You are here: BP HOME > AL > 2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English) > fulltext
2. Girnār, Kālsī, Shāhbāzgaṛhī, Mānsehrā, Dhauli, Jaugaḍa rock edicts (Synoptic, Māgadhī and English)

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
THIRTEENTH ROCK-EDICT: GIRNAR1  
... 
THIRTEENTH ROCK-EDICT: KALSI 
THIRTEENTH ROCK-EDICT: 
(A) 1 .......... ño Kaliṃga [v. j.]  (B) .......... [v. ḍh]e [sa]ta-sahasra-mātraṃ tatrā hataṃ bahu-tāvatakaṃ mata  (C) tatā pachā adh[u]nā ladhesu Kaliṃgesu tī[v]o dhaṃmavāyo  (D) 2 . . ........ [sa]yo Devānaṃpriyasa [v. j .]  (E) .......... [va]dho va maraṇaṃ va apavāho va janasa ta bāḍham vedana-mata ca g[u]r[u]mata ca Devā[naṃpi]  (F) .. [sa]  (G) 3 .......... bāmhaṇā va samaṇā va añe ........... [s]ā mātr[i] pitari susuṃsā guru-susuṃsa mita-saṃstata-sahāya-ñātike[su ] dasa-[bha] .......... 4 .......... abhiratānaṃ va vinikhamaṇa  (H) yesaṃ vā [p .] .......... [h]āyañātikā vyasanaṃ prapuṇāti tata so pi tesa [u]paghato hāti  (I) paṭībhā[g]o cesa s[ava] ..........  (J) 5 .......... sti ime nikāyā añatra Yone[su] .......... [mh]i yatra nāsti mānusānaṃ ekataramhi pāsaṃḍamhi na nāma prasā[d]o  (K) y[ā]vata[k]o j[ano ta]d[ā] 6 .......... sra-bhago va garu-mat[o] Devānaṃ ..........  (L) .......... na ya saka chamitave  (M) ya ca pi ataviyo D[e]vānaṃpiya[sa] pijite pāti  (N) 7 .......... cate te[sa]ṃ Devānaṃpiyasa ..........  (O) .......... sava-bhūtānāṃ achatiṃ ca sayamaṃ ca samacairaṃ eh[a] mādava ca  (P) 8 .....  (Q) ..... [la]dh[o] .......... naṃpriyasa idha [sa]vesu [c .] .......... [Yo]na-rāja paraṃ ca tena catpāro rājāno Turamāyo ca [A]ṃt[ek]ina ca Magā ca 9 ..........  (R) .......... idha rāja-vi(sa)yamhi [Y]o[na]Kaṃbo .......... ṃdhra-Pāriṃdesu savata Devānaṃpiyasa dhaṃmānus[a]sṭiṃ anuv[a]tare  (S) yata pi duti 10 .......... [na]ṃ dhamānusasṭiṃ ca dhamaṃ anuvidhiyare ..........  (T) [v]ijayo savathā puna vijayo pīti-raso sā  (U) ladhā sā pītī hoti dhaṃmavījayamhi  (V) ...  (W) 11 .......... ṃ[p]riyo  (X) etā[ya athā]ya ayaṃ dhaṃma[l] .......... [va]ṃ vijayaṃ mā vijetavyaṃ maṃñā sarasake eva vijaye chāti ca ..........  (Y) 12 .......... kik[o] c[a pā]r[alo]ki[ko] ..........  (Z) ...  (AA) .......... ilokikā ca paralokikā ca 
(A) .......... the Kaliṅgas ..........  (B) . . . . . . . . . . one hundred thousand in number were those who were slain there, (and) many times as many those who died.  (C) After that, now that (the country of) the Kaliṅgas has been taken, a zealous study of morality ..........  (D) .......... [the repentance] of Devānaṁpriya ..........  (E) .......... slaughter, death, and deportation of people, this is considered very painful and deplorable by Devānaṁpriya.  (F) ..........  (G) .......... Brāhmaṇas or Śramaṇas, [or] other .......... obedience to mother (and) to father, obedience to elders .......... to friends, acquaintances, companions, and relatives, [to] slaves .......... or deportation of (their) beloved ones.  (H) .......... [companions] and relatives are then incurring misfortune, this (misfortune) as well becomes an injury to those (persons).  (I) This is shared (by] all ..........  (J) .......... these classes .......... except among the Yoṇas .......... where men are not indeed attached to some sect.  (K) As many people as at that time .......... part is considered deplorable by Devānāṁ[priya].  (L) .......... what can be forgiven.  (M) And even the forests which are (included) in the dominions of Devānāṁpriya ..........  (N) They are [told] .......... of Devānāṁpriya ..........  (O) .......... towards all beings abstention from hurting, self-control, impartiality, and kindness.  (P) ...  (Q) .......... has been won by [Deva]nāṁpriya here and among all .......... the Yona king, and beyond him four kings, (viz.) Turamāya, Antekina, Magā ..........  (R) .......... here in the king's territory, [among] the Yonas and Kambo[jas] .......... among the [A]ndhras and Pārindas,–everywhere (people) are conforming to Devānāṁpriya’s instruction in morality.  (S) Even where the envoys .......... and the instruction in morality, are conforming to morality ..........  (T) .......... this conquest,–a conquest (won) in every respect (and) repeatedly,–causes the feeling of satisfaction.  (U) This satisfaction has been obtained (by me) at the conquest by morality.  (V) ...  (W) .......... [Devānā]ṁpriya.  (X) For the following purpose this [rescript] on morality .......... should not think that a [fresh] conquest ought to be made, (that), if a conquest does please them, mercy ..........  (Y) .......... in the other world.  (Z) ...  (AA) .......... both in this world and in the other world. 
(A) aṭha-[va]śā- | bhiśita- | saha [De]vānaṃpiyaśa Piyadaśine | lājine | Kaligyā vijitā |  (B) diyaḍha-mite | pāna-śat[a]śaha[ś]e | ye [ta]phā apavuḍhe [| śa)ta-[śa]haśa-mite | tata hate | bahu-tāvatake | vā maṭe  (C) tat[o pa]chā | adhunā ladheśa | Kaligyeśu | tive | dhaṃma[vāy]e 36 dhaṃma-k[ā]matā | dhaṃmānuśathi cā | Devānaṃpiyaśā |  (D) ś[e] athi anuśaye | Devānampiya[ś]ā | vijin[i]tu | Kaligyāni |  (E) avijitaṃ hi | vijinamane | e tatā | vadha vā | malane vā | apavahe [vā] | jan[a]śā | [ś]e bāḍha | vedaniya-mute | g[u]l[u]-mut[e] cā | Devānaṃ[pi]yaśā |  (F) iyaṃ pi cu | tato | galu-matatale | D[e]vānaṃpiyaśā  (G) 37 [ya] tatā vaśati b[ā]bhanā va śama 12 vā ane vā pāsaṃḍa gṃ[i]tha va yesu vṃita [e]ś[a] a[gabhu Jt[i}śuśuśā m[ā]ta-piti-śuśuśā galu-śuśā mita-śaṃthuta-śahāya-nātikeśu dāśa-bha[ṭa]kaś[i śa]m[y]ā-paṭipati diḍhabhatitā teśaṃ tatā hoti [upa]ghāte vā vadhe vā abhilatānaṃ vā vinikhamane  (H) 38 yeśaṃ vā pi śuvihi[t]ānaṃ śinehe avipahine e tānaṃ mita-śaṃth[u]taśa[h]āya-[nā]tikya viyaśanaṃ pāpunāta tata śe [p]i t[ā]namev[ā] upaghāt[e] hoti  (I) paṭibhāge cā eś[a] ś[a]va-manu[śāna]ṃ gul[u]-m[a]te cā Devāna[ṃ]piyaśā  (J) n[a]thi cā śe jan[a]pade yatā nathi ime nikāyā ānatā Y[o]neś[u] 39 baṃhmane c[ā] śamane cā nathi cā kuvāpi jan[a]padaśi [ya]tā n[a]thi m[a]nuśān[a] | ekatalaś[i p]i | pāśaḍaśi | no n[ā]ma paśāde |  (K) śe ava[ta]ke jane | t[a]dā Kali[ṃ]geśu | [ladheśu ha]te c[ā] maṭ[e] cā | [apavuḍhe cā |] tato śat[e] bhāge vā | śah[a]śa-bhāge vā | aja gulu-mate vā | Devāna[ṃ]piyaśā  (B.– South Face of Kālsī Rock)
1 .......... 
