You are here: BP HOME > PT > Khuddakanikāya: Therīgāthā > fulltext
Khuddakanikāya: Therīgāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option
Therīgāthā, Khuddaka-Nikāya, Sutta-Piṭaka 
(123) THERĪ-GĀTHĀ. 
Namo tassa bhagavato arahato sammāsambuddhassa. 
sukhaṃ supāhi therīke katvā coḷena pārutā | 
upasanto hi te rāgo sukkhaḍākaṃ va kumbhiyaṃ. || Thī_1 || 
itthaṃ sudaṃ aññatarā therī apaññātā bhikkhunī gāthaṃ abhāsitthā ti. || 
Mutte muccassu yogehi cando Rāhuggaho iva | 
vippamuttena cittena anaṇā bhuñjāhi piṇḍakaṃ. || Thī_2 || 
itthaṃ sudaṃ bhagavā Muttaṃ sikkhamānaṃ imāya gāthāya abhiṇhaṃ ovadati. || 
Puṇṇe pūrassu dhammehi cando pannarase-r-iva | 
paripuṇṇāya paññāya tamokkhandhaṃ padālaya. || Thī_3 || 
Puṇṇā. || 
Tisse sikkhassu sikkhāya mā taṃ yogā upaccaguṃ | 
sabbayogavisaṃyuttā cara loke anāsavā. || Thī_4 || 
Tissā. || 
Tisse yuñjassu dhammehi khaṇo taṃ mā upaccagā | 
khaṇātītā hi socanti nirayamhi samappitā. || Thī_5 || 
aññatarā Tissā. || 
(124) Dhīre nirodhaṃ phusehi saññāvūpasamaṃ sukhaṃ | 
ārādhayāhi nibbānaṃ yogakkhemaṃ anuttaraṃ. || Thī_6 || 
Dhīrā. || 
dhīrā dhīrehi dhammehi bhikkhunī bhāvitindriyā | 
dhārehi antimaṃ dehaṃ jetvā Māraṃ savāhanaṃ. || Thī_7 || 
aññatarā Dhīrā. || 
saddhāya pabbajitvāna Mitte mittaratā bhava | 
bhāvehi kusale dhamme yogakkhemassa pattiyā. || Thī_8 || 
Mittā. || 
saddhāya pabbajitvāna Bhadre bhadraratā bhava | 
bhāvehi kusale dhamme yogakkhemaṃ anuttaraṃ. || Thī_9 || 
Bhadrā. || 
Upasame tare oghaṃ maccudheyyaṃ suduttaraṃ | 
dhārehi antimaṃ dehaṃ jetvā Māraṃ savāhanaṃ. || Thī_10 || 
Upasamā. || 
sumuttā sādhu mutta mhi tīhi khujjehi muttiyā | 
udukkhalena musalena patinā khujjakena ca | 
mutta mhi jātimaraṇā bhavanetti samūhatā. || Thī_11 || 
Muttā. || 
chandajātā avasāye manasā ca phuṭā siyā | 
kāmesu appaṭibaddhacittā uddhaṃsotā ti vuccati. || Thī_12 || 
Dhammadinnā. || 
karotha buddhasāsanaṃ yaṃ katvā nānutappati | 
khippaṃ pādāni dhovitvā ekamante nisīdatha. || Thī_13 || 
Visākhā. || 
dhātuyo dukkhato disvā mā jāti punar āgami | 
bhave chandaṃ virājetvā upasantā carissasi. || Thī_14 || 
Sumanā. || 
(125) kāyena saṃvutā āsiṃ vācāya uda cetasā | 
samūlaṃ taṇham abbuyha sītibhūta mhi nibbutā. || Thī_15 || 
Uttarā. || 
sukhaṃ tvaṃ vuḍḍhike sehi katvā coḷena pārutā | 
upasanto hi te rāgo sītibhūtā si nibbutā. || Thī_16 || 
Sumanā vuḍḍhapabbajitā. || 
piṇḍapātaṃ caritvāna daṇḍam olubbha dubbalā | 
vedhamānehi gattehi tatth’ eva nipatiṃ chamā | 
disvā ādīnavaṃ kāye atha cittaṃ vimucci me. || Thī_17 || 
Dhammā. || 
hitvā ghare pabbajitvā hitvā puttaṃ pasuṃ piyaṃ | 
hitvā rāgañ ca dosañ ca avijjañ ca virājiya | 
samūlaṃ taṇham abbuyha upasanta mhi nibbutā. || Thī_18 || 
Saṅghā. || 
ekikā theriyo samattā. || 
āturaṃ asuciṃ pūtiṃ passa Nande samussayaṃ | 
asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ || Thī_19 || 
animittañ ca bhāvehi mānānusayam ujjaha | 
tato mānābhisamayā upasantā carissasi. || Thī_20 || 
itthaṃ sudaṃ bhagavā Nandaṃ sikkhamānaṃ imāhi gāthāhi abhiṇhaṃ ovadati. || 
ye ime satta bojjhaṅgā maggā nibbānapattiyā | 
bhāvitā te mayā sabbe yathā buddhena desitā. || Thī_21 || 
diṭṭho hi me so bhagavā antimo 'yaṃ samussayo | 
vikkhīṇo jātisaṃsāro n’ atthi dāni punabbhavo. || Thī_22 || 
Jentī. || 
(126) sumuttike sumuttikā sādhu muttika mhi musalassa | 
ahiriko me chattakaṃ vā pi ukkhalikā me daḷiddabhāvā ti. || Thī_23 || 
rāgañ ca ahaṃ dosañ ca vicchindantī viharāmi | 
sā rukkhamūlam upagamma aho sukhan ti sukhato jhāyāmi. || Thī_24 || 
aññatarā therībhikkhunī apaññātā. || 
yāva Kāsijanapado suṅko me tattako ahu | 
taṃ katvā nigamo agghaṃ agghe 'naggahaṃ ṭhapesi maṃ. || Thī_25 || 
atha nibbind’ ahaṃ rūpe nibbindañ ca virajj’ ahaṃ | 
mā puna jātisaṃsāraṃ sandhāveyyaṃ punappunaṃ | 
tisso vijjā sacchikatā kataṃ buddhassa sāsanaṃ. || Thī_26 || 
Aḍḍhakāsī. || 
kiñ cāpi kho mhi kisikā gilānā bāḷhadubbalā | 
daṇḍam olubbha gacchāmi pabbataṃ abhirūhiya. || Thī_27 || 
saṃghāṭiṃ nikkhipitvāna pattakaṃ ca nikujjiya | 
sele khambhesiṃ attānaṃ tamokkhandhaṃ padāliya. || Thī_28 || 
Cittā. || 
kiñ cāpi kho mhi dukkhitā dubbalā gatayobbanā | 
daṇḍam olubbha gacchāmi pabbataṃ abhirūhiya. || Thī_29 || 
nikkhipitvāna saṃghāṭiṃ pattakaṃ ca nikujjiya | 
nisinnā c’ amhi selamhi atha cittaṃ vimucci me | 
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. || Thī_30 || 
Mettikā. || 
cātuddasī pañcaddasī yā ca pakkhassa aṭṭhamī | 
pārihārikapakkhañ ca aṭṭhaṅgasusamāgataṃ | 
(127) uposathaṃ upagacchiṃ devakāyābhinandinī. || Thī_31 || 
sājja ekena bhattena muṇḍā saṃghāṭipārutā | 
devakāyaṃ na patthe 'haṃ vineyya hadaye daraṃ. || Thī_32 || 
Mittā. || 
uddhaṃ pādatalā amma adho ce kesamatthakā || 
paccavekkhassu 'maṃ kāyaṃ asuciṃ pūtigandhikaṃ. || Thī_33 || 
evaṃ viharamānāya sabbo rāgo samūhato | 
pariḷāho samucchinno sītibhūta mhi nibbutā. || Thī_34 || 
Abhayamātā. || 
Abhaye bhiduro kāyo yattha sattā puthujjanā | 
nikkhipissām’ imaṃ dehaṃ saṃpajānā satīmatī. || Thī_35 || 
bahūhi dukkhadhammehi appamādaratāya me | 
taṇhakkhayo anuppatto kataṃ buddhassa sāsanan ti. || Thī_36 || 
Abhayattherī. || 
catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ | 
aladdhā cetaso santiṃ citte avasavattini. || Thī_37 || 
tassā me aṭṭhamī ratti taṇhā mayhaṃ samūhatā | 
bahūhi dukkhadhammehi appamādaratāya me | 
taṇhakkhayo anuppatto kataṃ buddhassa sāsanaṃ. || Thī_38 || 
Sāmā. || 
dukanipāto. || 
paṇṇavīsati vassāni yato pabbajitāya me | 
nābhijānāmi cittassa samaṃ laddhaṃ kudācanaṃ. || Thī_39 || 
aladdhā cetaso santiṃ citte avasavattini | 
tato saṃvegaṃ āpādiṃ saritvā jinasāsanaṃ. || Thī_40 || 
bahūhi dukkhadhammehi appamādaratāya me | 
taṇhakkhayo anuppatto kataṃ buddhassa sāsanaṃ | 
(128) ajja me sattamī ratti yato taṇhā visositā. || Thī_41 || 
aññatarā Sāmā. || 
catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ | 
aladdhā cetaso santiṃ citte avasavattini. || Thī_42 || 
sā bhikkhuniṃ upāgacchiṃ yā me saddhāyikā ahu | 
sā me dhammaṃ adesesi khandhāyatanadhātuyo. || Thī_43 || 
tassā dhammaṃ suṇitvāna yathā maṃ anusāsi sā | 
sattāhaṃ ekapallaṅke nisīdiṃ pītisukhasamappitā | 
aṭṭhamiyā pāde pasāresiṃ tamokkhandhaṃ padāliya. || Thī_44 || 
Uttamā. || 
ye ime satta bojjhaṅgā maggā nibbānapattiyā bhāvitā te mayā sabbe yathā buddhena desitā. || Thī_45 || 
suññatassānimittassa lābhinī 'haṃ yad icchitaṃ | 
orasā dhītā buddhassa nibbānābhiratā sadā. || Thī_46 || 
sabbe kāmā samucchinnā ye dibbā ye ca mānusā | 
vikkhīṇo jātisaṃsāro n’ atthi dāni punabbhavo. || Thī_47 || 
aññatarā Uttamā. || 
divāvihārā nikkhamma Gijjhakūṭamhi pabbate | 
nāgaṃ ogāha-m-uttiṇṇaṃ nadītīramhi addasaṃ. || Thī_48 || 
puriso aṅkusam ādāya dehi pādan ti yācati | 
nāgo pasārayi pādaṃ puriso nāgam āruhi || Thī_49 || 
disvā adantaṃ damitaṃ manussānaṃ vasaṃ gataṃ | 
tato cittaṃ samādhemi khalu tāya vanaṃ gatā. || Thī_50 || 
Dantikā. || 
amma Jīvā ti vanamhi kandasi attānaṃ adhigaccha Ubbiri. | 
cūḷāsītisahassāni sabbā Jīvasanāmikā | 
etamh’ āḷāhane daḍḍhā tāsaṃ kam anusocasi. || Thī_51 || 
(129) abbuhi vata me sallaṃ duddasaṃ hadayanissitaṃ | 
yaṃ me sokaparetāya dhītu sokaṃ byapānudi. || Thī_52 || 
sājja abbūḷhasallāhaṃ nicchātā parinibbutā | 
buddhaṃ dhammañ ca saṅghañ ca upemi saraṇaṃ muniṃ. || Thī_53 || 
Ubbirī. || 
kiṃ me katā Rājagahe manussā madhuṃ pītā va acchare | 
ye Sukkaṃ na upāsanti desentiṃ buddhasāsanaṃ. || Thī_54 || 
tañ ca appaṭivāniyaṃ asecanakam ojavaṃ | 
pivanti maññe sappaññā valāhakam iv’ addhagū. || Thī_55 || 
sukkā sukkehi dhammehi vītarāgā samāhitā | 
dhārehi antimaṃ dehaṃ jetvā Māraṃ savāhanaṃ. || Thī_56 || 
Sukkā. || 
n’ atthi nissaraṇaṃ loke kiṃ vivekena kāhasi | 
bhuñjāhi kāmaratiyo māhu pacchānutāpinī. || Thī_57 || 
sattisūlūpamā kāmā khandhānaṃ adhikuṭṭanā | 
yaṃ tvaṃ kāmaratiṃ brūsi arati dāni sā mamaṃ. || Thī_58 || 
