla na med pa’i mya ṅan las ’das pa thob par ’gyur ro źes bya bar yaṅ dag par rjes su mthoṅ pa’i mkhas pas rab tu ’byuṅ ba la mos (4) par bya ba kho nar rigs pa daṅ | 
anuttaraṃ vā yogakṣemaṃ nirvāṇam anuprāpnuvanta āpannakasya me sato deveṣūpapattir bhaviṣyatīti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
grub pa daṅ | bde ba bla na med pa’i mya ṅan las ’das pa ’thob pa las ñams na yaṅ lha rnams kyi naṅ du skye bar ’gyur ro źes bya bar yaṅ dag par rjes su mthoṅ ba’i mkhas par rab tu ’byuṅ ba la mos par bya ba kho nar rigs pa daṅ | 
anekaparyāyeṇa pravrajyā varṇitā buddhaiś ca buddhaśrāvakaiś ca sadbhiḥ samyaggatais satpuruṣair iti saṃpaśyatā paṇḍitena alam eva pravrajyādhimuktena bhavituṃ | 
rab tu byuṅ (5) ba ni saṅs rgyas rnams daṅ | saṅs rgyas kyi ñan thos dam pa yaṅ dag par soṅ ba | yaṅ dag par źugs pa | skyes bu dam pa rnams kyis rnam graṅs du mas bsṅags so źes bya bar yaṅ dag par rjes su mthoṅ ba’i mkhas pas rab tu ’byuṅ ba la mos par bya ba kho nar (6) rigs so źes gsuṅs kyis rab tu byuṅ śig | 
tat kiṃ bhagavato ’ntike pravrajatha āhosvin mameti |  te kathayanti | bhagavataḥ  āyuṣmān saṃgharakṣitaḥ kathayati | yady evam āgacchata bhagavatsakāśaṃ gacchāmaḥ  te kathayanti bhadanta saṃgharakṣita kim asmadīyayā riddhyā gacchāmaḥ āhosvit tvadīyayeti |  śrutvā āyuṣmān saṃgharakṣito vyathitaḥ sa saṃlakṣayaty ebhir madīyenānubhāvenaivaṃvidhā guṇagaṇā adhigatāḥ ahaṃ nāma kolopamaḥ saṃvṛttaḥ  sa hīnadīnavadanaḥ kathayati tiṣṭhantu tāvad āyuṣmanto muhūrtaṃ me kiṃcit karaṇīyam astīti  so ’nyatarad vṛkṣamūlam upaniśṛtya niṣaṇṇaḥ paryaṅkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtim upasthāpya | 
de’i phyir ci | bcom ldan ’das kyi spyan sṅar rab tu ’byuṅ ṅam | ’on te kho bo las |  de dag gis smras pa | bcom ldan ’das kyi spyan sṅar ro ||  tshe daṅ ldan pa dge ’dun ’tshos smras pa | gal te de lta na tshur śeg | bcom (7) ldan ’das kyi spyan sṅar ’doṅ ṅo ||  de dag gis smras pa | btsun pa dge ’dun ’tsho ci bdag cag gi rdzu ’phrul gyis bźud dam | ’on te khyod kyi rdzu ’phrul gyis |  tshe daṅ ldan pa dge ’dun ’tshos thos nas ñam ṅa bar gyur te | des bsams pa | bdag gi mthus ’di (113a1) dag gi yon tan gyi tshogs ’di lta bu thob na | bdag ni gziṅs lta bur gyur pa lta sñam nas |  de bźin ñams śiṅ gyur te smras pa | tshe daṅ ldan pa dag khyed kho bo la bya ba cuṅ źig yod kyis |  re źig yud tsam źig sdod cig ces de śiṅ ljon pa (2) źig gi druṅ du brten nas skyil mo kruṅ bcas te lus draṅ por bsraṅ nas dran pa phyogs par bźag ste ’dug go || 
