You are here: BP HOME > PT > Khuddakanikāya: Udāna > fulltext
Khuddakanikāya: Udāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBodhivaggo
Click to Expand/Collapse OptionMucalindavaggo
Click to Expand/Collapse OptionNandavaggo
Click to Expand/Collapse OptionMeghiyavaggo
Click to Expand/Collapse OptionSonatherassa Vaggo
Click to Expand/Collapse OptionJaccandhavaggo
Click to Expand/Collapse OptionCūlavaggo
Click to Expand/Collapse OptionPāṭaligāmiyavaggo
(080) VAGGA VIII. PĀṬALIGĀMIYAVAGGO. 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaññuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, te ca bhikkhū aṭṭhikatvā manasikatvā sabbañ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
atthi bhikkhave tad āyatanaṃ, yattha n’ eva paṭhavī na āpo na tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇānañcāyatanaṃ na ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ n’ āyaṃ loko na paraloko {no} ubho {candimasuriyā}, {tatra} {p'āhaṃ} 
bhikkhave n’ eva āgatiṃ vadāmi na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ, appatiṭṭhaṃ appavattaṃ anārammaṇam eva taṃ, es’ ev’ anto dukkhassā 'ti. ||1|| 
VIII.2 = VIII.1. 
etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
duddasaṃ anattaṃ nāma, na hi saccaṃ sudassanaṃ, 
paṭividdhā taṇhā jānato, passato5 n’ atthi kiñcanan ti. ||2|| 
VIII.3 = VIII. and 2. 
etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṃkhataṃ, no ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, na yidha jātassa bhūtassa katassa saṅkhatassa nissa-(081)raṇaṃ paññāyetha. 
yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī 'ti. ||3|| 
VIII.4 = VIII.1.2.3. 
etam atthaṃ viditvā tāyaṃ velānaṃ imaṃ udānaṃ udānesi: 
nissitassa ca calitaṃ, anissitassa calitaṃ n’ atthi, calite asati passaddhi, passaddhiyā sati rati na hoti, ratiyā asati āgatigati na hoti, āgatigatiyā asati cutūpapāto na hoti, cutūpapāte asati n’ ev’ idha na huraṃ na ubhayamantare, es’ ev' anto dukkhassā 'ti. ||4|| 
evam me sutam. 
ekaṃ samayaṃ bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Pāvā tad avasari. 
tatra sudaṃ bhagavā Pāvāyaṃ viharati Cundassa Kammāraputtassa ambavane. 
assosi kho Cundo Kammāraputto: 
bhagavā kira Mallesu cārikañ caramāno mahatā bhikkhusaṃghena saddhiṃ Pāvāyaṃ anuppatto Pāvāyaṃ viharati mayhaṃ ambavane 'ti. 
atha kho Cundo Kammāraputto yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Cundaṃ Kammāraputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
atha kho Cundo Kammāraputto bhagavatā {dhammiyā kathāya} sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etad avoca: 
adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. 
adhivāsesi bhagavā tuṇhībhāvena. 
atha kho Cundo Kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
atha kho Cundo Kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā pahūtaṃ ca sūkaramaddavaṃ bhagavato kālaṃ ārocāpesi: 
kālo bhante, niṭṭhitaṃ bhattan ti. 
(082) atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṃghena yena Cundassa Kammāraputtassa nivesanaṃ ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā Cundaṃ Kammāraputtaṃ āmantesi: 
yan te Cunda sūkaramaddavaṃ paṭiyattaṃ, tena maṃ parivisa, yaṃ pan’ aññaṃ khādaniyaṃ bhojaniyaṃ paṭiyattaṃ, tena bhikkhusaṃghaṃ parivisā 'ti. 
evaṃ bhante 'ti kho Cundo Kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ parivisi, yaṃ pan’ aññaṃ khādaniyaṃ bhojaniyaṃ paṭiyattaṃ tena bhikkhusaṃghaṃ parivisati. 
atha kho bhagavā Cundaṃ Kammāraputtaṃ āmantesi: 
yan te Cunda sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇāhi, n’ āhan taṃ Cunda passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yassa taṃ paribhuttaṃ sammāpariṇāmaṃ gaccheyya aññatra tathāgatassā 'ti. 
evaṃ bhante 'ti kho Cundo Kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ, taṃ sobbhe nikhaṇitvā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Cundaṃ Kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy' āsanā pakkāmi. 
atha kho bhagavato Cundassa Kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā bāḷhā vedanā vattanti māraṇantikā. 
tatra sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno. 
atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: āyām' Ānanda yena Kusinārā ten’ upasaṅkamissāmā 'ti. 
evaṃ bhante 'ti kho āyasmā Ānando bhagavato paccassosi. 