sabbattha vihatā nandi tamokkhandho padālito | 
evaṃ jānāhi pāpima nihato tvam asi antaka. || Thī_59 || 
Selā. || 
yaṃ taṃ isīhi pattabbaṃ ṭhānaṃ durabhisaṃbhavaṃ | 
na taṃ dvaṅgulipaññāya sakkā pappotum itthiyā. || Thī_60 || 
itthibhāvo no kiṃ kayirā cittamhi susamāhite | 
ñāṇamhi vattamānamhi sammā dhammaṃ vipassato. || Thī_61 || 
(130) sabbattha vihatā nandi tamokkhandho padālito | 
evaṃ jānāhi pāpima nihato tvam asi antaka. || Thī_62 || 
Somā. || 
tikanipāto niṭṭhito. || 
putto buddhassa dāyādo Kassapo susamāhito | 
pubbenivāsaṃ yo vedī saggāpāyañ ca passati. || Thī_63 || 
atho jātikkhayaṃ patto abhiññāvosito muni | 
etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo. || Thī_64 || 
tatheva Bhaddā Kapilānī tevijjā maccuhāyinī | 
dhāreti antimaṃ dehaṃ jetvā Māraṃ savāhanaṃ. || Thī_65 || 
disvā ādīnavaṃ loke ubho pabbajitā mayaṃ | 
ty amha khīṇāsavā dantā sītibhūta mha nibbutā ti. || Thī_66 || 
Bhaddā kapilānī. || 
catukkanipāto niṭṭhito. || 
paṇṇavīsati vassāni yato pabbajitā ahaṃ | 
accharāsaṃghātamattaṃ pi citass’ upasam’ ajjhagaṃ. || Thī_67 || 
aladdhā cetaso santiṃ kāmarāgen’ avassutā | 
bāhā paggayha kandantī vihāraṃ pāvisiṃ ahaṃ. || Thī_68 || 
sā bhikkhuniṃ upāgacchiṃ yā me saddhāyikā ahu | 
sā me dhammaṃ adesesi khandhāyatanadhātuyo. || Thī_69 || 
tassā dhammaṃ suṇitvāna ekamante upāvisiṃ | 
pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ. || Thī_70 || 
(131) ceto paricca ñāṇañ ca sotadhātu visodhitā | 
iddhi pi me sacchikatā patto me āsavakkhayo | 
cha me 'bhiññā sacchikatā kataṃ buddhassa sāsanaṃ. || Thī_71 || 
aññatarā bhikkhunī apaññātā. || 
mattā vaṇṇena rūpena sobhaggena yasena ca | 
yobbanena c’ upatthaddhā aññā samatimaññi 'haṃ. || Thī_72 || 
vibhūsetvā imaṃ kāyaṃ sucittaṃ bālālapanaṃ | 
aṭṭhāsiṃ vesidvāramhi luddo pāsam iv’ oḍḍiya. || Thī_73 || 
pilandhanaṃ vidaṃsentī guyhaṃ pakāsikaṃ bahuṃ | 
akāsiṃ vividhaṃ māyaṃ ujjagghantī bahuṃ janaṃ. || Thī_74 || 
sājja piṇḍaṃ caritvāna muṇḍā saṃghāṭipārutā | 
nisinnā rukkhamūlamhi avitakkassa lābhinī. || Thī_75 || 
sabbe yogā samucchinnā ye dibbā ye ca mānusā | 
khepetvā āsave sabbe sītibhūta mhi nibbutā. || Thī_76 || 
Vimalā purāṇagaṇikā. || 
ayonisomanasikārā kāmarāgena additā | 
ahosiṃ uddhaṭā pubbe citte avasavattini. || Thī_77 || 
pariyuṭṭhitā kilesehi sukhasaññānuvattinī | 
samaṃ cittassa nālabhiṃ rāgacittavasānugā. || Thī_78 || 
kisā paṇḍu vivaṇṇā ca satta vassāni cāri 'haṃ | 
nāhaṃ divā vā rattiṃ vā sukhaṃ vindiṃ sudukkhitā. || Thī_79 || 
tato rajjuṃ gahetvāna pāvisiṃ vana-m-antaraṃ | 
varaṃ me idha ubbandhaṃ yañ ca hīnaṃ pun’ ācare. || Thī_80 || 
daḷhapāsaṃ karitvāna rukkhasākhāya bandhiya | 
(132) pakkhipiṃ pāsaṃ gīvāyaṃ atha cittaṃ vimucci me. || Thī_81 || 
Sīhā. || 
āturaṃ asuciṃ pūtiṃ passa Nande samussayaṃ | 
asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ. || Thī_82 || 
yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ | 
duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ. || Thī_83 || 
evaṃ etaṃ avekkhantī rattindivam atanditā | 
tato sakāya paññāya abhinibbijja dakkhisaṃ. || Thī_84 || 
tassā me appamattāya vicinantiyā yoniso | 
yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro. || Thī_85 || 
atha nibbind’ ahaṃ kāye ajjhattañ ca virajj’ ahaṃ | 
appamattā visaṃyuttā upasanta mhi nibbutā. || Thī_86 || 
Nandā. || 
aggiṃ candañ ca sūriyañ ca devatā ca namassi 'haṃ | 
nadītitthāni gantvāna udakaṃ oruhāmi 'haṃ. || Thī_87 || 
bahūvatasamādānā aḍḍhaṃ sīsassa olikhiṃ | 
chamāya seyyaṃ kappemi rattibhattaṃ na bhuñji 'haṃ. || Thī_88 || 
vibhūsamaṇḍanaratā nhāpanucchādanehi ca | 
upakāsiṃ imaṃ kāyaṃ kāmarāgena additā. || Thī_89 || 
tato saddhaṃ labhitvāna pabbajiṃ anagāriyaṃ | 
disvā kāyaṃ tathābhūtaṃ kāmarāgo samūhato. || Thī_90 || 
sabbe bhavā samucchinnā icchā ca patthanā pi ca | 
sabbayogavisaṃyuttā santiṃ pāpuṇiṃ cetaso. || Thī_91 || 
Nanduttarā therī. || 
saddhāya pabbajitvāna agārasmā anagāriyaṃ | 
vicari 'haṃ tena tena lābhasakkāraussukā. || Thī_92 || 
(133) riñcitvā paramaṃ atthaṃ hīnam atthaṃ asevi 'haṃ | 
kilesānaṃ vasaṃ gantvā sāmaññatthaṃ nirajji 'haṃ. || Thī_93 || 
tassā me ahu saṃvego nisinnāya vihārake | 
ummaggapaṭipanna mhi taṇhāya vasam āgatā. || Thī_94 || 
appakaṃ jīvitaṃ mayhaṃ jarā byādhi ca maddati | 
purāyaṃ bhijjati kāyo na me kālo pamajjituṃ. || Thī_95 || 
yathābhūtam apekkhantī khandhānaṃ udayabbayaṃ | 
vimuttacittā uṭṭhāsiṃ kataṃ buddhassa sāsanaṃ. || Thī_96 || 
Mittakālī. || 
agārasmiṃ vasantī 'haṃ dhammaṃ sutvāna bhikkhuno | 
addasaṃ virajaṃ dhammaṃ nibbānaṃ padam accutaṃ. || Thī_97 || 
sāhaṃ puttadhītarañ ca dhanadhaññañ ca chaḍḍiya | 
kese chedāpayitvāna pabbajiṃ anagāriyaṃ. || Thī_98 || 
sikkhamānā ahaṃ santiṃ bhāventī maggam añjasaṃ | 
pahāsiṃ rāgadosañ ca tadekaṭṭhe ca āsave. || Thī_99 || 
bhikkhunī upasampajja pubbajātim anussariṃ | 
dibbacakkhuṃ visodhitaṃ vimalaṃ sādhu bhāvitaṃ. || Thī_100 || 
saṅkhāre parato disvā hetujāte palokine | 
pahāsiṃ āsave sabbe sītibhūta mhi nibbutā. || Thī_101 || 
Sakulā. || 
dasa putte vijāyitvā asmiṃ rūpasamussaye | 
tato 'haṃ dubbalā jiṇṇā bhikkhuniṃ upasaṅkamiṃ. || Thī_102 || 
sā me dhammam adesesi khandhāyatanadhātuyo | 
tassā dhammaṃ suṇitvāna kese chetvāna pabbajiṃ. || Thī_103 || 
tassā me sikkhamānāya dibbacakkhuṃ visodhitaṃ | 
pubbenivāsaṃ jānāmi yattha me vusitaṃ pure. || Thī_104 || 
(134) animittañ ca bhāvemi ekaggā susamāhitā | 
anantarāvimokkhāsiṃ anupādāya nibbutā. || Thī_105 || 
pañca kkhandhā pariññātā tiṭṭhanti chinnamūlakā | 
ṭhitivatthuj’ aneja mhi n’ atthi dāni punabbhavo. || Thī_106 || 
Soṇā. || 
lūnakesī paṅkadharī ekasāṭī pure cariṃ | 
avajje vajjamatinī vajje cāvajjadassinī. || Thī_107 || 
divāvihārā nikkhamma Gijjhakūṭamhi pabbate | 
addasaṃ virajaṃ buddhaṃ bhikkhusaṅghapurakkhataṃ. || Thī_108 || 
nihacca jānuṃ vanditvā saṃmukhā pañjali ahaṃ | 
ehi Bhadde ti avaca sā me ās’ ūpasampadā. || Thī_109 || 
ciṇṇā Aṅgā ca Magadhā Vajjī Kāsī ca Kosalā | 
anaṇā paṇṇāsavassāni raṭṭhapiṇḍaṃ abhuñji 'haṃ. || Thī_110 || 
puññaṃ ca pasaviṃ bahuṃ sappañño vat’ āyam upāsako | 
yo Bhaddāya cīvaram adāsi muttāya sabbagandhehi. || Thī_111 || 
Bhaddā purāṇanigaṇṭhī. || 
naṅgalehi kasaṃ khettaṃ bījāni pavapaṃ chamā | 
puttadārāni posentā dhanaṃ vindanti mānavā. || Thī_112 || 
kim ahaṃ sīlasampannā satthu sāsanakārikā | 
nibbānaṃ nādhigacchāmi akusītā anuddhaṭā. || Thī_113 || 
pāde pakkhālayitvāna udake su karom’ ahaṃ | 
pādodakañ ca disvāna thalato ninnam āgataṃ | 
tato cittaṃ samādhemi assaṃ bhadraṃ va jāniyaṃ. || Thī_114 || 
(135) tato dīpaṃ gahetvāna vihāraṃ pāvisiṃ ahaṃ | 
seyyaṃ olokayitvāna mañcakamhi upāvisiṃ. || Thī_115 || 
tato sūciṃ gahetvāna vaṭṭiṃ okassayām’ ahaṃ | 
padīpasseva nibbānaṃ vimokkho ahu cetaso. || Thī_116 || 
Paṭācārā. || 
musalāni gahetvāna dhaññaṃ koṭṭenti mānavā | 
puttadārāni posentā dhanaṃ vindanti mānavā. || Thī_117 || 
karotha buddhasāsanaṃ yaṃ katvā nānutappati | 
khippaṃ pādāni dhovitvā ekamante nisīdatha | 
cetosamatham anuyuttā karotha buddhasāsanaṃ. || Thī_118 || 
tassā tā vacanaṃ sutvā Paṭācārāya sāsanaṃ | 
pāde pakkhālayitvāna ekamantaṃ upāvisuṃ | 
cetosamatham anuyuttā akaṃsu buddhasāsanaṃ. || Thī_119 || 
rattiyā purime yāme pubbajātim anussaruṃ | 
rattiyā majjhime yāme dibbacakkhuṃ visodhayuṃ | 
rattiyā pacchime yāme tamokkhandhaṃ padālayuṃ. || Thī_120 || 
uṭṭhāya pāde vandiṃsu katā te anusāsanī | 
Indaṃ va devā tidasā saṃgāme aparājitaṃ | 
purakkhitvā vihissāma tevijja mhā anāsavā. || Thī_121 || 
et’ imā tiṃsamattā therībhikkhuniyo Paṭācārāya santike aññaṃ byākaṃsu. || 
duggatāhaṃ pure āsiṃ vidhavā ca aputtikā | 
vinā mittehi ñātīhi bhattacoḷassa nādhigaṃ. || Thī_122 || 
pattaṃ daṇḍaṃ ca gaṇhitvā bhikkhamānā kulā kulaṃ | 
sītuṇhena ca ḍayhantī satta vassāni cāri 'haṃ. || Thī_123 || 