uktaṃ hi bhagavatā | paṃcānuśaṃsā bāhuśrutye katame paṃca |  dhātukuśalo bhavaty āyatanakuśalaḥ pratītyasamutpādakuśalaḥ sthānāsthānakuśalaḥ aparapratibaddhā cāsyāvavādānuśāsanī bhavatīti | 
bcom ldan ’das kyis maṅ du thos pa la phan yon lṅa yod de || lṅa gaṅ źe na |  phuṅ po la mkhas pa daṅ | khams la mkhas pa daṅ | skye mched la (3) mkhas pa daṅ | rten ciṅ ’brel par ’byuṅ ba la mkhas pa daṅ | de’i gdams ṅag daṅ rjes su bstan pa gźan la rag ma las pa yin no źes gsuṅs pas 
tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam  arhaṃ saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo ’vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo ’bhivādyaś ca saṃvṛttaḥ | 
des brtson ’grus brtsams pas ’khor ba’i ’khor lo cha lṅa pa g-yo ba daṅ mi g-yo ba ’di ñid rig ste | ’du byed (4) kyi rnam pa thams cad ñams pa daṅ | ltuṅ ba daṅ | rnam par ’thor ba daṅ | rnam par ’jig pa’i chos ñid kyis bril gyis man na ciṅ ñon moṅs pa thams cad spaṅs pas | rigs kyi bu dag gaṅ gi phyir skra daṅ kha spu dag bregs te gos dur smrig dag bgos nas yaṅ dag (5) ba kho nar dad pas khyim nas khyim med par rab tu ’byuṅ bar byed pa tshaṅs par spyod pa’i mtha’ bla na med pa de tshe de ñid la raṅ gi mṅon par śes pas mṅon sum du byas te bsgrubs nas bdag gi skye ba zad do || tshaṅs par spyod pa spyad do || bya ba byas so ||1   srid pa ’di las gźan (6) mi śes so źes go bar byed ciṅ2 dgra bcom pa khams gsum pa las ’dod chags daṅ bral ba | boṅ pa daṅ gser du mñam pa | nam mkha’ daṅ lag mthil du mtshuṅs pa’i sems daṅ ldan pa | tsan dan daṅ ste’ur mñam pa | rig pas sgo ṅa’i sbubs dral bar (7) gyur ciṅ | rig pa daṅ | mṅon par śes pa daṅ | so so yaṅ dag par rig pa thob pa | srid pa daṅ | ’dod pa’i rñed pa daṅ bkur sti la rgyab kyis phyogs pa | dbaṅ po daṅ ñe dbaṅ daṅ bcas pa’i lha rnams kyis mchod par bya ba daṅ | rjed par bya ba daṅ | mṅon du (113b1) smra bar bya bar gyur to || 
tena te ’bhihitā gṛhṇantu bhavanto madīyaṃ cīvarakarṇakaṃ māmikayā riddhyā gacchāma iti |  te tasya cīvarakarṇake lagnāḥ  tata āyuṣmān saṃgharakṣito vitatapakṣa iva haṃsarāja riddhyā upari vihāyasā prakrāntaḥ 
des de dag la smras pa | śes ldan dag kho bo’i chos gos kyi grwa nas zuṅ śig daṅ | kho bo’i rdzu ’phrul gyis ’doṅ bar bya’o ||  de dag de’i chos gos kyi grwa la ’jus pa daṅ |  de nas tshe daṅ ldan pa dge ’dun ’tsho daṅ pa’i rgyal po ’dab ma brkyaṅ (2) pa ltar rdzu ’phrul gyis steṅ gi nam mkha’ la soṅ ṅo || 
