You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(029) TIKANIPĀTO. 
Ayonisuddhiṃ anvesaṃ aggiṃ paricariṃ vane, suddhimaggam ajānanto akāsiṃ amaraṃ tapaṃ. || Th_219 || 
taṃ sukhena sukhaṃ laddhaṃ; passa dhammasudhamma taṃ: tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ. || Th_220 || 
brahmabandhu pure āsiṃ, idāni kho 'mhi brāhmaṇo, tevijjo nhātako c’ amhi sotthiyo c’ amhi vedagū 'ti. || Th_221 || 
Aṅgaṇikabhāradvājo thero. 
Pañcāhāhaṃ pabbajito sekho appattamānaso, vihāraṃ me paviṭṭhassa cetaso paṇidhī ahū: || Th_222 || 
nāsissaṃ na pivissāmi vihārato na nikkhame na pi passaṃ nipātessaṃ taṇhāsalle anūhate. || Th_223 || 
tassa mevaṃ viharato passa viriyaparakkamaṃ, tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_224 || 
Paccayo thero. 
Yo pubbe karaṇīyāni pacchā so kātum icchati, sukhā so dhaṃsate ṭhānā pacchā cam anutappati. || Th_225 || 
yañ hi kayirā tañ hi vade, yaṃ na kayirā na taṃ vade. 
akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. || Th_226 || 
susukhaṃ vata nibbānaṃ sammāsambuddhadesitaṃ asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatīti. || Th_227 || 
Bākulathero. 
Sukhañ ce jīvituṃ icche sāmaññasmiṃ apekkhavā, saṃghikaṃ nātimaññeyya cīvaraṃ pānabhojanaṃ. || Th_228 || 
sukhañ ce jīvituṃ icche sāmaññasmiṃ apekkhavā, ahimusikasobbhaṃ va sevetha sayanāsanaṃ. || Th_229 || 
(030) sukhañ ce jīvituṃ icche sāmaññasmiṃ apekkhavā, itarītarena tusseyya ekadhammañ ca bhāvaye 'ti. || Th_230 || 
Dhaniyo thero. 
Atisītaṃ atiuṇhaṃ atisāyam idaṃ ahū, iti vissaṭṭhakammante khaṇā accenti māṇave. || Th_231 || 
yo ca sītañ ca uṇhañ ca tiṇā bhiyyo na maññati karaṃ purisakiccāni, so sukhā na vihāyati. || Th_232 || 
dabbaṃ kusaṃ poṭakilaṃ usīraṃ mañjapabbajaṃ urasā panudahissāmi vivekam anubrūhayan ti. || Th_233 || 
Mātaṅgaputto thero. 
Ye cittakathī bahussutā samaṇā Pāṭaliputtavāsino tes’ aññataro 'yam āyuvā dvāre tiṭṭhati Khujjasobhito. || Th_234 || 
ye cittakathī bahussutā samaṇā Pāṭaliputtavāsino tes’ aññataro 'yam āyuvā dvāre tiṭṭhati māluterito. || Th_235 || 
suyuddhena suyiṭṭhena saṃgāmavijayena ca brahmacariyānuciṇṇena evāyaṃ sukham edhati. || Th_236 || 
Khujjasobhito thero. 
Yo 'dha koci manussesu parapāṇāni hiṃsati, asmā lokā paramhā ca ubhayā dhaṃsate naro. || Th_237 || 
yo ca mettena cittena sabbapāṇ’ ānukampati, bahuṃ hi so pasavati puññaṃ tādisako naro. || Th_238 || 
subhāsitassa sikkhetha samaṇupāsanassa ca ekāsanassa ca raho cittavūpasamassa cā 'ti. || Th_239 || 
Vāraṇathero. 
Eko pi saddho medhāvī asaddhān’ idha ñātinaṃ dhammaṭṭho sīlasampanno hoti atthāya bandhunaṃ. || Th_240 || 
niggayha anukampāya coditā ñātayo mayā ñātibandhavapemena kāraṃ katvāna bhikkhusu. || Th_241 || 
te abbhatītā kālakatā pattā te tidivaṃ sukhaṃ, bhātaro mayhaṃ mātā ca modanti kāmakāmino 'ti. || Th_242 || 
Passikathero. 
