You are here: BP HOME > PT > Khuddakanikāya: Udāna > fulltext
Khuddakanikāya: Udāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBodhivaggo
Click to Expand/Collapse OptionMucalindavaggo
Click to Expand/Collapse OptionNandavaggo
Click to Expand/Collapse OptionMeghiyavaggo
Click to Expand/Collapse OptionSonatherassa Vaggo
Click to Expand/Collapse OptionJaccandhavaggo
Click to Expand/Collapse OptionCūlavaggo
Click to Expand/Collapse OptionPāṭaligāmiyavaggo
(034) VAGGA IV. MEGHIYAVAGGO. 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Cālikāyaṃ viharati, Cālike pabbate. 
tena kho pana samayena āyasmā Meghiyo bhagavato upaṭṭhāko hoti. 
atha kho āyasmā Meghiyo yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho āyasmā Meghiyo bhagavantaṃ etad avoca: icchām' ahaṃ bhante Jantugāmaṃ piṇḍāya pavisitun ti. 
yassa dāni tvaṃ Meghiya kālaṃ maññasī 'ti. 
atha kho āyasmā Meghiyo pubbaṇhasamayan nivāsetvā pattacīvaram ādāya Jantugāmaṃ piṇḍāya pāvisi, Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Kimikālāya nadiyā tīraṃ, ten’ upasaṅkami, upasaṅkamitvā Kimikālāya nadiyā tīre jaṅghavihāraṃ anucaṅkamāno anuvicaramāno addasā kho ambavanaṃ pāsādikaṃ ramaṇiyaṃ, disvān 'assa etad ahosi: 
pāsādikaṃ vat’ idaṃ ambavanaṃ ramaṇīyaṃ. 
alaṃ vat’ idaṃ kulaputtassa padhānatthikassa padhānāya4. 
sace maṃ bhagavā anujāneyya, āgaccheyy’ āhaṃ imaṃ ambavanaṃ padhānāyā 'ti. 
atha {kho} āyasmā Meghiyo yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Meghiyo bhagavantaṃ etad avoca: idh’ āhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Jantugāmaṃ piṇḍāya pāvisiṃ, Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Kimikālāya nadiyā tīraṃ, ten' upasaṅkamiṃ, upasaṅkamitvā Kimikālāya nadiyā tīre jaṅghavihāraṃ anucaṅkamāno anuvicaramāno addasaṃ ambavanaṃ pāsādikaṃ ramaṇīyaṃ, disvāna me etad ahosi: 
pāsādikaṃ vat’ idaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vat’ idaṃ kulaputtassa padhānatthikassa padhānāya. 
sace maṃ bhagavā anujāneyya, āgaccheyy’ āhaṃ idaṃ ambavanaṃ padhānāyā 'ti. 
sace maṃ bhante bhagavā anujānāti, gaccheyy’ āhaṃ (035) taṃ ambavanaṃ padhānāyā 'ti. 
evaṃ vutte bhagavā āyasmantaṃ Meghiyaṃ etad avoca: 
āgamehi tāva Meghiya, 
ekak’ amhā tāva, yāva añño pi koci bhikkhu āgacchatī 'ti1. 
dutiyam pi kho āyasma {Meghiyo} bhagavantaṃ etad avoca: 
bhagavato bhante n’ atthi kiñci uttariṃ karaṇīyaṃ n’ atthi katassa vā paticayo, mayhaṃ kho pana bhante atthi uttariṃ karaṇīyaṃ, atthi katassa paticayo. 
sace maṃ bhante bhagavā anujānāti, gaccheyy’ āhaṃ taṃ ambavanaṃ padhānāyā 'ti. 
dutiyam pi kho bhagavā āyasmantaṃ Meghiyaṃ etad avoca: 
āgamehi . . . āgacchatī 'ti. 
tatiyam pi kho āyasmā Meghiyo bhagavantaṃ etad avoca: 
bhagavato bhante n’ atthi . . . padhānāyā 'ti. 
