You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,20. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,20. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,20. // 
in progress 
Itthaṃ sudaṃ Paṭācārā bhikkhunī i. g. a-ti. 
in progress 
Paṭācārāya bhikkhuniyā apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Ekūposathikā c’ eva Salaḷā ca Timodakā *Ekāsanapadā-Dīpā Nalamālī ca Go*tamī. 
in progress 
Khemā Uppalavaṇṇā ca Paṭācārā ca bhikkhunī gāthāsatāni cattāri navutiṃ sattam eva ca Ekūposathikavaggo dutiyo. 
in progress 
VAGGO III 
in progress 
21. Bhaddā-Kuṇḍalakesā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,21. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_3,21. // 
in progress 
(561) Upetvā taṃ mahāvīraṃ as*sosiṃ dhammadesanaṃ /
tato jāta*ppasādāhaṃ upesiṃ saraṇaṃ jinaṃ. // ApThi_3,21. // 
in progress 
Tadā mahākāruṇiko Padumuttaranāyako /
khippābhiññānam aggatte ṭhapesi bhikkhuniṃ subhaṃ. // ApThi_3,21. // 
in progress 
Taṃ sutvā muditā hutvā *dānaṃ datvā mahesino /
nipacca* sirasā *pāde* taṃ ṭhānaṃ abhipatthayiṃ. // ApThi_3,21. // 
in progress 
Anumodi mahāvīro: "bhadde yan te 'bhipatthitaṃ /
samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā. // ApThi_3,21. // 
in progress 
Satasahasse ito kappe *Okkākakulasambhavo* /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,21. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Bhaddākuṇḍalakesā ti hessati satthu sāvikā". // ApThi_3,21. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,21. // 
in progress 
Tato cutā Yāmam agaṃ tato 'haṃ Tusitaṃ gatā /
tato ca Nimmānaratiṃ Vasavattipuran tato. // ApThi_3,21. // 
in progress 
Yatthayatthūpapajjāmi tassa kammassa vāhasā /
tattha tatth’ eva *rājūnaṃ mahesittaṃ akārayiṃ.* // ApThi_3,21. // 
in progress 
Tato cutā manussesu rājūnaṃ cakkavattīnaṃ /
maṇḍalīnañ ca rājūnaṃ mahesittam akārayiṃ. // ApThi_3,21. // 
in progress 
Sampattiṃ anubhotvāna devesu manujesu ca /
sabbattha sukhitā hutvā 'nekakappesu saṃsariṃ. // ApThi_3,21. // 
in progress 
*Imamhi bhaddake kappe* brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,21. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasīpuruttame. // ApThi_3,21. // 
in progress 
Tassa dhītā catutth’ āsiṃ *Bhikkhadāyī ti vissutā /
dhammaṃ* sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_3,21. // 
in progress 
Anujāni na no tāto agāre 'va tadā mayaṃ /
vīsaṃvassasahassāni vicarimhā atanditā. // ApThi_3,21. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā * muditā sattadhītaro. // ApThi_3,21. // 
in progress 
Samaṇī Samaṇaguttā ca9* Bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_3,21. // 
in progress 
(562) Khemā Uppalavaṇṇā ca Paṭācārā c' ahan tathā /
Kisāgotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_3,21. // 
in progress 
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā manusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,21. // 
in progress 
Pacchime ca bhave dāni Giribbajapuruttame /
jātā seṭṭhikule phīte, yadā 'haṃ yobbane ṭhitā // ApThi_3,21. // 
in progress 
Coraṃ vadhatthaṃ niyyantaṃ disvā rattā tahiṃ ahaṃ /