Cundassa bhattaṃ bhuñjitvā Kammārassā 'ti me sutaṃ ābādhaṃ samphusī dhīro pabāḷhaṃ māraṇantikaṃ, 
bhuttassa ca sūkaramaddavena byādhi pabāḷho udapādi satthuno, 
viriccamāno bhagavā avoca: gacchām’ ahaṃ Kusināraṃ nagaran ti. 
(083) atha kho bhagavā maggā okkamma yen’ aññataraṃ rukkhamūlaṃ ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ āmantesi: 
iṅgha me tvaṃ Ānanda catugguṇaṃ saṅghāṭiṃ paññāpehi, kilanto 'smi nisīdissāmī 'ti. 
evam bhante 'ti kho Ānando bhagavato paṭissutvā catugguṇaṃ saṃghāṭiṃ paññāpesi. 
nisīdi bhagavā paññatte āsane, 
nisajja kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsito 'smi Ānanda pivissāmī 'ti. 
evaṃ vutte āyasmā Ānando bhagavantaṃ etad avoca: 
idāni bhante pañcamattāni sakaṭasatāni atikkantāni, taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. 
ayaṃ bhante Kukuṭṭhā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā (?) ramaṇīyā, ettha bhagavā pānīyañ ca pivissati gattāni ca sītaṃkarissatī 'ti. 
dutiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
iṅgha me tvaṃ Ānanda pānīyaṃ āhara, pipāsito 'smi Ānanda pivissāmī 'ti. 
dutiyam pi kho āyasmā Ānando bhagavantaṃ etad avoca: 
idāni . . . pe . . . sītaṃkarissatī 'ti. 
tatiyam pi kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
iṅgha . . . pe . . . pivissāmī 'ti. 
evam bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī ten’ upasaṅkami. 
atha kho sā nadī cakkacchinnā parittā lulitā āvilā sandamānā āyasmante Ānande upasaṅkamante acchā vippasannā anāvilā sandati. 
atha kho āyasmato Ānandassa etad ahosi: acchariyaṃ vata bho abbhutaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā. 
ayañ hi sā nadī cakkacchinnā parittā lulitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī 'ti pattena pānīyaṃ ādāya yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ etad avoca: 
acchariyaṃ bhante abbhutaṃ bhante tathāgatassa . . . anāvilā sandati. 
pivatu bhagavā pānī-(084)yaṃ, pivatu sugato pānīyan ti. 
atha kho bhagavā pānīyaṃ apāsi1. 
atha kho bhagavā mahatā bhikkhusaṃghena saddhiṃ yena Kukuṭṭhā nadī ten’ upasaṅkami, upasaṅkamitvā Kukuṭṭhaṃ nadiṃ ajjhogāhetvā nahātvā ca pivitvā ca paccuttaritvā yena ambavanaṃ ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Cundakaṃ āmantesi: 
iṅgha me tvaṃ Cundaka catugguṇaṃ saṅghāṭiṃ paññāpehi, kilanto 'smi Cundaka nipajjissāmī 'ti. 
evam bhante 'ti kho āyasmā Cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. 
atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. 
āyasmā pana Cundako tatth’ eva bhagavato purato nisīdi. 
gantvāna buddho nadiyaṃ Kukuṭṭhaṃ acchodakaṃ sātodakaṃ vippasannaṃ ogāhi satthā sukilantarūpo tathāgato appaṭimo 'dhaloke nahātvā ca pivitvā ca udatāri satthā purakkhato bhikkhugaṇassa majjhe. 
satthā pavattā bhagavā idha dhamme upāgami ambavanaṃ mahesi. 
āmantayi Cundakaṃ nāma bhikkhuṃ: 
catugguṇaṃ patthara me nipajjaṃ. 
so codito bhāvitattena Cundo catugguṇaṃ patthari khippam eva, 
{nipajji} satthā sukilantarūpo, Cundo pi tattha pamukhe nisīdī 'ti. 
atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi: siyā kho pan’ Ānanda, Cundassa Kammāraputtassa koci vippaṭisāraṃ upādaheyya: 
tassa te āvuso Cunda alābhā, tassa te āvuso Cunda dulladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto 'ti. 