bhikkhuniṃ puna disvāna annapānassa lābhiniṃ | 
upasaṃkamma avocaṃ pabbajiṃ anagāriyaṃ. || Thī_124 || 
(136) sā ca maṃ anukampāya pabbājesi Paṭācārā | 
tato maṃ ovaditvāna paramatthe niyojayi. || Thī_125 || 
tassāhaṃ vacanaṃ sutvā akāsiṃ anusāsaniṃ | 
amogho ayyāya ovādo tevijja mhi anāsavā. || Thī_126 || 
Candā. || 
pañcanipāto samatto. || 
yassa maggaṃ na jānāsi āgatassa gatassa vā | 
taṃ kuto āgataṃ puttaṃ mama putto ti rodasi. || Thī_127 || 
maggaṃ ca kho 'ssa jānāsi āgatassa gatassa vā | 
na naṃ samanusocesi evaṃdhammā hi pāṇino. || Thī_128 || 
ayācito tato 'gacchi ananuññāto ito gato | 
kuto pi nūna āgantvā vasitvā katipāhakaṃ. || Thī_129 || 
ito pi aññenāgato tato aññena gacchati | 
peto manussarūpena saṃsaranto gamissati | 
yathāgato tathā gato kā tattha paridevanā. || Thī_130 || 
abbuhi vata me sallaṃ duddasaṃ hadayanissitaṃ | 
yā me sokaparetāya puttasokaṃ byapānudi. || Thī_131 || 
sājja abbūḷhasallāhaṃ nicchātā parinibbutā | 
buddhaṃ dhammañ ca saṅghañ ca upemi saraṇaṃ muniṃ. || Thī_132 || 
pañcasatā Paṭācārā. || 
puttasoken’ ahaṃ aṭṭā khittacittā visaññinī | 
naggā pakiṇṇakesī ca tena tena vicāri 'haṃ. || Thī_133 || 
vīthisaṅkārakūṭesu susāne rathiyāsu ca | 
acariṃ tīṇi vassāni khuppipāsāsamappitā. || Thī_134 || 
(137) ath’ addasāmi sugataṃ nagaraṃ Mithilaṃ gataṃ | 
adantānaṃ dametāraṃ sambuddham akutobhayaṃ. || Thī_135 || 
saṃ cittaṃ paṭiladdhāna vanditvāna upāvisiṃ | 
so me dhammam adesesi anukampāya Gotamo. || Thī_136 || 
tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ | 
yuñjantī satthu vacane sacchākāsiṃ padaṃ sivaṃ. || Thī_137 || 
sabbe sokā samucchinnā pahīnā etadantikā | 
pariññātā hi me vatthū yato sokāna sambhavo. || Thī_138 || 
Vāsiṭṭhī. || 
daharā tuvaṃ rūpavatī ahaṃ pi daharo yuvā | 
pañcaṅgikena turiyena ehi Kheme ramāmase. || Thī_139 || 
iminā pūtikāyena āturena pabhaṅgunā | 
addiyāmi harāyāmi kāmataṇhā samūhatā. || Thī_140 || 
sattisūlūpamā kāmā khandhānaṃ adhikuṭṭanā | 
yaṃ tvaṃ kāmaratiṃ brūsi arati dāni sā mamaṃ. || Thī_141 || 
sabbattha vihatā nandi tamokkhandho padālito | 
evaṃ jānāhi pāpima nihato tvam asi antaka. || Thī_142 || 
nakkhattāni namassantā aggiṃ paricaraṃ vane || 
yathābhuccaṃ ajānantā bālā suddhiṃ amaññatha. || Thī_143 || 
ahañ ca kho namassantī sambuddhaṃ purisuttamaṃ | 
parimuttā sabbadukkhehi satthu sāsanakārikā. || Thī_144 || 
Khemā. || 
alaṃkatā suvasanā mālinī candanokkhitā | 
sabbābharaṇasañchannā dāsīgaṇapurakkhatā || Thī_145 || 
annaṃ pānaṃ ca ādāya khajjaṃ bhojjaṃ anappakaṃ | 
gehato nikkhamitvāna uyyānam abhihārayiṃ. || Thī_146 || 
(138) tattha ramitvā kīḷitvā āgacchantī sakaṃ gharaṃ | 
vihāraṃ dakkhiṃ pāvisiṃ Sākete Añjanaṃ vanaṃ. || Thī_147 || 
disvāna lokapajjotaṃ vanditvāna upāvisiṃ | 
so me dhammam adesesi anukampāya cakkhumā. || Thī_148 || 
sutvā ca kho mahesissa saccaṃ sampaṭivijjh’ ahaṃ | 
tatth’ eva virajaṃ dhammaṃ phusayiṃ amataṃ padaṃ. || Thī_149 || 
tato viññātasaddhammā pabbajiṃ anagāriyaṃ | 
tisso vijjā anuppattā amoghaṃ buddhasāsanaṃ. || Thī_150 || 
Sujātā. || 
ucce kule ahaṃ jātā bahuvitte mahaddhane | 
vaṇṇarūpena sampannā dhītā Majjhassa atrajā. || Thī_151 || 
patthitā rājaputtehi seṭṭhiputtehi gijjhitā | 
pitu me pesayi dūtaṃ detha mayhaṃ Anopamaṃ. || Thī_152 || 
yattakaṃ tulitā esā tuyhaṃ dhītā Anopamā | 
tato aṭṭhaguṇaṃ dassaṃ hiraññaṃ ratanāni ca. || Thī_153 || 
sāhaṃ disvāna sambuddhaṃ lokajeṭṭhaṃ anuttaraṃ | 
tassa pādāni vanditvā ekamantaṃ upāvisiṃ. || Thī_154 || 
so me dhammam adesesi anukampāya Gotamo | 
nisinnā āsane tasmiṃ phusayiṃ tatiyaṃ phalaṃ. || Thī_155 || 
tato kesāni chetvāna pabbajiṃ anagāriyaṃ | 
sājja me sattamī ratti yato taṇhā visositā. || Thī_156 || 
Anopamā. || 
buddha vīra namo ty atthu sabbasattānam uttama | 
yo maṃ dukkhā pamocesi aññañ ca bahukaṃ janaṃ. || Thī_157 || 
sabbadukkhaṃ pariññātaṃ hetutaṇhā visositā | 
ariyaṭṭhaṅgiko maggo nirodho phusito mayā. || Thī_158 || 
(139) mātā putto pitā bhātā ayyikā ca pure ahuṃ | 
yathābhuccam ajānantī saṃsari 'haṃ anibbisaṃ. || Thī_159 || 
diṭṭho hi me so bhagavā antimo 'yaṃ samussayo | 
vikkhīṇo jātisaṃsāro n’ atthi dāni punabbhavo. || Thī_160 || 
āraddhaviriye pahitatte niccaṃ daḷhaparakkame | 
samagge sāvake passa esā buddhāna vandanā. || Thī_161 || 
bahūnaṃ vata atthāya Māyā janayi Gotamaṃ | 
byādhimaraṇatunnānaṃ dukkhakkhandhaṃ byapānudi. || Thī_162 || 
Mahāpajāpatī Gotamī. || 
Gutte yadatthaṃ pabbajjā hitvā puttaṃ samussayaṃ | 
tam eva anubrūhehi mā cittassa vasaṃ gami. || Thī_163 || 
cittena vañcitā sattā Mārassa visaye ratā | 
anekajātisaṃsāraṃ sandhāvanti aviddasū. || Thī_164 || 
kāmacchandañ ca byāpādaṃ sakkāyadiṭṭhim eva ca | 
sīlabbataparāmāsaṃ vicikicchañ ca pañcamaṃ. || Thī_165 || 
saṃyojanāni etāni pajahitvāna bhikkhuni | 
orambhāgamanīyāni na-y-idaṃ punar ehisi. || Thī_166 || 
rāgaṃ mānaṃ avijjañ ca uddhaccañ ca vivajjiya | 
saṃyojanāni chetvāna dukkhass’ antaṃ karissasi. || Thī_167 || 
khepetvā jātisaṃsāraṃ pariññāya punabbhavaṃ | 
diṭṭh’ eva dhamme nicchātā upasantā carissasi. || Thī_168 || 
Guttā. || 
catukkhatuṃ pañcakkhattuṃ vihārā upanikkhamiṃ | 
aladdhā cetaso santiṃ citte avasavattini. || Thī_169 || 
bhikkhuniṃ upasaṅkamma sakkaccaṃ paripucch’ ahaṃ | 
sā me dhammam adesesi dhātuāyatanāni ca. || Thī_170 || 
(140) cattāri ariyasaccāni indriyāni balāni ca | 
bojjhaṅgaṭṭhaṅgikaṃ maggaṃ uttamatthassa pattiyā. || Thī_171 || 
tassāhaṃ vacanaṃ sutvā karontī anusāsaniṃ | 
rattiyā purime yāme pubbajātim anussariṃ || Thī_172 || 
rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ | 
rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ. || Thī_173 || 
pītisukhena ca kāyaṃ pharitvā vihariṃ tadā | 
sattamiyā pāde pasāremi tamokkhandhaṃ padāliya. || Thī_174 || 
Vijayā. || 
chanipāto samatto. || 
musalāni gahetvāna dhaññaṃ koṭṭenti mānavā | 
puttadārāni posentā dhanaṃ vindanti mānavā. || Thī_175 || 
ghaṭatha buddhasāsane yaṃ katvā nānutappati | 
khippaṃ pādāni dhovitvā ekamantaṃ nisīdatha. || Thī_176 || 
cittaṃ upaṭṭhapetvāna ekaggaṃ susamāhitaṃ | 
paccavekkhatha saṅkhāre parato no ca attato. || Thī_177 || 
tassāhaṃ vacanaṃ sutvā Paṭācārānusāsaniṃ | 
pāde pakkhālayitvāna ekamante upāvisiṃ. || Thī_178 || 
rattiyā purime yāme pubbajātim anussariṃ | 
rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ || Thī_179 || 
rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ. | 
tevijjā atha vuṭṭhāmi katā te anusāsanī. || Thī_180 || 
Sakkaṃ va devā tidasā saṃgāme aparājitaṃ | 
purakkhitvā vihissāmi tevijja mhi anāsavā. || Thī_181 || 
Uttarā. || 
(141) satiṃ upaṭṭhapetvāna bhikkhunī bhāvitindriyā | 
paṭivijjhiṃ padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. || Thī_182 || 
kin nu uddissa muṇḍā si samaṇī viya dissasi | 
na ca rocesi pāsaṇḍe kim idaṃ carasi momuhā. || Thī_183 || 
ito bahiddhā pāsaṇḍā diṭṭhiyo upanissitā | 
na te dhammaṃ vijānanti na te dhammassa kovidā. || Thī_184 || 
atthi Sakyakule jāto buddho appaṭipuggalo | 
so me dhammam adesesi diṭṭhīnaṃ samatikkamaṃ. || Thī_185 || 
dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ | 
ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. || Thī_186 || 
tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā | 
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. || Thī_187 || 
sabbattha vihatā nandi tamokkhandho padālito | 
evaṃ jānāhi pāpima nihato tvam asi antaka. || Thī_188 || 
Cālā. || 
satīmatī cakkhumatī bhikkhunī bhāvitindriyā | 
paṭivijjhiṃ padaṃ santaṃ akāpurisasevitaṃ. || Thī_189 || 
kiṃ nu jātiṃ na rocesi jāto kāmāni bhuñjati | 
bhuñjāhi kāmaratiyo māhu pacchānutāpinī. || Thī_190 || 
jātassa maraṇaṃ hoti hatthapādāna chedanaṃ | 
{vadhabandhaparikilesaṃ} jāto dukkhaṃ nigacchati. || Thī_191 || 
atthi Sakyakule jāto sambuddho aparājito | 
so me dhammam adesesi jātiyā samatikkamaṃ. || Thī_192 || 
dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ | 
ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. || Thī_193 || 
tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā | 
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. || Thī_194 || 
(142) sabbattha vihatā nandi tamokkhandho padālito | 
evaṃ jānāhi pāpima nihato tvam asi antaka. || Thī_195 || 
Upacālā. || 
sattanipāto samatto. || 
bhikkhunī sīlasampannā indriyesu susaṃvutā | 
adhigacche padaṃ santaṃ asecanakam ojavaṃ. || Thī_196 || 
tāvatiṃsā ca yāmā ca tusitā cāpi devatā | 
nimmānaratino devā ye devā vasavattino | 
tattha cittaṃ paṇidhehi yattha te vusitaṃ pure. || Thī_197 || 
tāvatiṃsā ca yāmā ca tusitā cāpi devatā | 
nimmānaratino devā ye devā vasavattino || Thī_198 || 
kālaṃ kālaṃ bhavā bhavaṃ sakkāyasmiṃ purakkhatā | 
avītivattā sakkāyaṃ jātimaraṇasārino. || Thī_199 || 
sabbo ādīpito loko sabbo loko paridīpito | 
sabbo pajjalito loko sabbo loko pakampito. || Thī_200 || 
akampitaṃ atuliyaṃ aputhujjanasevitaṃ | 
buddho dhammaṃ me desesi tattha me nirato mano. || Thī_201 || 
tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā | 
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. || Thī_202 || 
sabbattha vihatā nandi tamokkhandho padālito | 
evaṃ jānāhi pāpima nihato tvam asi antaka. || Thī_203 || 
Sīsūpacālā. || 
aṭṭhanipāto samatto. || 
mā su te Vaḍḍha lokamhi vanatho ahu kudācanaṃ | 
mā puttaka punappunaṃ ahu dukkhassa bhāgimā. || Thī_204 || 
(143) sukhaṃ hi Vaḍḍha munayo anejā chinnasaṃsayā | 
sītibhūtā damappattā viharanti anāsavā. || Thī_205 || 
teh’ ānuciṇṇaṃ isībhi maggaṃ dassanapattiyā | 
dukkhass’ antakiriyāya tvaṃ Vaḍḍha anubrūhaya. || Thī_206 || 
visāradā va bhaṇasi etam atthaṃ janetti me | 
maññāmi nūna māmike vanatho te na vijjati. || Thī_207 || 
ye keci Vaḍḍha saṅkhārā hīnaukkaṭṭhamajjhimā | 
aṇu pi aṇumatto pi vanatho me na vijjati. || Thī_208 || 
sabbe me āsavā khīṇā appamattassa jhāyato | 
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. || Thī_209 || 
uḷāraṃ vata me mātā patodaṃ samavassari | 
paramatthasaññitā gāthā yathāpi anukampikā. || Thī_210 || 
tassāhaṃ vacanaṃ sutvā anusiṭṭhiṃ janettiyā | 
dhammasaṃvegam āpādiṃ yogakkhemassa pattiyā. || Thī_211 || 
so 'haṃ padhānapahitatto rattindivam atandito | 
mātarā codito santo aphusiṃ santim uttamaṃ. || Thī_212 || 
Vaḍḍhamātā. || 
navanipāto samatto. || 
kalyāṇamittatā muninā lokaṃ ādissa vaṇṇitā | 
kalyāṇamitte bhajamāno api bālo paṇḍito assa. || Thī_213 || 
bhajitabbā sappurisā paññā tathā pavaḍḍhati bhajantānaṃ | 
bhajamāno sappurise sabbehi pi dukkhehi mucceyya. || Thī_214 || 
dukkhañ ca vijāneyya dukkhassa ca samudayaṃ | 
nirodhañ ca aṭṭhaṅgikaṃ maggaṃ cattāri ariyasaccāni. || Thī_215 || 
(144) dukkho itthibhāvo akkhāto purisadammasārathinā | 
sapattikaṃ pi dukkhaṃ appekaccā sakiṃ vijātāyo || Thī_216 || 
gale apakantanti sukhumāliniyo visāni khādanti | 
janamārakamajjhagatā ubho pi byasanāni anubhonti. || Thī_217 || 
upavijaññā gacchantī addasāhaṃ patiṃ mataṃ panthe | 
vijāyitvāna appattāhaṃ sakaṃ gehaṃ. || Thī_218 || 
dve puttā kālaṅkatā pati ca panthe mato kapaṇikāya | 
mātā pitā ca bhātā ca ḍayhanti ekacitakāyaṃ. || Thī_219 || 
khīṇakulīne kapaṇe anubhūtaṃ te dukkhaṃ aparimāṇaṃ | 
assu ca te pavattaṃ bahūni jātisahassāni. || Thī_220 || 
passiṃ taṃ susānamajjhe atho pi khāditāni puttamaṃsāni | 
hatakulikā sabbagarahitā matapatikā amatam adhigacchiṃ. || Thī_221 || 
bhāvito me maggo ariyo aṭṭhaṅgiko amatagāmī | 
nibbānaṃ sacchikataṃ dhammādāsaṃ apekkhi 'haṃ. || Thī_222 || 
ahaṃ amhi kantasallā ohitabhārā kataṃ me karaṇīyaṃ | 
Kisāgotamī therī suvimuttacittā imaṃ bhaṇī ti. || Thī_223 || 
Kisāgotamī. || 
ekādasanipāto samatto. || 
ubho mātā ca dhītā ca mayaṃ āsuṃ sapattiyo | 
tassā me ahu saṃvego abbhuto lomahaṃsano. || Thī_224 || 
dhi-r-atthu kāmā asucī duggandhā bahukaṇṭakā | 
yattha mātā ca dhītā ca sabhariyā mayaṃ ahuṃ. || Thī_225 || 
(145) kāmesv ādīnavaṃ disvā nekkhammaṃ daḷhakhemato | 
sā pabbajiṃ Rājagahe agārasmā anagāriyaṃ. || Thī_226 || 
pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ | 
ceto paricca ñāṇañ ca sotadhātu visodhitā. || Thī_227 || 
iddhi pi me sacchikatā patto me āsavakkhayo | 
cha me abhiññā sacchikatā kataṃ buddhassa sāsanaṃ || Thī_228 || 
iddhiyā abhinimmitvā caturassaṃ rathaṃ ahaṃ | 
buddhassa pāde vanditvā lokanāthassa sirīmato. || Thī_229 || 
supupphitaggaṃ upagamma pādapaṃ ekā tuvaṃ tiṭṭhasi rukkhamūle | 
na cāpi te dutiyo atthi koci na tvaṃ bāle bhāyasi dhuttakānaṃ. || Thī_230 || 
sataṃ sahassānaṃ pi dhuttakānaṃ samāgatā edisakā bhaveyyuṃ | 
lomaṃ na iñje na pi sampavedhe kiṃ me tuvaṃ Māra karissas’ eko || Thī_231 || 
esā antaradhāyāmi kucchiṃ vā pavisāmi te | 
bhamukantare tiṭṭhāmi tiṭṭhantiṃ maṃ na dakkhisi. || Thī_232 || 
cittamhi vasībhūtāhaṃ iddhipādā subhāvitā | 
cha me abhiññā sacchikatā kataṃ buddhassa sāsanaṃ. || Thī_233 || 
sattisūlūpamā kāmā khandhānaṃ adhikuṭṭanā | 
yaṃ tvaṃ kāmaratiṃ brūsi arati dāni sā mama. || Thī_234 || 
sabbattha vihatā nandi tamokkhandho padālito | 
evaṃ jānāhi pāpima nihato tvam asi antakā ti. || Thī_235 || 
Uppalavaṇṇā. || 
dvādasanipāto samatto. || 
(146) udakahārī ahaṃ sīte sadā udakam otariṃ | 
ayyānaṃ daṇḍabhayabhītā vācādosabhayadditā. || Thī_236 || 
kassa brāhmaṇa tvaṃ bhīto sadā udakam otari | 
vedhamānehi gattehi sītaṃ vedayase bhusaṃ. || Thī_237 || 
jānantī ca tuvaṃ bhoti Puṇṇike paripucchasi | 
karontaṃ kusalaṃ kammaṃ rudhantaṃ kamma pāpakaṃ. || Thī_238 || 
yo ca vuḍḍho vā dabaro vā pāpakammaṃ pakubbati | 
udakābhisecanā so pi pāpakammā pamuccati. || Thī_239 || 
ko nu te idam akkhāsi ajānantassa ajānato | 
udakābhisecanā nāma pāpakammā pamuccati || Thī_240 || 
saggaṃ nūna gamissanti sabbe maṇḍūkakacchapā | 
nāgā ca suṃsumārā ca ye c’ aññe udakecarā. || Thī_241 || 
orabbhikā sūkarikā macchikā migabandhakā | 
corā ca vajjhaghātā ca ye c’ aññe pāpakammino | 
udakābhisecanā te pi pāpakammā pamuccare. || Thī_242 || 
sace imā nadiyo te pāpaṃ pubbekataṃ vaheyyuṃ | 
puññaṃ p’ imā vaheyyuṃ tena tvaṃ paribāhiro assa. || Thī_243 || 
yassa brāhmaṇa tvaṃ bhīto sadā udakam otari | 
tam eva brahme mā kāsi mā te sītaṃ chaviṃ hane. || Thī_244 || 
kumaggaṃ paṭipannaṃ maṃ ariyamaggaṃ samānayi | 
udakābhisecanaṃ bhoti imaṃ sāṭaṃ dadāmi te. || Thī_245 || 
tuyh’ eva sāṭako hotu nāham icchāmi sāṭakaṃ. | 
sace bhāyasi dukkhassa sace te dukkhaṃ appiyaṃ || Thī_246 || 
(147) mā kāsi pāpakaṃ kammaṃ āvi vā yadi vā raho. | 
sace ca pāpakaṃ kammaṃ karissasi karosi vā || Thī_247 || 
na te dukkhā pamuty atthi upeccāpi palāyato. | 
sace bhāyasi dukkhassa sace te dukkham appiyaṃ || Thī_248 || 
upehi buddhaṃ saraṇaṃ dhammaṃ saṅghañ ca tādinaṃ | 
samādiyāhi sīlāni tan te atthāya hehiti. || Thī_249 || 
upemi buddhaṃ saraṇaṃ dhammaṃ saṅghañ ca tādinaṃ | 
samādiyāmi sīlāni taṃ me atthāya hehiti. || Thī_250 || 
brahmabandhu pure āsiṃ ajj’ amhi saccaṃ brāhmaṇo | 
tevijjo vedasampanno sotthiyo c’ amhi nhātako. || Thī_251 || 
Puṇṇikā. || 
soḷasanipāto samatto. || 
kāḷakā bhamaravaṇṇasadisā vellitaggā mama muddhajā ahuṃ | 
te jarāya sāṇavākasadisā saccavādivacanaṃ anaññathā. || Thī_252 || 
vāsito va surabhikaraṇḍako pupphapūraṃ mama uttamaṅgabhu | 
taṃ jarāya sasalomagandhikaṃ saccavādivacanaṃ anaññathā. || Thī_253 || 
kānanaṃ va sahitaṃ suropitaṃ kocchasūcivicitaggasobhitaṃ | 
taṃ jarāya viraḷaṃ tahiṃ tahiṃ saccavādivacanaṃ anaññathā. || Thī_254 || 
saṇhagandhakasuvaṇṇamaṇḍitaṃ sobhate su veṇihi alaṅkataṃ | 
(148) taṃ jarāya khalati siraṃ kataṃ saccavādivacanaṃ anaññathā. || Thī_255 || 
cittakārasukatā va lekhitā sobhate su bhamukā pure mama | 
tā jarāya valihi palambitā saccavādivacanaṃ anaññathā. || Thī_256 || 
bhassarā surucirā yathā maṇi nettāhesuṃ abhinīla-m-āyatā | 
te jarāy’ abhihatā na sobhate saccavādivacanaṃ anaññathā. || Thī_257 || 