yāvat tāni paṃca vaṇikchatāni bhāṇḍaṃ pratiśāmayanti sa tair dṛṣṭas te kathayanti  ārya saṃgharakṣita svāgatam* | āgatas tvam āgato ’ham* kutra gacchasi  sa kathayati bhagavatsakāśam imāni paṃca kulaputraśatāny ākāṃkṣanti svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam iti |  te kathayanty ārya saṃgharakṣita vayam api pravrajiṣyāmaḥ avatarasva tāvad yāvad bhāṇḍaṃ pratiśāmayāma iti |  āyuṣmān saṃgharakṣito ’vatīrṇaḥ tair bhāṇḍaṃ pratiśāmitaṃ |  tatas tat kulaputrasahasram ādāya yena bhagavāṃs tenopasaṃkrāntaḥ | 
ji tsam na tshoṅ pa lṅa brgya po de dag rdzas mkhos su ’bebs par byed pa na | de dag gis de mthoṅ nas de dag gis smras pa |  ’phags pa dge ’dun ’tsho khyod byon tam | byon pa legs so || kho bo ’oṅs so || (3) gaṅ du bźud |  des smras pa | rigs kyi bu lṅa brgya po ’di dag bcom ldan ’das kyi spyaṅ sṅar legs par gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pad ge sloṅ gi dṅos po ’dod pas bcom ldan ’das kyi spyan sṅar ’gro’o ||  de dag gis smras pa | (4) ’phags pa dge ’dun ’tsho bdag cag kyaṅ rab tu ’byuṅ gis bobs la bdag cag rdzas mkhos su ’bebs kyi bar du re źig gźes su gsol |  tshe daṅ ldan pa dge ’dun ’tsho babs pa daṅ | de dag gis rdzas mkhos su phab bo ||  de nas des rigs kyi bu stoṅ po de dag (5) khrid nas bcom ldan ’das ga la ba der soṅ ṅo || 
tena khalu samayena bhagavān anekaśatāyāṃ bhikṣuparṣadi purastān niṣaṇṇo dharmaṃ deśayati |  adrākṣīd bhagavān āyuṣmantaṃ saṃgharakṣitaṃ dūrād eva saprābhṛtam āgacchantaṃ  dṛṣṭvā ca punar bhikṣūn āmantrayate sma | paśyatha yūyaṃ bhikṣavaḥ saṃgharakṣitaṃ bhikṣuṃ dūrād evāgacchantaṃ |  evaṃ bhadantaiṣa bhikṣavaḥ saṃgharakṣito bhikṣuḥ saprābhṛtam āgacchati |  nāsti tathāgatasyānyad evaṃvidhaṃ prābhṛtaṃ yathā vaineyaprābhṛtaṃ | 
de’i tshe bcom ldan ’das dge sloṅ gi ’khor brgya phrag du ma’i guṅ la bźugs te tshos ston par mdzad do ||  bcom ldan ’das kyis tshe daṅ ldan pa dge ’dun ’tsho skyes daṅ chas te thag riṅ po kho na nas ’oṅ ba gzigs so ||  (6) gzigs nas kyaṅ dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ dge ’dun ’tsho thag riṅ po nas ’oṅ ba mthoṅ ṅam | btsun pa mthoṅ ṅo ||  dge sloṅ dag dge sloṅ dge ’dun ’tsho ’di de bźin gśegs pa la skyes daṅ bcas śiṅ ’oṅ ste |  de bźin (7) gśegs pa’i skyes ni ’di ltar gdul ba las gźan pa lta bu med do || 
athāyuṣmān saṅgharakṣito yena bhagavāṃs tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ  ekāntaniṣaṇṇa āyuṣmān saṃgharakṣito bhagavantam idam avocad  idaṃ bhadanta kulaputrasahasram ākāṃkṣati svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ tad bhagavān pravrājayatūpasaṃpādayatu anukaṃpām upādāyeti |  bhagavatā ehibhikṣukayā ābhāṣitāḥ | eta bhikṣavaś carata brahmacaryam iti |  bhagavato vācāvasānasamaye samanantaram eva muṇḍās saṃvṛttāḥ saṃghāṭīprāvṛtāḥ saptāhāvaropitakeśaśmaśrvaḥ pātrakarakavyagrahastā varṣaśatopasampannasya bhikṣor īryāpathenāvasthitāḥ | 
