You are here: BP HOME > TLB > MSV 1,11: Pāṇḍulohitakavastu > fulltext
MSV 1,11: Pāṇḍulohitakavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPratikriyāvastūddāna
Click to Expand/Collapse OptionPāṇḍulohitakavastūddāna
Click to Expand/Collapse OptionPāṇḍulohitaka: tarjanīyaṃ karma
Click to Expand/Collapse OptionŚreyaka: nigarhanīyaṃ karma
Click to Expand/Collapse OptionAśvaka & Punarvasaka: pravāsanīyaṃ karma
Click to Expand/Collapse OptionUttara: pratisaṃharanīyaṃ karma
Click to Expand/Collapse OptionChanda: 1. āpatter adarśanāyotkṣepaṇīyaṃ karma, 2. āpatter apratikarmāyotkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionAriṣṭa: apratiniḥsṛṣṭe pāpake dṛṣṭigata utkṣepaṇīyaṃ karma
Click to Expand/Collapse OptionUdayin: parivāsa
Click to Expand/Collapse OptionUdayin: mūlaparivāsa
Click to Expand/Collapse OptionUdayin: mūlāpakaṛṣa
Click to Expand/Collapse OptionUdayin: mānāpya
Click to Expand/Collapse OptionUdayin: āvarhaṇa
buddho bhagavāṃ śrāvastyāṃ viharati jetavane ’nāthapiṇḍadasyārāme ·  tena khalu samayena śreyako bhikṣur abhīkṣṇāpattiko ’bhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate ·  tasya bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyam āvarhantaś ca bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamatham* | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | kuruta yūyaṃ bhikṣavaḥ śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma iti | yo vā punar anyo ’py evaṃjātīyaḥ | 
’dul ba gźi | bam po bdun bcu pa |
saṅs rgyas bcom ldan ’das (144a1) rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ rab na bźugs so || 
de’i tshe dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa źig ste |  dge ’dun lhag ma’i ltuṅ ba ’byin pas de la dge sloṅ rnams kyis spo ba daṅ | gźi nas spo ba daṅ | mgu (2) bar bya ba sbyin pa daṅ | ’byin pas bya ba maṅ źiṅ byed pa maṅ por gyur pas luṅ nod pa daṅ | klog pa daṅ | ’don pa daṅ | rnal ’byor daṅ | yid la bya ba daṅ | nag gi sems źi gnas su bya ba śor bar gyur pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la (3) gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la smad pa’i las byos śig | 
Śreyaka: nigarhanīyaṃ karma, act of subordination, action of (severe) condemnation (more serious than the tarjanīya). 
paṃcabhiḥ kāraṇair nigarhaṇīyaṃ karma kṛtam adharmadharma ca tad avinayakarma ca saṃghaś ca tena sātisāraḥ | katamaiḥ paṃcabhiḥ | acodayitvā kurvanti asmārayitvā avastukam apratijñayā asaṃmukhībhūtasya kurvanti · 
rgyu lṅas smad pa’i las byas na de ni chos ma yin pa’i (4) las daṅ ’dul ba ma yin pa’i las yin te | des na dge ’dun yaṅ ’gal tshabs can du mi ’gyur ro || lṅa gaṅ gis źe na | gleṅ ba ma byas pa daṅ | dran par ma byas pa daṅ | gźi med pa daṅ | khas ma blaṅs pa daṅ | mṅon sum du ma gyur par byed pa’o || 
paṃcabhis tu kāraṇair nigarhaṇīyaṃ karma kṛtaṃ dharmakarma ca tad vinayakarma ca saṃghaś ca tena na sātisāraḥ | katamaiḥ paṃcabhiḥ | codayitvā smārayitvā kurvanti savastukaṃ pratijñayā saṃmukhībhūtasya | 
yaṅ rgyu lṅas (5) smad pa’i las byas na de ni chos kyi las daṅ ’dul ba’i las yin te | des na dge ’dun yaṅ ’gal tshabs can du mi ’gyur ro || lṅa gaṅ gis źe na | gleṅ ba byas pa daṅ | dran par byas pa daṅ | gźi daṅ bcas pa daṅ | khas blaṅs pa daṅ | mṅon sum du gyur pa’i’o || 
evaṃ ca punaḥ kartavyam* | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ | 