padhānan ti kho Meghiya vadamānaṃ kinti vadeyyāma. 
yassa dāni tvaṃ Meghiya kālaṃ maññasī 'ti. 
atha kho āyasmā Meghiyo uṭṭhāy’ āsamā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ ten’ upasaṅkami, upasaṅkamitvā taṃ ambavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
atha kho āyasmato Meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyath’ īdaṃ: 
kāmavitakko byāpādavitakko vihiṃsāvitakko 'ti. 
atha kho āyasmato Meghiyassa etad ahosi: 
acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya ca vat' amhi agārasmā anagāriyaṃ pabbajito, atha ca pan’ imehi tīhi pāpakehi akusalehi vitakkehi anvāsanno, seyyath’ īdaṃ: 
kāmavitakkena byāpādavitakkena vihiṃsāvitakkenā 'ti. 
atha kho āyasmā Meghiyo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Meghiyo bhagavantaṃ etad avoca: 
idha mayhaṃ bhante tasmiṃ ambavane viharantassa yebhuyyena tāyo papakā akusalā vitakkā samudācaranti . . . pe . . . vihiṃsā-(036)vitakko 'ti. {tassa} mayhaṃ bhante etad ahosi: 
acchariyaṃ . . . pe . . . vihiṃsāvitakkenā 'ti. 
aparipakkāya Meghiya cetovimuttiyā pañca dhammā paripākāya saṃvattanti. 
katame pañca.1. 
idha Meghiya bhikkhu kalyāṇamitto hoti kalyāṇasaṃpavaṅko. 
aparipākāya Meghiya cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati. 
2. puna ca paraṃ Meghiya bhikkhu sīlavā hoti, 
pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno 
{aṇumattesu} vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. 
aparipākāya Meghiya cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati. 
3. puna ca paraṃ Meghiya bhikkhu yā 'yaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyath’ īdaṃ: 
appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. 
aparipākāya Meghiya cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati. 
4. puna ca paraṃ {Meghiya} bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 
aparipākāya Meghiya cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati. 
5. puna ca paraṃ Meghiya bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
aparipākāya Meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripākāya saṃvattati. 
aparipākāya Meghiya cetovimuttiyā ime pañca dhammā paripākāya saṃvattanti. 
kalyāṇamittass’ etaṃ Meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, yaṃ sīlavā bhavissati, {pātimokkhasaṃvarasaṃvuto} viharissati, {ācāragocarasampanno} {aṇumattesu} vajjesu bhayadassāvī sikkhati sikkhāpadesu. 
kalyāṇamittass’ etaṃ . . . kalyāṇasampavaṅkassa, (037) yaṃ sīlavā bhavissati pātimokkhasaṃvarasaṃvuto (?), yā 
'yaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattissati, seyyath’ īdaṃ: 
appicchakathā {santuṭṭhikathā pavivekakathā} {asaṃsaggakathā} viriyārambhakathā sīlakathā samādhikathā paññakathā vimuttikathā vimuttiñāṇadassanakathā {evarūpāya} 
kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. 
kalyānamittass’ . . . kalyāṇasampavaṅkassa, yaṃ āraddhaviriyo bhavissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 
kalyāṇamittass’ . . . sampavaṅkassa, yaṃ paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
tena ca pana Meghiya bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā, asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānasati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. 
aniccasaññino hi Meghiya anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpunāti diṭṭhe 'va dhamme nibbānan ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
khuddā vitakkā sukhumā vitakkā anugatā manaso ubbilāpā, 
ete avidvā manaso vitakke hurāhuraṃ dhāvati bhantacitto. 
ete ca vidvā manaso vitakke ātāpiyo saṃvarati satīmā, 
anugate manaso ubbilāpe asesam ete pajahāsi buddho 'ti. ||1|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Kusinārāyaṃ viharati Upavattane Mallānaṃ sālavane. 
tena kho pana samayena sambahulā bhikkhū bhagavato avidūre araññakuṭikāyaṃ viharanti, uddhatā honti unnalā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā. 
