You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
yāvad apareṇa samayena rājā bimbisāro mṛgāya1 nirgataḥ | anyatamasmiṃś cāśramapade ṛṣiḥ paṃcābhijñaḥ prativasati |  yāvan mṛgaḥ śaraparamparayā saṃtrāsitas tasya ṛṣer (14) āśramapadān nirgato rājñā śareṇa marmaṇi tāḍitaḥ | 
re źig dus gźan (4) źig na rgyal po gzugs can sñiṅ po ri dags kyi phyir byuṅ ba na bsti gnas śig na draṅ sroṅ mgon bar śes pa ldan daṅ ldan pa źig gnas so ||  ji tsam na ri dgas mda’i loṅ la btags pas skrag pa źig draṅ sroṅ de’i bsti gnas su źugs śiṅ byuṅ ba rgyal po’i mdas gnad du bsnan to || 
tato ’sau ṛṣiḥ kruddhaḥ kathayati | kalirāja mama caṇḍamṛgo ’py āśramapadaṃ pariharati | tvayā tu śaraṇopagato mṛgaḥ praghātita iti | 
de (5) nas draṅ sroṅ de khros nas smras pa | ’thab krol can gyi rgyal po bdag gi bsti gnas gcan gcan gzan gdug pas kyaṅ gzem par bya bar ri dgas skyabs su ’oṅs pa khyod kyis gsod dam źes 
sa ca rājaivam ṛṣiṇā paribhāṣyate | 
draṅ sroṅ ’di de rgyal po la de skad du kha zer ba daṅ | 
balakāyaś cāgataḥ kathayati | deva ko ’yaṃ paribhāṣate | 
dpuṅ gi tshogs ’oṅs nas smras pa | lha ’di su la g-yar mchi 
rājā kathayati | ahaṃ bhavantaḥ | yo rājānaṃ paribhāṣate tasya ko daṇḍo deva tasya vadho daṇḍaḥ | 
(6) rgyal pos smras pa | ṅa la yin na | śes ldan dag rgyal po la kha tshas zer ba gar yin ba de la chad pa ci yod | lha de’i chad pa dgum pa lags so || 
yady evaṃ parityakto me ayam ṛṣiḥ | 
gal te de lta na ṅas draṅ sroṅ ’di yoṅs su spaṅs so || 
sa praghātitum ārabdhaḥ | sa praghātyamāno mithyā praṇidhānaṃ karoti |  yad aham anena kalirājena adūṣaṇam akāri badhyaḥ |  utsṛṣṭas tatropapadyeyaṃ yatrainaṃ jīvitād vyaparopayeyam |  punaḥ saṃlakṣayati | rājāna ete suguptāḥ sugopitāḥ |  yady aham anyatropapattiṃ grahiṣyāmīti kadācit pratyayaṃ nārāgayiṣyāmi |  sarvathā anena me praṇidhānena asyaivāgramahiṣyāḥ kukṣāv upapattiḥ syād iti |  sa mithyā praṇidhānaṃ kṛtvā celāyāḥ kukṣāv upapannaḥ | 
de gsad par brtsams te de gsod pa na spon lam log par btab pa |  rgyal po (7) ’thab krol can ’des bdag ñes pa med ciṅ gnod pa mi byed pa gsad par bkris |  gaṅ du skyes pa der ’di srog daṅ bral bar byad par gyur cig |  yaṅ bsams pa | rgyal po ’di dag ni śin tu spas pa | śin tu bsruṅs ba | śin tu bcas pa yin pas  gal te gźan du skye ba blaṅs (ga55b1) na lan ’ga’ yaṅ skabs rñed par mi ’gyur gyis |  rnam pa thams cad du bdag ’di’i btsun mo dam pa’i mṅal du skye bar gyur cig ces byas so ||  de smon lam log par btab pas gos can gyi mṅal du skyes so || 
yam eva divasaṃ pratisandhir gṛhītas tam eva divasaṃ rudhiravarṣaṃ patitam |  celāyāś ca dohadaḥ samutpannaḥ | aho batāhaṃ devasya pṛṣṭhamāṃsāny utpāṭyotpāṭya bhakṣayeyam iti | 
gaṅ gi tshe ñi ma kho nal ñiṅ mtshams sbyor ba blaṅs pa de ñid kyi ñi mal (2) khrag gi char bab po ||  gos can ’dod pa skyes pa | e ma’o bdag gis lha’i rgyab kyi śa bcad ciṅ bcad cig zos kyaṅ ci ma ruṅ sñam mo || 