Kālāpabbaṅgasaṃkāso kiso dhamanisantato mattaññu annapānamhi adīnamanaso naro || Th_243 || 
(031) phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane nāgo saṃgāmasīse va sato tatrādhivāsaye. || Th_244 || 
yathā Brahmā tathā eko, yathā devo tathā duve, yathā gāmo tathā tayo, kolāhalaṃ tat’ uttarin ti. || Th_245 || 
Yasojathero. 
Ahū tuyhaṃ pure saddhā, sā te ajja na vijjati. 
yaṃ tuyhaṃ tuyhaṃ ev’ etaṃ; n’ atthi duccaritaṃ mama. || Th_246 || 
aniccā hi calā saddhā evaṃ diṭṭhā hi sā mayā; rajjanti pi virajjanti, tattha kiṃ jiyyate muni. || Th_247 || 
paccati munino bhattaṃ thokaṃ thokaṃ kule kule; piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamā 'ti. || Th_248 || 
Sāṭimattiyathero. 
saddhāya adhinikkhamma navapabbajito navo mitte bhajeyya kalyāṇe suddhājīve atandite. || Th_249 || 
Saddhāya abhinikkhamma navapabbajito navo saṃghasmiṃ viharaṃ bhikkhu sikkhetha vinayaṃ budho. || Th_250 || 
saddhāya abhinikkhamma navapabbajito navo kappākappesu kusalo careyya apurakkhato. || Th_251 || 
Upāli thero. 
Paṇḍitaṃ vata maṃ santaṃ alamatthavicintakaṃ pañca kāmaguṇā loke sammohā pātayiṃsu maṃ. || Th_252 || 
pakkhanno Māravisaye daḷhasallasamappito asakkhiṃ Maccurājassa ahaṃ pāsā pamuccituṃ. || Th_253 || 
sabbe kāmā pahīnā me, bhavā sabbe padālitā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_254 || 
Uttarapālo thero. 
Suṇātha ñātayo sabbe yāvant’ ettha samāgatā, dhammaṃ vo desayissāmi; dukkhā jāti punappunaṃ. || Th_255 || 
ārabhatha nikkhamatha yañjatha buddhasāsane dhunātha Maccuno senaṃ naḷāgāraṃ va kuñjaro. || Th_256 || 
yo imasmiṃ dhammavinaye appamatto vihessati, pahāya jātisaṃsāraṃ dukkhass’ antaṃ karissatīti. || Th_257 || 
Abhibhūtathero. 
(032) Saṃsaraṃ hi nirayaṃ agacchisaṃ, petalokam agamaṃ punappunaṃ, dukkhamamhi pi tiracchānayoniyā nekadhā hi vusitaṃ ciraṃ mayā. || Th_258 || 
mānuso pi ca bhavo 'bhirādhito, saggakāyam agamaṃ sakiṃ sakiṃ, rūpadhātusu arūpadhātusu n’ evasaññisu asaññisu ṭṭhi taṃ. || Th_259 || 
sambhavā suviditā asārakā saṃkhatā pacalitā sad’ eritā; taṃ viditvā maham attasambhavaṃ santim eva satimā samajjhagan ti. || Th_260 || 
Gotamo thero. 
Yo pubbe karaṇīyāni ... (261-263 = 225-227) || Th_261-263 || 
Hārito thero. 
Pāpamitte vivajjetvā bhajeyy’ uttamapuggale ovāde c’ assa tiṭṭheyya patthento acalaṃ sukhaṃ. || Th_264 || 
parittaṃ dārum ... (265,266 = 147,148.) || Th_265-266 || 
Vimalo thero. 
Uddānaṃ: Aṅgaṇiko Bhāradvājo Paccayo Bākulo isi Dhaniyo Mātaṅgaputto Sobhito Vāraṇo isi Passiko ca Yasojo ca Sāṭimattiy’ Upāli ca | Uttarapālo Abhibhūto Gotamo Hārito pi ca thero Tikanipātamhi nibbāne Vimalo kato; aṭṭhatālīsa gāthāyo, therā soḷasa kittitā 'ti. 
Tikanipāto niṭṭhito.