addasā kho bhagavā te samba-(038)hule bhikkhū avidūre araññakuṭikāyaṃ viharante uddhate unnale capale mukhare vikiṇṇavāce muṭṭhassatino asampajāne asamāhite vibbhantacitte pākatindriye. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
arakkhitena kāyena micchādiṭṭhigatena ca thīnamiddhābhibhūtena vasaṃ Mārassa gacchati. 
tasmā rakkhitacitt’ assa {sammāsaṅkappagocaro} 
sammādiṭṭhipurekkhāro ñatvāna udayabbayaṃ thīnamiddhābhibhū bhikkhu sabbā duggatiyo jahe 'ti. ||2|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. 
atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. 
atha kho aññataro gopālako yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, 
ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi saṃpahaṃsesi. 
atha kho so gopālako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito saṃpahaṃsito bhagavantaṃ etad avoca: 
adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. 
adhivāsesi bhagavā tuṇhībhāvena. 
atha kho so gopālako bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
atha kho so gopālako tassā rattiyā accayena sake nivesane pahūtaṃ appodakapāyāsaṃ paṭiyādāpetvā navañ ca {sappiṃ} bhagavato kālaṃ arocesi: 
kālo bhante niṭṭhitaṃ bhattan ti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya saddhiṃ bhikkhusaṃghena yena tassa gopālakassa nivesanaṃ ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. 
atha kho so gopālako buddhapamukhaṃ bhikkhusaṃghaṃ appodakapāyāsena ca navena ca {sappinā} sahatthā santappesi saṃpavāresi. 
atha kho so gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ (039) nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy' āsanā pakkāmi. 
atha kho acirapakkantassa bhagavato taṃ gopālakaṃ aññataro puriso sīmantarikāya jīvitā voropesi. 
atha kho sambahulā bhikkhū yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
yena bhante gopālakena ajja buddhapamukho bhikkhusaṃgho appodakapāyāsena navena ca sappinā sahatthā santappito sampavārito, so kira bhante gopālako aññatarena purisena sīmantarikāya jīvitā voropito 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
diso disaṃ yan taṃ kayirā {veri vā} pana verinaṃ, 
micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare 'ti. ||3|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahāmoggallāno Kapotakandarāyaṃ viharanti. 
tena kho pana samayena āyasmā Sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti aññataraṃ samādhiṃ samāpajjitvā. 
tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṃ disaṃ gacchanti kena cid eva karaṇīyena. 
addasaṃsu kho te yakkhā āyasmantaṃ Sāriputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ, disvā eko yakkho dutiyaṃ yakkhaṃ etad avoca: 
paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātun ti. 
evaṃ vutte so yakkho tam yakkhaṃ etad avoca: alaṃ samma, mā samaṇaṃ āsādesi. 
uḷāro so samma samaṇo mahiddhiko mahānubhāvo 'ti. 
dutiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: 
paṭibhāti maṃ samma imassa (040) samaṇassa sīse pahāraṃ dātun ti. 
dutiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: 
alaṃ samma . . . mahānubhāvo 'ti. 
tatiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: 
paṭibhāti . . . dātun ti. 
tatiyam pi kho so yakkho taṃ yakkhaṃ etad avoca: 
alaṃ samma . . . mahānubhāvo 'ti. 
atha kho so yakkho taṃ yakkhaṃ anādiyitvā āyasmato Sāriputtatherassa sīse pahāraṃ adāsi. 
api tena pahāreṇa sattaratanaṃ vā aḍḍhaṭṭharatanaṃ vā nāgaṃ osādeyya mahantaṃ vā pabbatakūṭaṃ padāleyya. 
atha ca pana so yakkho ḍayhāmi ḍayhāmī 'ti vatvā tatth’ eva mahānirayaṃ 
{avaṭṭhāsi}. addasā kho āyasmā Mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato Sāriputtassa sīse pahāraṃ dīyamānaṃ, disvāna yena āyasmā Sāriputto ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca: 
kacci te āvuso khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci dukkhan ti. 