2 ..........  3 .......... [ney]u
 
icha .......... 4 śa[va-bhu] .......... [śayama śamaca]liya[ṃ] madava ti  (P) iyaṃ vu mu .......... 5 Devānaṃpiyeśā ye dha[ṃ]ma-vijaye  (Q) ś[e] ca punā ladhe Devāna[ṃp]i .......... ca 6 śaveśu ca ateśu a śaśu pi [yo]jana-śateśu at[a] Atiyoge nām[a] Yo[nalā] . . [pa]laṃ cā tenā 7 A[ṃ]tiyogena catāli 4 lajāne Tulamaye [nā]m[a] Aṃteki[ne nā]ma Makā nā8ma Alikyaśudale nāma nicaṃ Coḍa-Paṃḍiya avaṃ Taṃbapaṃniyā hevamev[ā]  (R) hevameva [hi]dā lā[ja]-viśavaśi Yona-Kaṃbojeśu Nābhak[a]-Nābhapaṃtiśu BhojaPitinikye[ś]u 10 [Adha]-P[ā]lade[ś]u [śa]vatā [D]evā[na]ṃpi[ya]śā dhaṃmānu[śa]thi anuvataṃti  (S) y[a]ta pi dutā Devāna[ṃp]iyasā no yaṃti t[e] pi sutu Dev[āna]ṃp[i]naṃya dh[aṃma]-vutaṃ v[i]dh[a]na[ṃ] 12 dhaṃmānusa[th]i dha[ṃ]ma[ṃ] anuvidhiyaṃa [a]nuvidhiyisaṃa [c]ā  (T) ye se [la]dhe 13 etakenā hoti savatā vi[ja]ye piti-lase se  (U) gadhā sā hoti piti piti dhaṃm[a]vijaya14śi  (V) lahukā v[u] kho sā piti  (W) pālaṃtikyameve maha-phalā maṃnaṃ[ti] Dev[e]naṃ[pi]ne  (X) 15 eta ye ca aṭhāye iyaṃ dha[ṃ]ma-lipi likhitā kiti putā papotā me a[su] 16 nava[m] vijay[a] ma vijayataviya maniśu śayakaśi no vi[ja]yaśi khaṃti cā la | hu17daṃḍatā [cā] locetu tameva cā vijayaṃ manatu ye dhaṃma-vijaye  (Y) śe hidalokikya palalo18kiye  (Z) śavā ca ka nilati hot[u] uyāma-lati  (AA) śā hi hi[da]lokika pa[la]lokikya 
(A) C.–West face of śāhbāzgaṛhi rock.