eṣa ca vṛttānto rājñe niveditaḥ | rājñā naimittikā āhūya pṛṣṭāḥ |  te ūcuḥ | deva yo ’yaṃ satvo devyāḥ kukṣim avakrāntas tasyāyam anubhāva iti | 
ltar gyur ba rgyal po la smras pa daṅ | rgyal pos ltas mkhan rnams bkug nas smras pa las |  de rnams kyis smras pa | lha ’di ni btsun mo’i (3) rum du sems can źig zugs pa gaṅ lags pa de’i mthu lags so || 
(15) rājā cintāparo vyavasthitaḥ | katham asyā dohadaḥ prativinodyata iti | 
rgyal po sems khog du cud cig ’dug nas | ’di’i ’dod ba ci źig gis sel bar ’gyur sñam mo || 
aparaiḥ kuśalajātīyaiḥ samākhyātam | deva tūlikāyāṃ māṃsapūrṇāṃ prāvṛtiṃ devyā ātmānam upanaya iti | 
mkhas pa’i raṅ bźin can gźan dag gis smras pa | lha ras kyi bar stuṅ śes bltams par bgyis te (4) gsol la ñid btsun mo la stobs mdzod cig | 
tato rājñā māṃsapūrṇayā tūlikayā ātmānaṃ veṣṭayitvā celāyā upanāmitam |  tayā pṛṣṭhamāṃsam iti kṛtvā bhakṣitam | 
de nas rgyal pos ras kyi bar śas gaṅ bar byas ba bgos nas bdag ñid gos can la bstabs pa daṅ |  des rgyab kyi śa yin no sñam nas zos so || 
tatas tasyā yo dohadaḥ sa prativigataḥ |  bhūyo ’py asyā dohadaḥ utpannaḥ |  aho batāhaṃ devasya rudhiraṃ pibeyam iti | etad api rājñe niveditam | 
de nas de’i ’dod pa gaṅ yin pa de daṅ bral bar gyur to ||  yaṅ de’i ’dod pa skyes pa |  (5) kye ma’o bdag gis lha’i khrag kho na ’thuṅs kyaṅ ci ma ruṅ sñam bde yaṅ rgyal po la smras ba daṅ | 
tato rājñā paṃceṅkhikāḥ śirā mocayitvā rudhiraṃ pāyitā | so ’py asyā dohadaḥ prativigataḥ |  yāvat paripūrṇair navabhir māsaiḥ prasūtā | dārako jāto ’bhirūpo darśanīyaḥ prāsādikaḥ | 
de nas rgyal pos yan lag lṅa’i rtswa gtar nas khrag blud pas de ’dod pa de daṅ bral bar gyur to ||  ji tsam na zla ba dgu tshaṅ ba daṅ | khye’u gzugs bzaṅ ba | mdzes pa blta na sdug pa źig (6) btsas so || 
yasminn api divase jātas tasminn api rudhiravarṣaṃ patitam |  bhūyo rājñā naimittikā āhūya pṛṣṭās te kathayanti |  deva yathā śāstre dṛśyate niyatam ayaṃ dārakaḥ pitaraṃ jīvitād vyaparopya svayam eva paṭṭaṃ baddhvā rājyaṃ kārayiṣyatīti | 
btsas te gaṅ gi ñi ma la btsas pa de ñid kyi ñi ma la yaṅ khrag gi char bab bo ||  rgyal pos yaṅ ltas mkhan rnams bkug nas rmas pa daṅ | de rnams kyis smras pa |  lha bstan bcos las ji ltar gda’ ba ltar na gdon mi ’tshal bar khye’u ’dis lha sku tshe daṅ phral nas raṅ ñid cod (7) pan bciṅs te rgyal srid bgyid par ’gyur ro || 
rājā saṃlakṣayati | sarvathā rājyārtham ayaṃ māṃ jīvitād vyaparopayati | tad asmai svayam eva rājyaṃ dāsyāmi | kim arthaṃ māṃ jīvitād vyaparopayiṣyatīti | 
rgyal pos bsams pa | rnam pa thams cad du rgyal srid kyi ched du ’dis srog daṅ bral bar byed kyis ’di la bdag ñid kyis rgyal srid byin na ci’i phyir bdag srog daṅ bral bar byed sñam mo || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login