pitā me taṃ sahassena *mocayitvā vadhā tato. // ApThi_3,21. // 
in progress 
Adāsi* tassa maṃ tato viditvāna manaṃ mama /
tassāhaṃ āsi vissatthā atīva dayitā hitā. // ApThi_3,21. // 
in progress 
So me bhūsanalobhena mālapaccāhaṭaṃ diso /
corappapātaṃ netvāna pabbataṃ ceta*yi vadhaṃ. // ApThi_3,21. // 
in progress 
Tadā 'haṃ paṇamitvāna* Sattukaṃ sukatañjalī /
rakkhantī attano pāṇaṃ imaṃ vacanam abraviṃ: // ApThi_3,21. // 
in progress 
Idaṃ suvaṇṇakeyūraṃ muttā veḷuriyā bahū /
saccaṃ harassu bhaddante mañcadāsi ti sāvaya17 // ApThi_3,21. // 
in progress 
*Oropayassu kalyāṇi mā* bahuṃ paridevayi /
na cāhaṃ abhijānāmi ahantvā dhanam ābhataṃ. // ApThi_3,21. // 
in progress 
Yato sarāmi attānaṃ yato patto 'smi viññutaṃ /
na cāhaṃ abhijānāmi aññaṃ piyataraṃ tayā. // ApThi_3,21. // 
in progress 
*Ehi taṃ upagūhissam katvāna taṃ* padakkhiṇaṃ /
na ca dāni puno atthi mama tuyhañ ca saṅgamo. // ApThi_3,21. // 
in progress 
Na hi sabbesu ṭhānesu puriso hoti paṇḍito /
itthī pi paṇḍitā hoti tattha tattha vicakkhaṇā. // ApThi_3,21. // 
in progress 
Na hi *sabbesu ṭhānesu puriso ho*ti paṇḍito /
itthī pi paṇḍitā hoti lahuṃ atthavicintikā. // ApThi_3,21. // 
in progress 
(563) Lahuñ ca vata khippañ ca nikaṭṭhe samacetayiṃ /
migaṃ puṇṇāyaten' eva tadā 'haṃ Sattukaṃ vadhiṃ. // ApThi_3,21. // 
in progress 
Yo ca uppatitaṃ atthaṃ na khippam anubujjhati /
*so haññate mandamati coro 'va* girigabbhare. // ApThi_3,21. // 
in progress 
Yo ca uppattitaṃ atthaṃ khippam eva nibodhati /
muccate sattusambādhā tadā 'haṃ Sattukā yathā // ApThi_3,21. // 
in progress 
Tadā taṃ pātayitvāna giriduggamhi Sattukaṃ /
santikaṃ setavatthānaṃ upetvā pabba*jiṃ ahaṃ. // ApThi_3,21. // 
in progress 
Saṇḍāsena ca kesam me* luñcitvā sabbaso tadā /
pabbājetvā sa-samayaṃ ācikkhiṃsu nirantaraṃ. // ApThi_3,21. // 
in progress 
Tato taṃ uggahetvāna nisīditvāna ekikā /
samayan taṃ vicintemi, suvāṇā mānusaṃ karaṃ // ApThi_3,21. // 
in progress 
Chinnaṃ gay*ha samīpe me pātayitvā a*pakkami /
disvā nimittaṃ alabhiṃ hatthaṃ taṃ puḷavākulaṃ. // ApThi_3,21. // 
in progress 
*Ta*to uṭṭhāya *samviggā* apucchiṃ sahadhammike /
te avocuṃ: ‘vijānanti taṃ atthaṃ Sakyabhikkhavo.’ // ApThi_3,21. // 
in progress 
Sāhaṃ tam atthaṃ pucchissaṃ upetvā Buddhasāvake /
te mam ādāya gañchīsu Buddha*seṭṭha*ssa santikaṃ. // ApThi_3,21. // 
in progress 
So me dhammam adesesi khandhāyatanadhātuyo /
asubhāniccadukkhā ti anattā ti ca nāyako. // ApThi_3,21. // 
in progress 
Tassa dhammaṃ suṇitvā 'haṃ dhammacakkhuṃ visodhayiṃ /
tato viññātasaddhammā pabbajjaṃ upasampadaṃ // ApThi_3,21. // 
in progress 
Āyāciṃ. So tadā āha "ehi Bhadde" ti nāyako /
tadā 'haṃ upasampannā parittaṃ toyam addasaṃ // ApThi_3,21. // 
in progress 
(564) Pādapakkhālanenāhaṃ ñatvā sa-udayaṃvyayaṃ /
‘tathā sabbe pi saṅkhārā2’ iti sañcintayiṃ tadā. // ApThi_3,21. // 
in progress 
Tato cittaṃ vimuttam me anupādāya sabbaso /
khippābhiññānam aggam me tadā paññāpayī jino. // ApThi_3,21. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_3,21. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_3,21. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login