de nas tshe daṅ ldan pa dge ’dun ’tsho bcom ldan ’das ga la ba der soṅ ste phyin nas bcom ldan ’das kyi źabs gñis la mgo bos phyag ’tshal te phyogs gcig tu ’dug go ||  phyogs gcig tu (114a1) ’dug nas bcom ldan ’das la tshe daṅ ldan pa dge ’dun ’tshos ’di skad ces gsol to ||  btsun pa rigs gyi bu stoṅ po ’di dag legs par gsuṅs pa’i chos ’dul ba la rab tu ’byuṅ ba daṅ bsñen par rdzogs pa dge sloṅ gi dṅos po ’tshal na | (2) bcom ldan ’das kyis thugs brtse ba’i slad du ’di dag rab tu dbyuṅ du gsol | bsñen par rdzogs par mdzad du gsol |  bcom ldan ’das kyis de dag la dge sloṅ tshur śog ces bya bas rab tu phyuṅ źiṅ dge sloṅ dag tshur śog tshaṅs par spyod pa spyod cig ces bka’ stsal pa daṅ |  de dag bcom ldan kyi (3) bka’i mjug kho nar skra byi ba daṅ snam sbyar gyon par gyur te | skra daṅ kha spu źag bdun skyes pa tsam daṅ | lag pa na lhuṅ bzed daṅ byam bum thogs pa daṅ | dge sloṅ bsñen par rdzogs nas lo brgya lon pa’i spyod lam lta bur gnas par gyur to || 
ehīti coktāś ca tathāgatena muṇḍāś ca sāṃghāṭiparītadehāḥ
sadyaḥ praśāntendriyā eva tasthur nepacchitā buddhamanorathena | 
yaṅ smras pa | de bźin (4) gśegs pas tshur śog bka’ stsal pas || skra byi snam sbyar gyon pa’i lus ldan źiṅ ||
mdo la dbaṅ por bźir gnas gyur te || saṅs rgyas dgoṅs pas lus gzugs bkab par gyur || 
tato bhagavatā teṣām avavādo dattaḥ  tair udyacchamānair ghaṭamānair vyāyacchamānais sarvakleśaprahāṇād arhatvaṃ sākṣātkṛtam arhantas saṃvṛttāḥ traidhātukavītarāgāḥ samaloṣṭakāñcanāḥ ākāśapāṇitalasamacittāḥ vāsīcandanakalpāḥ vidyāvidāritāṇḍakośāḥ vidyābhijñāpratisaṃvitprāptāḥ bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyāś ca saṃvṛttāḥ 
de nas bcom ldan ’das kyis de dag la gdams ṅag stsal nas |  de dag (5) gis brtson pa daṅ | ’bad pa daṅ | brtsal bas ñon moṅs pa thams cad spaṅs pas dgra bcom pa ñid mṅon du byas te | dgra bcom pa khams gsum pa las ’dod chags daṅ bral ba | boṅ ba daṅ gser du mñam pa | nam mkha’ daṅ lag mthil du mtshuṅs pa’i sems daṅ ldan pa | (6) tsan dan daṅ ste’ur mñam pa | rig pas sgo ṅa’i sbubs dral bar gyur ciṅ rig pa daṅ | mṅon par śes pa daṅ | so so yaṅ dag par rig pa thob pa | srid pa daṅ | ’dod pa’i rñed pa daṅ | bkur sti la rgyab kyis phyogs pa | dbaṅ po daṅ | ñe dbaṅ daṅ bcas pa’i lha rnams (7) kyis mchod par bya ba daṅ | rjed par bya ba daṅ | mṅon du smra bar bya bar gyur to || 