khamanīyaṃ me āvuso Moggallāna yāpanīyaṃ me āvuso Moggallāna, api ca me sīse thokam dukkhan ti. 
acchariyaṃ āvuso Sāriputta, 
abbhutaṃ āvuso Sāriputta, yaṃ tvaṃ mahiddhiko āyasmā Sāriputto mahānubhāvo. 
idha te āvuso Sāriputta aññataro yakkho sīse pahāraṃ adāsi, tāva mahāpahāro ahosi. 
api tena pahārena sattaratanaṃ . . . padāleyyā 'ti. 
atha ca pan' āyasmā Sāriputto evam āha: 
khamanīyaṃ me āvuso Moggallāna, yāpanīyaṃ me āvuso Moggallāna, api ca me sīse thokaṃ dukkhan ti. 
acchariyaṃ āvuso Moggallāna, 
abbhutaṃ āvuso Moggallāna, yāva mahiddhiko āyasmā Mahāmoggallāno mahānubhāvo, yatra hi nāma yakkham pi passissati; mayaṃ pan’ etarahi Paṃsupisācakam pi na passāmā 'ti. 
assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ ubhinnaṃ mahānāgānaṃ imaṃ evarūpaṃ kathāsallāpaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: (041) yassa selūpamaṃ cittaṃ ṭhitaṃ n’ ānupakampati virattaṃ rajanīyesu kopaneyye na kuppati, 
yass’ evaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkham essatī 'ti. ||4|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Kosambiyaṃ viharati Ghositārāme. 
tena kho pana samayena bhagavā ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharati. 
atha kho bhagavato etad ahosi: 
ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi . . . titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharāmi, yannūn’ āhaṃ eko gaṇasmā vūpakaṭṭho vihareyyan ti. 
atha kho bhagavā pubbhaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Kosambiṃ piṇḍāya pāvisi, Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaram ādāya anāmantetvā upaṭṭhākaṃ anapaloketvā bhikkhusaṃghaṃ eko adutiyo yena Pālileyyakaṃ tena carikaṃ pakkāmi, anupubbena cārikañ caramāno yena Pālileyyakaṃ tad avasari. 
tatra sudaṃ bhagavā Pālileyyake viharati Rakkhitavanasaṇḍe Bhaddasālamūle. 
aññataro pi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi {hatthikalabhehi} 
{hatthicchāpehi} chinnaggāni c’ eva tiṇāni khādati, obhaggobhaggañ c’ assa sākhābhaṅgaṃ khādanti, āvilāni ca pāniyāni pivati ogāhā c’ assa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, ākiṇṇo dukkhaṃ na phāsu viharati. 
atha kho tassa hatthināgassa etad ahosi: 
ahaṃ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi {hatthikalabhehi} hatthicchāpehi, 
chinnaggāni c’ eva tiṇāni khādāmi obhaggobhaggañ ca me sākhābhaṅgaṃ khādanti, āvilāni ca pāniyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, ākiṇṇo dukkhaṃ na phāsu viharāmi. 
yannūn' āhaṃ eko gaṇasmā vūpakaṭṭho vihareyyan ti. 
atha kho so hatthināgo yūthā apakkamma yena Pālileyyakaṃ (042) Rakkhitavanasasaṇḍo Bhaddasālamūlaṃ yena bhagavā ten’ upasaṅkami, upasaṅkamitvā tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā viharati taṃ padesaṃ {appaharitañ} 
ca karoti soṇḍāya bhagavato pāṇiyaṃ paribhojanīyaṃ paṭṭhapeti. 
atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
ahaṃ kho pubbe ākiṇṇo vihāsiṃ bhikkhūhi . . . titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. 
so 'mhi etarahi anākiṇṇo viharāmi bhikkhūhi . . . titthiyasāvakehi anākiṇṇo sukhaṃ phāsu viharāmī 'ti. 