saṇhatuṅgasadisī ca nāsikā sobhate su abhiyobbanaṃ paṭi | 
sā jarāya upakūlitā viya saccavādivacanaṃ anaññathā. || Thī_258 || 
kaṅkaṇaṃ va sukataṃ suniṭṭhitaṃ sobhate su mama kaṇṇapāḷiyo pure | 
tā jarāya valihi palambitā saccavādivacanaṃ anaññathā. || Thī_259 || 
pattalimakulavaṇṇasadisā sobhate su dantā pure mama | 
te jarāya khaṇḍā yavapītakā saccavādivacanaṃ anaññathā. || Thī_260 || 
kānanasmiṃ vanasaṇḍacāriṇī kokilā va madhuraṃ nikūjitaṃ | 
taṃ jarāya khalitaṃ tahiṃ tahiṃ saccavādivacanaṃ anaññathā. || Thī_261 || 
saṇhakampurī va suppamajjitā sobhate su gīvā pure mama | 
sā jarāya bhaggā vināsitā saccavādivacanaṃ anaññathā. || Thī_262 || 
(149) vaṭṭapalighasadisopamā ubho sobhate su bāhā pure mama | 
tā jarāya yathā pāṭalī dubbalikā saccavādivacanaṃ anaññathā. || Thī_263 || 
saṇhamuddikāsuvaṇṇamaṇḍitā sobhate su hatthā pure mama | 
te jarāya yathā mūlamūlikā saccavādivacanaṃ anaññathā. || Thī_264 || 
pīnavaṭṭapahituggatā ubho sobhate su thanakā pure mama | 
te rindī va lambante 'nodakā saccavādivacanaṃ anaññathā. || Thī_265 || 
kañcanassa phalakaṃ va sumaṭṭhaṃ sobhate su kāyo pure mama | 
so valini sukhumāhi otato saccavādivacanaṃ anaññathā. || Thī_266 || 
nāgabhogasadisopamā ubho sobhate su ūrū pure mama | 
te jarāya yathā veḷunāḷiyo saccavādivacanaṃ anaññathā. || Thī_267 || 
saṇhanūpurasuvaṇṇamaṇḍitā sobhate su jaṅghā pure mama | 
tā jarāya tiladaṇḍakā-r-iva saccavādivacanaṃ anaññathā. || Thī_268 || 
tūlapuṇṇasadisopamā ubho sobhate su pādā pure mama | 
te jarāya phuṭikā valīmatā saccavādivacanaṃ anaññathā. || Thī_269 || 
ediso ahu ayaṃ samussayo jajjaro bahudukkhānam ālayo | 
(150) so 'palepapatito jarāgharo saccavādivacanaṃ anaññathā. || Thī_270 || 
Ambapālī. || 
samaṇā ti bhoti maṃ vipassi samaṇā ti paṭibujjhasi | 
samaṇānam eva kittesi samaṇī nūna bhavissasi. || Thī_271 || 
vipulaṃ annañ ca pānañ ca samaṇānaṃ pavecchasi | 
Rohiṇi dāni pucchāmi kena te samaṇā piyā. || Thī_272 || 
akammakāmā alasā paradattopajīvino | 
āsaṃsukā sādukāmā kena te samaṇā piyā. || Thī_273 || 
cirassaṃ vata man tāta samaṇānaṃ paripucchasi | 
tesaṃ te kittayissāmi paññāsīlaparakkamaṃ. || Thī_274 || 
kammakāmā analasā kammaseṭṭhassa kārakā | 
rāgaṃ dosaṃ pajahanti tena me samaṇā piyā. || Thī_275 || 
tīṇi pāpassa mūlāni dhunanti sucikārino | 
sabbapāpaṃ pahīn’ esaṃ tena me samaṇā piyā. || Thī_276 || 
kāyakammaṃ suci nesaṃ vacīkammañ ca tādisaṃ | 
manokammaṃ suci nesaṃ tena me samaṇā piyā. || Thī_277 || 
vimalā saṃkhamuttā 'va suddhā santarabāhirā | 
puṇṇā sukkāna dhammānaṃ tena me samaṇā piyā. || Thī_278 || 
bahussutā dhammaddharā ariyā dhammajīvino | 
atthaṃ dhammañ ca desenti tena me samaṇā piyā. || Thī_279 || 
bahussutā dhammaddharā ariyā dhammajīvino | 
ekaggacittā satimanto tena me samaṇā piyā. || Thī_280 || 
dūraṅgamā satimanto mantabhāṇī anuddhatā | 
dukkhass’ antaṃ pajānanti tena me samaṇā piyā. || Thī_281 || 
yamhā gāmā pakkamanti na vilokenti kiñcanaṃ | 
anapekkhā’ va gacchanti tena me samaṇā piyā. || Thī_282 || 
(151) na te saṃ koṭṭhe osenti na kumbhiṃ na kaḷopiyaṃ | 
pariniṭṭhitam esānā tena me samaṇā piyā. || Thī_283 || 
na te hiraññaṃ gaṇhanti na suvaṇṇaṃ na rūpiyaṃ | 
paccuppannena yāpenti tena me samaṇā piyā. || Thī_284 || 
nānākulā pabbajitā nānājanapadehi ca | 
aññamaññaṃ piyāyanti tena me samaṇā piyā. || Thī_285 || 
atthāya vata no bhoti kule jātā si Rohiṇi | 
saddhā buddhe ca dhamme ca saṅghe ca tibbagāravā. || Thī_286 || 
tuvaṃ h’ etaṃ pajānāsi puññakkhettaṃ anuttaraṃ | 
amhaṃ pi ete samaṇā paṭigaṇhanti dakkhiṇaṃ | 
paṭiṭṭhito h’ ettha yañño vipulo no bhavissati. || Thī_287 || 
sace bhāyasi dukkhassa sace te dukkham appiyaṃ | 
upehi buddhaṃ saraṇaṃ dhammaṃ saṅghañ ca tādinaṃ | 
samādiyāhi sīlāni tan te atthāya hehiti. || Thī_288 || 
upemi buddhaṃ saraṇaṃ dhammaṃ saṅghañ ca tādinaṃ | 
samādiyāmi sīlāni taṃ me atthāya hehiti. || Thī_289 || 
brahmabandhu pure āsiṃ so idāni 'mhi brāhmaṇo | 
tevijjo sotthiyo c’ amhi vedagū c’ amhi nhātako. || Thī_290 || 
Rohiṇī. || 
laṭṭhihattho pure āsiṃ so dāni migaluddako | 
āsāya palipā ghorā nāsakkhiṃ pāram etase. || Thī_291 || 
sumattaṃ maṃ maññamānā Cāpā puttam atosayi | 
Cāpāya bandhanaṃ chetvā pabbajissaṃ puno-m-ahaṃ. || Thī_292 || 
mā me kujjha mahāvīra mā me kujjha mahāmuni | 
na hi kodhaparetassa suddhi atthi kuto tapo. || Thī_293 || 
(152) pakkāmissañ ca Nālāto ko 'dha Nālāya vacchati | 
bandhanti itthirūpena samaṇe dhammajīvino. || Thī_294 || 
ehi Kāḷa nivattassu bhuñja kāme yathā pure | 
ahaṃ ca te vasīkatā ye ca me santi ñātakā. || Thī_295 || 
etto ceva catubbhāgaṃ yathā bhāsasi taṃ Cāpe | 
tayi rattassa posassa uḷāraṃ vata taṃ siyā. || Thī_296 || 
Kāḷa 'ṅginiṃ va takkāriṃ pupphitaṃ girimuddhani | 
phullaṃ dālikalaṭhiṃ va antodīpe va pāṭaliṃ || Thī_297 || 
haricandanalittaṅgiṃ kāsikuttamadhāriniṃ | 
taṃ maṃ rūpavatiṃ santiṃ kassa ohāya gacchasi. || Thī_298 || 
sākunitikko va sakuṇiṃ yathā bandhitum icchati | 
āharimena rūpena na maṃ tvaṃ bādhayissasi. || Thī_299 || 
imaṃ ca me puttaphalaṃ Kāḷa uppāditaṃ tayā | 
taṃ maṃ puttavatiṃ santiṃ kassa ohāya gacchasi. || Thī_300 || 
jahanti putte sappaññā tato ñātī tato dhanaṃ | 
pabbajanti mahāvīrā nāgo chetvā va bandhanaṃ. || Thī_301 || 
idāni te imaṃ puttaṃ daṇḍena churikāya vā | 
bhūmiyyaṃ vā nisumbheyyaṃ puttasokā na gacchasi. || Thī_302 || 
sace puttaṃ sigālānaṃ kukkurānaṃ padāhisi | 
na maṃ puttakate jammi punar āvattayissasi. || Thī_303 || 
handa kho dāni bhaddan te kuhiṃ Kāḷa gamissasi | 
(153) katamaṃ gāmaṃ nigamaṃ nagraṃ rājadhāniyo. || Thī_304 || 
ahumha pubbe gaṇino asamaṇā samaṇamānino | 
gāmena gāmaṃ vicarimha nagare rājadhāniyo. || Thī_305 || 
eso hi bhagavā buddho nadiṃ Nerañjaraṃ pati | 
sabbadukkhappahānāya dhammaṃ desesi pāṇinaṃ | 
tassāhaṃ santike gacchaṃ so me satthā bhavissati. || Thī_306 || 
vandanaṃ dāni vajjāsi lokanāthaṃ anuttaraṃ | 
padakkhiṇañ ca katvāna ādiseyyāsi dakkhiṇaṃ. || Thī_307 || 
etaṃ kho labbham amhehi yathā bhāsasi taṃ Cāpe | 
vandanaṃ dāni te vajjaṃ lokanāthaṃ anuttaraṃ | 
padakkhiṇañ ca katvāna ādisissāmi dakkhiṇaṃ. || Thī_308 || 
tato ca Kāḷo pakkāmi nadiṃ Nerañjaraṃ pati | 
so addasāsi sambuddhaṃ desentaṃ amataṃ padaṃ. || Thī_309 || 
dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ | 
ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. || Thī_310 || 
tassa pādāni vanditvā katvāna naṃ padakkhiṇaṃ | 
Cāpāya ādisitvāna pabbaji anagāriyaṃ | 
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. || Thī_311 || 
Cāpā. || 
petāni bhoti puttāni khādamānā tuvaṃ pure | 
tuvaṃ divā ca ratto ca atīva paritappasi. || Thī_312 || 
sājja sabbāni khāditvā satta puttāni brāhmaṇi | 
Vāseṭṭhi kena vaṇṇena na bāḷhaṃ paritappasi. || Thī_313 || 
bahūni me puttasatāni ñātisaṅghasatāni ca | 
khāditāni atītaṃse mama tuyhañ ca brāhmaṇa. || Thī_314 || 
sāhaṃ nissaraṇaṃ ñatvā jātiyā maraṇassa ca | 
na socāmi na rodāmi na cāhaṃ paritappāmi. || Thī_315 || 
(154) abbhutaṃ vata Vāseṭṭhi vācaṃ bhāsasi edisaṃ | 
kassa tvaṃ dhammam aññāya giraṃ bhāsasi edisaṃ. || Thī_316 || 
esa brāhmaṇa sambuddho nagaraṃ Mithilaṃ pati | 
sabbadukkhappahānāya dhammaṃ desisi pāṇinaṃ. || Thī_317 || 
tassāhaṃ brāhmaṇa arahato dhammaṃ sutvā nirupadhiṃ | 
tattha viññātasaddhammā puttasokaṃ byapānudiṃ. || Thī_318 || 
so ahaṃ pi gamissāmi nagaraṃ Mithilaṃ pati | 
app eva maṃ so bhagavā sabbadukkhā pamocaye. || Thī_319 || 
addasa brāhmaṇo buddhaṃ vippamuttaṃ nirupadhiṃ | 
tassa dhammam adesesi muni dukkhassa pāragū. || Thī_320 || 
dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ | 
ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. || Thī_321 || 
tattha viññātasaddhammo pabbajjaṃ samarocayi | 
Sujāto tīhi rattīhi tisso vijjā aphassayi. || Thī_322 || 
ehi sārathi gacchāhi rathaṃ nīyādayāhi 'maṃ | 