tata āyuṣmān saṃgharakṣito buddhaṃ bhagavantaṃ pṛcchati ||  ihāhaṃ bhadanta satvān adrākṣaṃ kuḍyākārāṃ stambhākārāṃ vṛkṣākārāṃ patrākārāṃ puṣpākārāṃ phalākārāṃ rajjvākārāṃ saṃmārjanyākārāṃ khaṭvākārān 5 ulūkhalākārāṃ sthālyākārāṃ madhye cchinnān tantunā dhāryamāṇāṃ āgacchantaḥ kin tair bhadanta karma kṛtaṃ yasya karmaṇo vipākena evaṃvidhāḥ saṃvṛttā iti |  bhagavān āha | tair eva saṃgharakṣita satvaiḥ karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavat pratyupasthitāny avaśyabhāvīni taiḥ karmāṇi kṛtāny upacitāni ko ’nyaḥ pratyanubhaviṣyati |  na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāv api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca | 
de nas saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa dge ’dun ’tshos źus pa |  btsun pa ’din bdag gis sems can rtsig pa ’dra ba daṅ | ka ba ’dra ba dag daṅ | śiṅ ljon pa ’dra ba (114b1) dag daṅ | lo ma ’dra ba dag daṅ | me tog ’dra ba dag daṅ | ’bras bu ’dra ba dag daṅ | tha ga pa ’dra ba dag daṅ | phyags ma ’dra ba dag daṅ | phor pa ’dra ba dag daṅ | gtun ’dra ba dag daṅ | phru ba ’dra ba dag daṅ | rke daṅ chad pa chu rgyus kyis bzuṅ pa mthoṅ na | (2) btsun pa de dag gis las ci źig bgyis na | las de’i rnam par smin pas de ’dra ba dag tu gyur |  bcom ldan ’das kyis bka’ stsal pa | dge ’dun ’tsho sems can de dag ñid kyis las tshogs rñed pa | rkyen yoṅs su bsgyur ba | ’od pa bźin du ñe bar gnas (3) pa | gdon mi za bar ’byuṅ bar ’byur ba dag byas śiṅ bstsags pas de dag ñid kyis las phyas śiṅ bsags pa dag gźan su źig gis so sor myoṅ bar ’gyur |  dge ’dun ’tsho las byas śiṅ bsags pa dag ni phyi rol gyi sa’i khams la rnam par smin par mi ’gyur | (4) chu’i khams la mi ’gyur | me’i khams la mi ’gyur | rluṅ gi khams la mi ’gyur | ’di ltar las dge ba daṅ mi dge ba byas śiṅ bsags pa dag ni zin pa’i phuṅ po daṅ | khams daṅ | skye mched dag la rnam par smin par ’gyur te | 
na praṇaśyanti karmāṇy api kalpaśatair api |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām* || 
las rnams bskal pa (5) brgyar yaṅ ni || chuṅ mi za ba’aṅ tshogs daṅ dus ||
rñed na lus can rnams la ni || ’bras bu dag tu ’gyur ba ñid || 
bhūtapūrvaṃ bhikṣavo ’sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka utpannaḥ tathāgato ’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* sa vārāṇasīnagarīm upaniśṛtya viharati ṛṣivadane mṛgadāve | tasyaite śrāvakā āsaṃ bhikṣavaḥ śrāmaṇerakāḥ vaiyyāpṛtyakarāś ca | 