tassa pi kho hatthināgassa evaṃ cetaso parivitakko udapādi: 
ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi {hatthikalabhehi} {hatthicchāpehi}, chinnaggāni c’ eva tiṇāni khādiṃ obhaggobhaggañ ca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pāniyāni pivāsiṃ ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu, ākiṇṇo dukkhaṃ na phāsu vihāsiṃ, so 'mhi etarahi anākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, 
acchinnaggāni c’ eva tiṇāni khādāmi obhaggobhaggañ ca me sākhābhaṅgaṃ na khādanti, anāvilāni ca pāniyāni pivāmi ogāhā ca me uttiṇṇassa hatthiniyo na kāyaṃ upanighaṃsantiyo gacchanti, anākiṇṇo sukhaṃ phāsu viharāmī 'ti. 
atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkam aññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
etaṃ nāgassa nāgena īsādantassa hatthino sameti cittaṃ cittena yaṃ eko ramatī vane 'ti. ||5|| 
evaṃ me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya araññako piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo dhutavādo adhicittaṃ anuyutto. 
addasā kho bhagavā āyasmantaṃ (043) Piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya araññakaṃ piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyam dhutavādaṃ adhicittaṃ anuyuttaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
anupavādo anupaghāto pātimokkhe ca saṃvaro mattaññutā ca bhattasmiṃ {panthañ} ca sayanāsanaṃ adhicitte ca āyogo etaṃ buddhāna sāsanan ti. ||6|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo adhicittam anuyutto. 
addasā kho bhagavā āyasmantaṃ Sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyaṃ adhicittam anuyuttaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
adhicetaso appamajjato munino monapathesu sikkhato sokā na bhavanti tādino upasantassa sadā satīmato 'ti. ||7|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena bhagavā sakkato hoti garukato hoti mānito pūjito apacito lābhī {cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ}, bhikkhusaṃgho pi sakkato hoti . . . pe . . . parikkhārānaṃ. 
aññatitthiyā pana paribbājakā asakkatā honti (comp. II.4) . . . pe . . . parikkhārānaṃ. 
atha kho te aññatitthiyā {paribbājakā} 
bhagavato sakkāraṃ asahamānā bhikkhusaṃghassa ca yena Sundarī paribbājikā ten’ upasaṅkamiṃsu, upasaṅ-(044)kamitvā Sundariṃ paribbājikaṃ etad avocuṃ: ussahasi bhagini nātīnam atthaṃ kātun ti. 
kyāhaṃ ayyā karomi, 
kiṃ mayā sakkā kātuṃ? jīvitam pi me pariccattaṃ ñātīnaṃ atthāyā 'ti. 
tena hi bhagini abhikkhanaṃ Jetavanaṃ gacchāhī 'ti. 
evam ayyā 'ti kho Sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhanaṃ Jetavanam agamāsi. 
yadā aññiṃsu te aññatitthiyā paribbājakā: {vodiṭṭhā} kho Sundarī paribbājikā bahujanena abhikkhaṇaṃ Jetavanaṃ āgacchatī 'ti, atha naṃ jīvitā voropetvā tatth’ eva Jetavanassa parikhāya kūpe nikhaṇitvā yena rājā Pasenadi Kosalo ten’ upasaṅkamiṃsu, upasaṅkamitvā rājānaṃ Pasenadiṃ Kosalaṃ etad avocuṃ: 
yā sā mahārāja Sundarī paribbājikā sā no na dassatī 'ti. 
kattha pana tumhe āsaṅkathā 'ti. 
Jetavane mahārājā 'ti. 
tena hi Jetavanaṃ vicinathā 'ti. 
atha kho te aññatitthiyā paribbājakā Jetavanaṃ vicinitvā yathānikkhittaṃ parikhākūpā uddharitvā mañcakaṃ āropetvā Sāvatthiṃ pavesetvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā manusse ujjhāpesuṃ: passath’ ayyā Sakyaputtiyānaṃ kammaṃ, 
alajjino ime samaṇā Sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino. 
ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. 
n’ atthi imesaṃ sāmaññaṃ, n’ atthi imesaṃ brāhmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brāhmaññaṃ, kuto imesaṃ sāmaññaṃ, kuto imesaṃ brāhmaññaṃ, apagatā ime sāmaññā, apagatā ime brāhmaññā. 
kathañ hi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī 'ti. 
tena kho pana samayena Sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti {rosenti} {vihesenti}: 
alajjino . . . pe . . . voropessatī 'ti. 
atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Sāvatthiṃ piṇḍāya pāvisiṃsu, (045) Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: etarahi Sāvatthiyaṃ manussā bhikkhū disvā . . . pe . . . voropessatī 'ti. 
n’ eso bhikkhave saddo ciraṃ bhavissati sattāhaṃ eva bhavissati sattāhassa accayena antaradhāyissati. 
tena hi bhikkhave ye manussā bhikkhū disvā . . . pe . . . vihesanti, te tumhe imāya gāthāya paṭicodetha: 
abhūtavādī nirayaṃ upeti yo c’ āpi katvā na karomī 'ti c’ āha ubho pi te pecca samā bhavanti nihīnakammā manujā paratthā 'ti. 
atha kho te bhikkhū bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā ye manussā bhikkhū disvā . . . {vihesenti}, te imāya gāthāya paṭicodenti: 
abhūtavādī . . . pe . . . paratthā 'ti. 
manussānaṃ etad ahosi: 
akārakā ime samaṇā Sakyaputtiyā, na yimehi kataṃ sapant' ime samaṇā Sakyaputtiyā 'ti. 
n’ eva so saddo ciraṃ ahosi, sattāham eva saddo ahosi, sattāhassa accayena antaradhāyi. 
atha kho sambahulā bhikkhū yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
acchariyaṃ bhante abbhutaṃ bhante, yāva subhāsitaṃ kho c’ idaṃ bhante bhagavatā: n’ eso bhikkhave saddo ciraṃ bhavissati, 
sattāhassa accayena antaradhāyissatī 'ti. 
antarahito so bhante saddo 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
tudanti vācāya janā asaññatā parehi saṅgāmagataṃ va kuñjaraṃ, 
sutvāna vākyaṃ pharusaṃ udīritaṃ adhivāsaye bhikkhu aduṭṭhacitto 'ti. ||8|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane {Kalandakanivāpe}. atha kho āyasmato (046) Upasenassa Vaṅgantaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 
lābhā vata me, 
suladdhaṃ vata me satthā ca me bhagavā arahaṃ sammāsambuddho, svākhyāte c’ amhi dhammavinaye agārasmā anagāriyaṃ pabbajito, sabrahmacāriyo ca me sīlavanto kalyāṇadhammā, sīlesu c’ amhi paripūrakārī, samāhito c’ amhi, 
ekaggacitto arahā c’ amhi khīṇāsavo, mahiddhiko c’ amhi mahānubhāvo, bhaddakaṃ me jīvitaṃ bhaddakaṃ maraṇan ti. 
atha kho bhagavā āyasmato Upasenassa Vaṅgantaputtassa cetasā cetoparivitakkam aññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
yaṃ jīvitaṃ na tapati, maraṇante na socati, 
{sa've} diṭṭhapado dhīro, sokamajjhe na socati. 
ucchinnabhavataṇhassa santacittassa bhikkhuno vikkhīṇo jātisaṃsāro, n’ atthi tassa punabbhavo 'ti. ||9|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena āyasmā Sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno. 
addasā kho bhagavā āyasmantaṃ Sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
upasantasantacittassa netticchinnassa bhikkhuno vikkhīṇo jātisaṃsāro, mutto so Mārabandhanā 'ti. ||10|| 
Meghiyavaggo catuttho. 
uddānam: 
Meghiyo uddhatā gopālo juṇhā nāgena pañcamaṃ, 
Piṇḍolo Sāriputto ca Sundarī bhavati aṭṭhamaṃ, 
Upaseno Vaṅgantaputto Sāriputto ca te dasā 'ti.