Cundassa Ānanda (085) Kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo: tassa te āvuso Cunda lābhā, tassa te suladdhaṃ, yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto. 
sammukhā me taṃ āvuso Cunda bhagavato sutaṃ sammukhā paṭiggahītaṃ, dve 'me piṇḍapātā {samasamapphalā}1 {sama-} 
samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā 'ti. 
katame dve. 
yañ ca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sambodhiṃ abhisambujjhati yañ ca piṇḍapātaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati, ime dve piṇḍapātā samāsamapphalā samāsamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. 
āyusaṃvattanikaṃ āyasmatā Cundena Kammāraputtena kammaṃ upacitaṃ, 
vaṇṇasaṃvattanikaṃ āyasmatā . . . upacitaṃ, sukhasaṃvattanikaṃ āyasmatā . . . upacitaṃ, saggasaṃvattanikaṃ āyasmatā . . . upacitaṃ, yasasaṃvattanikaṃ āyasmatā . . . upacitaṃ, adhipateyyasaṃvattanikaṃ āyasmatā . . . upacitan ti Cundassa Ānanda Kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
dadato puññaṃ pavaḍḍhati, saṃyamato veraṃ na cīyati, 
kusalo ca jahāti pāpakaṃ rāgadosamohakkhayā parinibbuto 'ti. ||5|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Magadhesu cārikañ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Pāṭaligāmo tad avasari. 
assosuṃ kho Pāṭaligāmiyā upāsakā: 
bhagavā kira Magadhesu cārikañ caramāno mahatā bhikkhusaṃghena saddhiṃ Pāṭaligāmaṃ anuppatto 'ti. 
atha kho Pāṭaligāmiyā upāsakā yena bhagavā ten’ upasaṅkamisuṃ, 
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho Pāṭaligāmiyā upāsakā bha-(086)gavantaṃ etad avocuṃ: 
adhivāsetu no bhante bhagavā āvasathāgāran ti. 
adhivāsesi bhagavā tuṇhībhāvena. 
atha kho Pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ ten’ upasaṅkamiṃsu, upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho Pāṭaligāmiyā upāsakā bhagavantaṃ etad avocuṃ: 
sabbasanthariṃ santhataṃ bhante āvasathāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito. 
yassa dāni bhagavā kālaṃ maññatī 'ti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṃghena yena āvasathāgāraṃ ten’ upasaṅkami, upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi, bhikkhusaṃgho pi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃ yeva {purakkhatvā}, Pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhitvā. 
atha kho bhagavā Pāṭaligāmiye upāsake āmantesi: pañc' ime gahapatayo ādīnavā dussīlassa sīlavipattiyā. 
katame pañca. 
1. idha gahapatayo dussīlo sīlavipanno {pamādādhikaraṇaṃ} mahatiṃ bhogajāniṃ nigacchati. 
ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā. 
2. puna ca paraṃ gahapatayo dussīlassa sīlavipannassa pāpako kittisaddo abbhuggato. 
ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā. 
3. puna ca paraṃ gahapatayo dussīlo sīlavipanno yaṃ yad eva parisaṃ upasaṅkamati yadi khattiyaparisam yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto. 
ayaṃ tatiyo (087) ādīnavo dussīlassa sīlavipattiyā. 
4. puna ca paraṃ gahapatayo dussīlo sīlavipanno sammūḷho kālaṃ karoti. 
ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā. 
5. puna ca paraṃ gahapatayo dussīlo sīlavipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. 
ime kho gahapatayo pañca ādīnavā dussīlassa sīlavipattiyā. 
pañc’ ime gahapatayo ānisaṃsā sīlavato sīlasampadāya. 
katame pañca. 
1. idha sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. 
ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya. 
2. puna ca paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. 
ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. 
3. puna ca paraṃ gahapatayo sīlavā sīlasampanno yaññad eva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto. 
ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. 
4. puna ca paraṃ gahapatayo sīlavā sīlasampanno asammūḷho {kālaṅkaroti}. ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. 