(6) ’di ltar yaṅ bya ste | gnas mal bśams la gaṇḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ gcig gis gsol ba byas te las bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate | tad asya bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyam āvarhantaś ca bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamathaṃ | sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma kuryād ity eṣā jñaptiḥ | 
dge ’dun btsun pa rnams gsan (7) du gsol | dge sloṅ legs ldan ’di ltuṅ ba yaṅ daṅ yaṅ du bgyid de | yaṅ daṅ yaṅ du dge ’dun lhag ma’i ltuṅ ba ’byin pas dge sloṅ rnams ’di la spo ba daṅ | gźi nas spo ba daṅ | mgu ba stsol ba daṅ | ’byin pa mdzad pas bgyi ba maṅ źiṅ bgyid pa maṅs bas lud nod ba daṅ | (144b1) klog ba daṅ | ’don pa daṅ | rnal ’byor daṅ | yid la bgyi ba daṅ | naṅ du sems źi gnas su bgyi ba śor bar gyur lags na | gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ legs ldan yaṅ daṅ | (2) yaṅ du lhuṅ ba ’byin pa la smad pa’i phrin las mdzad do || ’di ni gsol ba’o || 
evaṃ ca karma kartavyam* | śṛṇotu bhadantāḥ saṃghaḥ | ayaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate | tad asya bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyam āvarhantaś ca bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamathaṃ |  tat saṃghaḥ śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma karoti | yeṣām āyuṣmatāṃ kṣamate śreyakasya (290v1 = GBM 893) bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma kartuṃ te tūṣṇīṃ na kṣamate bhāṣantām* |  iyaṃ prathamā karmavācanā | evaṃ dvitīyā tṛtīyā karmavācanā kartavyā | kṛtaṃ saṃghena śreyakasya bhikṣor abhīkṣṇāpattikasya nigarhaṇīyaṃ karma | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || 
las ni ’di ltar bya ste | dge ’dun btsun pa rnams gsan du gsol | dge sloṅ legs ldan ’di yaṅ daṅ yaṅ du ltuṅ ba bgyid de | yaṅ daṅ yaṅ du dge ’dun lhag ma’i ltuṅ ba ’byin nas dge (3) sloṅ rnams ’di la spo ba daṅ | gźi nas spo ba daṅ | mgu bar bgyi ba stsal ba daṅ | ’byin par mdzad pas bgyi ba maṅ źiṅ bgyid pa maṅs pas luṅ nod pa daṅ | klog pa daṅ | ’don pa daṅ | rnal ’byor daṅ | yid la bgyi ba daṅ | nag du sems źi gnas su bgyi (4) ba śor nas |  de’i slad du dge ’dun gyis dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba bgyid pa la smad pa’i phrin las mdzad na tshe daṅ ldan pa gaṅ dag dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa la smad pa’i phrin las mdzad par bzod pa de dag ni tsaṅ ma gsuṅ śig |  (5) gaṅ dag mi bzod pa de dag ni gsuṅ śig | ’di ni las brjod pa daṅ po yin te | de bźin du las brjod pa gñis pa daṅ | gsum kyi bar du brjod par bya’o || dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa la (6) smad ba’i phrin las mdzad lags te | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
nigarhaṇīyakarmakṛtasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi | nigarhaṇīyakarmakṛtena bhikṣuṇā na pravrājayitavyaṃ | nopasaṃpādayitavyaṃ | na niśrayo deyo | na śramaṇoddeśa upasthāpayitavyaḥ pūrvavad yāvat tarjanīyakarmakṛtasya vaktavyaṃ |  nigarhaṇīyakarmakṛto bhikṣur yathā prajñaptān āsamudācārikān dharmān na samādāya vartate sātisāro bhavati || 
dge sloṅ dag ṅas dge sloṅ smad pa’i las byas pa’i kun tu spyod pa’i chos bca’ bar bya ste | dge sloṅ smad pa’i las byas pas rab tu dbyuṅ bar mi bya | bsñen par rdzogs par mi bya | (7) gnas sbyin par mi bya | dge tshul gźag par mi bya | źes bya ba’i bar goṅ ma bźin du bsdigs pa’i las byas pa la gsuṅs pa de bźin du brjod par bya’o ||  smad pa’i las byas pa’i dge sloṅ gis kun tu spyod pa’i chos ji ltar bcas pa bźin yaṅ dag par blaṅs te ’jug par mi (145a1) byed na ’gal tshabs can du ’gyur ro || 