dge ’dun ’tsho sṅon byuṅ ba ’das pa’i dus na bskal pa bzaṅ po ’di ñid la skye dgu’i tsho lo ñi khri thub pa na ston pa de bźin gśegs pa dgra bcom (6) pa yaṅ dag par rdzogs pa’i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | ’jig rten mkhyen pa | skyes bu ’dul ba’i kha lo sgyur ba | bla na med pa | lha daṅ mi rnams kyi ston pa | saṅs rgyas bcom ldan ’das ’od sruṅ źes bya ba ’jig rten du byuṅ (7) ste | de bā rā ṇa sīna draṅ sroṅ smra ba ri dgas kyi nags na ñe bar rten ciṅ bźugs pa na de dag de’i ñan thos su gyur to || 
yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ kuḍyākārāṃs te bhikṣavaḥ āsaṃs tais sāṃghikaṃ kuḍyaṃ śleṣmaṇā nāśitaṃ te tasya karmaṇo vipākena kuḍyākārās saṃvṛttāḥ 
dge ’dun ’tsho khyod kyis sems can rtsig pa ’dra ba gaṅ dag mthoṅ ba de dag ni dge sloṅ dag tu gyur pa na | de dag gis dge ’dun gyi rtsig pa mchil mas ma ruṅ bar (115a1) byas pas las de’i rnam par smin pas rtsig pa ’dra ba dag tu gyur to || 
yāṃs tvaṃ satvān adrākṣīs staṃbhākārāṃs te ’pi bhikṣavaḥ āsaṃs tais sāṃghikaṃ stambhaṃ śiṅghāṇakena nāśitaṃ te stambhākārās saṃvṛttāḥ 
khyod kyis sems can ka ba ’dra ba gaṅ dag mthoṅ ba de dag kyaṅ dge sloṅ dag tu gyur pa na | de dag gis dge ’dun gyi ka ba snabs kyis ma ruṅ par byas pas las de’i rnam par smin pas (2) ka ba ’dra ba dag tu gyur to || 
yāṃs tvaṃ satvān adrākṣīḥ vṛkṣākārāṃ patrākārāṃ puṣpākārāṃ phalākārāṃs te ’pi bhikṣavaḥ āsaṃs tair api sāṃghikāni vṛkṣapatrapuṣpaphalāni paudgalikaparibhogena paribhuktāni vṛkṣapatrapuṣpaphalākārās saṃvṛttāḥ 
khyod kyis sems can śiṅ ljon pa ’dra ba dag daṅ | lo ma ’dra ba dag daṅ | me tog ’dra ba dag daṅ | ’bras bu ’dra ba gaṅ dag mthor ba de dag kyaṅ dge sloṅ dag tu gyur pa na | de dag gis dge ’dun gyi śiṅ ljon pa daṅ | lo ma daṅ | me (3) tog daṅ | ’bras bu dag gaṅ zag gi loṅs spyod du spyad pas las de’i rnam par smin pas śiṅ ljon pa ’dra ba dag daṅ | lo ma ’dra ba dag daṅ | me tog ’dra bad dag daṅ | ’bras bu ’dra ba dag tu gyur to || 
yāṃs tvaṃ satvān adrākṣī rajjusaṃmārjanyākārāṃ | te ’pi bhikṣavaḥ āsaṃs tais sāṃghikā rajjvas saṃmārjanyaś ca paudgalikaparibhogena paribhuktās te rajjvākārās saṃmārjanyākārāś ca saṃvṛttāḥ 
khyod kyis sems can thag pa ’dra ba dag daṅ | phyags ma ’dra (4) ba dag mthoṅ ba de dag kyaṅ dge sloṅ dag tu gyur pa na | de dag gis dge ’dun gyi thag pa daṅ phyags ma gaṅ zag gis loṅs spyod du spyad pas las dre’i rnam par smin pas thag pa ’dra ba dag daṅ | phyags ma ’dra ba dag tu gyur to || 
yas tvaṃ satvān adrākṣīs taṭvakākārā śrāmaṇerakā āsīt*6 pānakavārikaḥ sa taṭvakaṃ7 nirmādayaty āgantukāś ca bhikṣavo ’bhyāgatāḥ tair asau pṛṣṭaḥ śrāmaṇerādya saṃghasya pānakaṃ bhaviṣyatīti | 
