You are here: BP HOME > AL > 4. Delhi-Toprā, Delhi-Mīraṭh, Lauṛiyā-Ararāj, Lauṛiyā-Nandagaṛh, Rāmpūrva, Allahabad-Kosam pillar edicts. (Synoptic, Māgadhī and English) > fulltext
4. Delhi-Toprā, Delhi-Mīraṭh, Lauṛiyā-Ararāj, Lauṛiyā-Nandagaṛh, Rāmpūrva, Allahabad-Kosam pillar edicts. (Synoptic, Māgadhī and English)

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
FIRST PILLAR-EDICT: DELHI-TOPRA 
... 
FIRST PILLAR-EDICT: LAURIYA-NANDANGARH 
FIRST PILLAR-EDICT: RAMPURVA 
North Face of Pillar.
(A) 1 Devānaṃpiye Piyadasi lāja hevaṃ āha 
(B) saḍuvisati-2vasa-abhisitena me iyaṃ dhaṃma-lipi likhāpitā  (C) 3 hidata-pālate dusaṃpaḍipādaye aṃnata agāyā dhaṃma-kāmatāyā 4 agāya palīkhāyā agāya su[sū]yāyā agena bhayenā 5 agena usāhenā  (D) esa cu kho mama anusathiyā 6 dhaṃmāpekhā dhaṃma-kāmatā cā suve suve vaḍhitā vaḍhīsati cevā  (E) 7 pulisā pi ca me ukasā cā gevayā cā majhimā cā anuvidhīyaṃtī 8 saṃpaṭipādayaṃti cā alaṃ capalaṃ samādapayitave  (F) hemevā amta-9mahāmātā pi  (G) esa hi vidhi yā iyaṃ dhaṃmena pālanā dhaṃmena vidhāne 10 dhaṃmena sukhiyanā dhaṃmena gotī ti 
(A) King Devānāṃpriya Priyadarśin speaks thus.  (B) This rescript on morality was caused to be written by me (when I had been) anointed twenty-six years.  (C) (Happiness) in this (world) and in the other (world) is difficult to secure without great love of morality, careful examination, great obedience, great fear (of sin), (and) great energy.  (D) But indeed by my instruction this regard for morality and love of morality have been promoted day by day and will progress still (more).  (E) And my agents also, both the high ones and the low ones, and those of middle rank, are conforming to and practising (morality), (and are thus) able to stir up fickle (persons).  (F) In the same way the Mahāmātras of the borderers also (are acting).  (G) For (their) instruction (is) this, viz. to protect according to morality, to dispose according to morality, to cause pleasure according to morality, (and) to guard (their speech) according to morality. 
A.–East Face of Pillar.
(A) 1 Devānaṃpiye Piyadasi lāja hevaṃ ā[ha] 
(B) saḍuvīsati-vasābhisitena me iyaṃ 2 dhaṃma-lipi likhāpita  (C) hidata-pālate dusaṃpaṭipādaye aṃnata agāya dhaṃma-kāmatāya 3 agāya palīkhāya agāya susūsāya agena bhayena agena usāhena  (D) esa cu kho mama 4 anusathiya dhaṃmāpekha dhaṃma-kāmatā ca suve suve vaḍhita vaḍhisati ceva  (E) pulisā pi me 5 ukasā ca gevayā ca majhimā ca anuvidhīyaṃti saṃpaṭipādayaṃti ca alaṃ capalaṃ samadāpayitave  (F) 6 hemeva aṃta-mahāmātā pi  (G) esā hi vidhi yā iyaṃ dhaṃmena pālana dhaṃmena vidhāne dhaṃmena sukhīyana 7 dhaṃmena gotī ti 
A.–North Face of Pillar.
(A) 1 Devānaṃpiye P[i]yadasi lāja heva āha 
(B) saḍuvīsati-vasābhisitena me iyaṃ dhaṃma-lipi likhāpita  (C) hidata-pālate 2 dusaṃpaṭipādaye aṃnata agāya dhaṃma-kāmātāya agāya palīkhāya agāya susūsāya agena bhayena agena usāhena  (D) 3 esa cu kho mama anusathiya dhaṃmāpekha dhaṃma-kāmatā ca suve suve vaḍhita vaḍhisati ceva  (E) pulisā pi me ukasā ca 4 gevayā ca majhimā ca anuvidhīyaṃti saṃpaṭipādayaṃti ca alaṃ capalaṃ samādapayitave  (F) hemeva aṃta-mahāmātā pi  (G) esā hi vidhi 5 yā iyaṃ dhaṃmena pālana dhaṃmena vidhāne dha[ṃ]m[e]na sukhīyana dhaṃmena gotī ti 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login