ārogyaṃ brāhmaṇiṃ vajja pabbajito dāni brāhmaṇo | 
Sujāto tīhi ratthīhi tisso vijjā aphassayi. || Thī_323 || 
tato ca ratham ādāya sahassaṃ cāpi sārathi | 
ārogyaṃ brāhmaṇiṃ avoca pabbajito dāni brāhmaṇo | 
Sujāto tīhi rattīhi tisso vijjā aphassayi. || Thī_324 || 
etaṃ c’ ahaṃ assarathaṃ sahassaṃ cāpi sārathi | 
tevijjaṃ brāhmaṇaṃ sutvā puṇṇapataṃ dadāmi te. || Thī_325 || 
tumh’ eva hotu assaratho sahassaṃ cāpi brāhmaṇi | 
ahaṃ pi pabbajissāmi varapaññassa santike. || Thī_326 || 
(155) hatthigavassaṃ maṇikuṇḍalañ ca phītañ c’ imaṃ gehavigataṃ pahāya | 
pitā pabbajjito tuyhaṃ bhuñja bhogāni Sundari tuvaṃ dāyādikā kule. || Thī_327 || 
hatthigavassaṃ maṇikuṇḍalañ ca rammañ c’ imaṃ gehavigataṃ pahāya | 
pitā pabbajito mayhaṃ puttasokena addito | 
ahaṃ pi pabbajissāmi bhātu sokena additā. || Thī_328 || 
so te ijjhatu saṃkappo yaṃ tvaṃ patthesi Sundari | 
uttiṭṭhapiṇḍo uñcho ca paṃsukūlañ ca cīvaraṃ | 
etāni abhisaṃbhontī paraloke anāsavā. || Thī_329 || 
sikkhamānāya me ayye dibbacakkhuṃ visodhitaṃ | 
pubbenivāsaṃ jānāmi yattha me vusitaṃ pure. || Thī_330 || 
tuvaṃ nissāya kalyāṇi therīsaṅghassa sobhaṇe | 
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. || Thī_331 || 
anujānāhi me ayye icche Sāvatthiṃ gantave | 
sīhanādaṃ nadissāmi buddhaseṭṭhassa santike. || Thī_332 || 
passa Sundari satthāraṃ hemavaṇṇaṃ harittacaṃ | 
adantānaṃ dametāraṃ sambuddhaṃ akutobhayaṃ. || Thī_333 || 
passa Sundariṃ āyantiṃ vippamuttaṃ nirupadhiṃ | 
vītarāgaṃ visuṃyuttaṃ katakiccam anāsavaṃ. || Thī_334 || 
Bārāṇasīto nikkhamma tava santikam āgatā | 
sāvikā te mahāvīre pāde vandati Sundarī. || Thī_335 || 
tuvaṃ. buddho tuvaṃ satthā tuyhaṃ dhīta mhi brāhmaṇa | 
orasā mukhato jātā katakiccā anāsavā. || Thī_336 || 
(156) tassā te svāgataṃ bhadde tato te adurāgataṃ | 
evaṃ hi dantā āyanti satthu pādāni vandikā | 
vītarāgā visaṃyuttā katakiccā anāsavā. || Thī_337 || 
Sundarī. || 
daharāhaṃ suddhavasanā yaṃ pure dhammam asuṇiṃ | 
tassā me appamattāya saccābhisamayo ahu. || Thī_338 || 
tato 'haṃ sabbakāmesu bhūsaṃ aratim ajjhagaṃ | 
sakkāyasmiṃ bhayaṃ disvā nekkhammaṃ yeva pihaye. || Thī_339 || 
hitvān’ ahaṃ ñātigaṇaṃ dāsakammakarāni ca | 
gāmakhettāni bhītāni ramaṇīye pamodite | 
pahāy’ ahaṃ pabbajitā sāpateyyam anappakaṃ. || Thī_340 || 
evaṃ saddhāya nikkhamma saddhamme suppavedite | 
na me taṃ assa patirūpaṃ ākiñcaññaṃ hi patthaye | 
yā jātarūparajataṃ ṭhapetvā punar āgame. || Thī_341 || 
rajataṃ jātarūpaṃ vā na bodhāya na santaye | 
na etaṃ samaṇasāruppaṃ na etaṃ ariyavaḍḍhanaṃ || Thī_342 || 
lobhanaṃ madanaṃ c’ etaṃ mohanaṃ rajavaḍḍhanaṃ | 
sāsaṅkaṃ bahuāyāsaṃ n’ atthi c’ ettha dhavaṃ ṭhiti. || Thī_343 || 
ettha rattā pamattā ca saṃkiliṭṭhamanā narā | 
aññamaññena byāruddhā puthukubbanti medhagaṃ. || Thī_344 || 
vadho bandho parikeso jāni sokapariddavo | 
kāmesu adhipannānaṃ dissate byasanaṃ bahuṃ. || Thī_345 || 
taṃ mañ ñātī amittā va kiṃ maṃ kāmesu yuñjatha | 
jānātha maṃ babbajitaṃ kāmesu bhayadassina. || Thī_346 || 
(157) na hiraññasuvaṇṇena parikkhīyanti āsavā | 
amittā vadhakā kāmā sapattā sallabandhanā. || Thī_347 || 
taṃ mañ ñātī amittā va kiṃ maṃ kāmesu yuñjatha | 
jānātha maṃ pabbajitaṃ muṇḍaṃ saṃghāṭipārutaṃ. || Thī_348 || 
uttiṭṭhapiṇḍo uñcho ca paṃsukūlañ ca cīvaraṃ | 
etaṃ kho kho mama sāruppaṃ anagārūpanissayo. || Thī_349 || 
vantā mahesinā kāmā ye dibbā ye ca mānusā | 
khemaṭṭhāne vimuttā te pattā te acalaṃ sukhaṃ. || Thī_350 || 
māhaṃ kāmehi saṃgacchiṃ yesu tāṇaṃ na vijjati | 
amittā vadhakā kāmā aggikhandhūpamā dukhā. || Thī_351 || 
paripantho eso sabhayo savighāto sakaṇṭako | 
gedho suvisamo c’ eso mahanto mohanāmukho. || Thī_352 || 
upasaggo bhīmarūpo cakāmā sappasirūpamā | 
ye bālā abhinandanti andhabhūtā puthujjanā. || Thī_353 || 
kāmapaṅkasattā hi janā bahū loke aviddasū | 
pariyantaṃ nābhijānanti jātiyā maraṇassa ca. || Thī_354 || 
duggatigamanaṃ maggaṃ manussā kāmahetukaṃ | 
bahuṃ ve paṭipajjanti attano roga-m-āvahaṃ. || Thī_355 || 
evaṃ amittajananā tāpanā saṃkilesikā | 
lokāmisā bandhanīyā kāmā maraṇabandhanā. || Thī_356 || 
ummādanā ullapanā kāmā cittapamāthino | 
sattānaṃ saṃkilesāya khippaṃ Mārena oḍḍitaṃ. || Thī_357 || 
anantādīnavā kāmā bahudukkhā mahāvisā | 
(158) appassādā raṇakarā sukkapakkhavisosanā. || Thī_358 || 
sāhaṃ etādisaṃ katvā byasanaṃ kāmahetukaṃ | 
na taṃ paccāgamissāmi nibbānābhiratā sadā. || Thī_359 || 
raṇaṃ karitvā kāmānaṃ sītibhāvābhikaṅkhinī | 
appamattā vihissāmi tesaṃ saṃyojanakkhaye. || Thī_360 || 
asokaṃ virajaṃ khemaṃ ariyaṭṭhaṅgikaṃ ujuṃ | 
taṃ maggaṃ anugacchāmi yena tiṇṇā mahesino. || Thī_361 || 
imaṃ passatha dhammaṭṭhaṃ Subbaṃ kammāradhītaraṃ | 
anejaṃ upasampajja rukkhamūlamhi jhāyati. || Thī_362 || 
ajj’ aṭṭhamī pabbajitā saddhā saddhammasobhaṇā | 
vinītā Uppalavaṇṇāya tevijjā maccuhāyini. || Thī_363 || 
sāyaṃ bhujissā anaṇā bhikkhunī bhāvitindriyā | 
sabbayogavisaṃyuttā katakiccā anāsavā. || Thī_364 || 
taṃ Sakko devasaṅghena upasaṃgamma iddhiyā | 
namassati bhūtapati Subhaṃ kammāradhītaran ti. || Thī_365 || 
Subhā kammāradhītā. || 
vīsatinipāto samatto. || 
Jīvakambavanaṃ rammaṃ gacchantiṃ bhikkhuniṃ Subhaṃ | 
dhuttako saṃnivāresi tam enaṃ abravī Subhā. || Thī_366 || 
kiṃ te aparādhitaṃ mayā yaṃ maṃ ovariyāna tiṭṭhasi | 
na hi pabbajitāya āvuso puriso saṃphusanāya kappati. || Thī_367 || 
garuke mama satthu sāsane yā sikkhā sugatena desitā | 
(159) parisuddhapadaṃ anaṅgaṇaṃ kiṃ maṃ ovariyāna tiṭṭhasi. || Thī_368 || 
āvilacitto anāvilaṃ sarajo vītarajaṃ anaṅgaṇaṃ | 
sabbattha vimuttamānasaṃ kiṃ maṃ ovariyāna tiṭṭhasi. || Thī_369 || 
daharā ca apāpikā c’ asi kiṃ te pabbajjā karissati | 
nikkhipa kāsāyacīvaraṃ ehi ramāmase pupphite vane. || Thī_370 || 
madhurañ ca pavanti sabbaso kusumarajena samuddhatā dumā | 
paṭhamavasanto sukho utu ehi ramāmase pupphite vane. || Thī_371 || 
kusumitasikharā ca pādapā abhigajjanti va māluteritā | 
kā tuyhaṃ rati bhavissati yadi ekā vanam ogāhissasi. || Thī_372 || 
vāḷamigasaṅghasevitaṃ kuñjaramattakareṇuloḷitaṃ | 
asahāyikā gantum icchasi rahitaṃ bhīsanakaṃ mahāvanaṃ. || Thī_373 || 
tapanīyakatā va dhītikā vicarasi Cittarathe va accharā | 
kāsikasukhumehi vagguhi sobhasi vasanehi 'nūpame. || Thī_374 || 
ahaṃ tava vasānugo siyaṃ yadi viharemasi kānanantare | 
na hi m’ atthi tayā piyataro pāṇo kinnarimandalocane. || Thī_375 || 
yadi me vacanaṃ karissasi sukhitā ehi agāram āvasa | 
pāsādanivātavāsinā parikamman te karontu nāriyo. || Thī_376 || 
kāsikasukhumāni dhāraya abhiropehi ca mālavaṇṇakaṃ | 
(160) kañcanamaṇimuttakaṃ bahuṃ vividhaṃ ābharaṇaṃ karomi te. || Thī_377 || 
sudhotarajapacchadaṃ subhaṃ gonakatūlikasantataṃ navaṃ | 
abhirūha sayanaṃ mahārahaṃ candanamaṇḍitaṃ sāragandhikaṃ. || Thī_378 || 
uppalaṃ ca udakato ubbhataṃ yathā yaṃ amanussasevitaṃ | 
evaṃ tuvaṃ brahmacārini sakesu aṅgesu jaraṃ gamissasi. || Thī_379 || 
kin te idha sārasammataṃ kuṇapapūramhi susānavaḍḍhane | 
bhedanadhamme kaḷevare yaṃ disvā vimano dikkhasi. || Thī_380 || 
akkhīni ca turiyā-r-iva kinnariyā-r-iva pabbatantare | 
tava me nayanāni dakkhiya bhiyyo kāmarati pavaḍḍhati. || Thī_381 || 
uppalasikharopamānite vimale hāṭakasannibhe mukhe | 
tava me nayanāni dakkhiya bhiyyo kāmaguṇo pavaḍḍhati. || Thī_382 || 
api dūragatā saremhase āyatapamhe visuddhadassane | 
na hi m’ atthi tayā piyatarā nayanā kinnarimandalocane. || Thī_383 || 
apathena payātum icchasi candaṃ kīḷanakaṃ gavesasi | 
Meruṃ laṅghetum icchasi yo tvaṃ buddhasutaṃ maggayasi. || Thī_384 || 
(161) n’ atthi hi loke sadevake rāgo yattha pi dāni me siyā | 
na pi naṃ jānāmi kīriso atha maggena hato samūlako. || Thī_385 || 
iṅghāḷakhuyā va ujjhito visapatto-r-iva aggato kato | 
na pi naṃ passāmi kīriso atha maggena hato samūlako. || Thī_386 || 
yassā siyā apaccavekkhitaṃ satthā vā anusāsito siyā | 