1 [aṭha]-vaśa-a[bhis]ita[sa Devana]pri[a]sa Pri[a]draśisa ra[ño] Ka[liga] vi[j]ita 
(B) diaḍha-mat[r]e praṇa-sata-[saha]sre y[e] tato apavuḍhe śata-sahasra-matre tatra hate bahu-tavata[ke va] m[uṭe]  (C) 2 tato [pa]ca a[dhu]na ladh[e]śu [Kaligeśu tivre dhrama-śilana] dhra[ma-ka]mata dhramanuśasti ca Devanapriyasa  (D) so [a]sti anusocana Devanap[ria]sa vijiniti Kaliga[ni]  (E) 3 avijitaṃ [hi vi]jinamano yo tat[r]a vadha va maraṇam vā apavaho va janasa taṃ baḍhaṃ v[e]dani[ya]-ma[taṃ] guru-mata[ṃ] ca Devanaṃpriyasa  (F) idaṃ pi cu [tato] guru-matataraṃ [Devanaṃ]priyasa  (G) ye tatra 4 vasati bramaṇa va śrama[ṇa] va a[ṃ]ñe va praśaṃḍa gra[ha]tha va yesu vihita eśa agrabhuṭi-suśruśa mata-pituśu suśruśa guruna suśruśa mitrasaṃstuta-sahaya-5ñatikeśu dasa-bhaṭakanaṃ samma-pratipa[ti] driḍha-bhatita teś tatra bhoti [a]pag[r]atho va vadho va abhiratana va nikramaṇaṃ  (H) yeśa va pi suvihitanaṃ [si]ho aviprahino [e te]śa mitra-saṃstuta-sahaya-ñatika vasana 6 prapuṇati [ta]tra taṃ pi teśa vo apaghratho bhoti  (I) pratibhagaṃ ca [e]taṃ savra-manusanaṃ 20 guru-mataṃ ca Devānāṃpriya[sa]  (J) nasti ca ekatare pi praśaḍaspi na nama prasado  (K) so yamatro [ja]no tada Kalige [ha]to cā muṭ[o] ca apav[uḍha] ca tato 7 śata-bhage va sahasra-bhagaṃ va [a]ja guru-mataṃ v[o] Devanaṃpriyasa  (L) yo pi ca apakareyati kśamitaviya-mate va Devanaṃp[r]iyasa yaṃ śako kśamanaye  (M) ya pi ca aṭavi Devanaṃpriyasa vijite bhoti ta pi anuneti anunijapeti  (N) anutape pi ca prabhave 8 Devanaṃpriyasa vucati teśa kiti avatrapeyu na ca [ha]ṃñeyasu  (O) iccati hi D[e]vanaṃpriyo savra-bhutana akśati sa[ṃ]yamaṃ sama[ca]riyaṃ rabhasiye  (P) ayi ca mukha-mut[a] vijaye] Devanaṃpriya[sa] yo dhrama-vijayo  (Q) so ca puna ladho Devanaṃpriyasa iha ca saveśu ca aṃteśu 9 [a]śaśu pi yojana-śa[t]eśu yatra Aṃtiyoko nāma Y[o]na-raja paraṃ ca tena Atiyok[e]na cature 4 rajani Turamaye nama Aṃtikini nama Maka nama Alikasudaro nama nica Coḍa-Paṃḍa ava Ta[ṃ]bapaṃ[ṇ]ya  (R) [e]vameva [hi]da raja-viśavaspi Yona-Ka[ṃ]boyeśu Nabhaka-Nabhitina 10 Bhoja-Pitinikeśu Aṃdhra-Palideśu savatra Devanaṃpriyasa dhramanuśasti anuvataṃti  (S) yatra pi Devanaṃpriyasa duta na vracaṃti te pi śrutu Devanaṃpriyasa dhrama-vuṭaṃ vidh[a]naṃ dhramanuśasti dhramaṃ [a]nuvidhiyaṃti anuvidhiyisaṃ[ti] ca  (T) yo [sa] ladhe etakena bho[ti] savatra vijayo sava[tra] pu[na] 11 vijayo priti-raso so  (U) ladha bh[oti] priti dhrama-vijayaspi  (V) lahuka tu kho sa priti  (W) paratri[ka]meva maha-phala meñati Devana[ṃ]Priyo  (X) etaye ca aṭhaye ayi dhrama-dipi nipi[sta) kiti putra papotra me asu navaṃ vijayaṃ ma vijetav[i]a mañiśu spa[kaspi] yo vijay[e kśaṃ]ti ca lahu-da[ṃ]ḍata ca rocetu taṃ ca yo vija maña[tu] 12 yo dhrama-vijayo  (Y) so hidalokiko paralokiko  (Z) sava-cati-rati bhotu ya [dh]raṃma-rati  (AA) sa hi hidalokika paralokika 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login