5. puna ca paraṃ gahapatayo sīlavā sīlasampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. 
ime kho gahapatayo pañca ānisaṃsā sīlavato sīlasampadāyā 'ti. 
atha kho bhagavā Pāṭaligāmiye upāsake bahud eva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi: 
abhikkantā kho gahapatayo ratti, 
yassa dāni kālaṃ maññathā 'ti. 
atha kho Pāṭaligāmiyā upāsakā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmiṃsu1. 
atha kho bhagavā acirapakkantesu Pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi. 
tena kho pana samayena Sunīdhavassakārā Magadhamahāmattā Pāṭaligāme nagaraṃ (088) māpenti Vajjīnaṃ paṭibāhāya. 
tena kho pana samayena sambahulā devatāyo sahassass' eva Pāṭaligāme vatthūni pariggaṇhanti. 
yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. 
yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. 
yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. 
addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānussakena tā devatāyo sahassass' eva Pāṭaligāme vatthūni pariggaṇhantiyo. 
yasmiṃ padese mahesakkhā . . . māpetuṃ. 
yasmiṃ padese majjhimā . . . māpetuṃ. 
yasmiṃ padese nīcā . . . māpetuṃ. 
atha kho bhagavā tassā {rattiyā} paccūsasamaye paccuṭṭhāya āyasmantaṃ Ānandaṃ āmantesi: 
ko nu kho Ānanda Pāṭaligāme nagaraṃ māpetī 'ti. 
Sunīdhavassakārā bhante Magadhamahāmattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāyā 'ti. 
seyyathā pi Ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evam eva kho Ānanda Sunīdhavassakārā Magadhamahāmattā Pāṭaligāme nagaraṃ māpenti Vajjīnaṃ paṭibāhāya. 
idh’ āhaṃ Ānanda addasaṃ dibbena cakkhunā visuddhena atikkantamānussakena sambahulā devatāyo sahassass' eva Pāṭaligāme vatthūni pariggaṇhantiyo. 
yasmiṃ . . . māpetuṃ. [Thrice]. yāvatā Ānanda ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati puṭabhedanaṃ. 
Pāṭaliputtassa kho Ānanda tayo antarāyā bhavissanti aggito vā udakato vā mithubhedato vā 'ti. 
atha kho Sunīdhavassakārā Magadhamahāmattā yena bhagavā ten’ upasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho Sunīdhavassa-(089)kārā Magadhamahāmattā bhagavantaṃ etad avocuṃ: 
adhivāsetu no bhavaṃ Gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. 
adhivāsesi bhagavā tuṇhibhāvena. 
atha kho Sunīdhavassakārā Magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho ten’ upasaṅkamiṃsu, 
upasaṅkamitvā sake āvasathe paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato kālam ārocesuṃ: 
kālo bho Gotama niṭṭhitaṃ bhattan ti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya saddhiṃ bhikkhusaṃghena yena Sunīdhavassakārānaṃ Magadhamahāmattānaṃ āvasatho ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. 
atha kho Sunīdhavassakārā Magadhamahāmattā buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāresuṃ. 
atha kho Sunīdhavassakārā Magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinne kho Sunīdhavassakāre Magadhamahāmatte bhagavā imāhi gāthāhi anumodi: 
yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo sīlavant’ ettha bhojetvā saññate brahmacariye yā tattha devatā āsuṃ tāsaṃ dakkhiṇam ādise, 
tā pūjitā pūjayanti mānitā mānayanti naṃ. 
tato naṃ anukampanti mātā puttaṃ va orasaṃ, 
devatānukampito poso sadā bhadrāni passatī 'ti. 
atha kho bhagavā Sunīdhavassakārānaṃ Magadhamahāmattānaṃ imāhi gāthāhi anumoditvā uṭṭhāy’ āsanā pakkāmi. 
tena kho pana samayena Sunīdhavassakārā Magadhamahāmattā bhagavantaṃ piṭṭhito-piṭṭhito anubaddhā honti: 
yen’ ajja samaṇo Gotamo dvāreṇa nikkhamissati taṃ Gotamadvāraṃ nāma bhavissati, yena titthena Gaṅgaṃ nadiṃ tarissati taṃ Gotamatitthaṃ nāma bhavissatī 'ti. 
atha kho bhagavā yena dvāreṇa nikkhami, taṃ Gotamadvā-(090)raṃ nāma ahosi. 
atha kho bhagavā yena Gaṅgā nadī ten' upasaṅkami. 
tenā kho pana samayena Gaṅgā nadī pūrā hoti samatittikā kākapeyyā. 
app ekacce manussā nāvaṃ pariyesanti, app ekacce uḷumpaṃ pariyesanti, app ekacce kullaṃ bandhanti apārā pāraṃ gantukāmā. 
atha kho bhagavā seyyathā pi balavā puriso sammiñjitaṃ vā bāham pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva Gaṅgāya nadiyā orimatīrā antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṃghena. 