tvaṃ tādisikaṃ palobhaya jānantiṃ so imaṃ vihaññasi. || Thī_387 || 
mayhaṃ hi akkuṭṭhavandite sukhadukkhe ca sati upaṭṭhitā | 
saṅkhatam asubhan ti jāniya sabbatth’ eva mano na 
limpati. || Thī_388 || 
sāhaṃ sugatassa sāvikā maggaṭṭhaṅgikayānayāyinī | 
uddhaṭasallā anāsavā suññāgāragatā ramām’ ahaṃ. || Thī_389 || 
diṭṭhā hi mayā sucittitā sombhā dārukacillakā navā | 
tantihi ca khīlakehi ca vinibaddhā vividhaṃ panaccitā. || Thī_390 || 
tamh’ uddhaṭe tantikhīlake visaṭṭhe vikale paripakkate | 
avinde khaṇḍaso kate kimhi tattha manaṃ nivesaye. || Thī_391 || 
tathūpamaṃ dehakāni maṃ tehi dhammehi vinā na vattanti | 
dhammehi vinā na vattanti kimhi tattha manaṃ nivesaye. || Thī_392 || 
yathā haritālena makkhitaṃ addasa cittikaṃ bhittiyā kataṃ | 
(162) tamhi te viparītadassanaṃ paññā mānusikā niratthikā. || Thī_393 || 
māyaṃ viya aggato kataṃ supinante vasuvaṇṇapādapaṃ | 
upadhāvasi andha rittakaṃ janamajjhe-r-iva rupparūpakaṃ. || Thī_394 || 
vaṭṭani-r-iva koṭar’ ohitā majjhebubbuḷakā sāssukā | 
pīḷikoḷikā c’ ettha jāyati vividhā cakkhuvidhā 'va piṇḍitā. || Thī_395 || 
uppāṭiya cārudassanā na ca pajjittha asaṅgamānasā | 
handa te cakkhuṃ harassu taṃ tassa narassa adāsi tāvade. || Thī_396 || 
tassa ca viramāsi tāvade rāgo tattha khamāpayi ca naṃ | 
sotthi siyā brahmacārini na puno edisakaṃ bhavissati. || Thī_397 || 
āhaniya edisaṃ janaṃ aggiṃ pajjalitaṃ va liṅgiya | 
gaṇhissaṃ āsīvisaṃ viya api nu sotthi siyā khamehi no. || Thī_398 || 
muttā ca tato sā bhikkhunī agami buddhavarassa santikaṃ | 
passiya varapuññalakkhaṇaṃ cakkhu āsi yathāpurāṇakan ti. || Thī_399 || 
Subhā Jīvakambavanikā. || 
tiṃsanipāto samatto. || 
nagaramhi kusumanāme Pāṭaliputtamhi pathaviyā | 
maṇḍe Sakyakulakulīnāyo dve bhikkhuniyo guṇavatiyo. || Thī_400 || 
(163) Isidāsī tattha ekā dutiyā Bodhī ti sīlasampannā ca | 
jhānajjhāyanaratāyo bahussutāyo dhutakilesāyo. || Thī_401 || 
tā piṇḍāya caritvā bhattatthaṃ kariya dhotapattāyo | 
rahitamhi sukhanisinnā imā girā abbhudīresuṃ. || Thī_402 || 
pāsādikāsi ayye Isidāsi vayo pi te aparihīno | 
kiṃ disvāna valikaṃ athāsi nekkhammam anuyuttā. || Thī_403 || 
evam anuyuñjamānā sā rahite dhammadesanākusalā | 
Isidāsī idaṃ vacanam abravi suṇa Bodhi yathāmhi pabbajitā. || Thī_404 || 
Ujjeniyā puravare mayhaṃ pitā sīlasaṃvuto seṭṭhi | 
tass’ amhi ekā dhītā piyā manāpā dayitā ca || Thī_405 || 
atha me Sāketato varako āgacchi uttamakulīno | 
seṭṭhi bahutaratano tassa maṃ suṇhaṃ adāsi tāto. || Thī_406 || 
sassuyā sassurassa ca sāyaṃ pātaṃ paṇāmam upagamma | 
sirasā karomi pāde vandāmi yathāmhi anusiṭṭhā. || Thī_407 || 
yā mayhaṃ sāmikassa bhaginiyo bhātuno parijano || 
taṃ ekavārakaṃ pi disvā ubbiggā āsanaṃ demi. || Thī_408 || 
annena pānena ca khajjena ca yaṃ ca tattha sannihitaṃ | 
chādemi upanayāmi ca demi c ayaṃ yassa patirūpaṃ. || Thī_409 || 
kālena uṭṭhahitvā gharaṃ samupagamiṃ | 
ummāradhotahatthapādā pañjalikā sāmikam upemi. || Thī_410 || 
kocchaṃ pasādaṃ añjanañ ca ādāsakañ ca gaṇhitvā | 
(164) parikammakārikā viya sayam eva patiṃ vibhūsemi. || Thī_411 || 
sayam eva odanaṃ sādhayāmi sayam eva bhājanaṃ dhoviṃ | 
mātā va ekaputtakaṃ tathā bhattāraṃ paricarāmi. || Thī_412 || 
evaṃ maṃ bhattikataṃ anuttaraṃ kārikaṃ taṃ nihatamānaṃ | 
uṭṭhāyikaṃ analasaṃ sīlavatiṃ dussate bhattā. || Thī_413 || 
so mātarañ ca pitarañ ca bhaṇati āpucch’ āhaṃ gamissāmi | 
Isidāsiyā na saha vacchaṃ ekāgāre’ haṃ sahavatthuṃ. || Thī_414 || 
mā evaṃ putta avaca Isidāsī paṇḍitā paribyattā | 
uṭṭhāyikā analasā kiṃ tuyhaṃ na rocate putta. || Thī_415 || 
na ca me hiṃsati kiñci na cāhaṃ Isidāsiyā saha vacchaṃ | 
dessā 'va me alaṃ me āpucch’ āhaṃ gamissāmi. || Thī_416 || 
tassa vacanaṃ suṇitvā sassū sassuro ca me apucchiṃsu | 
kissa tayā aparaddhaṃ bhaṇa vissatthā yathābhūtaṃ. || Thī_417 || 
na pi 'haṃ aparajjhaṃ kiñci na pi hiṃs’ eva na gaṇāmi | 
dubbacanaṃ kiṃ sakkā kātuye yaṃ maṃ videssate bhattā. || Thī_418 || 
te maṃ pitu gharaṃ paṭi nayiṃsu vimanā dukkhena | 
avibhūtā puttam anurakkhamānā jināmhase rūpiniṃ Lacchiṃ. || Thī_419 || 
atha maṃ adāsi tāto aḍḍhassa gharamhi dutiyakulikassa | 
tato upaḍḍhasuṅkena yena maṃ vindatha seṭṭhi. || Thī_420 || 
tassa pi gharamhi māsaṃ avasiṃ atha so pi maṃ paṭicchati | 
(165) dāsī va upaṭṭhahantiṃ adūsikaṃ sīlasampannaṃ. || Thī_421 || 
bhikkhāya ca vicarantaṃ damakaṃ dantaṃ me pitā bhaṇati | 
so hi si me jāmātā nikkhipa pontiñ ca ghaṭikañ ca. || Thī_422 || 
so pi vasitvā pakkhaṃ atha tātaṃ bhaṇati dehi me | 
pontiṃ ghaṭikañ ca mallakañ ca puna pi bhikkhaṃ carissāmi. || Thī_423 || 
atha naṃ bhaṇati tāto ammā sabbo ca me ñātigaṇavaggo | 
kiṃ te na karati idha bhaṇa khippaṃ yan ti karihiti. || Thī_424 || 
evaṃ bhaṇito bhaṇati yadi me attā sakkoti alaṃ mayhaṃ | 
Isidāsiyā na vacchaṃ ekaghare 'haṃ sahavatthuṃ. || Thī_425 || 
visajjito gato so ahaṃ pi ekākinī vicintemi | 
āpucchitūna gacchaṃ marituye pabbajissaṃ vā. || Thī_426 || 
atha ayyā Jinadattā āgacchi gocarāya caramānā | 
tātakulaṃ vinayadharī bahussutā sīlasampannā. || Thī_427 || 
taṃ disvāna amhākaṃ uṭṭhāyāsanaṃ tassā paññāpayiṃ | 
nisinnāya ca pāde vanditvā bhojanam adāsiṃ. || Thī_428 || 
annena ca pānena ca khajjena ca yañ ca tattha sannihitaṃ | 
santappayitvā avacaṃ ayye icchāmi pabbajituṃ. || Thī_429 || 
atha maṃ bhaṇati tāto idh’ eva puttaka carāhi taṃ dhammaṃ | 
annena ca pānena ca tappaya samaṇe dvijātī ca. || Thī_430 || 
athā 'haṃ bhaṇāmi tātaṃ rodantī añjaliṃ paṇāmetvā | 
pāpaṃ hi may pakataṃ kammaṃ taṃ nijjaressāmi. || Thī_431 || 
(166) atha maṃ bhaṇati tāto pāpuṇa bodhiñ ca aggadhammañ ca. | 
nibbānañ ca labhassu yaṃ sacchikari dvipadaseṭṭho. || Thī_432 || 
mātāpitū abhivādayitvā sabbañ ca ñātigaṇavaggaṃ | 
sattāhaṃ pabbajitā tisso vijjā aphassayiṃ. || Thī_433 || 
jānāmi attano satta jātiyo yassā yaṃ phalaṃ vipāko | 
taṃ tava ācikkhissaṃ taṃ ekamanā nisāmehi. || Thī_434 || 
nagaramhi Erakakacche suvaṇṇakāro ahaṃ bahutadhano | 
yobbanamadena matto so paradāraṃ āsevi 'haṃ. || Thī_435 || 
so 'haṃ tato cavitvā nirayamhi apaccisaṃ ciraṃ | 
pakko tato ca uṭṭhahitvā makkaṭiyā kucchim okkamiṃ || Thī_436 || 
sattāhaṃ jātakammaṃ mahākapi yūthapo nillacchesi | 
tass’ etaṃ kammaphalaṃ yathā pi gantvāna paradāraṃ. || Thī_437 || 
so 'haṃ tato cavitvā kālaṃ karitvā Sindhavāraññe | 
kāṇāya ca khañjāya ca eḷakiyā kucchim okkamiṃ. || Thī_438 || 
dvādasavassāni ahaṃ nillacchito dārake parivahitvā | 
kiminā vaṭṭo akallo yathā pi gantvāna paradāraṃ. || Thī_439 || 
so 'haṃ tato cavitvā govāṇijakassa gāviyā jāto | 
vaccho lākhātambo nillacchito dvādase māse. || Thī_440 || 
te puna naṅgalam ahaṃ sakaṭaṃ ca dhārayāmi | 
andho vaṭṭo akallo yathā pi gantvāna paradāraṃ. || Thī_441 || 
so 'haṃ tato cavitvā vīthiyā dāsiyā ghare jāto | 
n’ eva mahiḷā na puriso yathā pi gantvāna paradāraṃ. || Thī_442 || 
(167) tiṃsativassamhi mato sākaṭikakulamhi dārikā jātā | 
kapaṇamhi appabhoge dhanikapurisapātabahulamhi. || Thī_443 || 
taṃ maṃ tato satthavāho ussannāya vipulāya vaḍḍhiyā | 
okaḍḍhati vilapantiṃ acchinditvā kulagharassa. || Thī_444 || 
atha soḷasame vasse disvāna maṃ pattayobbanaṃ | 
kaññaṃ oruddha tassa putto Giridāso nāma nāmena. || Thī_445 || 
tassa pi aññā bhariyā sīlavatī guṇavatī yasavatī ca | 
anurattā bhattāraṃ tassāhaṃ viddesanam akāsiṃ. || Thī_446 || 
tass’ etaṃ kammaphalaṃ yaṃ maṃ apakaritūna gacchanti | 
dāsī va upaṭṭhahantiṃ tassa pi anto kato mayā ti. || Thī_447 || 
Isidāsī. || 
cattālīsanipāto samatto. || 
Mantāvatiyā nagare rañño Koñcassa aggamahesiyā | 
dhītā āsi Sumedhā pāsādikā sāsanakarehi. || Thī_448 || 
sīlavatī cittakathikā bahussutā buddhasāsane vinītā | 
mātāpitaro upagamma bhaṇati ubhayo nisāmetha. || Thī_449 || 
nibbānābhiratā ahaṃ asassataṃ bhavagataṃ yadi pi dibbaṃ | 
kim aṅga pana tucchā kāmā appassādā bahuvighātā. || Thī_450 || 
kāmā kaṭukā āsīvisūpamā yesu mucchitā bālā |. 