khyod kyis sems can phor pa ’dra ba dag (5) gaṅ dag mthoṅ ba de dag ni dge tshul skom gyi gtsaṅ sbyor du gyur pa na de dag phor pa ’khru bar byed pa’i tshe | dge sloṅ glo bur du ’oṅs pa dag lhags nas de dag gis dge tshul de dag la dris pa | dge tshul dag ci dge ’dun la skom ’byuṅ bar ’gyur ram | 
sa mātsaryopahatacittaḥ kathayati na paśyatha mayā taṭvakaṃ8 nirmāditaṃ pītaṃ pānakam iti | 
dge tshul de dag ser (6) snas dkris te smras pa | kho bo cag gis phor pa bkrus pa ma mthoṅ dam | skom ’thuṅs zin to || 
te vṛttaveleti nairāśyam āpannāḥ hīnadīnavadanāḥ prakrāntāḥ tena taṣvakākāras9 saṃvṛttaḥ 
de dag gis bsams pa | dus yol blta sñam nas | re ba med par gyur te bźin gyur cir ñams te doṅ pas las de’i rnam par smin pas phor pa ’dra ba dag tu gyur to || 
yas tvaṃ satvam adrākṣīd10 ulūkhalākāraṃ so ’pi bhikṣur āsīt tasya pātrakarma pratyupasthitaṃ | tatra caikaś śrāmaṇerako ’rhaṃ mudravāre niyuktaḥ |  sa tenoktaḥ śrāmaṇeraka dadasva me ulūkhale stokaṃ khaleḥ kuṭṭayitveti |  sa kathayati sthavira tiṣṭha tāvan muhūrtaṃ vyagro ’smi paścād dāsyāmīti |  sa saṃjātāmarṣas tīvreṇa paryavasthānena kathayati | śrāmaṇeraka yadi mama kalpeta ulūkhalaṃ spraṣṭuṃ tavaivāham ulūkhale prakṣipya kuṭṭayeyaṃ prāg eva khaleḥ stokam iti |  sa śrāmaṇerakaḥ saṃlakṣayati | tīvraparyavasthānaparyavasthito ’yaṃ yady aham asmai prativacanaṃ dadyāṃ bhūyasyā mātrayā prakopam āpatsyatīti |  sa tūṣṇīm avasthitaḥ yadā paryavasthānaṃ vigataṃ tadā upasaṃkramya kathayati | sthavira jānīṣe tvaṃ ko ’ham iti |  sa kathayati jāne | tvaṃ kāśyapasya samyaksaṃbuddhasya śāsane pravrajitaḥ śrāmaṇerakaḥ aham api bhikṣuḥ sthaviraḥ | yady apy evaṃ tathāpi tu yan mayā pravrajitena karaṇīyaṃ tat kṛtaṃ |  kiṃ kṛtaṃ | kleśaprahāṇād arhatvaṃ |  tvaṃ sakalabandhanabaddhaḥ ahaṃ sakalabandhananirmuktaḥ |  kharaṃ vākkarma niścāritaṃ atyayam atyayato deśayāpy evaitad eva karma tanutvaṃ parikṣayaṃ paryādānaṃ gacched iti |  tenātyayam atyayato deśitaṃ | tena ulūkhalākāraḥ saṃvṛttaḥ 
(7) khyod kyis sems can gtun ’dra ba gaṅ dag mthoṅ ba de dag kyaṅ dge sloṅ dag tu gyur pa na | de dag la lhuṅ bzed kyi las dag byuṅ nas de na dge tshul dgra bcom pa cig dam źag par bskos pa  de la de dag gis smras pa | dge tshul kho bo cag la gtun du ’brum gyi tshigs ma (115b1) ñuṅ ba źig rduṅs te byin cig |  des smras pa | gnas brtan dag bdag brel gyis re źig yud tsam źig gźes śig daṅ | slad kyis gsol lo ||  de dag mi bzod pa skyes nas kun nas dkris pa drag pos smras pa | dge tshul gal te kho bo cag gtun