addasā kho bhagavā te manusse app ekacce nāvaṃ pariyesante, app ekacce uḷumpaṃ pariyesante, app ekacce kullaṃ bandhante apārā pāraṃ gantukāme. 
atha kho bhagavā . . . etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni kullañ hi jano bandhati tiṇṇā medhāvino janā 'ti. ||6|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Kosalesu addhānamaggapaṭipanno hoti āyasmatā Nāgasamālena pacchāsamaṇena. 
addasā kho āyasmā Nāgasamālo antarāmagge dvidhāpathaṃ, disvāna bhagavantaṃ etad avoca: ayaṃ bhante bhagavā pantho, iminā gacchāmā 'ti. 
evaṃ vutte bhagavā āyasmantaṃ Nāgasamālaṃ etad avoca: 
ayaṃ Nāgasamāla pantho, iminā gacchāmā 'ti. ||la|| [This abbreviation signifies the repetition of speech and reply]. tatiyam pi kho āyasmā Nāgasamālo bhagavantaṃ etad avoca: ayaṃ bhante bhagavā pantho, iminā gacchāmā 'ti. 
tatiyam pi kho bhagavā āyasmantaṃ Nāgasamālaṃ etad avoca: 
ayaṃ Nāgasamāla pantho, iminā gacchāmā 'ti. 
atha kho āyasmā Nāgasamālo bhagavato pattacīvaraṃ tatth’ eva chamāya nikkhipitvā pakkāmi: 
idha bhante bhagavā pattacīvaran ti. 
atha kho āyasmato Nāgasamālassa tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi vā pādehi vā ākotesuṃ pattañ ca bhindiṃsu saṅghāṭiñ ca vipphālesuṃ. 
atha (091) kho āyasmā Nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Nāgasamālo bhagavantaṃ etad avoca: 
ida mayhaṃ bhante tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca koṭesuṃ pattaṃ ca bhindiṃsu saṅghāṭiṃ ca vipphālesun ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
saddhiṃcaraṃ ekato vasaṃ misso aññajanena vedagū vidvā pajahāti pāpakaṃ koñco khīrapako va ninnagan ti. ||7|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
tena kho pana samayena Visākhāya Migāramātuyā nattā kālaṅkatā hoti piyā manāpā. 
atha kho Visākhā Migāramātā allavatthā allakesā divādivassa yena bhagavā ten’ upasaṅkami, 
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, 
ekamantaṃ nisinnaṃ kho Visākhaṃ Migāramātaraṃ bhagavā etad avoca: 
handa kuto nu tvaṃ Visākhe āgacchasi allavatthā allakesā idh’ upasaṅkantā divādivassā 'ti. 
nattā me bhante piyā manāpā kālaṅkatā, ten’ āhaṃ allavatthā allakesā idh’ upasaṅkantā divādivassā 'ti. 
iccheyyāsi tvaṃ Visākhe yāvatikā Sāvatthiyā manussā tāvatike putte ca nattāro cā 'ti. 
iccheyy’ āhaṃ bhagavā yāvatikā manussā tāvatike putte ca nattāro cā 'ti. 
kīva bahukā pana Visākhe Sāvatthiyā manussā devasikaṃ kālaṅkarontīti dasa pi bhante Sāvatthiyā manussā devasikaṃ kālaṅkaronti, nava pi . . . kālaṅkaronti, 
aṭṭha pi . . ., satta pi . . ., cha pi . . ., pañca pi.., 
cattāri pi . . ., tīṇi pi . . ., dve pi . . ., eko pi bhante Sāvatthiyā manusso devasikaṃ kālaṅkaroti. 
avivittā Sāvatthī pi bhante Sāvatthiyā manussehi kālaṅkarontehī 'ti. 
taṃ kiṃ maññasi Visākhe. 
api nu tvaṃ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vā 'ti. 
no h’ etaṃ (092) bhante. 
alaṃ me bhante tāva bahukehi puttehi ca nattārehi cā 'ti. 