te dīgharattaṃ niraye samappitā haññante dukkhitā. || Thī_451 || 
socanti pāpakammā vinipāte pāpabuddhino | 
sadā kāyena vācāya ca manasā ca asaṃvutā bālā. || Thī_452 || 
bālā te duppaññā acetanā dukkhasamudayoruddhā | 
desente ajānantā na bujjhare ariyasaccāni. || Thī_453 || 
(168) saccāni amma buddhavaradesitāni te bahutarā ajānantā | 
ye abhinandanti bhavagataṃ pihanti devesu upapattiṃ. || Thī_454 || 
devedu pi upapatti asassatā bhavagate aniccamhi | 
na ca santasanti bālā punappunaṃ jāyitabbassa. || Thī_455 || 
cattāro vinipātā dve ca gatiyo kathañci labbhanti | 
na ca vinipātagatānaṃ pabbajjā atthi nirayesu. || Thī_456 || 
anujānātha maṃ ubhayo pabbajituṃ dasabalassa pāvacane | 
appossukkā ghaṭissaṃ jātimaraṇappahānāya. || Thī_457 || 
kiṃ bhavagatena abhinanditena kāyakalinā asārena | 
bhavataṇhāya nirodhā anujānātha pabbajissāmi. || Thī_458 || 
buddhānaṃ uppādo vivajjito akkhaṇo khaṇo laddho | 
sīlāni brahmacariyaṃ yāvajīvaṃ na dūseyyaṃ. || Thī_459 || 
evaṃ bhaṇati Sumedhā mātāpitaro na tāva āhāraṃ | 
āhariya gahaṭṭhā maraṇavasaṃ gatā 'va hessāmi. || Thī_460 || 
mātā dukkhitā rodati pitā ca assā sabbaso samabhisāto | 
ghaṭenti saññāpetuṃ pāsādatale chamā patitaṃ. || Thī_461 || 
uṭṭhehi puttaka kiṃ socitena dinnā si Vāraṇavatimhi | 
rājā Anikaratto abhirūpo tassa tvaṃ dinnā. || Thī_462 || 
aggamahesī bhavissasi Anikarattassa rājino bhariyā | 
sīlāni brahmacariyaṃ pabbajjā dukkarā puttaka. || Thī_463 || 
rajje āṇā dhanam issariyaṃ bhogā sukhā daharikā pi | 
bhuñjāhi kāmabhoge vāreyyaṃ hotu te putta. || Thī_464 || 
atha ne bhaṇati Sumedhā mā edisakāni bhavagataṃ asāraṃ | 
pabbajjā vā hohiti maraṇaṃ vā tena c’ eva vāreyyaṃ. || Thī_465 || 
(169) kim iva pūtikāyam asuciṃ savanagandhaṃ bhayānakaṃ | 
kuṇapaṃ abhisaṃviseyyaṃ gattaṃ sakipaggharitaṃ asucipuṇṇaṃ. || Thī_466 || 
kim iva t’ āhaṃ jānantī vikūlakaṃ maṃsasoṇitapalittaṃ | 
kimikulālayaṃ sakuṇabhattaṃ kaḷevaraṃ kissa diyyatī ti, || Thī_467 || 
nibbuyhati susānaṃ aciraṃ kāyo apetaviññāṇo | 
chuṭṭho kaliṅgaraṃ viya jigucchamānehi ñātīhi. || Thī_468 || 
chaḍḍūna naṃ susāne parabhattaṃ nhāyanti jigucchantā | 
niyakā mātāpitaro kiṃ pana sādhāraṇā janatā. || Thī_469 || 
ajjhositā asāre kaḷevare aṭṭhinhārusaṃghāte | 
kheḷassumucchāssavaparipuṇṇe pūtikāyamhi. || Thī_470 || 
yo naṃ vinibbhujitvā abbhantaram assa bāhiraṃ kayirā | 
gandhassa asahamānā sakā pi mātā jiguccheyya. || Thī_471 || 
khandhadhātuāyatanaṃ saṅkhataṃ jātimūlakaṃ | 
dukkhaṃ yoniso aruciṃ bhaṇanti vāreyyaṃ kissa iccheyyaṃ. || Thī_472 || 
divase divase tī sattisatāni navanavā pateyyuṃ kāyamhi | 
vassasataṃ pi ca ghāto seyyo dukkhassa c’ eva khayo. || Thī_473 || 
ajjhupagacche ghātaṃ yo viññū evaṃ satthuno vacanaṃ | 
dīgho tesaṃ saṃsāro punappunaṃ haññamānānaṃ. || Thī_474 || 
devesu manussesu ca tiracchānayoniyā asurakāye | 
(170) petesu ca nirayesu ca aparimitā dīyante ghātā. || Thī_475 || 
nirayyesu bahū vinipātagatassa kilissamānassa | 
devesu pi attaṇaṃ nibānasukhā paraṃ n’ atthi. || Thī_476 || 
pattā te nibbānaṃ ye yuttā dasabalassa pāvacane | 
appossukkā ghaṭenti jātimaraṇappahānāya. || Thī_477 || 
ajj’ eva tāta abhinikkhamissaṃ bhogehi kiṃ asārehi | 
nibbiṇṇā me kāmā vantasamā tālāvatthukatā. || Thī_478 || 
sā c’ evaṃ bhaṇati pitaraṃ Anikaratto ca yassa dinnā | 
upayāsi pītaruṇāvuto vāreyyaṃ upaṭṭhite kāle. || Thī_479 || 
atha asitanicitamuduke kese khaggena chindiya | 
Sumedhā pāsādaṃ pidhatvā paṭhamajjhānaṃ samāpajji. || Thī_480 || 
sā ca tahiṃ samāpannā Anikaratto ca āgato nagaraṃ | 
pāsāde 'va Sumedhā aniccasaññā su bhāveti. || Thī_481 || 
sā ca manasikaroti Anikaratto ca āruhi turitaṃ | 
maṇikanakabhūsitaṅgo katañjali yācati Sumedhaṃ. || Thī_482 || 
rajje āṇā dhanam issariyaṃ bhogā sukhā daharikā pi | 
bhuñjāhi kāmabhoge kāmasukhā sudullabhā loke. || Thī_483 || 
nisaṭṭhaṃ te rajjaṃ bhoge bhuñjassu dehi dānāni | 
mā dummanā ahosi mātāpitaro te dukkhitā. || Thī_484 || 
tan taṃ bhaṇati Sumedhā kāmehi anatthikā vigatamohā | 
mā kāme abhinandi kāmesv ādīnavaṃ passa. || Thī_485 || 
cātuddīpo rājā Mandhātā āsi kāmabhoginaṃ aggo | 
(171) atitto kālaṅkato na c’ assa paripūritā icchā. || Thī_486 || 
satta ratanāni vasseyya vuṭṭhimā dasadisā samantena | 
na c’ atthi titti kāmānaṃ atittā 'va maranti narā. || Thī_487 || 
asisūlūpamā kāmā kāmā sappasiropamā | 
ukkopamā anudahanti aṭṭhikaṅkālasannibhā. || Thī_488 || 
aniccā addhuvā kāmā bahudukkhā mahāvisā | 
ayoguḷo va santatto aghamūlā dukkhapphalā. || Thī_489 || 
rukkhapphalūpamā kāmā maṃsapesūpamā dukhā | 
supinopamā vañcaniyā kāmā yācitakūpamā. || Thī_490 || 
sattisūlūpamā kāmā rogo gaṇḍo aghaṃ nighaṃ | 
aṅgārakāsusadisā aghamūlaṃ bhayaṃ vadho. || Thī_491 || 
evaṃ bahudukkhā kāmā akkhātā antarāyikā | 
gacchatha na me bhavagate vissāso atthi attano. || Thī_492 || 
kiṃ mama paro karissati attano sīsamhi ḍayhamānamhi | 
anubandhe jarāmaraṇe tassa ghātāya ghaṭitabbaṃ. || Thī_493 || 
dvāraṃ apāpuṇitvāna 'yaṃ mātāpitaro Anikarattañ ca | 
disvāna chamaṃ nisinne rodante idam avoca. || Thī_494 || 
dīgho bālānaṃ saṃsāro punappunaṃ ca rodataṃ | 
anamatagge pitu maraṇe bhātu vadhe attano ca vadhe. || Thī_495 || 
assu thaññaṃ rudhiraṃ saṃsāraṃ anamataggato saratha | 
sattānaṃ saṃsaritaṃ sarāhi aṭṭhīnañ ca sannicayaṃ. || Thī_496 || 
sara caturo 'dadhī upanīte assuthaññarudhiramhi | 
sara ekakappam aṭṭhīnaṃ sañcayaṃ Vipulena samaṃ. || Thī_497 || 
(172) anamatagge saṃsarato mahiṃ Jambudīpam upanītaṃ | 
kolaṭṭhimattaguḷikā mātāpitusv eva na ppahonti. || Thī_498 || 
sara tiṇakaṭṭhaṃ sākhāpalāsaṃ upanītaṃ anamataggato | 
pitusu caturaṅgulikā ghaṭikā pitupitusv eva na ppahonit. || Thī_499 || 
sara kāṇakacchapaṃ pubbe samudde aparato ca yugacchiddaṃ | 
siraṃ tassa ca paṭimukkaṃ manussalābhamhi opammaṃ. || Thī_500 || 
sara rūpaṃ phenapiṇḍopamassa kāyakalino asārassa | 
khandhe passa anicce sarāhi niraye bahuvighāte. || Thī_501 || 
sara kaṭasiṃ vaḍḍhente punappunaṃ tāsu tāsu jātīsu | 
sara kumbhilabhayāni ca sarāhi cattāri saccāni. || Thī_502 || 
amatamhi vijjamāne kin tava pañcakaṭukena pītena | 
sabbā hi kāmaratiyo kaṭukatarā pañcakaṭukena. || Thī_503 || 
amatamhi vijjamāne kin tava kāmehi ye pariḷāhā | 
sabbā hi kāmaratiyo jalitā kuthitā kupitā santāpitā. || Thī_504 || 
asapattamhi samāne kin tava kāmehi ye bahusapattā | 
rājaggicoraudakappiyehi sādhāraṇā kāmā bahusapattā. || Thī_505 || 
mokkhamhi vijjamāne kin tava kāmehi yesu vaḍhabandho | 
kāmesu hi vadhabandho kāmakāmā dukkhāni anubhoni. || Thī_506 || 
(173) ādīpitā tiṇukkā gaṇhantaṃ dahanti n’ eva muñcantaṃ | 
ukkopamā hi kāmā dahanti ye te na muñcanti. || Thī_507 || 
mā appakassa hetu kāmasukhassa vipulaṃ jahi sukhaṃ | 
mā puthulomo va baḷisaṃ giḷitvā pacchā vihaññasi. || Thī_508 || 
kāmaṃ kāmesu damassu tāva sunakho va saṅkhalāboddho | 
khāhinti khu taṃ kāmā chātā sunakhaṃ va caṇḍālā. || Thī_509 || 
aparimitañ ca sukkhaṃ bahūni ca cittadomanassāni | 
anubhohisi kāmesu yutto paṭinissaja addhuve kāme. || Thī_510 || 
ajaramhi vijjamāne kin tava kāmehi ye sujarā | 
maraṇabyādhigahitā sabbā sabbattha jātiyo. || Thī_511 || 
idam ajaram idam amaraṃ idam ajarāmaraṇapadam asokaṃ | 
asapattam asambādhaṃ akhalitam abhayaṃ nirupatāpaṃ. || Thī_512 || 
adhigatam idaṃ bahūhi amataṃ ajjāpi ca labhanīyam idaṃ | 
yo yoniso payuñjati na ca sakkā aghaṭamānena. || Thī_513 || 
evaṃ bhaṇati Sumedhā saṅkhāragate ratiṃ alabhamānā | 
anunentī Anikarattaṃ kese 'va chamaṃ chupi Sumedhā. || Thī_514 || 
uṭṭhāya Anikaratto pañjaliko yāci tassā pitaraṃ so | 
vissajjethā Sumedhaṃ pabbajituṃ vimokkhasaccadassā. || Thī_515 || 
vissajjitvā mātāpitūhi pabbaji sokabhayabhītā | 
cha abhiññā sacchikatā aggaphalaṃ sikkhamānāya. || Thī_516 || 
(174) acchariyam abbhutan taṃ nibbānaṃ āsi rājakaññāya | 
pubbenivāsacaritaṃ yathā byākari pacchime kāle. || Thī_517 || 
bhagavati Koṇāgamane saṃghārāmamhi navanivesamhi | 
sakhiyo tīṇi janiyo vihāradānaṃ adāsimhā. || Thī_518 || 
dasakkhattuṃ satakkhattuṃ dasasatakkhattuṃ satāni ca 
satakkhattuṃ | 
devesu upapajjimhā ko pana vādo manussesu. || Thī_519 || 
devesu mahiddhikā ahumhā manussakamhi ko pana vādo | 
sattaratanassa mahesī itthiratanaṃ ahaṃ āsiṃ. || Thī_520 || 
so hetu so pabhavo taṃ mūlaṃ satthu sāsane khanti | 
taṃ paṭhamasamodhānaṃ taṃ dhammaratāya nibbānaṃ. || Thī_521 || 
evaṃ kathenti ye saddahanti vacanaṃ anomapaññassa | 
nibbindanti bhavagate nibbinditvā virajjantī ti. || Thī_522 || 
Sumedhā. || 
mahānipāto samatto. || 
samattā theriyā gāthāyo. ||