sa evaṃ nigarhaṇīyakarmakṛta utkacaprakacaḥ saṃghe roma pātayati pūrvavad yāvat* antaḥsīmāyāṃ sthitvā osāraṇāṃ yācate | abhīkṣṇāpattikatvāc ca prativiramāmīti vadati | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | osārayata yūyaṃ bhikṣavaḥ śreyakasya bhikṣor nigarhaṇīyakarmakṛtasya iti yo vā punar anyo ’py evaṃjātīyaḥ | 
de ltar smad pa’i las byas pa de skra gyen ’greṅ ba lta bu daṅ | skra źig pa lta bu daṅ | dge ’dun la spus la ltuṅ ba lta bur byed ces bya ba nas | mtshams kyi naṅ du ’dug nas bslaṅ bar gsol te | yaṅ daṅ yaṅ du ltuṅ ba byed pa (2) ñid kyaṅ spoṅ ṅo źes ba’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag khyed kyis dge slog legs ldan smad pa’i las byas pa daṅ | gźan yaṅ de lta bu daṅ mthun pa su yaṅ ruṅ ba la bslaṅ ba’i las (3) byos śig | 
paṃcabhir dharmaiḥ samanvāgato nigarhaṇīyakarma kṛtaḥ osārayitavyaḥ | katamaiḥ paṃcabhiḥ | utkacaprakacaḥ saṃghe roma pātayati · niḥsaraṇaṃ pravartayati sāmīcīm upadarśayati antaḥsīmāyāṃ sthitvā osāraṇāṃ yācate · abhīkṣṇāpattikatvāc ca prativiramāmīti · vadati · 
smad pa’i las byas pa chos lṅa daṅ ldan pa bslaṅ bar bya ste | lṅa gaṅ źe na | spa gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bu dge ’dun la spu sa la ltuṅ ba lta bur byed pa daṅ | ’byuṅ bar bskyod pa daṅ | mtshuṅs par ñe bar ston pa daṅ | mtshams kyi naṅ du (4) ’dug nas bslaṅ ba gsol pa daṅ | yaṅ daṅ yaṅ du ltuṅ ba ’byin pa yaṅ spoṅ ba’o || 
evaṃ ca punar osārayitavyaḥ | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite śreyakena bhikṣuṇā vṛddhānte utkuṭukena sthitvā aṃjaliṃ pragṛhya idaṃ syād vacanīyaṃ | 
bslaṅ ba ni ’di ltar bya ste | gnas mal bśams la gaṇḍhi brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa (5) daṅ | dge sloṅ legs ldan gyis rgan rims kyi mdun du tsog tsog por ’dug la thal mo sbyar ba btud la ’di skad ces brjod par bya’o || 
śṛṇotu bhadantāḥ saṃghaḥ | ahaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadye | tan me bhikṣavaḥ parivāsaṃ dadanto mūlaparivāsaṃ mānāpyāvarhaṇaś ceti | bahukṛtyā bhavanti bahukaraṇīyā riṃcanty uddeśaṃ pāṭhaṃ svādhyāyaṃ yogaṃ manasikāram adhyātmaṃ cetaḥśamathaṃ | mama saṃghena nigarhaṇīyaṃ karma kṛtaṃ | so ’haṃ nigarhaṇīyakarmakṛta utkacaprakacaḥ saṃghe roma pātayāmi | niḥsaraṇaṃ pravartayāmi | sāmīcīm upadarśayāmi · antaḥsīmāyāṃ sthitvā osāraṇāṃ yāce | abhīkṣnāpattikatvāc ca prativiramāmi | osārayatu māṃ bhadantāḥ saṃghaḥ śreyakaṃ bhikṣum abhikṣṇāpattikaṃ nigarhaṇīyakarmakṛtam anukaṃpako ’nukaṃpām upādāya | evaṃ dvir api trir api | 
dge ’dun btsun pa rnams gsan du gsol | bdag dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba bgyid de | yaṅ daṅ yaṅ du dge ’dun lhag (6) ma’i ltuṅ ba ’byin pas | de’i slad du bdag la dge sloṅ rnams kyis spo ba daṅ | gźi nas spo ba daṅ | mgu bar bgyi bar stsol ba daṅ | ’byin pas bgyib maṅ źiṅ bgyid ma maṅs pas luṅ nod pa daṅ | klog pa dag | ’don pa daṅ | rnal ’byor daṅ | yiṅ la bgyi bdag naṅ du sems | (7) źi gnas su bgyi ba śor nas dge ’dun gyis bdag la smad pa’i phrin las mdzad lags te | smad pa’i phrin las mdzad lags pa bdag skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus la ltuṅ ba lta bur bgyid | ’byuṅ bar bskyod | mtshuṅs par ñe bar ston (145b1) mtshams kyi nag du mchis nas bslaṅ ba gsol te | yaṅ daṅ yaṅ du ltuṅ ba ’byin pa yaṅ spoṅ bar bgyid na | dge ’dun btsun pa thugs brtse ba can thugs brtse ba ñe bar bzuṅ ste | bdag dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa smad pa’i phrin las mdzad lags(2) pa bslaṅ bar gsol | de skad ces lan gñis lan gsum dub rjod par bya’o || 
tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* | śṛṇotu bhadantāḥ saṃghaḥ |  ayaṃ śreyako bhikṣur abhīkṣṇāpattikaḥ pūrvavad yāvad adhyātmaṃ cetaḥśamathaṃ | tasya saṃghenābhīkṣṇāpattika iti nigarhaṇīyaṃ karma kṛtam osārayed ity eṣā jñaptiḥ | evaṃ ca karma kartavyam* |  nigarhaṇīyakarmakṛta utkacaprakacaḥ saṃghe roma pātayati pūrvavad yāvad abhīkṣṇāpattikatvāc ca prativiramāmīti vadati ·  sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ śreyakaṃ bhikṣum abhīkṣṇāpattikaṃ nigarhaṇīyakarmakṛtam osārayed ity eṣā jñaptiḥ | 
de’i ’og tu dge sloṅ gcig gis gsol ba byas te las bya’o || dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ legs ldan ’di yaṅ daṅ yaṅ du ltuṅ ba ’byin te źes bya ba nas (3) naṅ du sems źi gnas su bgyi bar źes bya ba’i bar goṅ ma bźin du ste | dge ’dun gyis ’di yaṅ daṅ yaṅ du ltuṅ ba bgyid pas smad pa’i phrin las mdzad de |  smad pa’i phrin las mdzad lags pa ’di skra gyen du ’greṅ ba lta bu daṅ | skra źig pa lta bur dge ’dun la spu sa la (4) ltuṅ ba lta bur bgyid ces bya ba nas | yaṅ daṅ yaṅ du ltuṅ ba ’byin pa ñid kyaṅ spoṅ ṅo źes mchis na źes bya ba’i bar goṅ ma bźin du ste |  gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | dge ’dun gyis dge sloṅ legs ldan yaṅ (5) daṅ yaṅ du ltuṅ ba ’byin pa smad pa’i phrin las mdzad lags pa sloṅ bar mdzad do | ’di ni gsol ba’o || 
evaṃ ca karma kartavyaṃ | śṛṇotu bhadantāḥ saṃghaḥ |  ayaṃ (291r1 = GBM 889) bhadanta śreyako bhikṣur abhīkṣṇāpattikaḥ abhīkṣṇaṃ saṃghāvaśeṣām āpattim āpadyate | dadatāsya bhikṣavaḥ parivāsaṃ bhadanta pūrvavad yāvad adhyātmaṃ cetaḥśamathaṃ | tad asya saṃghenābhīkṣṇāpattika iti nigarhaṇīyaṃ karma kṛtaṃ so ’yaṃ śreyako bhikṣur abhīkṣṇāpattiko nigarhaṇīyakarmakṛta utkacaprakacaḥ saṃghe roma pātayati niḥsaraṇaṃ pravartayati · sāmīcīm upadarśayati antaḥsīmāyāṃ sthitvā osāraṇāṃ yācate abhīkṣṇāpattikatvāc ca prativiramāmīti vadati |  tat saṃghaḥ śreyakaṃ bhikṣum abhīkṣṇāpattikaṃ nigarhaṇīyakarmakṛtam osārayati · yeṣām āyuṣmatāṃ kṣamate śreyakaṃ bhikṣum abhīkṣṇāpattikaṃ nigarhaṇīyakarmakṛtam osārayituṃ te tūṣṇīṃ na kṣamate bhāṣantāṃ |  iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā kartavyā || osāritaḥ saṃghena śreyako bhikṣur abhīkṣṇāpattiko nigarhaṇīyakarmakṛtaḥ | kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi || || 
las bya ba ni | dge ’dun btsun pa rnams gsan du gsol |  dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba ’byin pa smad pa’i phrin las mdzad lags pa ’di skra gyen du ’greṅ (6) ba lta bu daṅ | skra źig pa lta bur dge ’dun la spus la ltuṅ ba lta bur bgyid | ’byuṅ bar bskyod | mtshuṅs par ñe bar ston | mtshams kyi naṅ du mchis nas bslaṅ ba gsol te | yaṅ daṅ yaṅ du ltuṅ ba bgyid pa ñid kyaṅ spoṅ ṅo źes mchi nas  de’i slad du dge ’dun gyis dge (7) sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba bgyid pa smad pa’i phrin las mdzad lags pa sloṅ bar mdzad na | tshe daṅ ldan pa gaṅ dag dge sloṅ legs ldan yaṅ daṅ yaṅ du ltuṅ ba bgyid pa smad pa’i phrin las mdzad lags pa bslaṅ bar bzod pa de dag ni cad ma gsuṅ śig | (146a1) gaṅ dag mi bzod pa de dag ni gsuṅ śig | ’di ni las brjod pa daṅ po ste | de bźin du las brjod pa gñis pa gñis daṅ gsum gyi bar du brjod par bya’o ||  dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ legs ldan yaṅ daṅ yaṅ daṅ yaṅ du ltuṅ ba bgyid pa smad (2) ba’i phrin las mdzad lags pa bslaṅ ste | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login