You are here: BP HOME > AL > 2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English) > fulltext
2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English)

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
EIGHTH ROCK-EDICT: GIRNAR 
... 
EIGHTH ROCK-EDICT: KALSI 
EIGHTH ROCK-EDICT: SHAHBAZGARHI 
(A) 1 atikātaṃ aṃtaraṃ rājāno vihāra-yātāṃ ñayāsu  (B) eta magavyā añāni ca etārisāni 2 abhīramakāni ahuṃsu  (C) so Devānaṃpriyo Piyadasi rājā dasa-varsābhisito saṃto ayāya Saṃbodhiṃ  (D) 3 tenesā dhaṃma-yātā  (E) etayaṃ hoti bāmhaṇa-samaṇānaṃ dasaṇe ca dāne ca thairānaṃ dasaṇe c[a] 4 hiraṃṇa-paṭividhāno ca jānapadasa ca janasa 5 daspanaṃ 6 dhaṃmānus[a]sṭi ca dhama-paripuchā ca 5 tadopayā  (F) esa bhuya rati bhavati Devānaṃpiyasa Priyadasino rāño bha[g]e aṃñe 
(A) In times past kings used to set out on pleasure-tours.  (B) On these (tours) hunting and other such pleasures were (enjoyed).  (C) But when king Devānāṁpriya Priyadarśin had been anointed ten years, he went to Saṁbodhi.  (D) Therefore these tours of morality (were undertaken).  (E) On these (tours) the following 3 takes place, (viz.) visiting Brāhmaṇas and Śramaṇas and making gifts (to them), visiting the aged and supporting (them) with gold, visiting the people of the country, instructing (them) in morality, and questioning (them) about morality, as suitable for this (occasion).  (F) This second period (of the reign) of king Devānāṁpriya Priyadarśin becomes a pleasure in a higher degree. 
(A) 22 atikaṃtaṃ a[ṃ]talaṃ Devānaṃpiyā [vihāla-yātaṃ nāma] nikhamisu  (B) hidā migaviyā aṃnāni cā heḍisānā abhilāmān[i] husu  (C) Devānaṃpiye Piyadasi lājā das[a]-vasābhisite saṃtaṃ nikhamithā Sambodhi  (D) 23 tenatā dhaṃma-yātā  (E) [h]etā iyaṃ hoti samana-baṃbhanānaṃ dasane cā dāne cā vudh[ā]naṃ dasa[n]e c[a] hilaṃna-paṭi[v]idhāne cā [jā]napadasā [ja]n[a]sā das[a]ne dhaṃmanusathi cā dhama-palipuchā cā tatopa[yā]  (F) [e]se bh[u]ye lāti hoti Devānaṃpiyasā Piyadas[i]sā lājine bh[ā]g[e] aṃne 
(A) A.–East Face of Shābāzgaṛhī Rock (Continued)
17 atikratam ataraṃ Devānaṃpriya vihara-yatra nama nikramiśu 
(B) atra mrugaya añāni ca edisani abhiramani abhuvasu  (C) so Devanaṃpriyo Priyadraśi raja daśa-vaśabhisito sataṃ nikrami Sabodhi  (D) tenada dhraṃma-yatra  (E) atra iyaṃ hoti śramaṇa-bramaṇanaṃ draśane dānaṃ vuḍhana[ṃ] daśana hiraña-p[r]aṭividhane ca [jana]padasa janasa draśana dhramanuśasti dhrama-pa[ri]p[ru]cha ca tatopayam  (F) eśe bhuy[e ra]ti bhoti 13 Devanaṃpriyasa Priyadraśisa rāño bhago aṃñi 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login