yesaṃ kho Visākhe sataṃ piyāni sataṃ tesaṃ dukkhāni, yesaṃ navuti piyāni navuti tesaṃ dukkhāni, yesaṃ asīti piyāni asīti tesaṃ dukkhāni, yesaṃ sattati piyāni sattati tesaṃ dukkhāni, yesaṃ saṭṭhi piyāni saṭṭhi tesaṃ dukkhāni, 
yesaṃ paññāsaṃ piyāni paññāsaṃ tesaṃ dukkhāni, yesaṃ cattārīsaṃ piyāni cattārīsaṃ tesaṃ dukkhāni, yesaṃ tīsaṃ piyāni tīsaṃ tesaṃ dukkhāni, yesaṃ vīsati piyāni vīsati tesaṃ dukkhāni, yesaṃ dasa piyāni dasa tesaṃ dukkhāni, 
yesaṃ nava piyāni nava tesaṃ dukkhāni, yesaṃ aṭṭha piyāni aṭṭha tesaṃ dukkhāni, yesaṃ satta piyāni satta tesaṃ dukkhāni, yesaṃ cha piyāni cha tesaṃ dukkhāni, yesaṃ pañca piyāni pañca tesaṃ dukkhāni, yesaṃ cattāri piyāni cattāri tesaṃ dukkhāni, yesaṃ tīṇi piyāni tīṇi tesaṃ dukkhāni, yesaṃ dve piyāni dve tesaṃ dukkhāni, yesaṃ ekaṃ piyaṃ ekaṃ tesaṃ dukkhaṃ, yesaṃ n’ atthi piyaṃ n’ atthi tesaṃ dukkhaṃ. 
asokā te virajā anupāyāsā 'ti vadāmī 'ti. 
ye keci sokā paridevitā vā dukkhā ca lokasmiṃ anekarūpā piyaṃ paṭicca bhavanti ete, piye asante na bhavanti ete. 
tasmā hi te sukhino vītasokā yesaṃ piyaṃ n’ atthi kuhiñci loke, 
tasmā asokaṃ virajaṃ patthayāno piyaṃ na kayirātha kuhiñci loke 'ti. ||8|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
atha kho āyasmā Dabbo Mallaputto yena bhagavā ten’ upasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, 
ekamantaṃ nisinno kho āyasmā Dabbo Mallaputto bhagavantaṃ etad avoca: 
parinibbānakālo me dāni sugatā 'ti. 
yassa dāni tvaṃ Dabba kālaṃ maññasī 'ti. 
atha kho āyasmā Dabbo Mallaputto uṭṭhāy’ āsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ {abbhuggantvā} ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi. 
atha kho āyasmato Dabbassa Mallaputtassa (093) vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa n’ eva chārikā paññāyittha na masi. 
seyyathā pi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa n’ eva chārikā paññāyati na masi, evam eva kho āyasmato Dabbassa Mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā uṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa n’ eva chārikā paññāyittha na masī 'ti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
abhedi kāyo, nirodhi saññā, vedanā pi 'tidahaṃsu sabbā, 
vūpasamiṃsu saṅkhārā, viññāṇam attham agamā 'ti. ||9|| 
evam me sutaṃ. 
ekaṃ samayaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
tatra kho bhagavā bhikkhū āmantesi: 
bhikkhavo 'ti. 
bhaddante 'ti te bhikkhū bhagavato paccassosuṃ. 
bhagavā etad avoca: 
Dabbassa bhikkhave Mallaputtassa vehāsaṃ abbhuggantvā . . . na masi5 (= VIII.9). seyyathā pi nāma sappissa . . . na masi, evaṃ kho bhikkhave Dabbassa Mallaputtassa vehāsaṃ . . . na masī 'ti (ib.). atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
ayoghanahatass’ eva jalato jātavedasso anupubbūpasantassa yathā na ñāyate gati, 
evaṃ sammāvimuttānaṃ kāmabandhoghatārinaṃ paññāpetuṃ gati n’ atthi pattānaṃ acalaṃ sukhan ti. ||10|| 
Pāṭaligāmiyavaggo aṭṭhamo. 
(094) tatr’ uddānaṃ bhavati: 
nibbānā caturo vuttā Cundo Pāṭaligāmiyā, 
dvidhāpatho Visākhā ca Dabbena ca saha te dasā 'ti. 
vaggam idaṃ pathamaṃ varabodhi, vaggam idaṃ dutiyo Mucalindo, 
Nandakavaggavaro tatiyo, Meghiyavaggavaro catuttho. 
pañcamavaggavaran ti Soṇo, chaṭṭhamavaggavaraṃ ti jaccandho, 
sattamavaggavaran ti ca Cūḷo, Pāṭaligāmiyavar’ aṭṭhamavaggo. 
asītianūnakasuttavaraṃ vaggam id’ aṭṭhamaṃ suvibhattaṃ dassitaṃ cakkhumatā vimalena saddhā hi taṃ udānan t’ idam āhu. 
udānam samattaṃ.