la reg tu ruṅ na kho (2) bo cag gis khyod ñid gtun du bcug ste | brduṅ bar yaṅ bya na | ’bru mar tshigs ma ñuṅ źig lta ci smros |  dge tshul des bsams pa | ’di dag kun nas dkris pa drag pos dkris pas gal te bdag gis ’di dag la lan btab na lhag par yaṅ rab tu ’khrugs (3) par ’gyur ro sñam nas |  des caṅ mi smra bar bsdad nas gaṅ gi tshe de dag kun nas dkris pa daṅ bral ba de’i tshen gan du soṅ ste smras pa | gnas brtan dag khyed kyis bdag su lags pa mkhyen tam |  de dag gis smras pa | śes te | khyod ni yaṅ dag par rdzogs pa’i (4) saṅs rgyas ’od sruṅ gi bstan pa la rab tu byuṅ ba’i dge tshul yin no || kho bo cag kyaṅ dge sloṅ yin no || gnas brtan dgag la te de ltar lags kyis kyaṅ ’di ltar bdag gis ni rab tu byuṅ bas bgyi ba gaṅ lags pa de bgyis so ||  ci źig byas | ñon moṅs pa thams (5) cad spaṅs pas dgra bcom pa ñid mṅon du bgyis so ||  khyed ni ’chiṅ ba mtha’ dag gis bciṅs pa lags la | bdag ni ’chiṅ ba mtha’ dag las ṅes par grol ba lags na |  khyed kyis ṅag gi las rtsub po brjod kyis sdig pa sdig pa las śogs śig daṅ | de (6) ltar na las bsrabs pa ñid daṅ | yoṅs su zad pa daṅ | yoṅs su mthar thug par ’gyur ro ||  de dag gis sdig pa sdig pa las bśags kyaṅ las de’i rnam par smin pas gtun ’dra ba dag tu gyur to || 
yāṃs tvaṃ satvān adrākṣīs sthālyākārāṃs te kalpikārā āsaṃ bhikṣūṇām upasthāyakāḥ te bhaiṣajyaṃ kvāthayanto bhikṣubhir apṛyam uktāḥ taiś cittaṃ pradūṣya tās sthālyo bhinnāḥ tena sthālyākārās saṃvṛttāḥ | 
khyod kyis sems can phru ba ’dra ba gaṅ dag mthoṅ ba de dag ni dge ’dun (7) rnams la rim gror byed pa’i lha ’baṅs su gyur te || de dag sman skol par byed pa na | dge sloṅ rnams kyis mi sñan par smras pa daṅ | de dag sems rab tu khros pas phru ba de dag bcag pas | las de’i rnam par smin pas phru ba ’dra ba dag tu gyur to || 
yaṃ tvaṃ satvam adrākṣīḥ madhye cchinnaṃ tantunā dhāryamāṇaṃ gacchantaṃ |  so ’pi bhikṣur āsīt* lābhagrāhikaḥ tena mātsaryābhibhūtena lābhas saṃparivartitaḥ  yo vārṣikas sa haimantikaḥ pariṇāmito yas tu haimantikaḥ sa vārṣikaḥ tasya karmaṇo vipākena madhye cchinnas tantunā dhāryate | || 
khyod kyis sems (116a1) can rked pa chad pa chu rgyus kyis bzuṅ pa gaṅ dag mthoṅ ba  de dag kyaṅ dge sloṅ rñed pa stobs pa dag tu gyur pa na | de dag ser snas zil gyis non pas rñed pa bsgyur te |  dbyar gyi rñed pa gaṅ yin pa de ni dgun gyir ba sgyur | dgun gyi rñed pa gaṅ yin pa de ni dbyar gyar (2) bsgyur bas las de’i rnam par smin pas rked pa chad pa chu rgyus kyis bzuṅ ba dag tu gyur to || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login